Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९३
सूर्यशतिप्रकाशिका टीका सू० ५७ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम्
एव स्थावरजंगमादि सर्वप्राणिषु जागरणादि स्वस्वकर्मप्रवृत्तिरूपा प्रेरणा स्वयमेव जागर्त्ति, एतेनैव कारणेन सूर्यकिरणानां क्षितिज संचारवशेन सवनसंवत्सरादीनां प्रवृत्ति र्भवति, सूतेप्रवर्त्तयति स्वकार्ये लोकान् इति सवनं सवनमेव सावनमिति । अर्थात् सूर्योदयात् सूर्योदयं यावत् सवनदिनं - सावनदिनं वा कथ्यते, तस्यैव सवन संवत्सरस्य परिभाषां कथयति - 'वे नालिया मुहतो' इत्यादिना - द्वे नाडिके मुहूर्त्त :- घटिकाद्वयपरिमाणरूपः कालो मुहूर्त्त - संज्ञको भवति, एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्त्ताः भवन्ति, अतएव षष्टिस्तु खलु नाडिका अहोरात्र:- पष्टिघटिकात्मकः खलु काल अहोरात्र:- अहोरात्र पदवाच्यो भवति, एकस्मिन्नहोरात्रे षष्टिघटिका भवन्तीत्यर्थः । पञ्चदशभिरहोरात्रः पक्षो भवति, त्रिंशद्भिर्दिनैर्मासः कथ्यते, एकस्मिन् सम्वत्सरे तादृशा द्वादशमासाः भवन्ति, तत्र च चतुर्विंशतिः पक्षाः भवन्ति, एकस्मिंश्च संवत्सरे काले रात्रिन्दिवानां - अहोरात्राणां त्रीणि शतानि षष्ट्यधिकानि जंगमादि सभी प्राणियों को जागरणादि स्व स्व प्रवृत्तिरूप प्रेरणा स्वयमेव होती है, इसी कारण से सूर्य किरणों का क्षितिज संचार बल से सवन संवत्सरादिकी प्रवृत्ति होती है सवन का विग्रह इस प्रकार होता है 'ते' माने अपने अपने कार्य में जनसमूह को प्रवृत्त करावे उसका नाम सवन है और सवन ही सावन कहा जाता है। अर्थात् सूर्योदय से सूर्योदय पर्यन्त को सवन दिन या सावन दिन कहा जाता है, उसी सवन संवत्सर की परिभाषा कहते हैं - (वे नालिया मुहुत्तो) इत्यादि दो नाडिका मुहूर्त अर्थात् दो घडि प्रमाण रूप काल मुहूर्त होता है । एक अहोरात्र में तीस मुहूर्त होते हैं अतएव साठ घटिकात्मक काल का अहोरात्र होता है । एक अहोरात्र में साठ घटिका होनी हैं। पंद्रह अहोरात्र से पक्ष होता है । तीस दिन से मास कहा जाता है, एक संवत्सर में बारह मास होते हैं, एक संवत्सर में चौवीस पक्ष होते પહેલેથી જ સ્થાવર જંગમ વિગેરે બધા પ્રાણિયાને જાગરણાદિ સ્વસ્વપ્રવૃત્તિ રૂપ પ્રેરણા સ્વયમેવ થાય છે, તેજ કારણથી સૂ, કિરણેાના ગગનન્સ’ચાર બળથી સધન સંવત્સરાદિની પ્રવૃત્તિ થાય છે. સવનના વિગ્રહ આ પ્રમાણે થાય છે, (સૂત્રે) એટલે કે પોતપોતાના કામાં જનસમૂહને પ્રવૃત્તિ કરાવે તેનુ નામ સવન છે. અને સન જ સાવન કહેવાય છે, અર્થાત્ સૂર્યાંયથી ખીજા સૂર્યદ્રિય પર્યન્તકાળને સવન દિન અગર સાવન દિન કહેવાય છે, ये सवन स ंवत्सरनी परिभाषा डे छे - (वे नालिया मुहुत्तो) त्याहि मे नासिअ मुहूर्त અર્થાત્ બે ઘડી પ્રમાણુ રૂપકાળ મુહૂત કહેવાય છે, એક અહેારાત્રમાં ત્રીસ મુહૂત હોય છે, તેથી જ સાઠ ડિ પ્રમાણ કાળનું અહેારાત્ર થાય છે.
એક અહેારાત્રમાં સાઠ ઘડી હેાય છે, પ ́દર અહેારાત્રીથી એક પક્ષ-પખવાડીયુ થાય
છે, ત્રાસ અહેારાત્રના માસ કહેવાય છે, એક સવત્સરમાં સંવત્સરમાં ચાવીસ પક્ષ થાય છે. એક સત્સર કાળમાં
માર માસ હાય છે, એક ત્રણસે સાઠ ૩૬૦ અહેારાત્ર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨