Page #1
--------------------------------------------------------------------------
________________
श्रीमद
હેમવનીવાર્યવિરવિત
Fune
UFU TE
વિવેચનાર આવાર્ય શ્રી વિખય સૂરસૂરિખી
g
}Íવ્ય
미리
Page #2
--------------------------------------------------------------------------
________________
कारि
द्राक्ष या बराचतः
कालिकालसर्वज्ञ-श्रीमद्-हेमचन्द्राचार्यविरचितः अभिधानचिंतामणिकोशः
चन्द्रोदयाभिधगूर्जरभाषाटीका समलंकृत (बीजक-शेष-शिलोञ्छ संस्कृत-गूर्जरशब्दानुक्रमणिका
पञ्चवर्गपरिहारनाममालादिसहितः)
• अनुवादकः संपादकश्च विश्वविख्यात-स्व-परसमयपारावारपारीण-सूरिसम्राट-जगद्गुरुतीर्थोद्धारक श्रीमद्विजयनेमिसूरीश्वरपट्टालंकार-परमपूज्य-समयज्ञ-शान्तमूर्ति श्रीमद् विजय
विज्ञानसूरीश्वर-पट्टधराचार्यः विजयकस्तूरमरिः
द्वितीयावृत्तिः
- શાસનસમ્રાટ જન્મશતાબ્દી વર્ષે કીવી.નિસં. ર૪૯૯ વિ. સં. ૨૦૨૯
મેમિ સં. ૨૫
Page #3
--------------------------------------------------------------------------
________________
પ્રકાશકઃ
શ્રીવિજય નેમિ-વિજ્ઞાન-કસ્તુર-મૂરિજ્ઞાનમંદિર, સૂરત. જ્ઞાનમંદિરનું ટ્રસ્ટી મંડળ.
શાંતિલાલ ચીમનલાલ સંધવી. પાનાચંદ સાકરચંદ મદ્રાસી.
} મેનેજીંગ ટ્રસ્ટીઓ
• ટ્રસ્ટીઓ
શા. ખુબચંદ ભાઈ રતનચંદ ભાઈ જોરાજી, શા. રમણિકલાલ નેમિદાસ.
સેાભાગચંદ નાનાભાઈ લાકડાવાળા. બાબુભાઈ ચીમનલાલ સંધવી.
કુસુમચંદ ચીમનલાલ સંધવી.
[ अस्य मुद्रणाद्यधिकारा राजकयनियमानुगुणं स्वायत्तीकृताः सन्ति ]
સુક ઃ શ્રીરામાનન્દ પ્રિન્ટિંગ પ્રેસ કાંકરિયા રાય, અમદાવાદ–૨૨
પ્રાપ્તિસ્થાન ઃ
૧ જૈન પ્રકાશન મદિર.
C/o જસવન્તલાલ ગીરધરલાલ શાહ ૩૦૯/૪ દોશીવાડાની પોળ.
અમદાવાદ–૧
૨ સરસ્વતી પુસ્તક ભંડાર, ઠે. હાથીખાના રતનપેાળ. અમદાવાદ.
મૂલ્ય ૨-૧૫
Page #4
--------------------------------------------------------------------------
________________
પ્રકાશકીય
અમારા આ કાષની દ્વિતીય આવૃત્તિના પ્રકાશનથી ખૂબ જ આનંદ થાય છે કે અમારી આ ગ્રંથમાળા દરેક વર્ષે કોઈ ને કાઈ નવીન પ્રકાશન કરી જનતાને લાભ આપી રહી છે.
પ્રસ્તુત પ્રકાશન બાળકથી માંડી સાક્ષરા સુધીના તમામે તમામ વર્ગને ઉપયાગી છે. તે તેના પરિચયમાં આવનારા સૌ કાઈ જાણી શકશે અને કહી શકશે કે આ પ્રકાશનની સમાજને ઘણી જ જરૂર હતી. તે કા` આજ વર્ષાની મહેનત બાદ પ. પૂ. સિદ્ધાંત મહેદધિ પ્રાકૃત વિશારદ, વિદ્વ આ. મ. શ્રી વિજય કસ્તૂર સૂરીશ્વરજી મ. શ્રીએ તૈયાર કર્યું છે. તેઓશ્રીના અગાધ પરિશ્રમથી ભાષાંતર થયેલ હેા ધણું જ આવકાર પાત્ર થશે એમ આશા રાખવી ઉચિત છે. તેથી જ પૂ. આચાર્યશ્રીના ઉપકાર અમે ભૂલી શકીએ તેમ નથી.
પૂ. આ. સ. શ્રી એ અભિધાન ચિંતામણિ ગ્ર ંથનું ભાષાંતર ઘણાં થાના તેમજ વ્યાકરણાના અર્થાને ખ્યાલમાં રાખી, કેટલાક પર્યાય-વાચક શબ્દોના ગુજરાતી ભાષામાં સહેલાઈથી સમજી શકાય તેવી રીતે અં આપી ક્યું છે. તેઓશ્રી નિર ંતર શિષ્ય પ્રશિષ્યાદિને વાચના આદિ આપવાના અભ્યાસી હાઇ તેએશ્રીએ સાધારણ મુદ્ધિવાળાને ઉપયાગી થાય તેમ ખ્યાલમાં રાખી લિંગ (જાતિ)ની વ્યવસ્થા પણ કરી છે. સંસ્કૃતના અભ્યાસીને મોટાકોષના ભાગેા સાથે રાખવામાં મુશ્કેલી પડતી હાવાથી આ ગ્રંથને નાના કદમાં રામાનંદપ્રેસમાં ખંતપૂર્વકના સાધનથી તૈયાર કરવામાં આવ્યા છે.
સાથે ગુજરાતી શબ્દો ઉપરથી પણ સંસ્કૃત શબ્દો જાણુવા માટે ગુજરાતી અનુક્રમણિકા તથા વિષયવાર બીજક આપવામાં આવ્યુ છે એટલે આ ગ્રંથને તેનાં બધા અંગેથી વિશિષ્ટ રીતે શણગારવામાં આવ્યું છે.
જૈન સાહિત્યના અભ્યાસીએએ અમારા આ પ્રકાશનની પહેલી આવૃત્તિ ખૂબ જ ઉત્સાહભેર વધાવી લીધી છે તે જાણી સંતાષ થયા છે.
Page #5
--------------------------------------------------------------------------
________________
આ બીજી આવૃત્તિ પંદર વરસ બાદ પ્રસિદ્ધ થાય છે તે અંગે ઘણું જ માંગણી હોવા છતાં પણ પ્રેસ વગેરેના અનેક કારણોને લઈને પ્રકાશન કરવામાં ઢીલ થઈ છે તે સંતવ્ય ગણશે.
અંતમાં આ બીજી આવૃત્તિના પ્રકાશન અંગે ઉપદેશક પૂજયશ્રમણ ભગવંતો ને તેમજ આર્થિક સહાય કરનાર અનેક ગામોના શ્રી સંઘે તેમ જ ઉદાર દીલ શ્રાવકોની સહાયતા ઘણી જ ઉપયોગ રૂ૫ થઈ છે તે સર્વેને હમે આ તકે આભાર માનીએ છીએ.'
અંતમાં રામાનંદ પ્રેસના સંચાલક મહંત શ્રી ત્રિભુવનદાસજી શાસ્ત્રી પોતાની અનેક પ્રવૃત્તિઓ હોવા છતાં પણ આ ગ્રંથ છાપી આપ્યો તે બદલ તેઓના પણ અમો ઋણી છીએ તદુપરાંત આ ગ્રંથ છપાવવામાં મુખ્ય સહાયક સાબરમતીના ચંદુલાલ હવજીભાઈ ગુજરાત સ્લેઈટ કંપનીવાળા કે જેઓ પિતાના અનેક વ્યાવહારિક વ્યાપારિક પ્રવૃત્તિઓને ગૌણ કરી સંપૂર્ણ કાળજી રાખી ગ્રંથ છપાવવા તમામ સહાય કરી તે કેઈપણ રીતે ભૂલાય તેમ નથી. તેઓના પણ અમે અત્યંત ઋણી છીએ.
સાથે આ પ્રકાશનમાં પ્રેસમેટર, પ્રફ સંશોધન આદિ કાર્યોમાં પ. પૂ. આ. ભ. શ્રી વિજય ચંદ્રોદય સૂરીશ્વરજી મ. તથા પૂ. મુનિ શ્રી હીં કાર ચંદ્રવિજયજી મ. પૂ. મુનિ શ્રી વિવેકચંદ્રવિજયજી મ. પૂ. બાલમુનિશ્રી સેમચંદ્રવિજયજી પૂ. મુનિ શ્રી કુશળચંદ્રવિજયજી મ. આદિ પૂજ્યાચાર્ય ભગવંત શ્રીમાનના ધર્મ પરિવારના શ્રમણને સહયોગ પ્રશસ્ય કક્ષાને હતો. જેથી અમે આ સુંદર પ્રકાશન કરી શક્યા છીએ.
પ્રથમવૃત્તિ માટે શ્રીયુત પંડિતપ્રવરશ્રી લાલચંદ ભગવાનદાસ ગાંધીએ લખી આપેલી મનનીય અભ્યાસ પૂર્ણ પ્રસ્તાવના પણ આ દ્વિતીયાવૃત્તિમાં સાભાર મૂકવામાં આવી છે.
અંતમાં આ બીજી આવૃતિનો સદુઉપયોગ સૌ કોઈને થાયે તે અંગે મુખ્ય સહાયક સાબરમતી સંઘને તેમ જ બીજા સર્વ સહાયકોની સ્મૃતિ ધ્યાનમાં લઈ અમે અમારી કૃતજ્ઞતા પ્રદર્શિત કરીએ છીએ.
એજ લી. પ્રકાશક
Page #6
--------------------------------------------------------------------------
________________
આ પ્રકાશન માટે સહાય આપનારની શુભ નામાવલી રૂપિયા નામ
ચંદ્ર વિજયજી મ.
ના ઉપદેશથી ૫૦૦૦.૦૦ શ્રી સાબરમતી રામ
નગર જૈન. . ૧૦૦૦.૦૦ , મુંબઈ ભુલેશ્વર લાલ મ. સંઘ.અમદાવાદ
બાગ મોતીશા
જેન ટ્રસ્ટ ૨૦૦૧.૦૦ , મુંબઈ સેન્ડ હર્ટ રોડ
૭૦૧ ૦૦ અમદાવાદ શાહપુર જૈન . સંધ
ખાનપુર જૈન સંધ. ૧૫૦૦.૦૦ , મુંબઈ લુહાર ચાલ
પં. શ્રી અશચંદ્ર જૈન સંધ.
વિ. ગણિવરના
ઉપદેશથી. ૧૦૦૧.૦૦ , અમદાવાદ ઉસ્મા
પરા શ્રોવર્ધમાન ૭૦ ૦ ૦૦ અમદાવાદ કીકાજૈન સંઘ.
ભટ્ટની પોળના
ઉપાશ્રય તરફથી. ૧૦૦૦.૦૦ , ભાવનગર જૈનસંધ હ. શેઠ ડોસાભાઈ
૭પ૦.૦૦ અમદાવાદ મસ્કતી અભેચંદ પેઢી •
મારકીટ મારવાડી
પચ પૂ. મુનિશ્રી. ૧૦૦૦.૦૦ , મુંબઈ માટુંગા
પ્રદીપચંદ્ર વિ. તથા જૈન વે. તપ સંઘ.
મુ. કુશળચંદ્ર વિ.
ના ઉપદેશથી. ૧૦૦૦૦૦ ,, સુરત વડાચૌટા
જૈન સંઘ.આ. શ્રી પ૦૧.૦૦ પાલેજ જૈન શ્વેવિ. કુમુદચંદ્ર સૂરી
તાંબર સંઘ તરફથી વરજી મ. તથા
પૂ મુનિશ્રી પ્રમોદચંદ્ર મુનિશ્રી પ્રબોધ
વિજયના ઉપદેશથી,
Page #7
--------------------------------------------------------------------------
________________
નામ
રૂપિયા
રૂપિયા નામ ૫૧.૦૦ અમદાવાદ મરચંટ ૨૫૧.૦૦ અમદાવાદ શામળાની સોસાયટી જૈનસંધ,
પિોળ ઉપાશ્રય સંધ. ૫૦૦.૦૦ મુંબઈ તારદેવ જૈન સંધ. ૨૦૧.૨૦ અમદાવાદ જુના મહા
જનવાડા ઉપાશ્રય સંધ. પ૦૧.૦ શ્રી નવસારી જૈન સંધ.
પૂ. મુનિશ્રી નરચંદ્રવિજ૫૦૦.૦૦ ખંભાત ચંપાપ્રભા જ્ઞાન
યજી તથા મુનિશ્રી વિવેક શાળા તરફથી પૂ. સાધ્વી ,
ચંદ્રવિજયના ઉપદેશથી. શ્રી પ્રમોદશ્રીજી તથા. સા. ૨૦૧.૦૦ એક સગ્ગહરથ તરફથી પુષ્પાશ્રીજના ઉપદેશથી
હ. સાધ્વીશ્રી પદમાશ્રીજી ૩૫૧.૦૦ માંડવી જૈન છે. સંધ.
તથા સા. હેમપ્રભાશ્રીજીના
ઉપદેશથી. તરફથી પૂ. મુનિશ્રી પ્રમોદચંદ્ર વિજયજી મ..
૨૦૦.૦૦ બારડોલી જૈન સંધ ના ઉપદેશથી.
તરફથી. પૂ. મુનિશ્રી
અભયચંદ્ર વિજ્યજીના ૩૦૦.૦૦ સુરત સગરામપુરા જૈન
- ઉપદેશથી. સંધ.
૨૦૦.૦૦ કીમ જેન વે સંધ ૨૫૦.૦૦ અમદાવાદ ખુશાલભુવન જૈન સંઘ
૧૫૦.૦૦ કીમ શા. નથમલજી ૨૫૦.૦૦ મુંબઈ ચોપાટી જૈન
ઈદ્રમલજી છે. સંધ.
૫૦.૦૦ કીમ હ. શા. નાનુભાઈ
ત્રણ ચાતુર્માસ પ્રાચીન ઈતિહાસ પ્રસિદ્ધ અમદાવાદ (રાજનગર) જૈન પુરી તરીકે પ્રખ્યાત છે. તેમાં સાબરમતી ઉપનગર આવેલ છે.
પ્રાચીન સમયમાં અનેક મહાપુરુષોએ આ ભૂમિને પાવન કરેલ છે તેમ રાજકીય, ઐતિહાસિક દૃષ્ટિએ પણ તેનું સ્થાન મહત્વનું છે અને આજે તે ગુજરાતના પાટનગરનું ગૌરવ પામેલ છે.
તરફથી.
Page #8
--------------------------------------------------------------------------
________________
સૂરતમાં સાબરમતી સંઘની ચાતુમાસની વિનતિ —
પ. પૂ. સમયજ્ઞ વ્યવહાર વિચક્ષણું, પ્રશાંત મૂર્તિ પૂજ્યપાદાચાર્ય શ્રી મદ્ વિજય વિજ્ઞાનસૂરીધરજી મહારાજનાં પટ્ટધર ભદ્રભૂતિ, પ્રાકૃત વિશારદ પ. પૂ. આ. ભ. શ્રી. વિજયકસ્તૂરસૂરીશ્વરજી મહારાજશ્રી તથા તેમના વિદ્વાન શિષ્ય વ્યાખ્યાન વાચસ્પતિ, પ્રખર વક્તા ઉપા૦ શ્રી ચદ્રોય ઉજ્ય ગણિવર મ. (હાલ આચાર્યં મહારાજશ્રી)ને કેટલાયે વરસથી સાબરમતી શ્રીસ ધની ચાતુર્માસ કરાવવાની વિન ંતિ હતી. પર ંતુ કાઈ ભવિતવ્યતાના યાગે તે લાભ સંધને આપી શકયા નહોતા છતાં તેમના પ્રયાસેા તેમણે ચાલુ રાખ્યા હતા.
પૂજ્યશ્રી સૂરત શહેરમાં અંજન શલાકા મહેાત્સવ વગેરે અનેક શાસન પ્રભાવનાનાં કાર્યાં કરી કરાવી વિ. સં. ૨૦૨૫નું ચાતુમાસ ભરૂચ વેજલપુર કર્યું હતું. ત્યાં પણ ઉપધાનાદિ અનેક શાસન પ્રભાવના કરી સુરત શ્રીનેમિવિજ્ઞાન કસ્તૂરસુરિજ્ઞાન મંદિરમાં ગુરુમૂર્તિ પ્રતિષ્ઠા તેમજ સુરત. દેસાઈ પાળ જૈન પેઢિના મેનેજીંગ ટ્રસ્ટી ડાહ્યાભાઈ કીનારીવાલાના દીક્ષા પ્રસંગે પધાર્યાં
હતા.
ભાવનાથી ભરપૂર સુરત શહેરના ભાવિકો અનેક શાસન પ્રભાવનાનાં ક્રાર્યા કરી રહ્યા હતા શહેરમાં વિ. સ. ૨૦૨૬ ના માહ સુદ ૧૦ ના રાજ મુંબઈ ગાડીજી, સાબરમતી, મલાડ વગેરે સા વિન ંતિ કરવા આવ્યા હતા. દરેક સધાની વિન ંતિ થતાં. વિચાર વિનિમય કરી ક્ષેત્ર સ્પના એ અતિઆગ્રહ અને લાભાલાભ જોઈ સાબરમતી સંધની ચાતુર્માંસ વિનતિ સ્વીકારાઈ હતી.
સુરતમાં ગુરુમૂર્તિ પ્રતિષ્ઠા અને સાબરમતી ચાતુર્માસ માટે પ્રયાણ
સૂરત શ્રીનેમિવિજ્ઞાન કસ્તૂરસૂરિજ્ઞાનમંદિર ગેપીપુરા મેઇનરોડ ઉપર વિશાળ તૈયાર કરાવેલ છે તે જ્ઞાન મદિરમાં પ. પૂ. ગુરુદેવ શાસન સમ્રાટ્ શ્રી વિજય નેમિસૂરીશ્વરજી મ. તથા પ. પૂ આ મ. શ્રી વિજયવિજ્ઞાન સૂરીશ્વરજી મ. ની ગુરુમૂર્તિ પ્રતિષ્ઠા મહોત્સવ માહ સુદ ૧૪ થી માહ વ૦ ૭ સુધી શ્રી શાંતિસ્નાત્રાદિ સહિત થયા હતા તેમજ તેમના શિષ્ય પ્રશિષ્યાના
Page #9
--------------------------------------------------------------------------
________________
રચિત ગ્રંથનું પ્રદર્શન, રંગોળી રચના તેમજ નૂતન મુનિશ્રી કુશલચંદ્ર વિજયજીની વડી દીક્ષા મહાવદ ૫ ના, તેમ મહા. વ. ૭ ના. ગુમૂર્તિ પ્રતિષ્ઠા કરી ફાગણ સુદ ૨ ના રોજ અમદાવાદ તરફ પ્રયાણ કર્યું હતું.
વિહારમાં અનેક શાસન પ્રભાવનાનાં કાર્યો વિહારમાં સાયણ, કીમ, કોસંબા અંકલેશ્વર વગેરે ગામમાં અનેક કાર્યો કરી. ભરૂચમાં નૂતન સાધી શ્રીમેરશીલાશ્રીની વડી દીક્ષા કરાઈ હતી.
પાલેજમાં ચારદિવસના રોકાણ દરમ્યાન દેવદ્રવ્યનું રૂણ રૂપીયા વીસ હજારનું હતું તે અંગે રૂ. ૨૫૦–ની કાયમી તિથિઓ કરાવી દેવદ્રવ્યના ઋણમાંથી શ્રી સંઘને રૂણમુક્ત કર્યો હતો.
ખંભાતમાં ચૈત્ર સુદ ૨ના રોજ પ્રવેશ કર્યો હતો. ચૈત્રીઓળીની આરાધના, ૫. પૂ. આ. ભ. શ્રી વિજ્ઞાન સૂરીશ્વરજી મહારાજશ્રીની ગુણાનુવાદ સભા, છનું જીનની આરાધના, મુનિશ્રી. પ્રદીપચંદ્ર વિ. જી. ના વરસી તપના પારણું નિમિતે શ્રી સિદ્ધગિરિની રચના ને નવાણું અભિષેકની પૂજા, ગુસ્મૃતિ પ્રવેશ વરઘોડે, તેમજ ચીમનલાલ ખુશાલદાસની પુત્રી રેણુકાબેનની ૨. સુ. ૧૦ની દીક્ષા; શ્રી સિદ્ધચક્ર પૂજન વગેરે અનેક પ્રભાવનાનાં કાર્યો કરાવ્યા હતાં,
અમદાવાદ દશાપોરવાડ સેસાયટીમાં પ્રતિષ્ઠા મહોત્સવ
દશાપોરવાડ સોસાયટીના દેરાસરમાં બે નૂતન દેવકુલિકા તૈયાર કરાઈ હતી તેમાં મૂર્તિ પ્રતિષ્ઠા અંગે વિનંતિ થતાં ખંભાતથી વિહાર કરી વૈશાખ વદ ૧૦ ના રોજ ત્યાં પ્રવેશ કર્યો હતો.
જેઠ સુદ ૭ ના રોજ પ્રતિષ્ઠા હેવાથી વૈ. વ. ૧૪ થી જેઠ સુદ ૭ સુધી શ્રી શાંતિસ્નાત્રાદિ સહિત મહોત્સવ ઉજવાયો હતો દેવદ્રવ્યની ઉપજ લગભગ રૂ. ૧ લાખની થઈ હતી. શ્રીસંધને અદમ્ય ઉલ્લાસ ઉત્સાહ હતો સ્વ. આ. ભ. શ્રી ઉદય સૂરીશ્વરજી મ.ની ગુણાનુવાદ સભા તથા
શ્રી સિદ્ધચક્રપૂજન ભાવનગર બંદરે વયોવૃદ્ધ ૫ પૂ. આ. મ શ્રી ઉદયસૂરીશ્વરજી મ.વે. વ. ૧૧નાં રોજ કાળ ધર્મ પામતા. જેઠ સુદ ૧૦ રાજ દશાપોરવાડ સોસાયટી
Page #10
--------------------------------------------------------------------------
________________
માં શ્રી સિદ્ધચક્રપૂજન. તેમજ પ્રકાશ હાઈસ્કૂલ રીલીફરોડ ઉપર શહેરમાં ગુણાનુવાદ સભા યોજાઈ હતી. અમદાવાદ ઉસ્માનપુરામાં સ્વર્ગારોહણ નિમિત્તે
શાંતિસ્નાત્રાદિ મહત્સવ ઉસ્માનપુરામાં પૂ. સ્વ. આ. ભ. શ્રી. ઉદય સૂરીશ્વરજી મહારાજશ્રીનો ઘણો જ ઉપકાર હોવાથી તે નિમિત્તે જેઠ સુદ ૧૧ થી જેઠ વદી ૫ સુધી શાંતી સ્નાત્ર, શ્રી સિદ્ધ ચક્રપૂજન આદિ મહેસૂવ થયો હતો તેમજ ગુરુમંદિર બનાવવાનું પણ નિર્ણય કરાયેલ હતો.
- સાબરમતીમાં ચાતુર્માસ પ્રવેશ - પ. પૂ આ. ભ. શ્રી વિજય કસ્તૂર સૂરીશ્વરજી. મ. તથા તેમના વિદ્વાન - શિષ્ય પ્રખર વક્તા ઉપા. શ્રી ચંદ્રોદય વિજય ગણિવર મ. (હાલ આચાર્ય મહા
રાજશ્રી; પૂ. ગણિવર શ્રી અશોકચંદ્ર વિજયજી મ, પ્રવર્તક શ્રીવિજયચંદ્ર વિજ્યજી મ. આદિ વિશાલ પરિવાર સાથે જેઠ વદ ૭ રોજ સાબરમતીમાં પ્રવેશ કર્યો હતો. ધર્મનગરથી સામયું થવાના સમાચાર સાબરમતી રામનગરમાં ફેલાતાં ઘણા વરની ઈચ્છા પાર પડતાં અનેરો આનંદ ફેલાયો હતો. અને ભવ્ય સામૈયું થયું હતું અનેક ગહેલીઓ થઈ હતી. પ્રવેશ ઉત્સાહપૂર્વક થયો હતો.
સાબરમતીમાં ચાતુર્માસની વિવિધ આરાધના | * દરરોજના ચાતુર્માસ વ્યાખ્યાનમાં ધર્મરત્ન પ્રકરણ અને નર્મદા સુંદરી
ચરિત્ર વંચાવવાનું શરૂ કર્યું હતું ઉપરાંત દરરિવવારે અનેક વિધ
વિષય ઉપર બપોરના જાહેર વ્યાખ્યાને ચાલતાં હતાં ' જ શ્રીઅરિહંતપદજીની આરાધના જા૫પૂર્વકની કરાઈ તેમાં ૧૮૦૦ થી
૨૦૦૦ આરાધકેએ લાભ લીધો હતો. ૯ દીપક એકાસણા ઠામચૌવિહાર એકજ દ્રવ્યના કરાવ્યા તે આરાધ
નામાં ૧૫૦૦ આરાધકે જોડાયા હતા.
Page #11
--------------------------------------------------------------------------
________________
* વીશસ્થાનકની સામુદાયિક આરાધના એક દિવસ ઉપવાસથી કરાવતાં ૧૨૦૦ ભાવિકા જોડાયા હતા.
* સ્વસ્તિકતપ, શ્રીસી ગિરિના અઠ્ઠમ વગેરે અનેક વિધ આરાધના બહુ જ ઉલ્લાસ ને ઉમંગપૂર્ણાંક કરાઇ હતી.
પ. પૂ. ગુરુદેવ આ. ભ.શ્રી ઉદ્દયસૂરીધરજી મા સ્વર્ગારાણ નિમિત્ત મહોત્સવ
સ્વ. ગુરૂ દેવને સાબરમતી સંધ ઉંપર અસીમ ઉપકાર હતા તેમના સ્વર્ગારાણુ નિમિત્તે આષાડ વદ ૧૪થી શ્રાવણ સુદ ૬ સુધી શાંતિનાત્રાહિ મહેાત્સવ, કુંભસ્થાપના, નવગ્રહપૂજન. વાડા વગેરે ૫. પૂ. આ. મ. શ્રી. વિજય નન્દન સૂરીશ્વરજી મ. પ. પૂ. આ. મ. શ્રી વિજય કસ્તૂરસૂરીશ્ર્વરજી મ. પ. પૂ. આ. મ. શ્રી વિજય યશે! ભદ્ર સૂરીશ્વરજી મ. પ. પૂ. આ. મ. શ્રી વિજય દેવ સૂરીશ્વરજી મ. આદિ વિશાળ મુનિ મંડલની નિશ્રામાં બહુ જ ઉત્સાહપૂર્વક થયા હતા.
સ્વસ્થના જીવનને સ્પર્શતી રચનાએ હાલતી ચાલતી રચનાઓ સુંદર રીતે યેાજાઈ હતી. તેનું ઉદ્ઘાટન અમદાવાદ કોર્પોરેશનના મેમર શ્રીનરાત્તમભાઈ ઝવેરીના શુભ હસ્તે કરાયેલ હતું.
તેમજ ગુજરાત રાજ્યના રાજ્યપાલ શ્રી શ્રીમન્નારાયણ તથા તેમના ધર્મ પત્ની મદાલસા બહેન. એક દિવસ ભાવનામાં આવ્યા હતા. ૧૯થી ૨ કલાક ભાવનામાં રસ લીધેા હતેા આ બંને જણાએ સુંદર વક્તવ્ય કર્યુ હતુ.
S.
મહાત્સવ અંગે દરરોજ સુંદર અંગ રચના ને ભાવનામાં શાંતિલાલ ખી. શાહ સુંદર સ્મઝટ જમાવતા હતા.
મહાત્સવ દરમ્યાન શ્રીસંધે ગુરુદેવના ઉપકારની સ્મૃતિનિમિત્તે ગુરુમંદિર અનાવવાના નિણૅય કર્યાં હતા,
Page #12
--------------------------------------------------------------------------
________________
‘ગુરૂમંદિરનું ખાતમુહૂર્ત અને શિલારે પણ - ગુમંદિરનું ખાતમુહૂર્ત શ્રાવણ સુદ ૩ ના રોજ કરાયું હતું અને શ્રાવણ સુદ ૧૦ ના રોજ શિલારોપણ કરાયું હતું.
પર્યુષણ પર્વની વિવિધ આરાધના અને ફળાઓ * આયંબીલ ખાતા અંગે રૂ. ૧૫૦૦૦ લગભગ ફાળો. * દેરાસરજીના જીર્ણોદ્ધાર માટે જુદા જુદા ગામમાં આપવા રૂ. ૧૦૦૦૦ મજુર કરાયા. અખાનીઉપજ, પાંજરાપોળ, ઉપાશ્રયો, જીવદયા, રેલરાહત, અનુકંપા
વગેરે માટે અનેક ફાળા થયા હતા. * અનેક વિધ તપસ્યાઓ થઈ હતી
મા ખમણ સોળઉપવાસ દસઉપવાસ સિદ્ધિતપ અાઈ અટ્ટમ - ૨ કે ૨૧ ૨ ૧૬૮ ૩૫૦ સહોરી પૌષધ વગેરે અનેકવિધ નાની મોટી તપસ્યા થઈ હતી.
૨૦૦
* ચોસઠપદેરી કરનાર ૨૦૦ જણને કામળ તેમજ રોકડ રૂપિયાની
પ્રભાવના થઈ હતી. . ' * પાલેજવાલા શાહ ચુનીલાલ તલકચંદભાઈને શ્રી ઉપધાન તપ કરાવવાને આદેશ અપાયો હતો,
છપન્ન દિકકુમારિકા મહત્સવ સાબરમતી અર્બુદગિરિ સોસાયટીમાં ચાતુર્માસ રહેલ સાધ્વીશ્રી સુવર્ણ પ્રભાશ્રી જી મ. ના માસખમણ નિમિત્તે ભાદરવા સુદ ૧૩ થી ભાદરવા વદ ૧ સુધી મહોત્સવ થયો હતો તે પ્રસંગે ૫૬ દિકુમારિકા મહત્સવ ઉજવાયો હતે તે પ્રસંગે અમદાવાદ પાંજરાપોળનું મંડળ આવેલ ને આબેહુબ સૌને આશ્ચર્ય ઉપજાવે તે દિકકુમારિકા મહોત્સવ ઉજવાયો હતો ને ૫૦૦૦
Page #13
--------------------------------------------------------------------------
________________
માણસોએ સવારના ૧૧ થી ૪ સુધી સ્થિર ચિતે જે હતો જે જીદગીમાં યાદ રહે તેવો બનેલ હતો ને સાધર્મિક વાત્સલ્ય યોજાયું હતું. ' ,
સ્વ. આ. શ્રી કીર્તિસાગરસૂરિજી મહારાજશ્રી ના સ્વર્ગોહણ નિમિત્તે મહોત્સવ આસો સુદ ૨ થી આસો સુદ ૧૫ સુધી ઉજવાયો હતો.
- મસ્કતી મારકીટમાં શ્રી સિદ્ધચક્ર પૂજન
મુનિશ્રી પ્રદીપચંદ્ર વિજય મ. તથા મુનિ શ્રી. કુશલચંદ્રવિજયજી મસ્તી ભારકીટ પર્યુષણ કરાવવા ગયા હતા તે દરમ્યાન. મુ. શ્રી પ્રદીપચંશવજયજી એ અઠ્ઠાઈ કરી હતી. તે નિમિતે શ્રી સિદ્ધચક્ર પૂજન રાખેલ હતું રૂ. ૪૦૦૦ લગભગની જીવદયાની ટીપ થઈ હતી.
અર્બુદગિરિ સોસાયટી અને પલ્મનગર સેસાયટીમાં તેમજ આજુબાજુ ઘણી જ જૈનોની વસ્તી વધતી જતી હોવાથી બંને સંસાયટીમાં એક દેરાસર બંધાવવાનો નિર્ણય થયો હતો તેને અંગે જમીન લેવા માટે એગ્ય કાર્ય વાહી કરી જમીન લેવાઈ હતી. તેમ તે અંગે પૂજ્યશ્રીના ઉપદેશથી સાધારણ ખાતાને એક ફાળો થયો હતે.
શ્રીઉપધાન તપ આરાધના આસો સુદ ૧૧ થી ઉપધાનતપની આરાધના શા. ચુનીલાલ તલકચંદ પાલેજવાલા તરફથી શરૂ થઈ હતી.
તેમાં ૪૮૧ આરાધકે જોડાયા હતા. ૧૫ વરસની અંદરના ૩૫ આરાધકે, ૨૯૫ માળવાળા હતા.
ઉપધાનતપમાં તમામ લાભ પોતે જ લીધો હતો.
ઉપધાન તપ આરાધકોએ સામુદાયિક પ્રભાવનાની ટીપ રૂ. ૫૭૦૦૦ ઉપરાંત કરી હતી ચાંદીની રકાબી અને વાડકીની તેમજ બીજી નાની મોટી અનેક પ્રભાવના થઈ હતી.
Page #14
--------------------------------------------------------------------------
________________
ઉપધાન તપમાં માલનાં ઘીની ઉપજ રૂ. ૩૭૭૦૦૦ લગભગ થઈ હતી ધીની ઉપજમાંથી ચાંદીનો રથ અને નવા દેરાસર બનાવવા નિર્ણય કરાયો હતે રૂ. ૨૫૦૦૦ લગભગ બહારના દેરાસરના જીર્ણોદ્ધારમાં વાપરવાના આ જુર કરાયા હતા.
ચાતુર્માસ પરિવર્તન આચાર્ય મહારાજાદિ સહિત સર્વે મુનિઓનું ચાતુર્માસ પરિવર્તન ઉપધાન વહન કરાવનાર શા. ચુનીલાલ તલકચંદ પાલેજવાલાને ત્યાં કરાયું હતું. તે વરસેડાની ચાલીને જ્ઞાનમંદિરમાં સિદ્ધગિરિને પટ્ટ જુહાર્યો હતો.
ઉપધાનતપમાલાપણ તથા ગણિપદારેપણુ મહત્સવ * ઉપધાન તપની માળારોપણ માગશરશુદ ૩ ના રોજ રખાઈ હતી તે
તે નિમિત્તે શાંતિ સ્નાત્રાદિ મહોત્સવ, ઉપધાનની માલનો વરઘોડો, અને આરાધકો તરફથી ૨૩ છોડનું ઉજમણું થયું હતું. કારતકવદ ૧૨ થી માગશર સુદ ૩ સુધી મહત્સવ ઉત્સાહપૂર્વક ઉજવાયો
હતા. ૨૯૫ આરાધકને માળારોપણ થયું હતું. * અમદાવાદ શહેરના ૧૨૫ લગભગ ઉપાશ્રયના સાધુ સાધ્વીઓની
ઊનના પેકેટ હેરાવી ભક્તિ કરાઈ હતી. - * ૫. પૂ. પ્રવર્તક શ્રીવિજયચંદ્ર વિજય મહારાજશ્રીને શ્રી ભગવતી સૂત્રના
ગોઠહન ચાલતા હોવાથી શ્રીસંઘે ગણિપદારે પણ મહત્સવ કા. વ. ૧૧ ના રોજ ઉજવ્યો હતો. તે પ્રસંગે પ. પૂ. આ. ભ. શ્રી નન્દનસરિશ્વરજી મહારાજશ્રી તથા આ. ભ. શ્રી યશોભદ્રસૂરીશ્વરજી ૫. પૂ. આ. ભ. શ્રી. વિ. દેવસૂરીશ્વરજી મ. આદિ વિશાળ સમુદાયની હાજરી હતી. પ. પૂ. આચાર્ય મહારાજશ્રીના ૭૧માં જન્મદિન
પ્રસંગે ભેટપુસ્તકની પેજના - પિષવદ ૧ના રોજ આચાર્યદેવશ્રીમાનને ૭૧ મો જન્મદિન હેવા આ ઉપરાંત ૫૧ વરસની સંયમ સાધના નિમિત્તે શ્રી સંઘ તરફથી આંગીપૂજા રાખી
Page #15
--------------------------------------------------------------------------
________________
૧૪
હતી તેમજ ભારતભરની યુનીવરસીટીઓ, કાલેજો, પ્રેોફેસરા, પુસ્તકાલયા, જ્ઞાનભંડારા મુનીમહારાજશ્રી વગેરેને તે શ્રીએ રચિત, પ્રકાશિત, ગ્રંથાના સેટ ભેટ આપવાની યેાજના કરાઈ હતી. તે અંગે ૩ થી ૪ હજાર પુસ્તક ૨૫૦ ઉપરાંત વિદ્વાનાને ભેટ માલવાનું નક્કી થયું હતું. ને તે અ ંગે સારી રકમ ના કાળા થયા હતા.
સેરોસા, પાનસરના છરી પાળતા સઘ
શ્રી સેરીસા તીના મહીમા અપૂર્વ છે પાસ દશમીના અક્રેમની આરાધના કરાવવા જવાનું થતાં ત્યાં માગશર વદ ૮-૯-૧૦ના રૃમમાં મુનિઓ સહિત ૨૫૦ લગભગ અઠ્ઠમની આરાધના બહુ જ ઉત્સાહ તે ઉમંગપૂર્વક કરાઈ હતી અને ત્યાંથી આરાધકાના સધ છરી પાળતા લાલ થઈ પાનસર ગયા હતા. લેાલમાં શા. રમણલાલ સકરચ તથા બાબુભાઈ સામચંદ્ર તરફથી સધનું સામૈયું તે રાષિ વાત્સલ્ય થયું હતું. પાનસરમાં પણ સામુદાયિક ભક્તિ ૮–૧૦ જી તરફથી કરાઈ હતી. આઠ મુમુક્ષુઓના ભવ્ય દીક્ષા મહાત્સવ
સેરીસા પાનસર યાત્રા કરી સાબરમતી આવી ગયા બાદ મહાસુદ. ૫. ના ૮–મુમુક્ષુ ભાઈ ખેનેાની દીક્ષા પ્રદાન થયું હતું.
તે અભૂતપૂર્વ પ્રસંગ નજરે જોનાર અનુમેદના કરી જાય તેવા થયા હતા તે હજારેાની મેદની સમક્ષ પ્રવ્રજ્યા અપાઈ હતી.
દીક્ષાવિધિ હાઇસ્કુલના વિશાળ કમ્પાઉન્ડમાં પ. પૂ. આ. મ. શ્રી વિજયકસ્તૂર સૂરીશ્વરજી મ. તથા પ. પૂ. આ. મ. શ્રી યશોદેવસૂરીશ્વરજી મ. તે વિશાળ સાધુસાધ્વી સમુદાયની હાજરી વચ્ચે થઈ હતી.
દીક્ષાપ્રસંગે પાષ ૧૦ ૧૨ થી માહ સુદ ૫ સુધી શાંતિસ્નાત્રાદિ માપન ઉજવાયે..
ચાતુર્માસની ફળ શ્રુતિ
શ્રી સાબરમતી સંધની સાત વરસની અથાગ મહેનતે થયેલ વિન ંતિ પછી આ ફળશ્રુતિ સદા માટે માલ્ગાર બની છે તેની સ્મૃતિ અર્થે શ્રી
Page #16
--------------------------------------------------------------------------
________________
સંધ તરફથી રૂ. ૫૦૦] અભિધાન ચિંતામણિ ગ્રંથની બીજી આવૃત્તિ છાપવા માટે અર્પણ કરવામાં આવ્યા છે.
સાબરમતીથી વિહાર કરી વિ. સં. ૨૦૧૭નું ચાતુર્માસ અમદાવાદ ઉસ્માનપુરા કરાયું અને વિ. સં. ૨૦૨૦નું ચાતુર્માસ સુરેન્દ્રનગર કરાયું તે દરમ્યાન ગ્રંથ છપાઈ તૈયાર થઈ જવા આવેલ.
તેમજ ગુરૂમંદિર પણ તૈયાર થવા આવેલ જેથી પ. પૂ. આચાર્યદેવ શ્રીમાન આદિ અમદાવાદ આવવાના સમાચાર મળતાં ગુરુમૂર્તિ પ્રતિષ્ઠા કરવા નિર્ણય કરાયો હતો. - ગુરુ મૂર્તિ પ્રતિષ્ઠા અને પંન્યાસપદારે પણ
પ. પૂ. આચાર્યદેવશ્રીમાને સુરેન્દ્રનગરમાં વિ. સં. ૨૦૨૮નું ચાતુમાસ બહુ જ ઉત્સાહને ઉમંગપૂર્વક પૂર્ણ કરી શાસન સમ્રાટ શતાબ્દી મહત્સવ તેમજ પ. પૂ. ઉપાધ્યાયજી મહારાજશ્રીને આચાર્ય પદારોપણ મહોત્સવ તેમજ અનેક વિધ શાસન પ્રભાવનાના કાર્યો કરી કરાવી અમદાવાદ કૃષ્ણનગરના કીર્તિકુમારની દીક્ષા નિમિતિ પિ. વ.-૩ ના વિહાર કરી અનેક ગામમાં શાસન પ્રભાવના કરી આવી રહ્યા હતા તો ગુરુમૂર્તિપ્રતિષ્ઠા કરવા અંગે વિહારમાં વિનંતિ કરાઈ અને સાબરમતીમાં માહ સુદ ૨ ના રોજ બંને આચાર્યદેવશ્રી સપરિવાર ને શ્રીસંઘે ઉત્સાહ ને ઉમંગપૂર્વકના સામૈયા સાથે પ્રવેશ કરાવ્યો હતો. ગુરુમૂર્તિ પ્રતિષ્ઠા માહ સુદ ૧૩ ના રોજ કરવાનું નક્કી થતા તે અંગે માહ સુદ ૨ થી શાંતિસ્નાત્રાદિ મહોત્સવ બહુ જ ઉલ્લાસપૂર્વક ઉજવાયો હતો.
પન્યાસ પદારોપણ મહોત્સવ દરમ્યાન માહ સુદ ૧૧ ના રોજ પ. પૂ. આચાર્ય દેવશ્રી ચંદ્રોદયસૂરીશ્વરજીના શિષ્ય ગણિપ્રવરશ્રી વિજયચંદ્રવિજયજી તથા પ. પૂ. આ. મ. શ્રી કસ્તૂરસૂરીશ્વરજી મ.ના શિષ્ય ગણિપ્રવર અશોકચંદ્રવિજયજી મહારાજશ્રીનું પન્યાસપદારે પણ બહુ જ ઉત્સાહપૂર્વક થયું હતું.
Page #17
--------------------------------------------------------------------------
________________
k
તે પ્રસ ંગે અનેક સધાની હાજરી હતી અને પ્રશસ્ય ઉલ્લાસ હતા.
ગુરુમૂતિ પ્રતિષ્ઠા
માહ સુદ ૧૩ નાં રાજ ગુરૂમૂર્તિ પ્રતિષ્ઠાની ઉછામણી એટલી વરસેાડાવાળા શા. પેાપટલાલ મગનલાલે લાભ લીધા હતા તેમજ કળશ-ધ્વજાદંડ દ્વારાદઘાટન વગેરેની પણ બહુ જ સારી ઉછામણી થઈ હતી અને શ્રીસંધમાં ધરદીઠ લાડુ મૈસુર વગેરેથી ભક્તિ કરાઈ હતી.
ગુરુમૂર્તિ પ્રતિષ્ઠા બાદ પૂજ્ય આચાર્ય ભગવંતાદિ અમદાવાદ–સૈજપુરકૃષ્ણુનગર મુમુક્ષુ કીર્તિકુમારની મહાવદ-૭ ના દીક્ષા પ્રદાન પ્રસંગે પધાર્યા. અભૂતપ રીતે તે પ્રસંગની પૂર્તિ ખા–નવદિક્ષિત મુનિશ્રી, કૈલાસચંદ્ર વિજયજી મ. આદિ મુનિમંડળ સહિત અમદાવાદ પાંજરાપેાળ શેઠ. હઠીસિંગ કેશરીસિંગ ઉપાશ્રયે પધાર્યાં અને અતિ આગ્રહભરી વિનંતિ થી. પૂજ્યશ્રીનું વિ. સં. ૨૦૨૯નું ચાતુર્માસ પાંજરાપાળ કરવા નક્કી થયું.
આમ વિ. સ. ૨૦૨૬-૨૦૨૭-૨૦૨૮ ના ત્રણુ ચાતુર્માસની ફળશ્રુતિને અપાંશ રજુ કરી અનુમેાદનાના પુણ્ય હાંસલ કરવા પુરુષાર્થ
ર્યાં છે.
લી. પ્રકાશક
Page #18
--------------------------------------------------------------------------
________________
जगद्गुरु शासनशम्राट् सूरिचक्रचक्रवर्ति पौढप्रभावशालि
भट्टारक आचार्य देव
शाशनसम्राट
श्रीमान् विजयनेमिसूरीश्वरजी महाराज
जन्म संवत १९२९ कारतक सुद १ महुवा - दीक्षा संवत १९४५ आचार्यपद १९६४ - स्वर्गवास २००५ आसो वद ० )) महुवा
Page #19
--------------------------------------------------------------------------
________________
शान्तमूर्ति वात्सल्यवारिधि समयज्ञ आचार्यदेव
dimammy
Ammmmmmmm
श्रीमान विजयविज्ञानसूरीश्वरजी महाराज जन्म संवत १९४७ पाटण -- दीक्षा संवत १९६२ आचार्यपद १९९१- -स्वर्गवास २०२२ चैत्र सुद १० खंभात
Page #20
--------------------------------------------------------------------------
________________
समर्पणम् - श्रीमत् 'तपा' गणगगनाङगगगनमाणे-शासन सम्राट-सूरिचक्र चक्रवर्ति- प्रतिबोधितानेकभूपति – अखण्ड ब्रह्मतेजो. मूर्ति-श्रीकदम्बगिरि प्रमुग्व प्रभूत तीर्थोद्धारक-भट्टारकाचार्य-महाराज श्री विजय नेमिसूरीश्वर-पट्टालङ्काराणां समयज्ञ-शान्तमूर्ति – बालब्रह्मचारिपरमोपकारि – पूज्य पांद - गुरु व र्या चा र्य . महाराज श्री विजयविज्ञानसूरीश्वराणां सच्चरण – करण – शील – शालिसुको मल कर पङ्कजे भ्य :
सा दरं . स म र्प यति इदमभिघान चिन्तामणि कोशरत्नम्
गुरुगुण सौरभ मधुलिन् . विजय कस्तूर सूरिः
Page #21
--------------------------------------------------------------------------
________________
परमपूज्य प्राकृतविशारद सिद्धान्तमहोदधि आचार्यदेव
श्री विजयकस्तूरसूरीश्वरजी महाराज
जन्म वि. सं. १९५७ पोस वद १ अमदावाद दीक्षा वि. सं. १९७६ फागण वद ३ मेवाड आचार्यपद वि. सं. २००१ फागण सुद ४ बुरानपुर
Page #22
--------------------------------------------------------------------------
________________
પ્રસ્તાવના
પૂજ્ય શ્રી હેમચંદ્રાચાર્યને પ્રસાદ
श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ॥" -નાટયદર્પણ-વિવરણમાં મહાકવિ રામચન્દ્ર અને ગુણચન્દ્ર
ગુજરાતના મહાન સુપુત્ર, સુપ્રસિદ્ધ સિદ્ધસારસ્વત સુરિ-શિરોમણિ વિકારત્ન કલિકાલ–સર્વજ્ઞ' બિરુદથી પ્રખ્યાત આચાર્ય શ્રી હેમચન્ટે ગુજરાત પર જ નહિ, સમસ્ત જગત્ પર વિવિધ પ્રકારે અને ઉપકાર કર્યા છે. ખાસ કરીને ગુજરાતની કૃતજ્ઞ જનતા તો એમના વિશાલ ઉપકારનું વિસ્મરણ કરી શકે નહિ. વિવિધ વાડ્મયનું વિશિષ્ટ વિજ્ઞાન આપનારી. એમની અત્યુ સુસંસ્કારી સાહિત્ય-સમૃદ્ધિએ વિદ્યાભ્યાસી સાહિત્યસેવી , સમાજ પર ચિરસ્મરણીય અસાધારણ ઉપકારે કર્યા છે, તેનું મૂલ્ય આંકી : શકાય નહિ, વિશેષતઃ સાહિત્ય-સમુપાસકે સદા તેમના ઋણી રહેશે. • વિવિધ વિદ્યા–વિશારદ વિદ્યા–વ્યાસંગી, નિઃસ્વાર્થ પરોપકાર–પરાયણ સકર્તવ્યનિષ્ઠ એ મહાન આચાર્યે કોપકાર માટે ઉપયોગી વિવિધ સાહિત્યની સુયશસ્વી રચના કરી છે. ગુજરાતના વિશાલ સામ્રાજ્યમાં અને ઈતર દેશમાં વિદ્વત્તાને વિકાસ કેવી રીતે થાય? પ્રજામાં વકતૃત્વશક્તિ અને કવિત્વશક્તિ સુગમતાથી કઈ રીતે ખીલે ? સમાજમાં વ્યુત્પત્તિ-વિજ્ઞાન સાથે શુભ સંસ્કારો કેવી રીતે સ્થાપી શકાય ? ગુજરાતનું વાસ્તવિક ગૌરવ કઈ રીતે થઈ શકે ? એ સર્વને દીર્ધદષ્ટિથી વિચાર કરી ઉદાર-ચરિત એ આચાર્યવ વાડ્મયના વિવિધ વિષયનું અવગાહન કરી-દોહન કરી રચેલી અમૃતમય વિશાલ સાહિત્યસૃષ્ટિ સમાજને સમર્પણ કરી છે.
મહાન પ્રતાપી ગુર્જરેશ્વર મહારાજા સિદ્ધરાજ જયસિહે અને કુમારપાલભૂપાલે આવા વિહરત્નની અદભુત ગ્યતા પીછાણ હતી. તે બને
Page #23
--------------------------------------------------------------------------
________________
મહારાજાઓની ભક્તિ-ભરપૂર સાહિત્ય-રચના-પ્રાર્થનાને સૂરીશ્વરે સફલા બનાવી હતી. પરિણામે સિદ્ધહેમચંદ્ર જેવા અષ્ટાધ્યાયમય નવીન શબ્દાનુ શાસન (લિંગાનુશાસન, ધાતુપારાયણ, ઉણાદિગણ આદિ સાથે) ની તથા કાવ્યાનુશાસન, દેનુશાસન આદિની વિશિષ્ટ પજ્ઞ રચના કરી એ સર્વને આવશ્યક વૃત્તિ-વિવરણોથી વિભૂષિત કરી હતી. શબ્દાનુશાસન દ્વારા આપેલા સંસ્કૃત, પ્રાકૃત આદિ પ્રાચીન ભાષાના વ્યુત્પત્તિ-વિજ્ઞાનને પ્રયોગો દ્વારા પરિપકવ કરાવવા સંસ્કૃત-પ્રાકૃત દ્વયાશ્રય જેવા વિશિષ્ટ મહાકાવ્યની રચના કરી સ્વોપજ્ઞ સમગ્ર શબ્દાનુશાસનનાં આદિથી અંત સુધીનાં ઉદાહરેને એ મહાકાવ્યમાં ક્રમશઃ ઉતારી, યુક્તિ-સંકલિત કર્યા -ગ્રધ્ધાં અને એ પ્રયત્ન દ્વારા બીજા કાર્ય તરીકે ચૌલુક્ય–વંશને ઇતિહાસમાં અમર કર્યો છે. સેલંકી-પૂર્વજોના ગુર્જરેશ્વર મહારાજા મૂલરાજથી લઈને પોતાના સમકાલીન પૂર્વોક્ત ભક્ત બંને મહારાજા પર્યન્તનાવિશેષતઃ ગૂર્જરેશ્વર સિદ્ધરાજ જયસિંહ અને પરમાર્હત કુમારેપાલ ભૂપાલના પ્રમાણિક જીવન-ચરિત્રથી પણ આપણને પરિચિત કર્યા છે, તથા ગુજરાતની પ્રાચીન રાજધાની પાટણની સાચી પ્રભુતાથી પણ માહિતગાર બનાવ્યા છે.
પરમહંત મહારાજા કુમારપાલની અભ્યર્થનાને અનુસરીને શ્રી હેમચંદ્રાચાર્યો ત્રિષષ્ટિશલાકાપુરુષ-ચરિત્ર જેવા વિશાલ સંસ્કૃત મહાકાવ્યની રચના કરી હતી. દશપર્વમય જે મહાકાવ્યમાં ૨૪ તીર્થકરે, ૧૨ ચક્રવતીઓ, ૯ બેલદે, ૯ વાસુદેવ અને ૯ પ્રતિવાસુદેવો. જેવા રેખાંક્તિ-નામાંક્તિ ૬૩ મહાપુરુષોનાં જીવનચરિત્રો સરસ શૈલીથી ગુંથ્યાં છે, તથા તેના પરિશિષ્ટપર્વમાં ભગવાન મહાવીરની પટ્ટ-પરંપરામાં વજસ્વામી–પર્ધન થઈ ગયેલા આચાર્યોનાં ચરિત્ર રચ્યાં છે. પજ્ઞ વિવરણવાળા બારપ્રકાશમય યોગશાસ્ત્રની તથા વીશપ્રકાશમય વીતરાગ-સ્તોત્રની રચના પણ એ જ પરમહંત મહારાજા કુમારપાલની પ્રાર્થનાને આભારી છે. ગંભીર તત્ત્વજ્ઞાનવાળી અયોગ-વ્યવચ્છેદ અને અન્યોગ-વચ્છેદ નામની ત્રીવર્ધમાન
Page #24
--------------------------------------------------------------------------
________________
સ્તુતિરૂપ ત્રિશિકાઓ. તથા પ્રમાણ-મીમાંસા જેવી બીજી ઉપયોગી તેમની અનેક રચનાઓ પણ વિદજજનમાં માન્ય થયેલી છે.
શબ્દ-કેશની રચના શબ્દ-કેશેના જ્ઞાન વિના વિદ્યાભ્યાસીઓ કે વિદ્વાન, લેખકે કે વાચકે, કવિઓ કે વ્યાખ્યાતાઓ પ્રગતિ કેવી રીતે કરી શકે? પ્રાચીન વિવિધ વિષયક વાડમય સમજવામાં અને નવીન સાહિત્યની રચના કરવામાં પણ શબ્દ-વૈભવની ખાસ અપેક્ષા–આવશ્યક્તા જણાઈ આવે છે. મહારાજાઓને-રાજય–સંચલકોને અખૂટ અર્થ-કેશની-ધન–ભંડારની અત્યંત જરૂર જણાય છે; તેમ વ્યુત્પન્ન વિદ્વાનોને, વ્યાખ્યાકારોને, સાહિત્યકારેને, કવિઓને, લેખક-વાચકોને અને વાડમયના કેઈ પણ પ્રદેશમાં વિચરનારાને શર્થ–ભંડારરૂપ વિપુલ શબ્દ-કોશની અગત્યતા જણાયા વિના રહેતી નથી. એથી સંસ્કૃત સાહિત્યના સમુપાસક ભારતવર્ષના પ્રાચીન અનેક વિદ્વાનોએ એકાર્થ, અનેકાર્થ અનેક સંસ્કૃત શબ્દ-કોશોની રચના કરેલી છે. પૂર્વે થઈ ગયેલા તે કેશિકારના પિતાના સમયમાં–આઠસો વર્ષો પહેલાં પ્રાપ્ત થયેલા કોશનું સૂક્ષ્મ અવગાહન કરીને આચાર્યશ્રી હેમચંદ્ર પિતાની સુગમ વિશિષ્ટ શૈલીથી વિશાલ જ્ઞાન આપનારા ચાર કેશની રચના કરી હતી. (૧) એકાWઅભિધાનચિંતામણિ નામ-માલા, (૨) અનેકાર્થસંગ્રહ, (૩) નિઘંટુ-શેષ (વનસ્પતિ-વિષયક) અને (૪) દેશીનામમાલા (દેશી-શબ્દ-સંગ્રહ) એ નામના ચાર કેશોની સરસ સંકલના કરી છે; સ્વપજ્ઞ વિવરણ સાથે છેલ્લે કેશદેયપ્રાકૃત રૂઢ શબ્દનું વિશિષ્ટ જ્ઞાન આપે તે છે અને પૂર્વે જણાવેલા ત્રણે કેશો સંસ્કૃત ભાષાસાહિત્યમાં પ્રાચીન કેશકારે, મહાકવિઓ અને વિદ્વાનોઠારા વપરાયેલા
. પ્રભાચંદ્રસૂરિએ વિ. સં. ૧૩૩૪માં રચેલા સં. પ્રભાવક-ચરિતમાં (શ્રીહેમચંદ્રસૂરિ-પ્રબંધન) આ કેશાનું સંસ્મરણ કર્યું છે. –
"एकार्थानेकार्था देश्या निर्घण्ट इति च चत्वारः। विहिताश्च नामकोशा भुवि (शुचि) कविता-नटयुपाध्यायाः"
Page #25
--------------------------------------------------------------------------
________________
વિશાલ શબ્દ-સંગ્રહથી ભરપુર છે. શ્રી હેમચંદ્રાચાર્યે શબ્દોના વ્યાપક લિંગ-જ્ઞાન માટે પજ્ઞ સ્વતંત્ર નામ-લિંગાનુશાસન વિવરણ સાથે રહ્યું હેવાથી કેશની રચનામાં તે સંબંધમાં તેમણે અન્ય કેશકારની જેમ અન્તર્ગત પ્રયત્ન કર્યો નથી, ખાસ વિશેષ સૂચન કરવા જેવું જણાયું, ત્યાં ત્યાં પોતાની પત્તવૃત્તિમાં તેઓશ્રીએ સ્પષ્ટ સૂચિત કર્યું છે. સ્વપજ્ઞવૃત્તિમાં પૂર્વના કેશકારનું સંસ્મરણ કર્યું છે.
અહિં પ્રકાશમાં આવતો એમાંને સંસ્કૃત કેશ એ (૧) એકાર્થ અભિધાન–ચિંતામણિ નામમાલા નામથી સુપ્રસિદ્ધ છે. આચાર્યશ્રીએ ૧૫૪૨ જેટલાં પદ્યમાં તેને . (૧) દેવાધિદેવ-કાંડ, (૨) દેવ-કાંડ, (૩) મત્સ્ય-કાંડ (૪) તિર્ય-કર્ડ, (૫) નારક-કાંડ અને (૬) સામાન્ય-કાંડ એવા છ વિભાગોમાં વિભક્ત કરેલ છે, જે તે તે નામ પ્રમાણે સંબંધ ધરાવતા શબ્દ-વૈભવથી સુસમૃદ્ધ છે. આ કેશ, ચિંતામણિ રનની જેમ મને-વાંછિત શબ્દાર્થ પૂર્ણ કરે તેવો પ્રભાવક હોઈ તેનું તેવું નામ સાર્થક છે વિશેષમાં સુજ્ઞ શ્રી હેમચંદ્રાચાર્યે આ નામમાલાને દશહજાર શ્લેક-પ્રમાણ સ્વપજ્ઞવૃત્તિથી વિભૂષિત કરી વ્યુત્પત્તિ-જિજ્ઞાસુ અભ્યાસી વિદ્યાર્થીગણ પર અસાધારણ ઉપકાર કર્યો છે. આ પ્રસ્તાવના લેખકે આજથી ચાલીશ વર્ષો પહેલાં વિ. સં. ૧૯૬૪ થી ૧૯૭૨ માં વારાણસીમાં શ્રીયશવિજય જૈન સં. પ્રા. પાઠશાળામાં વિદ્યાભ્યાસ કરતાં શ્રી હેમચંદ્રાચાર્યના ગ્રંથનું અધ્યયન કરતાં આ કેશને પણ યથામતિ અભ્યાસ કર્યો હતો. ખાસ કરીને કાશીની શ્રીયશવિજય-જૈન ગ્રંથમાળા તરફથી તે સમયે પ્રકાશિત થતા એ વૃત્તિ-વિવરણવાળા કેશની પ્રાચીન પ્રતિને આધારે પ્રેસ કોપી કરવાની તક તેને સાંપડી હતી (સં. ૧૯૬૮ થી ૧૯૭૦) તથા તેની શેષ
-સૂચી એક વિશેષનામ-સૂચી, શુદ્ધિપત્રક આદિ બનાવવાની તક પણ સંવત ૧૯૭૩ માં તેને પ્રાપ્ત થઈ હતી. બે ભાગમાં પ્રકાશિત એ પત્ત વિવરણવાળો કોશ હાલમાં મળી શકતું નથી.
આચાર્ય શ્રી હેમચંદ્ર ને અિતિહાસિક પ્રમાણિક પરિચય કરાવવા આ લેખકે આજથી ૧૭ વર્ષો પહેલાં પ્રયત્ન કર્યો હતો, તે લેખ વડેદરાથી
Page #26
--------------------------------------------------------------------------
________________
પ્રકાશિત થયેલા “સુવાસ માસિકના સં. ૧૯૯૫ ના શ્રી હેમચંદ્રાચાર્યવિશેષાંકમાં, તથા હેમસારસ્વત સત્રના નિબંધસંગ્રહમાં ગૂજરાતી સાહિત્ય -પરિષદ તરફથી પણ પ્રકાશિત થઈ ગયેલ છે. એથી અહિં તેની પુનરુક્તિ કરીશું નહિ, જિજ્ઞાસુ સજજને ત્યાં જઈ શકશે. વિ. સં. ૧૧૪૫ થી વિ. સં. ૧૨૨૯ સુધીના જીવન-કાલમાં, વિ. સં. ૧૧૬૬ માં સૂરિપદે પ્રતિષ્ઠિત થયેલા આચાર્ય શ્રી હેમચંદ્ર સાહિત્યસેવા, ધર્મ-સેવા, સમાજ -સેવા અને દેશ-સેવાનાં જે ઉત્તમોત્તમ કર્તવ્યો બજાવ્યાં છે, તેનું વર્ણન અહિં અશક્ય છે. તે માટેનાં પ્રમાણિક સાધનનું દિગદર્શન ઉપર્યુક્ત લેખમાંથી મળી રહેશે.
કેશ-રચના સમય અભિધાન-ચિંતામણિ નામમાલા નામના પ્રસ્તુત કેશની રચના શ્રી હેમચંદ્રાચાર્યે મહારાજા કુમારપાલના રાજ્ય–સમયમાં કરેલી જણાઈ આવે છે. ખાસ કરીને તે ધર્માત્મા રાજર્ષિ પરમાત-પરમજૈન તરીકે પ્રસિદ્ધ થયા, તે સમયમાં થઈ હોય તેમ આ કેશમાં (કાંડ ૩, ૦ ૩૭૬-૩૭૭) સૂચન મળે છે. ત્યાં કુમારપાલનાં વિશેષણ-નામધારા તેને જે પરિચય કરાવ્યો છે, તે પરથી જણાય છે –
મારHસુર, રાપરમાતઃ તત્ત્વો મા, માર-ચરન-વારા ” - આ અવૃત્તિમાં પુ. ૧૯૬, શ્લે. ૭૧૨–૭૧૩.
વિ. સં. ૧૧૫થ્થી ૧૧૯૯ સુધી સિદ્ધરાજ જયસિંહે ગુજરાત પર રાજ્ય કર્યા પછી વિ. સં. ૧૧૯૯થી વિ. સં. ૧૨૩૦ સુધી મહારાજા કુમારપાલે ગુજરાત આદિ અનેક દેશો પર શાસન-સામ્રાજ્ય કર્યું હતું. તેમ તેમના સંબંધમાં રચાયેલા અનેક ગ્રંથદ્વારા જાણી શકાય છે. વિક્રમસંવત્ ૧૨ માં તે મહારાજાએ પરમહંત પરમજૈન સુશ્રાવક તરીકેનાં વ્રત સ્વીકાર્યા હત; એટલું જ નહિ, “વથા તથા પ્રા” એ નિયમ પ્રજાને પણ અહિંસા-લક્ષણ ધર્મની અનુરાગી બનાવી અસાધારણ ઉચ્ચ
Page #27
--------------------------------------------------------------------------
________________
કર્તવ્ય બજાવ્યું હતું-એવા ઉલ્લેખ મળે છે. આચાર્ય શ્રી હેમચંદ્ર ત્રિ શ૦ ૫૦ ચરિત્રના બારમા સર્ગમાં ભગવાન મહાવીરની ભવિષ્યવાણીના રૂપમાં તેને તે પરિચય કરાવ્યો છે તથા તેની અંતિમ પ્રશસ્તિમાં સૂચન કર્યું છે, તેમજ તેની તેવી જીવન-ચર્યાનું વર્ણન પ્રાકૃતકથાશ્રય મહાકાવ્યમાં– કુમારપાલ-ચરિતમાં પણ તેઓએ કર્યું છે, એ જ સમયમાં મારિવારિક ધર્માત્મા આ મહારાજાએ પોતાના આદર્શ વિશાલ સામ્રાજ્યમાં પ્રાણિવધ ન થાય તે માટે અમારિ–અહિંસાની પ્રશંસનીય અનુકરણીય ઉદ્દેષણ કરાવી હતી. તથા વ્યસન-વારક એ રાજર્ષિએ શિકાર, જુગાર, મદિરા જેવાં દુર્બસને અટકાવ્યાં હતાં. અને પુત્ર વિના મૃત્યુ પામનારનું જે ધન પ્રાચીન સમયથી રાજ-ગ્રાહ્ય થતું હતું, તે પણ તેણે તર્યું હતું. તેથી તેને મૃત-વ-મોwr” નામથી ઓળખાવેલ છે. ઉપર્યુક્ત શ્લોકમાં આચાર્યશ્રીએ તેના યથાર્થ નામે-વિશેષણ દ્વારા તેનું સંક્ષેપમાં સૂચન કર્યું છે. તે સર્વ સ્તુત્ય ઘટના પાછળ આ કેશકાર ધર્માચાર્ય શ્રી હેમચંદ્રાચાર્યના પવિત્ર અમેધ ધર્મોપદેશને પ્રબલ પ્રભાવ હત-તેમ તેમના અન્તર્ગત સૂચનથીઉલ્લેખોથી, તથા બીજા સમકાલીન અને પશ્ચાત્કાલીન અનેક આધારભૂત ગ્રંથે-સાધનાથી જણાય છે. તે સંબંધમાં આચાર્યશ્રી સ્વયં સ્વશ્લાઘાકર વિશેષ વચન ન ઉચ્ચારે એ સ્વાભાવિક છે. આ અભિધાન-ચિંતામણિકાશની પન્ન વૃત્તિના પ્રારંભમાં તેઓએ તેવા આશયનું સહજ સૂચન કર્યું છે કે
યોર્જનયમન્મ દિ તત્ર-વિરારથતૈિ? परात्म-निन्दा-स्तोत्रे हि, नाद्रियन्ते मनीषिणः ॥
ભાવાર્થ-આ આરંભ, શ્રેયને માટે કરવામાં આવે છે, તેમાં આત્મપ્રશંસા કરવાથી શું ? મનીષી–સુ સજજને પર–નિંદા અને આત્મરત્ર (પ્રશંસા)માં આદર કરતા નથી.
તેમના સમકાલીન મહારાજા અજયપાલના મંત્રીશ્વર મહાકવિ યશપાલે વિ. સં. ૧૨૩૧-૩૨ લગભગમાં રચેલા મેહરાજ–રાજય નાટક (ગા. | એ. સિ. નં. ૯) માં તથા સોમપ્રભાચાર્યે વિ. સં. ૧૨૪૧માં પાટણમાં
Page #28
--------------------------------------------------------------------------
________________
રચેલા પ્રા. કુમારપાલ-પ્રતિબંધ (પ્રબંધચિંતામણિ અને અન્યત્ર કુમારપાલચરિત્ર-પ્રબંધ આદિમાં એ ઘટનાઓનું સમર્થન કર્યું છે. પરમહંત મહારાજા કુમારપાલે પાટણમાં રચાવેલ “કુમાર-વિહાર નામના અદ્દભુત જિનમંદિરનું અને ત્યાં થતા ભક્તિ-ભરપૂર પૂજન-મહેસવોનું સરસ વર્ણન શ્રીહેમચંદ્રાચાર્યના પટ્ટધર પ્રબંધશતકાર મહાકવિ રામચંદ્રસૂરિએ કુમારવિહાર-શતકમાં કર્યું છે, તે પરથી પણ તે મહારાજાની જૈનધર્મ પ્રત્યેની પ્રબલ ભક્તિને ખ્યાલ કરી શકાય છે. એ સર્વ પ્રસંગે વિચાર કરતાં પ્રસ્તુત અભિધાન–ચિંતામણિ કેશની રચના વિક્રમની તેરમી સદીના પ્રથમ ચરણમાં–વિ. સં. ૧૨૧૬ લગભગમાં થએલી માનવી ઉચિત ગણાય.
અભિધાન-ચિતામણિની પ્રાચીન પ્રતિ શ્રી હેમચંદ્રાચાર્યે રચેલા વિશાલ ગ્રંથને ગૂર્જરેશ્વર મહારાજા સિહરાજ જયસિંહે અને પરમહંત કુમારપાલ ભૂપાલે બહુમાન સન્માનથી સુર લેખકે દ્વારા સેંકડોની સંખ્યામાં લખાવ્યા હતા. પઠન-પાઠન માટે વિદ્યાભ્યાસીઓને તથા વિદ્વાનોને સમર્પણ કર્યા હતા અને જ્ઞાન–ભંડારોમાં પણ સ્થાપના કરાવ્યા હતા, પરંતુ અનેક ક્રાંતિકારી રાજ-પરિવર્તન પછીઆઠસો વર્ષો પછી તે સમયની હસ્તલિખિત પ્રતિ હાલમાં મળવી દુર્લભ છે. પાછળની વિપરીત રાજ્યક્રાંતિથી અને કાલ-બલે પણ ઘણું વિનષ્ટ થયું છે તેમ છતાં જિનશાસન–સંરક્ષક, સાહિત્ય-સંરક્ષક સમયજ્ઞ રાનપ્રેમી ધર્મપ્રેમી સજજનોએ સુરક્ષિત પરથી કાલાન્તરે તેની કરાવેલી નકલે હાલમાં પણ મળી આવે છે. ' વિક્રમની ચૌદમી સદીમાં આ કેશનાં પઠન-પાઠને
પાટણમાં સંધવીપાડાના જૈન જ્ઞાનભંડારમાં (પથી નં. ર૭ (૫)માં) અભિધાન-ચિન્તામણિ કેશની એક તાડપત્રીય પ્રતિ (પત્ર ૧૬ થી ૧૬૮) વિ. સં. ૧૩૦૩ માં લખાયેલી જણાય છે. તે પાઠ્ય પુસ્તિકામાં માત્ર પ્રથમકાંડ દેવાધિદેવ કાંડના પ્રથમના ૨૩ શ્લોક મૂકીને આગળના લેકે
Page #29
--------------------------------------------------------------------------
________________
જ અભ્યાસ માટે લખ્યા જણાય છે. (જુઓ ગા. ઓ. સિ. નં. ૭૬ પાટણ-જૈનગ્રંથભંડાર-સૂચી પૃ. ૧૪૯) ' એ જ પ્રાચીન ભંડારમાં (પોથી નં. ૯૯) આ અo ચિંo નામમાલાની સં. ૧૩૧૪માં લિ. પત્ર ૧૬૧ વાળી એક તાડપત્રીય પ્રતિ સંયમસિરિયોગ્ય જણાવી છે, તે સુમેરુસુંદરી મહત્તરાના ઉપદેશથી ચિત્રકૂટ મહાદુર્ગ–નિવાસી મહું તીડાની પત્ની ગંગાદેવી સુશ્રાવિકાએ પાર્થસ્થ વતીઓની પાસેથી લઈને તિલકપ્રભા ગણિનીને પઠન માટે સમર્પણ કરી હતી–એ ઉલ્લેખ અમે પાટણ જૈનભંડાર–ગ્રંથસૂચીમાં (ગા. એ. સિ. નં. ૭૬, પૃ. ૬૬) દર્શાવ્યો છે.
–આ ઉપરથી જણાશે કે પ્રાચીન સમયમાં જૈન શ્રમણ-સાધ્વી. વર્ગમાં આ અo ચિં નામમાલાશનું પઠન-પાઠન ચાલુ હતું અને તે માટે સુશ્રાવિકાઓ અનુકૂળતા કરી આપતી હતી.
એ જ વિક્રમની ચૌદમી-સદીમાં વિ. સં. ૧૩૩૭માં વૈ. શુ. ૫ ગુરુવારે અણહિલપાટક (પાટણ)માં, અર્જુનદેવના રાજ્ય સમયમાં મહામાત્ય મહાદેવ હતા, ત્યારે મહારાજે-કુમાર સારંગદેવ મુગવટી (મગોડી ?)ને ભગવટે. કરતા હતા, તે સમયમાં મહીપાલ વગેરે પંચના અધિકાર–સમયમાં, નરચંદ્રસૂરિ–પ્રતિષ્ઠિત મદનચંદ્રસૂરિ–પદ-પ્રતિષ્ઠિત મલયચંદ્ર-શિષ્ય પં. સહજકીતિએ પોતાના પઠન માટે લખાવેલી આ અ૦ ચિં૦ કેશની પજ્ઞ ટીકા સાથેની એક તાડપત્રીય પ્રતિ, પાટણના એ જ સંઘવીપાડાના ભંડારમાં (પાથી નં. ૧૧) વિદ્યમાન છે, એનો ઉલ્લેખ અમે પાટણ-જેનભંડાર-ગ્રંથસૂચી(ગા. ઓ. સિ. નં. ૭૬, પૃ. ૭૪)માં દર્શાવ્યો છે.
–એ ઉપરથી જણાય છે કે વિક્રમની ચૌદમી સદીમાં જૈન-શ્રમણવર્ગમાં પણ આ અo ચિં૦ કેશનું પઠન-પાન ચાલુ હતું.
–ત્યાર પછીના સૈકાઓમાં લખાયેલી બીજી પણ અનેક પ્રતિયે જુદા જુદા સ્થળોના અનેક જૈન જ્ઞાન–ભંડાર–સંગ્રહમાં મળી આવે છે. પ્રો. વેલનકરે સંકલિત કરેલ “જિનરત્નશ જવાથી વિશેષ સ્થાશે. .
*
૧
છે.
Page #30
--------------------------------------------------------------------------
________________
અભિધાનચિંતામણિ કેશનાં પઠન-પાન અને ટીકા-ટિપ્પને.
પ્રસિદ્ધ અમરકોશની જેમ આ અ. ચિંકેશને હૈમીનામમાલા એને હૈમકોશ નામથી જૈન, જૈનેતર અનેક પ્રાચીન વ્યાખ્યાકારોએ વ્યાખ્યામાં પ્રમાણ તરીકે નિર્દિષ્ટ કરેલ જેવાય છે.
શેષ—નામમાલાઆચાર્ય શ્રી હેમચન્ટે આ અભિધાનચિંતામણિકોશની ઉપર્યુક્ત પ-વૃત્તિમાં આવશ્યક સ્થળે રોષશ્વાત્ર શબ્દદ્વારા જે પધાંશ સૂચિત કરેલા છે. તે પાછળથી શેષ-નામમાલા નામથી, આ અભિધાનચિંતામણિ કેથના પરિશિષ્ટ તરીકે પ્રસિદ્ધ થએલ છે. મંગલ અભિધેયવાળા લેક સાથે તેની સંખ્યા અન્યત્ર ૨૦૪ અને અહિં ૨૦૮ છે, તે અહિં પ્રથમ પરિશિષ્ટ તરીકે (પૃ. ૪૩૩થી ૪૬૦ માં) પ્રકાશિત છે, જોઈ શકાશે. “ચાલુ શબ્દધારા સચિત, ત્યાં દર્શાવેલ અંતિમ પ શ્રી હેમચંદ્રાચાર્યનું સંભાવિત નથી.
આ શેષ-નામમાલા મંગલ-અભિધેયવાળો શ્લેક, શ્રી હેમચંદ્રાચાર્યની પદ્ધતિને અનુસરી પાછળથી કોઈએ જોડીને, શ્રી હેમચંદ્રાચાર્યની અભિધાનચિંતામણિની પવૃત્તિમાં શેષશ્વાત્ર દ્વારા સૂચવેલ પદ્યાશેન ક્રમશ: સંગ્રહ કરેલ જણાય છે. વિશેષ ગવેષણ કરતાં જણાય છે કે તેમના સમકલીને શેષ’ નામની એક વિદ્વાન વિદ્યમાન હતા, જેનું સંસ્મરણ આચાર્ય શ્રી હેમચન્દ્રના શિષ્ય દેવચંદ્ર કવિએ મહારાજા કુમારપાલની પરિષદુના ચિત્ત–પરિતોષ માટે કુમાર-વિહારની વસંતોત્સવ-પ્રસંગે રચેલા ચન્દ્રલેખાવિજય નામના પ્રકરણરૂપકમાં પિતાના સહાયક તરીકે કર્યું છે. જેસલમેરમાં ગ્રન્થ-સૂચીમાં (ગા. એ. સિ. નં. ૨૧ પ્ર. સં. ૧૯૭૮ અપ્રસિદ્ધગ્રન્થકન્વત પરિચયમાં પૃ. ૬૪ માં) એવા ઉલ્લેખવાળું ત્યાંનું પદ્ય અમે દર્શાવ્યું છે–
“विद्याम्भोनिधि-मन्थ-मन्दरगिरिः श्रीहेमचन्द्रो गुरुः, .. . सान्निध्यैकरतिविशेषविधये श्रीशेषभट्टारकः । - यस्य स्तः कविपुङ्गवस्य जयिनः श्रीदेवचन्द्रस्य सा. આ વિલિત રાત્રિ ચિતાનું સાહસ્રરીચિતે
Page #31
--------------------------------------------------------------------------
________________
:૧૦
–એ શેષવિદ્વાને સૂચવેલ પૂરક નામાવલી એ જ શેષ-નામમાલા હોવાની સંભાવના છે.
વિક્રમની ચૌદમી સદીમાં શિ૭ વિક્રમની ચૌદમી સદીના મધ્યભાગમાં ખતરગચ્છીય પ્રભાવક જિનપ્રભસૂરિ (વિવિધ તીર્થકલ્પકાર) અને તેમના પદધર જિનદેવસૂરિ થઈ ગયા. જે બને ગુરુ-શિષ્યનું સન્માન દિલ્લીશ્વર સમ્રાટું મહમ્મદ તુગલકે વિ. સં. ૧૭૮૫–૮૯માં ક્યું હતું. તેમાંના જિનદેવસૂરિએ ૧૩૯ પદોમાં હૈમનામમાલાનો શિલે...છ રચી કેટલાંક વિણેલાં અવશિષ્ટ નામ સૂચવ્યાં છે. તેની રચના અહિં જણાવેલા પાઠ–પ્રમાણે અને તેના ટીકાકારે કરેલા સમર્થન પ્રમાણે વિ. સં. ૧૪૩૩માં જણાય છે, “ત્રિવધુ પાઠાંતર–પ્રમાણે વિ. સં. ૧૩ ૮૩ વિશેષ સંભવિત છે. આ શિલાગછ અહિં પરિશિષ્ટ [૨] તરીકે પૃ. ૪૬૧ થી પૃ. ૪૮૦માં પ્રકાશિત છે. શેઠ દે. લા. ૫, ફંડ તરફથી ગ્રં. ર૯ તરીકે વિ. સં. ૨૦૦રમાં પ્રકાશિત અભિધાનચિંતામણિ કેશ સાથે પ્રકાશિત આ શિલ...છની રચનાને પાઠ વૈકમેન્ટે ત્રિવવન્તુત્તેિ જણાવી (૧૮૭૧) જણાવેલ છે, તે યોગ્ય જણાતો નથી. “શ્રીજિનપ્રભસૂરિ અને સુલતાન મહમ્મદ એ નામના (પ્ર સં. ૧૯૯૫ શ્રીજિનહરિસાગરસૂરિજ્ઞાનભંડાર, લેહાવટ, મારવાડ) ગ્રંથમાં મેં જિનદેવસૂરિને પણ પ્રાસંગિક પરિચય કરાવ્યો છે-તે જોવાથી વિશેષ જણાશે.
વિશેષમાં આ શિલછની એક ટીકા, ખ, ગ, જ્ઞાનવિમલગણિના શિષ્ય પં. વલ્લભગણિએ રચેલી છે, જેની સં. ૧૬૫૪માં વિક્રમપુરમાં લખેલી પ્રતિ પણ મળે છે ૧ જેમણે સં. ૧૬ ૬૭માં અભિધાનચિંતામણિ નામમા૧ શિલાછરીકાના પ્રારંભ-મંગલમાં લવધિકા-પાર્શ્વનાથનું સંસ્મરણ છે
"श्रीमच्छीफलवर्धिकाऽभिधपुरी-नारीवरोरःस्थली
राजद्वारनिभं प्रणुत्य सततं श्रीपार्श्वनाथं जिनम् । यः शास्त्रेष्वखिलेषु पण्डितजनस्याविष्करोति स्फुटं જ્ઞાન માનુરિક પ્રહાચ જ તમ: સિપુ સર્મg i”.. '
Page #32
--------------------------------------------------------------------------
________________
લાને દુર્ગપ્રદ-પ્રબેધસારોદ્વાર પણ રચ્યા હતા. વિજયદેવરિ-મહાભ્ય જેવા કાવ્યની રચના (સં. ૧૬૯૯) દ્વારા જે ઉ. ની ગુણાનુરાગભરી કવિત્વશક્તિ પ્રસિદ્ધ છે.
વિક્રમની સત્તરમી સદીમાં ખ૦ ગ૦ વાચક ચારિત્રસિંહે આ કોશની દીપિકા વૃત્તિ, તથા પં. હેમવિજય ગણિએ અવચૂણિ રચી જણાય છે. તથા આ જ સદીમાં વિદ્યમાન સમ્રાટુ અકબર દ્વારા શત્રુજ્યકર-મોચન આદિ અનેક શુભ કાર્યો કરાવનાર, કાદંબરી, વસંતરાજ-શકુન શાસ્ત્ર, વિવિલાસ વગેરેના ટીકાકાર મહોપાધ્યાય ભાનુચંદ્રગણિએ આ હૈમકેશને આધારે રચેલ વિવિક્તનામસંગ્રહ મળે છે. ભાનચંદ્રગણિનું ચરિત્ર, તેમના શિષ્ય ઉ. સિદ્ધિચંદ્ર સં. મહાકાવ્યના રૂપમાં રહ્યું છે, જે સિંધી-જૈન ગ્રંથમાળા (ચં. ૧૫)માં પ્રકાશિત છે, વિશેષ જિજ્ઞાસુએ ત્યાં જેવું. - પ્રસ્તુત ચિં હેમી નામમાલા પર વિધિ પક્ષના વાચક દેવસાગરગણિએ વિ. સં. ૧૯૮૬માં હાલ્લાર દેશમાં નવાનગરમાં લાખાજીના - તથા ટીકાના અંતમાં આવો ઉલ્લેખ છે
"बृहत्खरतरगच्छीय-श्रीजयसागरमहोपाध्याय-सन्तानीय- वाचनाचार्य-श्रीभानुमेरुगणि- शिष्यमुख्य-वाचनाचार्यधुर्य- विद्वज्जनस्मर्य-श्रीज्ञानविमलगणिशिष्य___पंडित ( वाचनाचार्य ) श्रीवल्लभगणि-विरचितायां श्रीहैमनाममाला-शिलोञ्छ ટીયો” તથા સમાપ્તિ-સંવત-સ્થલ-સુચક પદ્ય આ પ્રમાણે છે–
ત્રિય-ર-gો-સંન્ને [૧૬] વ નાગપુર ___ मधुमासाद्यपक्षे मूलार्के सप्तमीतिथ्याम् ॥२१॥
તેના અંતમાં લેખન-સંવત સ્થલ આદિ ઉલ્લેખ આ પ્રમાણે છે:
• “संवत् १६५४ वर्षे श्रीमबृहत्खरतरगच्छे श्रीजिनभद्रसूरि-सन्तानीयपण्डितश्रीरंगवर्धनगणि-शिभ्यमुख्य-कल्याणसारगणि-शिष्यमुख्य-पंडितप्रकाण्ड[व]राणां मुनिनाऽलेखि प्रतिरियं स्ववाचनाद्यर्थ श्रीविक्रमपुरे ॥" ...
Page #33
--------------------------------------------------------------------------
________________
રાજ્ય-સમયમાં વ્યુત્પત્તિરનાકર નામની વિસ્તૃત વૃત્તિ રચી હતી; જેની પ્રતિ જેસલમેરમાં થીરશાહના ભંડારમા વિદ્યમાન છે. તેની ૧૨ પદ્યવાળી અંતિમ પ્રશસ્તિ અમે જેસલમેર ભાં. ગ્રન્થસૂચી (ગા. એ. સી. નં. ૨૧ ૫ ૬૧)માં સંવત ૧૯૭૮ માં દર્શાવેલ છે તથા ત્યાં અપ્રસિદ્ધ ગ્ર– ગ્રન્થકૃત પરિચય (પૃ. ૬૪)માં પરિચય કરાવ્યો છે.
આ કોશ પર કુશલસાગરની ટીકા તથા સાધુરત્નની અવચૂરિ હોવાનું અન્યત્ર નોંધાયેલ છે, તથા અ. ચિં ના ની પ્રતીકાવલી પણ જણાય છે.
તથા અભિધાનચિંતામણિનામમાલાનાં ૩ બીજકો જાણવામાં આવ્યાં છે. (૧) સં. ૧૬૬૧ માં શુભગણિવિજયનું, (૨) દેવવિમલગણિનું અને (૩) અજ્ઞાતનામવાળું છે. વેલનકર-સંકલિત “જિનરત્નકેશ” પૃ. ૧૩–૧૪ "માં એની નોંધ છે.
અભિધાન-ચિંતામણિનાં પ્રકાશને
વિક્રમની ઓગણીસમી સદીમાં (૧) શ્રી હેમચંદ્રાચાર્યના શબ્દ-કેશોએ છેલ્લા બે સૈકામાં પણ આ દેશના અને પરદેશના અનેક વિદ્વાનોનું લક્ષ્ય ખેચ્યું જણાય છે, તેને પરિણામે મુદ્રણયંત્રના આ યુગમાં લગભગ દોઢસો વર્ષો પહેલાં-વિ, સં. ૧૮૬૪માં (વેર્વેનાનાથ-વિમાન્ડે =ઈસ્વીસન ૧૮૦૮માં વિપ્ર બાબુરામે લિખિત આ અભિધાનચિંતામણિ કેશ, અનેકાર્થસંગ્રહ આદિ સાથે કલિકત્તાથી કેલબ્રક સાહેબની આજ્ઞાથી વિદ્યાકર-મિશ્રની સૂચિ સાથે પ્રકટ થયો હતો.
વિક્રમની વીસમી સદીમાં (૨) આ કેશ ઈ. સન ૧૮૪૭માં (વિ. સં. ને સાથે લિગમાં મુદ્રિત થઈ સેન્ટપિટર્સબર્ગથી પ્રકાશિત થયો હતો. બેટલિક અને યુ નામના જર્મન વિદ્વાનોએ ૨૦૪ શ્લોવાળી શેષનામમાલા સાથે તેને સંપાદિત કર્યો હતો.
Page #34
--------------------------------------------------------------------------
________________
(૩) કલિકાતા–નગરમાં બાબુ ભુવનચંદ્ર વસાકે સ્થાપિત “સંવાદજ્ઞાનરનાકર યંત્રમાં તેમના દ્વારા સંવત્ ૧૯૩૪માં આ અભિધાનચિંતામણિ, સંક્ષિપ્ત ટીકા સાથે પ્રકાશિત થયો હતો. જેનું સંપાદન “વેદાન્તવાગીશ” ઉપનામક શ્રી કાલીવર શર્માએ અને બ્રહ્મપુર-વાસ્તવ્ય શ્રીરામદાસસેને કહ્યું હતું, ત્યાં પણ પરિશિષ્ટમાં (પૃ. ૨૧થી) શિલ–છ પ્રકટ થયેલ છે. ત્યાંનું સંસ્કૃત વિજ્ઞાપન ભૂલભરેલું જણાયું છે, ત્યાં શ્રી હેમચંદ્રાચાર્ય અને કુમારપાલના જીવન માટે રામદાસસેને રચેલ એતિહાસિક રહસ્ય' નામનું બંગભાષા-પુસ્તક જોવા ભલામણ કરેલી છે.
(૪) મુંબઈ-નિર્ણયસાગર પ્રેસ-પ્રકાશનમાં અભિધાનસંગ્રહ (ભાગ બીજા)માં આચાર્ય શ્રી હેમચંદ્રના આ અo ચિત્ર સાથે બીજા સંસ્કૃત કશે સન ૧૮૯૭માં (વિ. સં. ૧૯૫માં) પ્રકાશિત થયા હતા. ત્યાં પ્રકાશિત જિનદેવસૂરિના હે. ના, શિલછને રચના સંવવાળા પાઠ ડિજે ત્રિ-(?). મિત્તે’ શકિત જણાવેલ છે,
(૫) શ્રી હેમચંદ્રાચાર્યની દસહજર શ્લોક-પ્રમાણ પણ વૃત્તિ સાથે અભિધાન-ચિંતામણિ કેશ, બનારસની શ્રીયશોવિજય જૈન ગ્રન્થમાળામાં સંવત ૧૯૭૧માં પ્રકાશિત થયો હતો, જેનો શબ્દાનુક્રમણિકા, એનામસૂચી, શુદ્ધપત્રક્વાળા બીજો ભાગ સંવત ૧૯૭૬માં ય. વિ. ગ્રન્થમાળા તરફથી ' પ્રકાશિત થયો હતો.
- (૬) ઉપરની વૃત્તિને અનુસરી કશેળકર ઉપાઉં વાસુદેવ શર્માએ રચેલી “રત્નપ્રભા' નામની સંક્ષિપ્ત વ્યાખ્યા સાથે આ અo ચિં- કેશ
સં. ૧૯૮૧માં વડોદરાની મુક્તિ કમલ-જૈનમોહનમાલામાં (પુ. ૨૧માં ' પ્રકાશિત થશેલ છે. તેના પરિશિષ્ટમાં [૧] શેષનામમાલાં, [૨] શિલોજી,
તથા સુધાક્લશની [૩] એકાક્ષર-નામમાલા પણ છે. ત્યાં શિલાછને સંવ-સુચક શ્લેક નિ. સા. પ્રસદ્વારા પ્રકાશિત અભિધાનસંગ્રહ પ્રમાણે સંક્તિ છે.
Page #35
--------------------------------------------------------------------------
________________
૧૪
એકવીસમી સદીમાં
(૭) વિ. સં. ૨૦૦૨ માં શેઠ દે. લા. પુ. કુંડ દ્વારા (ચં. હર્ષ તરીકે) આ અ. ચિ. કાશ પ્રકાશિત થયેલ છે, તે સાથે તેમના અન્ય કેશો શેષ–નામમાલા, નિઘંટુ—શેષ, લિગાનુશાસન આદિ પ્રકાશિત છે. તથા પૂર્વોક્ત શિલા-ચ્છ અને સુધાકલશની એકાક્ષર નામમાલા તથા જૈનેતર કવિ પુરુષાત્તમદેવ વગેરેના કાશને પણ તેમાં જોડેલ છે. ત્યાં ટાઈટલ પેજ પર સુધાલશને બદલે ભૂલથી ‘સુધાકુશલ’ નામ છપાયેલું જણાય છે.
(૮) ઉપર જણાવેલાં પ્રકાશના હાલમાં મળવાં દુર્લભ છે. તેથી અભિધાન–ચિંતામણિ કાશ (મૂળ)નુ આ નવીન શુદ્ધ સંસ્કરણ અહિં સ ૨૦૧૨માં પ્રકાશિત થાય છે. વિશેષમાં તે સાથે મૂળ નીચે ગૂજરાતીમાં અર્થ સૂચવતી 'ચ'દ્રોદયા' નામની ભાષાટીકા જોડવામાં આવી છે, તે શ્રીહેમચંદ્રાચાની વાપના વ્રુત્તિના આશય લક્ષ્યમાં લઈ આચા શ્રીવિજયકસ્તૂરસૂરિજીએ રચેલી છે. તેઓએ પાતાના ભક્તિમાન શિષ્ય ચદ્રોદયવિજમજીની પ્રાર્થનાથી, ખાસ કરીને તેમના અધ્યયન-પ્રસ ંગે રચી હાવાથી આ ટીકાનું નામ ચંદ્રોદયા' પ્રતિષ્ઠિત કર્યુ છે, તે અન્ય અભ્યાસીઓને પણ ઉપયાગી થઈ. અભ્યુદય કરાવનારી થા—એવા અભિપ્રાયથી પ્રકાશિત કરવામાં આવી છે. ભાષા–ટીકા રચનાર, આવા કાની સિદ્ધિમાં પેાતાના વિજયવંત સમયજ્ઞ સદ્ગુરુ ભદ્રપ્રકૃતિ શાંતતિ શ્રીવિજવિજ્ઞાનસૂરિજી મ. (સદ્ગત સુપ્રસિદ્ધ આચાર્યં શ્રીવિજયનેમિસૂરિશ્વરજીના પટ્ટધર)ના પ્રસાદને નિમિત્તભૂત માને છે.
આ ટીકાની રચનામાં અને ગ્રંથના વિશદ સ`પાદનમાં તેઓએ નીચે જણાવેલી હું. લિ. પ્રતિયાને યથાશક્ય ઉપયાગ કર્યાં જણાવ્યા છે.
――
(૧) અભિધાન-ચિંતામણિ (મૂત્ર)ની પ્રાયઃ સત્તરમા સૈકાની શુદ્ધપ્રાય પ્રતિ મળી હતી, તે સુરતમાંના શ્રીનેમિ-વિજ્ઞાન–સ્તૂરસૂરિ–જ્ઞાન–મદિરની છે. (૨) હૈમકાશ–તાત્પર્યાં પ્રકાશિકા વૃત્તિની ત્રુટિત પ્રતિ; ચાણુસ્માના જૈન જ્ઞાનભડારની (ન. ૬,૨૭૦) મળી હતી.
Page #36
--------------------------------------------------------------------------
________________
૧૫.
(૩) હૈમનામમાલા-દીપિકા પત્ર ૫૧ (ત્રુટિત).
(૪) ખતરગચ્છીય વાચક ચારિત્રસિંહગણિ–વિરચિત વૃત્તિ ચાણસ્મા શા. ભ. ન ૬,૨૬૮)
(૫) હૈમકાશ, હેમવિજયકૃત અવચૂર્ણિ સાથે.
(૬) અનેકા–સ ંગ્રહ, મહેન્દ્રસૂરિ–કૃત વૃત્તિ સાથે લે. સ. ૧૬૬૧ છે. (ચાણુભા–જ્ઞાન–ભ. ન. ૩,૨૫)
(૭) હૈમકાશ (અભિધાન-ચિંતામણિ)-અવસૂરિ–વાચક વલ્લભકૃત સારવાર (ચા. ના. ભ. નં. ૪, ૨૫૮)
(૮-૯) શેષનામમાલાની ૧ પ્રતિ, સુરતની શ્રીનેમિવિજ્ઞાનકસ્તૂરસૂરિજ્ઞાનમદિરની અને ૧ બીજી પ્રતિ વિદ્વવલ્લભ મુનિરાજ શ્રીપુણ્યવિજ્યજી ગાસેથી મળી હતી.
(૧૦–૧૧) હૈમનામમાલા-શિલે—ટીકા (ખ. ગ, વાચનાચાર્ય #ભગણિ-વિરચિત)ની ૨ પ્રતિ, મુનિરાજ શ્રીપુણ્યવિજયજી પાસેથી મળો હતી. બન્ને પ્રતિયા શુદ્ધપ્રાય છે, તેમાંની ૧ પ્રતિમાં પત્ર ૧થી ૨૬ છે, તેમાં છેલ્લું પ્રશસ્તિવાળુ પત્ર નથી. તથા સહજ ઉદ્દેહીથી ખવાઈ છે, બીજી પ્રતિ પત્ર ૧ થી ૨૩માં પૂર્ણ છે; પરંતુ તે ઉદ્દેહીથી વધારે ખવાઈ ગયેલ છે.
(૧૨) મહેાપાધ્યાય શ્રીભાનુદ્રગણિ–વિરચિત વિવિક્ત–નામસ’ગ્રહની મુત્ત સૈદ્ધ લગભગની ૧ પ્રતિ સુરત ને. વિ. ૭. જ્ઞાનમંદિરની છે.
(૧૩) ૧જિનભદ્રસૂરિ–કવિરાજ-વિરચિત પંચવર્ગ પરિહાર–નામમાલાની ૧ તેના ૧૪૩ મા અંતિમ શ્વેાકમાં આ પ્રમાણે કવિ-કાશકારે પેાતાને પરિચય આપ્યા છે—
સૂરિશ્રીનિનવઇમાન્વય-વિચત્રાનીવિની—નીવિતા
'धीश श्रीजिनदत्तसूरि-चरणद्वन्द्वारविन्दालिनः ।
शिष्यः पूज्य - जिनप्रियस्य सुगुरोर्वर्गाक्षरैरुज्झिता
न श्रीजिनभद्रसूरि-कविराट् चक्रेऽभिधानावलीम् ॥”
Page #37
--------------------------------------------------------------------------
________________
૮ પત્રવાળી પ્રતિ, ઉપર્યુક્ત શેષનામમાલા સાથે લખાયેલી છે, તે ને, વિ. કે. જ્ઞાનમંદિર–સુરતની છે. પ્રાયઃ સત્તરમા સૈકાની છે.
ઉપસંહાર એ રીતે પ્રાપ્ત સાધન-સામગ્રીદ્વારા આ સંસ્કરણને વિશુદ્ધ પ્રકાશિત કરવા તેમણે કરેલે શક્ય પ્રયત્ન જણાઈ આવે છે.
અહિં પ્રારંભમાં આપેલ અભિધાન-બીજક એ પ્રાચીન બીજકોને અનુસરી ચાલુ ભાષામાં રચેલ વિસ્તૃત વિષયાનુક્રમ દર્શાવે છે, તથા પરિશિષ્ટોમાં પ્રકાશિત કરેલ મૂળ સાથે સંબંધ ધરાવતી શેષનામમાલા તથા શિલા...૭ પણ અભિધાન–ચિંતામણિ કેશના અભ્યાસીઓને પૂર્તિરૂપ જ્ઞાન આપશે, તથા તે ત્રણે કેશોમાં આવેલા સંસ્કૃત શબ્દોની દર્શાવેલી અકારાદિ અનુક્રમણિકા, તથા ગૂર્જરભાષા–ટીકા “ચંદ્રોદયા માં અર્થરૂપે દર્શાવેલા ગુજરાતી શબ્દોની તેવી અનુક્રમણિકા વિદ્યાર્થીઓને, તથી જિજ્ઞાસુ શબ્દશોધકોને-સાક્ષરોને પણ ઉપયોગી થશે તેવી સંભાવના છે.
આચાર્ય શ્રી હેમચંદ્રને અભિધાનચિંતામણિ કેશ, ભાષાટીકા જોડીને તથા પરિશિષ્ટમાં બીજા કોશો જોડીને આવી રીતે પ્રાથમિક અભ્યાસીઓને તથા જિજ્ઞાસુ સુજનોને સુગમ–સુલભ કરી આપવા માટે આચાર્ય શ્રીવિજ્યકસ્તૂરસૂરિજીને ધન્યવાદ ઘટે છે. તેમણે રચેલી પ્રસિદ્ધ પ્રાકૃતવિજ્ઞાન પાઠમાલા જેમ અભ્યાસીઓમાં આદર પામી લોકપ્રિય થઈ. તેમ ચોદયા ટીકા સાથેનું આ કેશનું નવું વિશુદ્ધ સંસ્કરણ પણ પઠનપાઠન દ્વારા સર્વત્ર પ્રચાર પામી લેક-પ્રિય થાય અને અભ્યાસીઓને તથા અધ્યાપકોને પણ ચિંતામણિરત્નની જેમ અભીષ્ટ અર્થ—અભ્યદય આપનાર થાય–તેવી પરમાત્માને પ્રાર્થના કરતાં વિરમું છું.
સંવત્ ૨૦૧૨ શરપૂર્ણિમા | ઘીકાંટા વડીવાડી,
વડેદરા,
લાલચંદ્ર ભગવાન ગાંધી (નિવૃત્ત પંડિત-વડેદરારાજ્ય)
Page #38
--------------------------------------------------------------------------
________________
કાંક
* નમો નિrળે છે सूरिं नत्वा नेमि, विज्ञानं ज्ञानगौरवमपि भक्त्या । हैमाभिधानबीजक-मालिखति सूरिः कस्तूरः ॥ १ ॥
અભિધાન બીજક
શ્લેકાંક મંગલ
૧ વાણીના ૩૫ વિશિષ્ટ ગુણો ૬૫–૭૧ પરિભાષાદિ
ર–૨૩ ૧૮-દેષનાં નામ ૭૨–૭૩ અરિહંતનાં નામ ૨૪-૨૫ મોક્ષ તથા સાધુનાં નામ ૭૪–૭૬ આ અવસર્પિણીમાં થયેલ ૨૪ યોગ, મૌન, ગુરુ, આચાર્ય, તીર્થકરોનાં નામ : ૨૬-૨૮ ઉપાધ્યાય, ગણિનાં નામ ૭૭-૭૮ ગષભ-શ્રેયાંસ-અનંત-સુવિધિ
શિષ્ય, નૂતન દીક્ષિત, ગુરૂભાઈ મુનિસુવ્રત-નેમિ અને વીર વિવેનાં નામ
૭૮-૭૯ જિનનાં પર્યાયવાચક નામ ર૯-૩૦ સહાધ્યાયી, ગુરૂ આશ્નાય, દીક્ષાનાં શ્રી મહાવીર પ્રભુના ગણુ, ગણધરોનાં નામ
૮૦-૮૧ નામ
યોગનાં આઠ અંગે (યમ, નિયમ, ચરમકવલી તથા છ શ્રુતકેવલી અને ... આસન, પ્રાણાયામ, પ્રત્યાહાર,
પૂર્વિનાં નામ ૦૩-૩૪ ધારણા, ધ્યાન અને સમાધિ)નાં ૨૪ તીર્થકરોનાં કુલ, પિતા- નામ
૮૧-૮૫ માતાનાં નામ ૪૧-૪૯ કલ્યાણનાં નામ મત-અનાગત ૨૪ તીર્થકરોનાં રૂત પ્રથમવાઘવાઇe: 1 ) નામ
૫૦-૫૬ ૧૯ બ્રિતિદેવાઇ – જિનેશ્વરના મૂલથી ૪, કર્મ સ્વર્ગ, દેવ, દેવેનું વિમાન, યથી ૧૧ અને દેવકૃત ૧૯ અમૃતનાં નામ ૮૭-૮૯ અતિશયો(૩૪ અતિશય)નાં નામ અસુરકુમારાદિ ૧૦ ભવનપતિ,
૫૭-૬૪ અંતર, પતિષ્ક ૧૨ વૈમાનિક,
Page #39
--------------------------------------------------------------------------
________________
અભિધાન બીજક કાંક
કાંક ૯ ગ્રેવેક ૫ અનુત્તરવિમાનનાં રાત્રિ, અમાવાસ્યાની રાત્રિ, પૂનદેવોનાં નામ
૯૦-૯૪ મની રાત્રિ, રાત્રિસમૂહનાં નામ સૂર્ય, કિરણનાં નામ ૯૫–૧૦૦
૧૪૧-૧૪૩ પ્રકાશ, મૃગતૃષ્ણા, પરિવેષ, અરુણ- બે દિવસની વચલી રાત્રિ, રાત્રિસૂર્યને સારથી, સૂર્યપુત્ર, સૂર્યના યુગલ, રાત્રિના પ્રથમ ભાગનાં પારિપાર્ષિક દેવનાં નામ ૧૦૧–૧૦૩ નામ
- ૧૪૪ ચન્દ્ર, ચન્દ્રલા, લાંછન, સ્ના, ' પ્રહર, અધરાત્રિ, રાત્રિને છેલ્લો ચન્દ્રબિંબનાં નામ ૧૦૪-૧૦૭ ભાગ, અંધકાર, સમરાત્રિ અને નક્ષત્રનાં સામાન્ય નામ, અશ્વિની દિવસ હોય તેવા દિવસનાં આદિ ૨૭ નક્ષત્રોનાં પર્યાય નામ, નામ * ૧૪૪–૧૪૬ ૨૭ નક્ષત્રના સમૂહનું ભેગું પક્ષ, કૃષ્ણ-શુક્લપક્ષ તિથિ,પડે, નામ
૧૦૭–૧૧૫ પુનમ-અમાસનાં યુગપટ્ટ વાચક, મેષાદિ ૧૨ લગ્નનાં નામ ૧૧૬ પર્વમૂલ, પર્વસન્ધિ, પૂર્ણિમા, મંગલ, બુધ, ગુરૂ, શુક્ર, શનિ, પૂર્ણચન્દ્રવાળી રાત્રિ, પૂર્ણચન્દ્ર ન રાહુ, કેતુ, ગ્રહનાં નામ ૧૧૬-૧૨૨ હોય તેવી પુનમ, માગશર માસની ધ્રુવ, અગત્ય, અગત્યભાર્યા, મરીચિ પુનમનાં નામ ૧૪૭–૧૫આદિ સપ્તર્ષિનાં નામ ૧૨૨-૧૨૪ અમાસ, ચન્દ્ર ન દેખાય તેવી સૂર્ય—ચન્દ્રનું ભેગું ગ્રહણ, ઉપદ્રવ, અમાસ, ચન્દ્ર દેખાય તેવી અમાસ, અગ્નિ ઉપદ્રવનાં નામ ૧૨૪-૧૨૬ ચૌદશનાં નામ ૧૫૯-૧૫૧ કાલ, અવસર્પિણી, ઉત્સર્પિણી, માસ, માગશર વગેરે ૧૨ માસ, કાલચક્ર ૬ આરાનાં નામ ૧૨૭–૧૩૫ ઋતુ, છ ઋતુ, અયન, ઉત્તરાયણ, નિમેષ, કાષ્ઠા, લવ, કલા, લેશ, દક્ષિણાયન, વર્ષનાં નામ ૧૫૨–૧૫૯ ક્ષણ, ઘડી, મુહૂર્તનાં નામ ૧૩૬–૧૩૭ પત્ર-દેવત-બ્રાહ્મઅહેરાત્રિ કપ, અહોરાત્ર, દિવસ, પ્રભાત, મધ્યાહ્ન, મન્વન્તરનાં નામ ૧૫૯-૧૬૦ સાયંકાલ, સંધ્યા, ત્રિસંધ્યા, પ્રલયકાળ, તત્કાળ, તાત્કાલિક ફળ, દિવસને આઠમો ભાગ ૧૩૮–૧૪૧ ઉત્તરકાળ, ઉત્તરકાળનાં ફળ
Page #40
--------------------------------------------------------------------------
________________
નામ
નામો
અભિધાન બીજક કાંક
શ્લેકાંક ૧૬૧–૧૬૨ મહાદેવ, મહાદેવની જટા, આસન આકાશ, મેઘ,મેઘની શ્રેણી,દુર્દિન, ધનુષ્ય સાત માતાઓ અને ગણનાં વેગવાળો વરસાદ, વાંછટ, વરસાદ,
૧૯૫–૨૦૧ વરસાદને પ્રતિબંધ, કરા, દિશાનાં અષ્ટસિદ્ધિ, પાર્વતીનું વાહન,
૧૬૩-૧૬૬ પાર્વતીની સખીનાં નામે ૨૦૨-૨૦૫ પૂર્વાદિ ૪ દિશા વિદિશા, દિશામાં ચામુંડા, ગણેશ, કાર્તિકેય, શંકરના ઉત્પન્ન થયેલ વસ્તુનાં નામ ગણે ભંગી કૂષ્માણ્ડક નંદીગણુનાં - ૧૬૭–૧૬૮ નામે
૨૦૬–૨૧૦ દિશા વિદિશાના અધિપતિ, ૮ બ્રહ્મા, વિષ્ણુ, વિષ્ણુવધ્ય, વિષ્ણુનું દિગગજનાં નામ ૧૬૦–૧૭૦ વાહન, શંખ ચિહ્ન તલવાર ગદા ઇન્ક, ઇન્દ્રના શત્રુ, ઈન્દ્રાણી, ધનુષ્ય ચક્ર હાથનો મણિ, વક્ષસ્થલ ઇન્દ્રપુત્ર-પુત્રી,ઇન્દ્રનો અશ્વ સારથી મણિ અને પિતા-વસુદેવનાં દ્વારપાલ ઐરાવણહાથી પ્રાસાદ નામ
૨૧૧-૨૨૩ ધ્વજ નગરી સરવર સભા વન વૃક્ષ બલદેવ, બલદેવનું મુલ હળનાં ધનુષ, સરલ ધનુષ્ય, લાંબુ અને નામ
૨૨૪-૨૫ સરલ ધનુષ્ય, વજ, વજનવાલા લક્ષ્મી, કામદેવ, કામદેવનાં પુષ્પ અને વજધ્વનિનાં નામ ૧૭૧-૧૮૧ શત્રુ ધ્વજ બાણ પ્રિયા ઉત્પત્તિ મિત્ર સ્વર્ગના વૈધ, વિશ્વકર્મા, અસરા, અને પુત્રનાં નામ '૨૨૬-૨૩૦ દેવના ગવૈયાનાં નામ ૧૮૧-૧૮૩ ગરૂડ, બુદ્ધ, સાતબુદ્ધ, સાતમા યમ, યમની સ્ત્રી નગરી પ્રતિહારી (શાયસિંહ)બુદ્ધનાં નામ ૨૩૦-૨૩૭ દસ અને લેખકનાં નામ ૧૮૪-૧૮૬ અસુર, ૧૬ વિદ્યાદેવી, સરરવતીદેવી, રાક્ષસ, વરુણદેવ, કુબેર, કુબેરનું વચન, વાકય, પદ, આગમના નામ વિમાન વન નગરી અને પુત્રનાં
૨૭૦-૨૪૨ નામ
૧૮૭–૧૯૧ ૧૧ અંગ,૧૨ ઉપાંગ, ૧૨ મું અંગ ધન, નિધાન, નવનિધિયક્ષ, દષ્ટિવાદ, દષ્ટિવાદના ભેદ, ૧૪ મિનરનાં નામે ૧૯૧–૧૯૪ પૂર્વનાં નામ ૨૪૨-૨૪૮
Page #41
--------------------------------------------------------------------------
________________
અભિધાન બીજક કાંક
- પ્લેકાંક સામાન્યવેદ, ૪ વેદ, ઉપનિષદ્દ, નિંદા, શાપ, મૈથુન વિષયક અપ
કાર, વેદના છ અંગ, સ્મૃતિ, વાદ, ગાળ, આશીર્વાદ, યશ, ન્યાયશાસ્ત્ર મીમાંસા, પુરાણ ૧૪ અમાંગલિક વચન, શુભવચન, વિદ્યા, સૂત્ર, ભાષ્ય, પ્રકરણ, પદ- તાલી આપવાપૂર્વક ગાનનાં નામ ભંજનનાં નામ ૨૪૭-૨૫૪
૨૬૮-૨૩ નિત્યકર્મ, અધિકાર, વાર્તિક ટીકા, . નિન્દાપૂર્વક પકે, આલાપ, ન્યાસ, નિબંધ, વૃત્તિ, સંગ્રહ, વારંવાર-એલવું, અર્થવગરનું પરિશિષ્ટ, પદ્ધતિ વગેરે ગ્રંથાવયવનાં બેલિવું, વિલાપ, કાકુવચન, નામ
૨૫૫-૨૫૭ ન્યાયપૂર્વક વાતચીત, પરસ્પર કારિકા, સર્વવિદ્યા, શબ્દકોશ, વિરૂદ્ધ બેલવું, છુપાવવાનું વચન, ઈતિહાસ, પ્રહેલિકા, કિંવદની, સારું વચન, સંદેશ, આજ્ઞા, પૂર્વચરિત્રનાં નામ ૨૫૮-૨૫૯ બેલાવીને હુકમ કરે, અંગીકાવાર્તા, નામ, સાધન, બેલાવવું, રનાં નામ
૨૭૪-૨૭૮ ઘણાનું બેલાવવું. ઉપધાત પ્રસ્તા- ગીત-વાજિંત્રસહિત નૃત્ય, જેવાને વિના, વ્યવહાર, સોગન, જવાબ, માટે તૈયાર કરેલ ગીત નૃત્યાદિ, પ્રશ્ન, દેવપ્રશ્ન, ખુશામત, સત્ય
શાસ્ત્રાધારનું સંગીત, ગીત, નૃત્ય, અને પ્રિયવચન, સત્ય-અસત્ય- સ્ત્રીનૃત્ય, મદ્યપાનમાં થતું નૃત્ય, વિરુદ્ધ-મધુર-ગ્રામ્ય-અસ્પષ્ટ-અપૂર્ણ સમરાંગણમાં કરાતું નૃત્ય, ૨૭૯-૨૮૧ અવાચ વચન, ઘૂંક ઉડે તેવું, નાટકનું સ્થાન, નાટકનો પ્રારંભ, વચન, ઉતાવળે બોલવું, બે ત્રણ હાવભાવપૂર્વક નૃત્ય, ૪ અભિનય વાર બેલાય તેવું, અર્થ વગરનું (આહાર્યવાચિક-આંગિક-સાત્વિક) વચન, પાછળ દોષ કહેવાં, ખોટું નાટ્ય પ્રબંધનનાં નામ ૨૮૨–૨૮૪ આળ દેવું, યુક્તિવાળા વચનનાં ષડૂભાષા, વાચિક વગેરે વૃત્તિ, નામ
૨૬૦–૨૬૮ વાજિંત્ર, તત વગેરે વાજિંત્રના કઠોરવચન, ઉંચે સ્વરે બોલવું, ભેદ, વીણા, સતાર, શિવ સરસ્વતી પ્રશંસા, બેટી પ્રશંસા, કાપવાદ નારદ શિવના ગણુની, વિશ્વાવસુ
Page #42
--------------------------------------------------------------------------
________________
શ્લેકાંક
અભિધાન બીજક
કાંક તુમ્બરૂ અને ચાંડાલની વીણનાં ૩૩ વ્યભિચારીભાવ-૧ ધૃતિનામ
૨૮૫-૨૯૦ સન્તોષ, ૨ સ્મૃતિ, ૩ બુદ્ધિ, તાર રહિત વિણા, વિણાનાં તારનું બુદ્ધિના ૮ ગુણ (શુશ્રષા, શ્રવણ, બંધન, વીણાને મધ્યદંડ, વીણાને ગ્રહણ, ધારણા, ઊહ, અપહ, નીચલો ભાગ, વીણાની નીચેનું અર્થવિજ્ઞાન, તત્વજ્ઞાન,), જલજા કાષ્ટપાત્ર, વીણાની વાંસની સળી ૫ મૂર્ખતા, ૬ વિષાદ. ૭ મદ, તાલ, લય-તાલની વિશ્રાતિ, શીધ્ર ૮ વ્યાધિ, ૯ નિદ્રા ૧૦ અધિક મંદ-મધ્યમ ગતિવાળું નૃત્ય, નિદ્રા, ૧૧ ઉત્કંઠા, ૧૨ આકારમૃદંગ, મૃદંગના ભેદ, ડંકે, દુંદુભિ ગેપન, ૧૩ શંકા, ૧૪ ચંચળ, સારંગીને ગજ તેનાં નામ ૧૫ આલસ્ય. ૧૬ હર્ષ, ૧૭
૨૯૦–૨૮૪ અભિમાન, અપૂર્વિકાદિ, ૧૮ નવરસ, નવરસના ‘રતિ વગેરે ઉગ્રતા, ૧૯ જાગવું, ૨૦ બલસ્થાયીભાવ, રતિ-રાગ, હાસ્ય, હીનતા, ૨૧ ગરીબાઈ, ૨૨ પરિશ્રમ મંદહાસ્ય, કાંઈક દાંત દેખાય તેવું ૨૩ ચિત્તભ્રમ, ૨૪ મૂઢતા. ૨૫ હાસ્ય, નાના મોટા અવાજવાળું ચિન્તા, ૨૬ અમર્ષ–પ્રતિકાર હાસ્ય, અતિહાય, અકારણહાસ્ય, કરવાની ઈચ્છાવાળો ક્રોધ, ર૭ ક્રોધ થાય તેવું હાસ્ય, હોઠ ફરકે ' આકસ્મિક ભય, ૨૮ આવેશ, ૨૯ તેવું હાસ્ય, શક, ક્રોધ, ઉત્સાહ, નિર્વેદ, ૩૦ શીઘ્રતા, ૩૧ વિચાઅત્યત્સાહ, ભય, સ્વપક્ષભય, અગ્નિ રણા, ૩૨ અસૂયા, ૩૩ મરણ વગેરેથી ભય, સ્વદેશ–પરદેશ ભય અને મારિનાં નામ ૩૦૭–૩૨૬ ભયાનક, દુગછા, વિસ્મય, શમનાં નાટકને લાગતાં નામ–પાત્ર, નામ " ર૦૪-૩૦૪ ભૂમિકા નટ, ચારણ, સ્ત્રીવેશધારક ૮ સાત્ત્વિકભાવ (જડતા, પરસેવે, ના, નૃત્યશિક્ષક, સૂત્રધાર, નાન્દીરોમાંચ, અવ્યક્તવર, કપ, પાઠક, પાર્ધચર, વિદૂષક, ધૂતારે ભલીનતા, અશ્રુ, મૂચ્છ)નાં નાટકની ભાષામાં પિતા, બનેવી,
- ૩૦૫-૩૦૭ વિદ્વાન, યુવરાજ, કુમારી, આર્ય,
Page #43
--------------------------------------------------------------------------
________________
અભિધાન ખીજક
શ્લેાકાંક
શ્લોકાંક
૩૩૭–૩૫૧
રાજા, રાજાના સાળા, રાજકન્યા, પટરાણી, અન્ય રાણી, ગણિકા, નીચ સ્ત્રી, દાસી અને સખીને મેલાવવાનાં નામ ૩૨૭–૩૩૪ અવષ્ય-અબ્રહ્મણ્ય, મોટીબેન,, સ્વામી, માતા, નિન્યાદિ મુનિઓ, પૂજ્યનાં નામ ૩૩૫-૩૭૬ " સંધયણવાળા, સ્વચ્છંદી, પરાધીન,
દીનાં નામ મૂર્ખ, આળસુ, ક્રિયામાં આળસુ, ક્રિયામાં તત્પર. કાર્ય કરવામાં સમ†, પ્રયત્નપૂર્ણાંક કાને પૂર્ણ કરનાર, સતત કાય પ્રવૃત્ત, તીક્ષ્ણ ઉપાયંવડે કાર્ય કરનાર, મજબુત
લક્ષ્મીવાળા, ધનાય, સ્મૃદ્ધિ, નિર્ધન, સ્વામી, દાસ, પગાર લઈ કા કરનાર, પગાર વિના કા કરનાર, પગાર, ગણિકાના પગાર, ખળું સાફ કરનાર, મજૂર. અનાદિકના ભાર વહન કરનાર, ભાર, સી કાવડનાં
નામ
૩૫૧-૩૬૪
કૃતિ દ્વિતીયનેવા૩ઃ ॥ ૨ ॥ अथ तृतीयमत्यकाण्डःમનુષ્ય, બાલક, બાલ્યાવસ્થા, તરુણ યુવાની, વૃદ્ધ, વૃદ્ધાવસ્થા, અતિવ્રુદ્ધ વિદ્વાન, નિપુણુ, અતિનિપુણુ, પ્રતિભાશાળી તીક્ષ્ણમુદ્દિવાળા, હાજર જવાબી, દૂરદર્શી, પરિપકવ બુદ્ધિવાળા, શાસ્ત્રતત્ત્વને સંસ્કારી, શાસ્ત્રવિદ્, શ્રેષ્ટવકતા, ખેલવામાં કુશળ, વક્તા, વાચાલ, જેમ તેમ મેાલનાર, નિદ્ઘ ખેલનાર, થાડું ખેલનાર, બહેરે। અને મૂંગા, શબ્દ કરનાર, દુષ્ટાશયવાળા, અસ્પષ્ટ ખેલનાર, મૂ`ગા, ખરાબ સ્વરવાળા, જાણકાર, વંદન કરનાર, વાંછા કરનાર, અત્યંત ખરાબ, નિરાકરણ કરનાર, વિકવર, અપ્રિય ખેલનાર, પ્રિય ખેલનાર, પ્રિયવાણીથી દાન આપનાર, દાતા અને પ્રિયવા
શૂરવીર, કાયર, વ્યાકુલ, ભયપીડિત, અત્યંત વ્યાકુલ, ઉદાર, કૃપણું, દયાલુ, દયા, હિંસક, હિંસા, કાપવું, વધુ માટે ઉદ્યત, છ આતતાયી, વધુ ચેાગ્યનાં નામ ૩૬૫-૩૦૩ મૃત્યુ પામેલ, મૃત્યુ પાછળ પિડાદિ દાન, મૃતનું સ્નાન, પિતૃતપણું, ચિતા, સરલ, ઉદારચિત્ત, માયાવી, ક્રૂર, ધૂ'ઠગ, માયા, કપટ, દંભપૂર્ણાંક ચાલવું, ઠગવું, સજ્જન, દોષગ્રાહી, દુર્જન,
વ્યસનથી
Page #44
--------------------------------------------------------------------------
________________
અભિધાન બીજક શ્લેકાંક
શ્લેકાંક પીડિત, ચોર, દેખતા ચોરી કરી બનાવટ-કાકબ, શીખંડ, મગ નારનાં નામ ૩૭૩–૭૮૨ વગેરેનું પાણી, દૂધ, ગોરસ, ચોરી, ચોરીનું ધન, દૈવવાદી, તાજું દૂધ, દૂધને વિકાર–માવો આળસુ, દક્ષ, આસક્ત, દાતાર, વગેરે, દૂધપાક, દહીં, છાશ, ધી, ઘણું આપનાર, દાન, દાની અને ગઈકાલે દોહેલ ગાયનું ઘી, ભોગી, યાચક, યાચના કરવી, માખણ, વલોવેલું દહીં, અર્ધ કૂદનાર, શોભાવનાર, ઉત્પન પાણીવાળું દહીં, સમપાણીવાળું થનાર, વર્તનાર, પ્રસરનાર, દહીં, ૫, ભાગના પાણીવાળું લજજાળુ, ક્ષમાવંત, ક્ષમા, ઈર્ષાળુ, - દહી, પાણી વિના મથેલું દહીં, ઈર્ષ્યા, ક્રોધી અતિધી, ક્ષધિત- ધી દહીં મીઠું અને પાણીથી ભૂખે, સુધા, તૃતિ–તરસ્યા, સંસ્કારિત દ્રવ્યનાં નામ ૪૦૨-૪૧૦ તષા, સુકાવું, ખાનાર ભજનનાં અર્ધા પાણીવાળા દહીંથી સંસ્કાનામ
૩૮૩-૩૯૫ રિત કવ્ય, મીઠાથી સંસ્કારિત બળેલે ભાત, ઓસામણ, મઠ, દ્રવ્ય, વાસણમાં સંસ્કારિત દ્રવ્ય, ઉકાળેલા અનાજનું ધાવણ, જાવરું, મિષ્ટાન્ન, રાંધેલું અન્ન, સેકેલું દાળ, વ્યંજન, તલમિશ્ર અન્ન, અન્ન, અગ્નિમાં પાકેલું માંસ, માલપૂડા, પૂરી, પોળી, કઢી, , લેઢાના સળિયાઉપર પાકેલું માંસ, કર, ઘેબર, અડદ મગ વગેરેની માંસન રસ, સ્વાદિષ્ટ અન્ન, વસ્તુ (પાપડ-સેવ વગેરે.) વડાં ચીકણું, અત્યંત ચીકણું, ધૂપ 'રોટલી, પાપડ, તળેલી રોટલી, પુષ્પાદિવડે વાસિત કરેલું, સ્વચ્છ મેદક, સિંહકેસરિયા મોદક] કરેલું, કાંજી-રાબ, તેલ, મસાલધાણી, ધાણીનું ચૂર્ણ, સાથે, સુંઠ વગેરે, આંબલી-કોકમ, પવા ચોખાની ધાણીનાં નામ હળદર, રાઈ, ધાણા-કોથમીર, : : ' ૩૯૬-૪૦૧ કાળામરી સુંઠનાં નામ ૪૧૧-૪૨૦ ઘઉનો લેટ, જવને લેટ, ગોળ, પીપર, પીપળીયૂલ, સુંઠ, મરી સાકર, ખંડ, ગેળની પાતળી પીપર એ ત્રણે ભેગાં, જીરું, હીંગ,
Page #45
--------------------------------------------------------------------------
________________
અભિધાન બીજક પ્લેકાંક
કાંક જમવું, ચાવવું, ચાટવું. નાસ્તા સાથે પૂજ્ય, પૂજાયેલ, પૂજા, બલિદાન, જમવું, કવલ, તપ્તધરાયેલ, તૃપ્તિ, ભયભીત, ધૂળ, રૂપાળો, ગ્ય, એઠું, ઉદરભરિપેટભરે, ભૂખથી બલવાન, દુર્બલ, મેટા પેટવાળો, પીડિત, સર્વનું એક ખાનાર, નાકવિનાને, ચીબ, તીણુ નાકમાંસભક્ષક, ઉન્મત્ત, અતિલોભી, વાળ, નાના નાકવાળો ૪૪૧૪૫૧ અભિલાષા, પરધનેચ્છ, અવિનીત, ખરી જેવા નાકવાળો, ઊંચી વિનીતનાં નામ ૪૨૧-૪૩૧ • નાસિકાવાળો, પાંગળ, ટાલીઓ, ઇયિયી, સાંભળવામાં તત્પર, કાણે–એકાક્ષ, નાના શરીરવાળો, આધીન, વૃષ્ટ–નિર્લજ્જ, વિસ્મિત કુજ, ઠા, વામન, બાધર, સરળ, માંગલિક, અભિમાની, ખરાબ ચામડીવાળા, લંગડે, કામી, વ્યસની, આનંદી, દુષ્ટ- પાંગળો, ઊર્ધ્વજાનુક, ઢીંચણ મનવાળો, મત્ત, ઉત્સાહી, લેકા- વચ્ચેના આંતરાવાળો, જોડાયેલ પવાદથી નિન્દ્રિત, ગુણથી ખ્યાતિ
ઢીંચણવાળે, કરચેલીવાળો, બહાર પામેલ, નિગુણું ચપળ, મૂંગે,
નીકળેલ દાંતવાળો, લાંબા અંડવાળો દુષ્ટબુદ્ધિવાળા, કેદી, બંધન, આંધળે, ઊંચા મુખવાળો, નીચા નિરાશ, તિરસ્કૃત, બહિષ્કૃત
મુખવાળો, મુંડિત, કેશવાળ, ત્રાંસી બહાર કાઢેલ, પરભાવ પામેલ,
આંખવાળો, મોટા પેટવાળો, રોગી, ધિક્કારાયેલનાં નામ ૪૩૨-૪૪૦ દાદર (રોગ) વાળ, ખસવાળા, ઝાંખો પડેલ પરાભવ, વંચિત, અતિસાર-વાળો, વાતરોગી, શાયાલુ-ઊંધનાર, બેઠાં બેઠાં ઊંધ- કફવાળા,
૪૫૧-૪૬૦ નાર, સૂતેલ, જાગનાર, ઉજાગરે, ચીપડાભરેલી આંખવાળો, હરસ સર્વને પૂજક, દેવપૂજક, સાથે રોગવાળો, બેભાન, કુષ્ટરોગી, જનાર, વાંકે ચાલનાર, સંશયાલુ, પિત્ત, કફરોગ, ક્ષયરોગ, છીંક, ગ્રહણ કરનાર, પડનાર રૂચિવાળે, ખાંસી, ખસ, ખરજવું, ઘા, ઘાનું દક્ષિણાને યોગ્ય, દંડાયેલ- ચિન્હ, હાથીપગો, પગમાં થએલ (અથવા ધનાદિઆપી વશ કરાયેલ) ફાટ ફેલો, ખુધ, શ્વેત કોઢ, કે
Page #46
--------------------------------------------------------------------------
________________
અભિધાન બીજક પ્લેકાંક
કાંક ખરી પડે તે રોગ, ચામડીને લેખક, લીપ, સહીને ખડિયા, રોગ, કોઢ, કંઠમાલ, ગંડમાલ, શાહી, નગરશેઠ, જુગારી, પાસાહેડકી, સળેખમ, સેજ, હરસ, વડે રમનાર, જુગાર, પાસા, બાજી વમન, ઉલટી, પેટની ગાંઠ અથવા ઉપર મૂકેલી રકમ, ચોપાટ સાગઠી, બરોળ, મળ મૂત્રાદિક રેકવાથી
પાસા પ્રમાણે સોગઠા ફેરવવા, થત રેગ-આફરે, લેહી ઝરતું
શરત કરી પ્રાણીઓને લડાવવા, ત્રણ, અંડકોશની વૃદ્ધિ, પથરી,
ગારૂડી, પિતાતુલ્ય, શાસન કરનાર, પરમી.
૪૬૧-૪૭૦
પુણ્યવાન, મિત્રવત્સલ, કલ્યાણકારી બંધકોશ, સંગ્રહણી, અસ્થિને
શ્રદ્ધાલુ, નાસ્તિક, વૈરાગી, દંભસેજો, ભગંદર, જવર વગેરે
રહિતનાં નામો ૪૮૧-૪૯૦ વ્યાધિના પ્રકાર, વૈદ્ય ઔષધ, વિરૂદ્ધ, શોધનાર, સમર્થ, ભૂતચિકિત્સા, લાંઘણ, ‘વિષવૈદ્ય,
પ્રસ્ત, શિથિલ, અંગમર્દક, સત્ત્વઆરોગ્ય, નીરોગી, લાંચ સબ્ધિ
રહિત, બેઠેલ, ઊભેલ, પ્રવાસી, કે દલાલી વડે આજીવિકા
પથિકનો સમુદાય, ભાતું, વેગવાળો, ચલાવનાર, અલંકાર, પહેરાવી એપીઓ, અતિવેગવાળ, વેગ, કન્યાદાન આપવું, ચપલ, ગાઢસ્નેહી ધીમે ચાલનાર, સ્વેચ્છાચારી, ઘણું ક્ષણિકરાગી, અતિસ્નેહવાળું; ચાલનાર, સેવક. સેવા, પાળો, ગેહેશર, ધનવાન, પાડોશીની
અગ્રેસર, અતિથિ, આતિથ્ય, ઈર્ષ્યા કરનાર, આપત્તિમાં પડેલો,
સૂર્યાસ્ત બાદ આવેલ અતિથિ, આપત્તિ, નેહાળુ, કુટુંબ પોષનાર
પગ ઘોવાનું પાણી, પૂજા માટેનું દીર્ધાયુ, ત્રાસદાયક, શરણાર્થી
પાણ; ઊભા થઈ સત્કાર કરવો પરીક્ષક, વરદાન આપનાર, સમુ
૪૯૧-૫૦૧ હાયની સાથે અનેક પ્રકારની પીડનાર, ગામડીઓ, લેક પ્રજા આજીવિકા વડે જીવનાર, સમાજને પ્રખ્યાત પિતાને પુત્ર, કુલવાન,
* ૪૭૧–૪૮૧ કુળ, સ્ત્રી, વિશેષ પ્રકારની સ્ત્રીઓ, સભા, જ્યોતિષી, શાસ્ત્ર જાણનાર, સ્ત્રીનું ધન-માન વગેરે, સ્ત્રીઓના
Page #47
--------------------------------------------------------------------------
________________
અભિધાન બીજક કાંક
કાંક સ્વભાવિક દશ અલંકારે, વિના લગ્ન કરેલ સ્ત્રીને બ્રાહ્મણે પતિ, મહેનતે પ્રાપ્ત થતા સાત અલંકારે, અપરિણીત છ ભ્રાતા હોય ત્યારે અંગથી ઉત્પન્ન થતાં ત્રણ અલં- પરિણીત નાનો ભાઈ પરણેલ છતાં કારો, કોપવાળી, હોશીયાર અને કુંવારે મોટે ભાઈ જ્યેષ્ઠભ્રાતાં ઉન્મત્ત સ્ત્રી, કુમારી, અપ્રાપ્ત ઋતુ- નહિ પરણેલ છતાં પરણેલ નાનાવાળી કન્યાનાં નામ ૫૦૧-૫૧૦ ભાઈની સ્ત્રી, મિથુનની ઈચ્છાયુવાન સ્ત્રી, સ્વયંવરા, પરણેલી • વાળી, સામાન્યધનાદિકની ઈચ્છાયુવાન સ્ત્રી, પરિણીતા. પરિવાર વાળી સ્ત્રી, પ્રથમ પરિણીતા સ્ત્રી, વાળી, ભાભી, પુત્રની સ્ત્રી, દેરાણી- પતિવ્રતા કુલટા સ્ત્રી, કામની ઈચ્છાજેઠાણી, વીરપની કુલીન સ્ત્રી, વડે પ્રિયપાસે જનારી, સખી, પુત્રવહાલી સ્ત્રી, હાલે પતિ, વરના વિનાની સ્ત્રી, સધવા, વિધવા, પુત્ર મિત્રો, વિવાહ, જમાઈ જારા ગણિ- રહિત વિધવા સ્ત્રી, જીવિત સંતતી કાપતિ, પતિ-પત્ની, પહેરામણીમાં વાળી સ્ત્રીનાં નામ ૫૨૧-૫૩૦ મળેલું દ્રવ્ય, પટરાણી, બીજી મૃતસત્તતિ વાળી સ્ત્રી, દાઢી મૂછસામાન્ય રાણીઓનાં નામ વાળી સ્ત્રી, આધેડવયની રાતાવસ્ત્ર
૫૧૧-૨૦ વાળી સ્ત્રી, ભિક્ષુણી, પુરૂષનાં લક્ષકેશ સમારવા વગેરે શિપ જાણુ ણવાળી સ્ત્રી, વેશ્યા, સેવામાં નિમાનાર સ્ત્રી, અન્તઃ પુરમાં નિમાયેલ પેલી વેશ્યા, કટ્ટણી, દાસી, નગ્ન સ્ત્રી,
સ્ત્રી ધૂતી, તીક્ષણ બુદ્ધિવાળી, બુદ્ધિ- વૃદ્ધા, રજસ્વલા,અરજસ્વલા, રજસ્વલા વાળી સ્ત્રી, ભરવાડણ, આચાર્યની કન્યા, રજ, રજસને કાલ, મૈથુન,
સ્ત્રી, મામી, ઉપાધ્યાયની સ્ત્રી, સ્ત્રી- પુરૂષનું યુગલ, ગર્ભવતી, ક્ષત્રિયની સ્ત્રી, વૈશ્યની સ્ત્રી, શની દેહદવાળી સ્ત્રી, પ્રસૂતાસ્ત્રી, ગર્ભ, સ્ત્રી, સ્ત્રી આચાર્ય જાતિની ગર્ભાશય, શુક્ર અને રુધિરનું મિશ્રસ્ત્રી, ક્ષત્રિય જાતિની સ્ત્રી શિક્ષિકા, યુનાં નામ
પ૩૧–૫૪૦ વિશ્યજાતિની સ્ત્રી, પુનલગ્નવાળી સ્ત્રી દોહદ, ગર્ભને છેલ્લો ભાસ, પ્રસવ, પુનર્લગ્ન કરેલ સ્ત્રીને પતિ, પુન પુત્ર, પુત્રી, સંતતિ, ભત્રીજો,
Page #48
--------------------------------------------------------------------------
________________
અભિધાન બીજક શ્લેકાંક
કાંક ભાણેજ, પૌત્ર દીકરીને દીકરો, એકઠાં નામ ૫૫–૫૬૧ પત્રને પુત્ર, પ્રપૌત્રને પુત્ર, ફઈને સ્વજન, પિતાનું, પિત્રાઈએ (સાત દીકરે, માસીને દીકરે, ઓર પેઢી સુધીનાં કુટુંબીઓ), નપુંસક, ભાન ભાઈ, બેમાતાનો પુત્ર, સતી- શરીર, કલેવર, નાચતું ધડ; વયપુત્ર, સૌભાગ્યવતીને પુત્ર, કન્યાને ઉમર દેહનાં લક્ષણ, દેહાવયવ, પુત્ર, પુનર્લગ્નવાળી સ્ત્રીને પુત્ર, મસ્તક, કેશ, કેશ સમૂહ, વકવાળ, પરસ્ત્રીને પુત્ર, દાસી પુત્ર, નટીને લલાટ ઉપર લટકતા વાળ. આંબેડે, પુત્ર, વ્યભિચારિણીને પુત્ર, ભિક્ષુકી ગુંથેલ કેશ, વેણી, નિર્મળ કેશ, સતી સ્ત્રીને પુત્ર, અસતી કે ભિક્ષકી સે, સફેદ કેશ, શિખા. કાનશેસતી સ્ત્રીને પુત્ર, દીયર વગેરેથી રિયાંનાં નામ પ૬૧–૫૭૨ થયેલ પુત્ર, સ્વસ્ત્રીથી થયેલ પુત્ર મુખ, લલાટ કર્ણ, કર્ણ પાપડી, પતિ મરી ગયા પછી જારથી થયેલ કર્ણની વેલ, કર્ણને પ્રાન્તભાગ, પુત્ર, પતિ જીવતાં છતાં જારથી કર્ણમૂળ, લમણાં, ચક્ષુ, કીકી, થયેલ પુત્રનાં નામ ૫૪૧–૫૫૦ ડાબી ચક્ષ, જમણી ચક્ષુ, વિકૃતિસગાભાઈ, યેષ્ઠભ્રાતા, લઘુભ્રાતા વાળી ચક્ષુ જેવું, કટાક્ષ આંખ કાકો, સાળો, મામે, દીયર બહેન, બલવી, આંખ બંધ કરવી,
ચેષ્ઠ, ભગિની, નણંદ, પત્નીની , આંખના છેડાભમર ભવાં, ભ્રકુટીબેટી બહેન, પત્નીની નાની બહેન, વક્રીભ્રમર, બે ભવાને મધ્યભાગ ક્રિીડા-રમત, પિતા, દાદા વડદાદા, પાંપણ
૫૭૨-૫૮૦ માતાના પિતા, માતામહનાં પિતા, નાસિકા, હેઠ, હોઠના છેડાનો માતા, ઘણીવાર પ્રસવ કરનારી સ્ત્રી, ભાગ, હઠને નીચેનો ભાગ, ધાવમાતા, વીર પુરુષની માતા, નીચલા હોઠની નીચેનો ભાગ, ગાલ, સાસુ, સસરો, પિતાના વંશમાં કપોલ, લમણું, હડપચી, મૂછ, થયેલા, માતાના વંશમાં થયેલા, દાઢી, દાઢ, દાંત, રાજદંત, જીભ, માતા પિતા, સાસુ સસરે, દીકરે તાળવું, પડછભી, ડોક, શંખના દીકરી અને ભાઈ બહેનનાં આકારવાળી ડોક અને માથાને
Page #49
--------------------------------------------------------------------------
________________
૧૨
અભિધાન બીજક શ્લોકાંક
શ્વેકાંક સંધિભાગ, ડેકને મધ્યભાગ, બળ, આંતરડું, માવલી ડિકની બંને બાજુનાં પડખાં, નાભિ, મૂત્રાશય, શરીરનો મધ્યગ્રીવાની આગળ રહેલ બને ભાગ, કેડ, સ્ત્રીની કેડનો આગલે નાડીઓ, ગ્રીવાની પાછળ રહેલ બને ભાગ, સ્ત્રીની કેડને પાછલો ભાગ, નાડીઓ, કંઠ, કંઠ મણિ, હરડીઓ, બરડાનીચે હાડકાનું બનેલ ત્રિક, ખભો, ખભો અને છાતી વચ્ચેનો નિતમ્બમાં રહેલે ગોળાકાર બે સંધિભાગ, હાથ, કાંખ, કાંખની ' ખાડા, કુલા, યોનિ પુરુષલિંગનાં નીચેનો ભાગ-પડખાં, કેણ, નામ,
૬ ૦૧-૬૧૦ કેણીની નીચે કાંડા સુધીને ભાગ યોનિ અને લિંગએ બને, ગુહ્યનો
૫૮૧-૫૯૦ મધ્યભાગગુહ્યની નીચેને દોરે, કેણીથી ખભા સુધીનો ભાગ, હાથને અંડકોશ, ગુદા, અંડમૂલ, મૂત્રાશપજે, કાંડું, હાથના કાંડાથી નાની યની નીચે સાથળનો સંધિભાગ, આંગળી સુધીનો ભાગ, આંગળી, સાથળ, ઢીંચણનો પાછલો ભાગ, અંગુષ્ટ, તર્જની, મધ્યમા, અના- ઢીંચણના આગલા ભાગ, જંઘા મિકા કનિષ્ઠા, હાથની પાછળનો ઘુંટીથી ઘુંટણ સુધીનો ભાગ, જંઘાને ભાગ, નખ, તર્જની આદિ આંગળી અગ્ર ભાગ, પીંડી, પગની એડી સાથે અંગૂઠાની લંબાઈ હાથનો ઉપરની ઘુંટી પગ, પગની એડી, પં-ચપેટે બે હથેળી જેડવી, પગની પાની, પગનો અગ્રભાગ, મૂઠી, અર્ધ મૂઠી, પસલી, અંજલી ક્ષિપ્ર-અંગૂઠો અને આંગળીઓનો ચલુચાગળુ, હસ્તરત્નિઅરનિના મધ્યભાગ, ક્ષિપ્રની ઉપરનો કૂર્ચ પ્રમાણ, વામ અને મનુષ્યનું પ્રમાણ ભાગ, કુર્યને અગ્રભાગ, પગના
૫૬૧-૬૦૦ તળીયાનો મધ્યભાગ, તલ સાત માનવાચક્ર પ્રત્યય, પાંસળી, પીઠ, અને દશ ધાતુઓ, રસધાતુનાં ખોળે, છાતી, હૃદય, બે સ્તન, નામ ,
૬૧૧-૬૨૦ સ્તનનું મુખ, ઉદર, કાળજું, લોહી, માંસ, માંસલ, મુખમાંસ, લીવરના અંદરને ભાગ, ફેફસાં, શુષ્કમાંસ, દુર્ગધમાંસ, ચરબી,
Page #50
--------------------------------------------------------------------------
________________
પ્લેકાંક
અભિધાન બીજક
શ્લોકાંક મગજ, અસ્થિ, કરેડ-માથાનું રતો ધૂપ, હાથને થાપ, અલંકાર હાડકું, કપાલપરી, પીઠનું ઘરેણાં, મસ્તકને મણિ, હારના હાડકું, નળી જેવું હાડકું પડ મધ્યમણિનાં નામ ૬૪૧-૬૫ ખાની પાંસળી, હાડપિંજર, મજા મુકુટ, શિરોધંય પુષ્પમાલા, કેશમાં શુક્ર-વીર્ય, સ્વાંડાં, ચામડીનાં ધારણ કરવાની પુષ્પમાલા, મસ્તક નામ
૬૨૦–૬૩૦ પાછળ લટકતી પુષ્પમાલા, દામણી, નસ, નાડી, મોટી નસ, નેત્રને જનોઈની જેમ પહેરેલી માલા મેલ, જીહાને મેલ, દત્તને મેલ, ગળામાં લટતી ભાલા, રચના કર્ણને મેલ, નાસિકાનો મેલ, લાળ તિલક, મસ્તક ઉપર મુકુટ આકારે મૂત્ર, લિંગને મેલ, વિષ્ઠા, વેષ- નાખેલી માલા, કાનનું આભૂષણ, અંગ શોભા, અંગ સંસ્કાર, સ્ત્રીના ગાલ સ્તન વગેરે ઉપર ચોળવું, વિલેપન, ચંદનાદિથી, કરેલ કસ્તૂરી વગેરેથી વેલ– શરીરને સુગંધિત કરવું, શરણંગાર, પાંદડાની રચના, લલાટનું આભૂસાફ કરવું, પટવાસાદિ સુગંધી પણ, વાળ બાંધવાને માટે મોતીને ચૂર્ણ, અબીલ, માલ્ય-ધૂપાદિથી સેરે, કાનનું ઘરેણું, કંડલ, સંસ્કાર કરવો, ઉપભોગ, સ્નાન, તાડપત્ર–સુવર્ણ કુંડલ, વાળી, કંઠી યક્ષમ-સુગંધી લેપ, વાટેલી, લાંબી કંઠી, નાભિસુધી લટક્તી વસ્તુને લેપ, ચાર પ્રકારનાં સેનાની અને મોતીની માળા દ્રવ્યને સમમિત્રલેપ, અગરૂ, હાર, દેવછંદ વગેરે ૧૪ પ્રકારના મોગરાના જેવી (સુગંધીવાળો) હારનાં નામ ૬૫૧-૬૬૧ અગર
૬૩૧-૬૪૧ એક સેરનો હાર, નક્ષત્રમાળા, કાળે અગર, સુખડ, ગશીર્ષચંદન કર્યું, પચી, કંકણ વગેરે, વીંટી, રક્તચંદન, જાયફલ, કપુર, કસ્તૂરી, નામાક્ષર વાળી વીંટી, સ્ત્રીની કેશર, લવીંગ, કિકેલ, પીતચંદન, કેડને કંદોરે ઘૂઘરી, પુરૂષની કેડને રાળ, અનેક દ્રવ્યોનો બનેલે દશાંગ કંદોર, ઘૂઘરી, ઝાંઝર, વસ્ત્ર વસ્ત્રને ધૂપ-લેબાન, ગુગળને ધૂપ, પ્રસ- છેડો, વસ્ત્રની બંને છેડાની
Page #51
--------------------------------------------------------------------------
________________
અભિધાન બીજક શ્લેકાંક
- કાંક દશીઓ, ધોયેલરેશમી વસ્ત્ર, પાઘડી દી, પંખો મૃગચર્મને પંખે, ધાયેલ વસ્ત્રયુગલ, ચાર પ્રકારનાં વસ્ત્રને વીંઝણો, કાંસકે, બાળકને વસ્ત્ર, શણ વગેરેનું વસ્ત્ર, પાસ- રમવાનું સાધન ગેડી, દડે ૬૮૧-૬૮૯ માંથી બનેલ વસ્ત્ર, રેશમી વસ્ત્ર રાજા, સામાન્ય રાજા, રાજેશ્વર, મૃગના સ્વાંડાંમાંથી થયેલ વસ્ત્ર, ચક્રવતી, ભરત ક્ષેત્રમાં થનારા ઊનનું વસ્ત્ર. ૬૬૧-૬૭૦ ૧૨ ચક્રવતી, ૯ વાસુદેવ, ૯ નવું વસ્ત્ર, ખેસ, સ્થૂલ વસ્ત્ર, * બલદેવ, ૯ પ્રતિવાસુદેવ (૨૪ નીચે પહેરવાનું વસ્ત્ર, નીચેના- તીર્થકર,૧૨ ચક્રવત, ૯ વાસુદેવ, વસ્ત્રની ગાંઠ, સુંદર સ્ત્રીનું અર્ધ ૯ બલદેવ, ૯ પ્રતિવાસુદેવ કુલ સાથળ સુધી ઢંકાય તેવું વસ્ત્ર, ૬૩) શલાકા પુરુષના નામ સાધારણ સ્ત્રીનું અર્ધ સાથળ
૬૮૯-૭૦ ૦ સુધી ઢંકાય તેવું વસ્ત્ર, કાંચળી, પૃથુરાજા, માન્ધાતા, ઘુઘુમાર, સાડી, રજાઈ કાછડી, લંગેટી, હરિશ્ચન્દ્ર,પુરવા, ભરત, કાર્તવીર્ય ગળણું, ઓછાડ, ઉત્સવનું વસ્ત્ર, રામચન્દ્ર, સીતા, રામના બે પુત્ર, સર્વ અંગ ઢંકાય તેવું વસ્ત્ર, લક્ષ્મણ, વાલી, સુગ્રીવ, હનુમાન, મુનિનું વસ્ત્ર, જીર્ણ વસ્ત્ર, કાંણા રાવણ, રાવણને પુત્ર, યુધિષ્ઠિર, વાળું વસ્ત્ર, ભીંજાયેલું વસ્ત્ર, ભીમસેન, અજુન અજુનને પલાંઠી, હાથી કે રથની સ્કૂલ, રથ, સહદેવ, નકુલ, સહદેવ અને પડદાનાં નામ ૬૭૧-૬૮૧ નકુલ બંને, યુધિષ્ઠિર, ભીમસેન ચંદર, તંબુ, રાવટી, પાંદડાં અને અર્જુન એ ત્રણ, અર્જુનનું વગેરેની શયા, શયા–તળાઈ
૭૦ ૦–૭૧૦ પલંગ, ઓશીકુ, પાત્ર-પિકડાણ, દ્રૌપદી, કર્ણ, કર્ણનું ધનુષ, શ્રેણિક આરી, નેતરનું બનાવેલ આસન રાજા, સાલિવાહન, કુમારપાળ કાઝઆસન, ભોજન અને વસ્ત્ર, રાજા, રાજવંશી, વંશજ, રાજ્યનાં શયન અને આસન, લાખ, ૭ અંગ, સ્વદેશની ચિન્તા, લાખને રસ-અલતા, કાજળ, પરમંડલની ચિતાં, પરિવાર,
Page #52
--------------------------------------------------------------------------
________________
અભિધાન બીજક
૧૫ શ્લેકાંક
કાંક રાજાની શય્યા, ભદ્રાસન, સિંહાસન એ ચાર ઉપાય, ત્રણ તુચ્છ રાજાનું છત્ર, ચામર, તાંબૂલપાત્ર ઉપાય, સાત વ્યસન, પરાક્રમ, કળશ-સોનાની ઝારી, પાણીથી પ્રતાપ, અમાત્યાદિકની પરીક્ષાનાં ભરેલે કળશ, બાજોઠ, અમાત્ય- નામ
૭૩૦-૭૪૦ પ્રધાન, અમાત્ય સિવાયના મંત્રી, ખાનગી મસલત, એકાન્ત થતી ન્યાયાધીશ, મુખ્યપ્રધાન, પુરોહિત, વિચારણા, એકાન્ત, ગુહ્ય, ન્યાય, દ્વારપાલનાં નામ ૭૧-૭૨૧ વ્યાજબી, અધિકાર, મર્યાદા, અંગરક્ષક, અધિકારી, રસોડાનો અપરાધ, કર–મહેસૂલ, દ્વિગુણ દંડ ઉપરી, રસોઈ, સુવર્ણ ઉપર લશ્કર, છાવણી, યુદ્ધમાં થતી અધિકારી, દીનાર ઉપર અધિ- સૈન્યની રચના, ભૂહને પાછળ કરી, થાણદાર, જકાતઉપરને
ભાગ, સૈન્યની પાછળ ભાગ, અધિકારી, જકાત-દાણ, ધર્મ
પત્તિ, સેના, સેનામુખ, ગુલ્મ, ધિકારી, વેપારી પાસેથી દાન
વાહિની, પુતના, ચમ્ , અનીકિની લેવાના કાર્યમાં નિમાયેલા અધિ- અક્ષૌહિણી, સૈન્યનું સજજ કરવું, કરી, સેનાપતિ, ગ્રામાધિકારી, ધ્વજાને અગ્રભાગ, ધ્વજાનો ધણા ગામને અધિકારી, અન્તઃ- અધભાગનાં નામ ૭૪૧-૭૫૦ (પુર, કંચુકી વામન વગેરે અન્તઃ , સેનાનાં ૪ અંગે, યુદ્ધને રથ,
પુનાં રક્ષક, ચંદ્ર, શત્રુ, વૈરનાં કીડારથ, દેવરથ, શસ્ત્રાભ્યાસ - નામ
૭૨૨-૭૩૮ નિમિત્તને સ્થ, મુસાફરીને રથ મિત્ર, મૈત્રી, આલિંગનથી આનંદ મીયાન-પાલખી ગાંડું, બેલગાડી, - ઉપજાવાવાલે, શત્રુરાજા, મિત્રરાજા,
કાંબળથી ઢંકાયેલ રથ, વસ્ત્રથી %ાસીનરાજા, પાછળ પડેલ રાજા ઢંકાયેલ રથ, વેત કાંબળથી અનુસરવું, ચરપુરુષ વિશ્વાસુ, ઢંકાયેલ રથ, વાઘના ચર્મથી ગાપતિ, દૂત, રાજ્યના ઉપકારી છ ઢંકાયેલ રથ, ચક્ર, ઘેરા, ધરીને ગુણ, પ્રભુત્વ પ્રમુખ ત્રણ પ્રકારની ખીલે પૈડાનો મધ્ય ભાગ, હક્તિ, સામ ભેદ દંડ અને દાન ધુંસરીનું કાષ્ઠ. ઘાંસરુ, ધુંસરીને
Page #53
--------------------------------------------------------------------------
________________
અભિધાન બીજક
કાંક ખીલે, જોતર, આરી-રથની નીચેનું કાષ્ઠ, રથ વગેરેનો અગ્ર ભાગ, રથ ઉપરનું લેઢાનું ઢાંકણું, ચક્ર સિવાય રથનાં અંગે, પાલખી હીંચકે, શિબિકાદિ વાહન, સર્વ પ્રકારનાં વાહન, સારથીનાં નામ
૭૫૧-૭૬૦ રથમાં રહી યુદ્ધ કરનાર, રથવાળો ઘોડેસવાર, હાથી ઉપર બેસનાર મહાવત, સુભટ, પહેરેગીર, સૈનિક, હજાર સૈનિકનો ઉપરી, છત્ર ધારણ કરનાર, ધજા ધારણ કરનાર, ચેકીદાર, કંચુક ધારણ કરેલ, બખ્તર ધારણ કરેલ, બખ્તરકવચ, કંચુક, કમરપટ્ટો, ટેપ, મસ્તક પેટ, જંઘા અને હાથનું બખ્તર, લેઢાનું બખ્તર, શસ્ત્રવડે જીવનાર, ભાલાવાળો, કુહાડીવાળો
૭; ૧-૭૭૦ તલવાર વાળો, શક્તિરૂપ વસ્ત્ર. વાળે, લાકડીવાળો ધનુર્ધારી, બાણ ધારણ કરનાર, સારી રીતે બાણ વાપરી જાણનાર, નિશાનબાજ, નિશાનથી ચૂકેલ દૂરથી લક્ષ્ય વીંધનાર, શસ્ત્ર, ચાર પ્રકારના શસ્ત્ર ધનુષ્ય, ધનુષ્યને મધ્યભાગ, ધનુષ્ય. ને અગ્રભાગ, ધનુષ્યની દેરી,
કલેકાંક દેરીનો ઘસારો ન લાગે તે માટે કરેલ ચર્મબંધ. ધનુધરીના પાંચ આસન, વેધ્ય-નિશાન, બાણ લોઢાનું બાણુ, છોડેલું બાણ, ઝેરથી લિસ બાણુ, બાણનું છોડવું, બા
ને અધિક વેગ યુરપ્રાદિ બાણના ભેદો, ૭૭૧-૭૮૦ બાણુનાં પુખમાં રહેલ ગીધ વગેરેનાં પીછાં, પક્ષનું બાણકન્ધા ઉપર સ્થાપવું બાણનું પુખ, બાણ રાખવાનું ભાથું, તલવાર, તલવારની મૂઠ, મ્યાન ઢાલફલક, હાલની મૂઠ, છરી, છરે, લાકડી, કટારી, ગોફણ, ભાલે, ઘણ-મગદલ, પરશુ, ડાંગ-કડીયાળી લાકડી, રવૈયાના આકારનું શસ્ત્ર બાણને અગ્રભાગ, વિશળ, શક્તિઆદિ શસ્ત્રોના ભેદ, શસ્ત્રકળાનો અભ્યાસ, શસ્ત્રાભ્યાસનું સ્થાન, ચતુંરગી સેનાને સજજ કરી યુદ્ધ માટેનું પ્રયાણુ, યુદ્ધ પહેલાં શસ્ત્રપૂજાનું વિધાન, પ્રયાણુ, સૈન્ય સાથે શત્રુ પ્રતિ જવું, મિત્રબળ, ચાલેલ લશ્કરનાં નામ ૭૮૧-૭૯૦ ઘાસ કાષ્ટાદિ માટે સૈન્યની બહાર જવું, યુદ્ધમાં નિર્ભયપણે શત્રુ પ્રતિ
Page #54
--------------------------------------------------------------------------
________________
અભિયાન બીજક
૧૭ પ્લેકાંક
શ્લોકાંક પણ જવું. પ્રતિ જનાર, વિશાળ જનોઈ ધારણ કરનાર બાળક, છાતીવાળ, અતિશય પરાક્રમી, ભિક્ષા, જનોઈ સંસ્કાર, અગ્નિ છેયુહમાં કુશળ વિજય મેળવનાર, મનું સ્થાન, વ્રતમાં ખાખરાનો વાસ જીતી શકાય તે, છતવા યોગ્ય, ને બીલુને પીલુને પીપળાને અને બંદીજન, ઘંટ વગાંડીને રાજાને ઉંબરાને દંડ, જટા દભિનું આ જગાડનાર, ભાટ-ચરણ, માગધ; સન, કમંડલું, વેદ જાણનાર વિપ્ર, યુથી પાછા નહિ ફરનાર, તુ યાગ કરનાર, સોમ યજ્ઞ કરનાર, તિપાઠક, સ્તુતિપાઠકને ગ્રન્ય, હંમેશા યજ્ઞ કરવાના સ્વભાવવાળા, પરાક્રમ, યુદ્ધ, બાહ્યુંહ, યુનો સમરસ ખેંચી યજ્ઞ કરનાર, પહ, કેલાહલવાળું યુદ્ધ, યુદ્ધમાં યજ્ઞમાં સેમરસ પીનાર, બૃહસ્પઆગળ જવું, શત્રુના સૈન્યથી તિસવ નામને યજ્ઞ કરનાર, પિદેશને થયેલી પીડા, ધાડના નામ તાનું સર્વસ્વ આપી યજ્ઞ કરનાર,
૭૯૫-૮૦૦ યજુર્વેદ વેદ અને સામવેદ રાત્રિમાં થયેલી ધાડ, ભયંકર જાણનાર, યજ્ઞનાં નામ ૮૧૧-૮૨૦ યુદ્ધભૂમિ અખાડો, મૂછ, યુદ્ધમાં બ્રહ્મયજ્ઞ, હેમ-દેવયા, પિતૃયજ્ઞ, થતું મદિરાપાન, પલાયન, વિજય મનુષ્યયજ્ઞ, ભૂતયજ્ઞ એ પાંચ મહાપરાજય, પ્રલય ઉપદ્રવ, વેરને બ- સાધુ શુક્લ પક્ષ અને કૃષ્ણપક્ષને લે, બલાત્કાર, બ્લઠગાઈ, હારેલ, અંતે થતો યજ્ઞ, દષ્ટિ દીક્ષા, યાને નાસી ગયેલ, લડાઈમાં જિતેલ, ફરતી કરેલી વાડ, વેદી, યજ્ઞની પડેલે, કેદખાનું, કેદી, ચાર વર્ણન અસંત ભૂમિ, યજ્ઞનો ખીલો, યત્તિય ચાર આશ્રમો, બ્રહ્મચર્ય-ગૃહસ્થ- યુપને માથે કરેલી વલયાકાર વસ્તુ, વાનપ્રસ્થ–સંન્યાસાશ્રમ, વ્રત વ્રતથી લિપ્તયજ્ઞસ્તંભનો એક ધારણ કરી ભૂમિ પર સૂઈ રહે. ભાગ, ચૂપનો અગ્રભાગ, અરણિકાઇ, નારના નામ ૮૦૦-૮૧૦ ત્રણ પ્રકારના અગ્નિ, ત્રણ અગ્નિનું તપના કલેશને સહનાર, જિતે- ભેગું નામ, મત્રાદિથી સંસ્કારિત - જિમ, સારું આચરણ, બ્રાહ્મણ, અગ્નિ, કાદપ્રક્ષેપ સમયે બેસવાની
Page #55
--------------------------------------------------------------------------
________________
અભિયાન જક
શ્લોકાંક
ઋચા, બળતણુ, રાખ, યજ્ઞમાં, વપરાતું પાત્ર, યજ્ઞપાત્ર–સરવા, ઉપભૃત્ હૂં અને ધ્રુવા એ યજ્ઞપાત્ર વિશેષ, મંત્રથી સંસ્કારિત પશુ, યજ્ઞમાં થતા પશુવધ, હિંસામાટેનું ક, યજ્ઞકા, ૮૨૧-૮૩૦ અલિદાન, આમિક્ષા-ઊષ્ણ દૂધમાં નાખેલ દહીં, પાણીમાં દહીં નાખતા જે કાકડાં થાય છે તે, દેવતાએ ને આપવા ચેાગ્ય એદન, પિતૃઓને આપવા યોગ્ય એદન, દહીથી મિશ્ર ધી, દહીં સાથે મિશ્રિત મધ, હેામ કરવાના કુંડ, બ્યાન્ન, યજ્ઞ કરતા ખચેલું દ્રવ્ય, યજ્ઞમાં નાખતાં વધેલું. યજ્ઞાતે શેષક, પૂત -વાવ કૂવાદિ બાંધવાનું ક, ષ્ટિયનક્રિયા, ઇષ્ટપૂત-યજ્ઞક અને વાવ કૂવા વગેરે અન્તે કરા વવા, દર્ભ આસન, અગ્નિહેાત્રી, અગ્નિહાત્ર, ઘી હોમવાની કડછી, હામના અગ્નિ, હામના ધૂમાડા, હોમની રાખ, આચમન, ધી વગેરેથી અગ્નિનું સિ ચન, બ્રહ્માસન, બ્રહ્મતેજ, બ્રહ્માંજલિ, બ્રહ્મબિંદુ. ગ્રન્થની આદિથી અંતસુધી આવૃત્તિ કરવી, કપ–આચાર, બ્રાહ્મ
૧૮
• ક્ષેાકાંક
કાય પિગ્ય અને દૈવત તીના
નામ
૮૩૧-૮૪૦
બ્રહ્મત્વ, દેવત્વ શ્રુતિનું સંસ્કારપૂર્ણાંક ગ્રહણ કરવું, વેદાધ્યયન, ઉપવાસ ચાન્દ્રાયણાદિ તપવિશેષ, સન્યાસીનુ અનશન, વ્રત, ચારિત્ર, સર્વ પાપના નાશ કરનારા જાપ, પગમાં. પડી નમસ્કાર કરવા, જમણા ખભાની જેનેાઈ, ડાબા ખભાની જનાઈ, કંઠમાં માલાની પેડે પહેરેલી જનેાઈનાં નામ
૮૪૧-૮૪૫
વાલ્મકિઋષ, વ્યાસઋષિ, વ્યા સની માતા, પરશુરામ, નારદ, વશિષ્ઠઋષિ, અરુન્ધતી, વિશ્વામિત્ર, દુર્વાસાઋષિ,, ગૌતમઋષિ, યાજ્ઞવલ્કય, પાનિ વૈયાકરણ, પન - જલિઋષિ, કાત્યાયન, વ્યાડિ મુનિ, સ્ફોરાયન ઋષિ, પાલકાષ્યમુનિ, વાત્સ્યાયનમુનિ, વ્રતભંગ કરનાર, સંસ્કારહીન બ્રાહ્મણ, દુરાચારી બ્રાહ્મણ, અધમ બ્રાહ્મણ, જેને અગ્નિહેાત્રાગ્નિ હાલવાઈ ગયા છે એવા બ્રાહ્મણ, જાતિ માત્રથી વનાર બ્રાહ્મણુ, પાખંડી બ્રાહ્મણ, વેદથી રહિત બ્રાહ્મણુ, સ્વામાંય
Page #56
--------------------------------------------------------------------------
________________
૧૯
અભિધાન બીજક બ્લેકાંક
શ્લેકાંક, વિનાને, ભોજન માટે સ્વકીય નફો, સાટું-અદલે બદલે કરે, ગોત્રાદિને કહેનાર, દેવનાં નૈવેદ્યને થાપણ, થાપણ પાછી આપવી, ખાનાર, કુપાઠક, સ્વવેદશાખાનાં
૮૬૧-૮૭૦. કર્મ છોડનાર, શસ્ત્રથી આજીવિકા કેયવસ્તુ, કેય માટે મૂકેલું દ્રવ્ય, . ચલાવનાર, ગુરુહણનાર, દેવની પૂજા- ખરીદવા યોગ્ય, ખરીદવા માટે . માં શ્રદ્ધા રહિત, બ્રહ્મયજ્ઞ વગેરે પાંચ નકકી કરી ન્હાનું આપવું, વકરે, મનથી ભ્રષ્ટ થયેલ, નિષિદ્ધ વસ્તુમાં ગણી શકાય તેવું, સંખ્યા (એકસચિવાળા, સૂતો હોય ને સૂર્યોદય બે વિગેરે), એકથી પરાર્ધ પર્યથાય, સૂ હોય ને સૂર્યાસ્ત થાય તની સંખ્યા, અસંખ્યદ્વીપ હમ નહી કરનાર, અગ્નિ, સમુદ્રાદિ, અનઃ–પુદ્ગલ હેત્રનાં ઇલથી માગી ખાનાર, આદિ, વહાણવટી, વહાણ, શકનાં ધનથી હોમ કરનારાં નામ વહાણ ચલાવવાને માટે શક્તિ
૮૪-૮૬૧ વાન સુકાની-ખલાસી, નૌકા નાનું
' વહાણ કોણ-કાષ્ટનું ભાજન યાદ્વાદવાદી, બૌદ્ધ, નિયાજિક,
વિશેષ, હલેસું, સઢ, વહાણુનાં સાંખ્ય, વશેષિક, ચાર્વાક નાસ્તિક,
વચલા દંડે, વહાણનો અગ્રભાગ, આ છ તાર્કિક-દર્શનકારે છે, ક્ષત્રિય, .
વહાણનો કચરો કાઢવા માટેનું વૈશ્ય, વેપાર પશુ અને ખેતી એ કે
સાધન, નાવનું પાણી ઉલેચાય ત્રણ પ્રકારની આજીવિકા, આજીવિકા,
તે-બેખ, વડાણનું સુકાન, મછવો, ધાન્યના દાણા એકઠા કરવા તે
વહાણનું ભાડું, વ્યાજથી આજીઉછ, ધાન્યની મંજૂરી લેવી તે
વિકા ચલાવનાર, વ્યાજનો ધંધો શિલ, એ બંનેનું સાથે ગ્રહણ
૮૭૧–૪૮૦ કરવું તે ઋત, ખેતી, માગવાથી
વ્યાજ, કરજ-દેવું, માગીને મળેલું, માગ્યા વિના મળેલું,
મેળવેલ, સાટામાં લીધેલી વસ્તુ, ચારી, વાણિજ્ય, વેપારી, ખરી- દેવાદાર, લેણદાર, જામીન, સાક્ષી, દનાર, વેચનાર, મૂલ્ય, પુંજી, ગીરે મૂકેલ વસ્તુ, માપ વજન,
Page #57
--------------------------------------------------------------------------
________________
૨૦.
અભિધાન બીજક કાંક
કાંક ત્રણ પ્રકારનાં માપ
માળી, માલણનાં નામ ૮૯-૯૦૦ ૧. પૌતવમા૫-માસો, રતિ, કર્ક, કલાલ-મદિરા વેચનાર, મદિરા, પલ, સુવર્ણક, સુવર્ણપલ, સે મહુડાને દારુ, શેરડી વગેરેને પલ, ભાર, દશભાર.
દારુ, મદિરાને કાદવ, સુરાબીજ, ૨. કુડવામાપ–પસલી, પ્રસ્થ,
મદિરા બનાવવાની ક્રિયા, મઘનીઆઢક, દ્રોણ, ખારી.
તર, મદિરાપાત્ર, દાનું પીઠું, ૩. હાથ વગેરેનું માપ-હસ્ત,
મધ પીવાને ક્રમ, સાથે પીવું, દડ, ગાઉં, બેગાઉ, યોજનનાં નામ.
દારુ પીવા બેઠેલી મંડળી, મા પશુપાલની વૃત્તિ, ગાયવાળો,
પીવાની પ્રીતિને ઉત્પન્ન કરનાર ગોપાળ, ગાયોનેમાટે નિમાયેલ,
ભક્ષ્ય પદાર્થ, સોની, મૂષા, ધમણ, રબારી, ખેડૂત, મોટું હળ, હળ,
મોતી વગેરે વીંધવાનું શસ્ત્ર, કસહળને દંડ, હળથી પાડેલી રેખા,
ટીને પત્થર, સાણસી, ફાળકો, દંડ રહિત હળ, કોસ-લેખંડી
ઝવેરી, કંસારો, શંખ, છીપ
વગેરેનાં ઘરેણું કરી વેચનાર, ૮૮૧-૮૯૧
દરજીનાં નામ ૯૧–૯૧૦ દાતરડું, દાતરડાને હાથે, ખેત
કાતર, સોય, સોયનો દોરે, રની ભૂમીને સરખી કરવી,
રેંટીઓ, પીંજવાનું યત્ન, સીવવું, કેદાળી, પાવડો, ચાબુક, તરું,
થેલી, વણકર, વણવાનું સાધનહથોડે, ખળામાં બળદ બાંધવાનું
તાસની, વણવું, વણકરની સાળ, કાણ, શક, મિશ્રજાતિ-મૂર્ધવસિ
સૂતર, ધાબી, મોચી, જેડા, પગ ક્તથી રથકાર સુધીનાં ૧૨ નામ
પ્રમાણે વિસ્તારવાળો ડેમૂઘવસિક્ત, અખણ, પારાશવ, મોજડી, ચર્મદેરી, આરી-ચર્મ માહિષ્ય, ઉગ્ર, કરણ, આગવ,
કાપવાનું શસ્ત્ર, કુંભાર, સરાક્ષત્તા, ચંડાલ, માગધ, વૈદેહક, ણિય-શસ્ત્ર ઘસનાર, ઘાંચી, સૂત (આ પ્રમાણે થકના-૧૨ ખોળ, સુથાર, ગ્રામ્યસુથાર, સ્વતંત્ર ભેદ છે.) રથકારક, શિલ્પી, શિલ્પી- સુથાર, વાંસલે, કરવત, વાએને સમુદાય, શિલ્પ–કળા, ડિયું, કુહાડે, ટાંકણું, લુહાર,
ફળ
Page #58
--------------------------------------------------------------------------
________________
અભિધાન બીજક
૨૧ શ્લેકાંક
શ્લેષાંક લેઢાને ઘણ, ધાતુ કે પાંદડાં સાથે બંનેના વાચક.) સર્વ જાતનું કાપવાની છીણી, કારણ કે લોઢાની ધાન્ય ઉત્પન્ન થાય તેવી પૃથ્વી, સળીનાં નામ ૯૧૧-૯૨૦ ઉષરભૂમિ, સ્થળ-જળ વિનાની કંઈ કહાઈ ચિત્રકાર, ચિતા- અકૃત્રિમ ભૂમિ, નિર્જલ પ્રદેશ, રાની પીંછી, ચિત્ર, કડિયો, માટી નહિ ખેડેલી ભૂમિ, માટી, ખારી વગેરેનાં રમકડાં, હજામ, હજામત, માટી, સારી માટી, મીઠા(લવણ) ત્રણ શોધવાનું શસ્ત્ર, પૂજારી, ની ખાણ, સમુદ્રનું લવણ, સિંધવ, મૃદંગ વગેરે વગાડનાર, વીણા સાબર મીઠું, બીડ લવણ, સંચળ, વગાડનાર, વાંસળી વગાડનાર, કળો સંચળ, જવખાર, ટંકણહાથને તાલ દેનાર, ઈન્દ્રજાલિક- ખાર, સાજીખાર, સાજીનાં નામ બાજીગર, ઈન્દ્રજાળ, ગારૂડી વિદ્યા,
૯૩૫-૯૪૫ કૌતુક, શિકારી, શિકાર, વાઘરી, ૧૫ કર્મભૂમિએ, ૩૦ ફલભૂમૃગને પકડવાની જાળ, દેરડું, મિઓ-અકર્મભૂમિઓનાં ક્ષેત્ર, ભાછીમાર, મત્સ્ય પડવાનો દેશ, આર્યાવર્ત ૬૩ શલાકા પુરુ આંકડે, મત્સ્ય પકડવાની જાળ, ની જન્મભૂમિ, પ્રયાગથી હરદ્વાર મત્સ્ય પકડવાને કરંડિયે, પક્ષીઓ સુધી તથા ગંગા અને યમુનાને હણનાર, કસાઈ પશુને હણવાનું , મધ્ય પ્રદેશ સરસ્વતી અને દૂષસ્થાન, પાશ-જાળ, મૃગાદિ દ્વતીને મધ્ય ભાગ, કુરૂક્ષેત્રમાં બાંધવા માટેની ગાંઠ, મૃગાદિને પાંચ રામહદના મધ્ય ભાગ, કુરૂપાડવા માટેનો ખાડો, પશુ વગેરેને ક્ષેત્રને બાર યોજન સુધીનો ભાગ, પકડવાને ફસ, નીચ, ચંડાલ, મધ્યદેશ-હિમાલય અને વિધ્યાભીલ વગેરે લેરછ જાતિઓનાં ચલની વચ્ચેનો ભાગ, શરાવતી નામ
૯૨૧–૯૩૪ નદીને પૂર્વ અને દક્ષિણને દેશ, ત્તિ તૃતીયમર્યવાહૂ: મારા શરાવતી નદીને પશ્ચિમ અને અથ ચતુર્થતિર્યાપ્ત – ઉત્તરને દેશ, મ્લેચ્છને દેશ, સફેદ પૃથ્વી સ્વર્ગ અને પૃથિવી, (એક માટીવાળા દેશ, સારી ભૂમિવાળો
Page #59
--------------------------------------------------------------------------
________________
અભિયાન બીજક
શ્લેાકાંક
દેશ, કાળીભૂમિવાળા દેશ, નિર્જલ દેશ, બહુ જલવાળા દેશ, જલપ્રાય દેશ, કુમુદ્વવાળા પ્રદેશ, બહુ નેતરવાળા પ્રદેશ, ઘણાં અવાળા દેશ, લીલા ધાસવાળા દેશ, નદીના પાણીવડે ધાન્ય ઉત્પન્ન થાય તેવા દેશ, વૃષ્ટિવડે ધાન્ય ઉત્પન્ન થાય તેવા દેશનાં નામ ૯૪૬-૯૫૫ કામરૂપ-આસામ, માલવ, પૂર્વ હિન્દુસ્તાન, ગાલ, બિહાર, સાલ્વ દેશ, મારવાડ, ત્રિગદેશ, તર્જિક, કાશ્મીર, વાહીક દેશ,
૨૨
3
અરબસ્તાન,
તુ -
૯૫૬-૯૬૧
સ્તાન, કારૂપદેશ, લપાકદેશ, સૌવીર દેશ, અહિચ્છત્રદેશ, મગધ દેશ, મલબાર–ઓરિસા દેશ, કુન્તલ દેશનાં નામ ગામ, પાડા—ગામના અભાગ, મર્યાદા, ગામના સીમાડા, ગામના મધ્યગત જંગલ વિભાગ, સીમાડા, ખેડેલી ભૂમિ, ગાયના વાડા, પૂર્વે ગાંમના વાડા હામ તેનું સ્થાન, નમાં ગાયા ચરીને તૃપ્ત થાય એવું સ્થાન, ખેતર, પૂલ, શાક વાવવાનું ખેતર, ડાંગરનું ખેતર, સાડી ચોખા થઇ શકે તેવું ખેતર, કોદરા
શ્યામાંક
મગ કાંગ શણુ અળશી જવ તેલ અને અડદનુ ખેતર, હળથી ખેડી શકાય તેવું ખેતર, ત્રણ વાર ખેડેલું ખેતર, બે વાર ખેડેલું ખેતર, પ્રથમ વાવીને ખેડેલું, એક
૯૬૧-૯૭૧
દ્રોણુ પ્રમાણ ધાન્ય વાવી શકાય તેવું ખેતર, એક દ્રોણુ અનાજ રાંધી શકાય તેવું વાસણુ, એક આઢિક પ્રમાણ ધાન્ય વાવી શકાય તેવું ખેતર, ખળ, ચૂર્ણ, ધૂળ, માટીનું ઢેફુ, રાફડા, નગર, ગામનું−પરું, નગરના અધ્ વિસ્તાર, રાજધાની,કિલ્લો, ગમ રાષિની નગરી, કાન્યકુબ્જ— કનાજ, કાશી, અચાવ્યા, મિથિલા, ચેદી દેશની નગરી, કૌશામ્બી, ઉજ્જયિની, પાટલિપુત્ર-પટના, ચંપાપુરી, ખાણાસુરનું નગર, મથુરા, દિલ્હી, તામ્રલિપ્તી નગરી, ડિનપુર, દ્વારકા, નલરાજાની નગરી, કાટ, કાટની મૂળ ભૂમિ,
૯૭૧–૯૮૦ કિલ્લાના કાંગરા, કિલ્લાની ઉપરના સમભાગ, નગરના દરવાજો, નગરની શેરી, નગરનાં દ્વાર પાસે ચઢવા ઉતરવાના ઢાળ, ઘરમાં પેસવા
Page #60
--------------------------------------------------------------------------
________________
અભિધાન બીજક
૨૪
શ્લેકાંક
કાંક નીકળવાનું પ્રથમઠાર, નગરાદિકને નામ : ૯૯ર-૧૦૦૦ ફરતી વાડ, માર્ગ, સારો માર્ગ, આશ્રમ. પાડોશીનું ઘર, પરબ, ઉન્માર્ગ, કુમાર્ગ, દૂર અને શૂન્ય' દારુ પીવાનું સ્થાન, ભીલેનું સ્થાન, ભાર્ગ, વિકટમાર્ગ, સુરંગભૂમિની ગોવાલેનું સ્થાન, દુકાન, ગણિકાઅંદરને ગૂઢમાર્ગ, ચીયું, ત્રણ ગૃહ, મંડપ, ભીંત, અસ્થિવાળી અને બે રસ્તા ભેગા થાય તેવું ભીંત, વેદિકા, આંગણું, દ્વાર, સ્થાન, રાજમાર્ગ, બજાર, સ્થાન, ભગળ, નાને આગળીઓ, કુંચી, ત્રણ માર્ગ ભેગા થાય તેવું સ્થાન, તાળું, તાળું ઉઘાડવાનું ય ઘણા રસ્તા ભેગા થાય તેવું સ્થાન, વિશેષ, તરંગ, દ્વાર ઉપરનું મશાન, ઘર માટેની ભૂમિ, કાષ્ઠ, કમાડ, ખડકી, ગુણદ્વાર, ઘરનાં નામ : ૯૮૧-૯૯૨ તોરણ, તોરણ ઉપર બાંધેલી માંગપથર વગેરેથી બાંધેલી ભૂમિ, લિક માળા, કુંભી, સ્તંભનું એકવાળું ઘર, રાજમહેલ, મંડપ આધારભૂત લાકડું, ભારવટિયાં, વગેરેથી વિભૂષિત રાજમહેલ તંબુ ઘરને ઉંબરે, દ્વારની આગળ વગેરે પ્રવેશદ્વાર, દેવમન્દિર અને એટલે, કબુતરખાનું, છાપરું, રાજમહેલ, હવેલી. મઠ, ઝુંપડી, જિનમન્દિર, ઘરને મયખંડ- . છાપરાને અગ્રભાગ, ગુલતી અટારી, ગભારો, ભંડાર, અગાસી, ટંક- છાપરાને આધાર, ખીંટી, ઝરૂખે, શાલ, તણકાષ્ઠની ઝુંપડી, બલિ. ગવાક્ષ-ગેખ, અન્નને ઠાર, ધ બલિહથી પૂર્વ દિશામાં કરેલો ખૂણે, પગથિયું, દાદર, ખંભ, મંડપ, અથર્વણ વેદપાઠીનું શાન્તિ- કાઠ વગેરેની પૂતલી, ચીતરેલી ગૃહ, સભાગૃહ તેલની ઘાણી, પૂતલી, શ્રીમન્તનાં ઘરોની વિશેષ સુતિકાગ્રહ, રડું, હસ્તિપાલા, પ્રકારની રચનાઓ, દાભડે, પેટી, • અથશાલા, શાલા, ચિત્રશાલા, સાવરણી, કચરો, ખાંડણીઓ, છોડાં કુંભારશાલા, તનુશાલી, હજામતનું કાઢવાં, ધાન્ય વગેરેનું ખાંડવું; ' સ્થાન, શિપિશાલા, દાનશાલાનાં સાદડી, સાંબેલું, કરંડિયો, ચાલણી, -
૧૦૦-૧૦૧૦
Page #61
--------------------------------------------------------------------------
________________
૪
અભિધાન બીજક શ્લેકાંક
બ્લેકાંક સૂપડું, ચૂલે, થાળી, ઘડે, સગડી, સેનું વગેરે ધાતુ, ખડી, લેટું, કડાઈ કલાડું ૧૧૧–૧૦૨૦ લોઢાને કાટ, સુવર્ણાદિ સર્વ કડછી, ડોયો, ઝારી, નાળિયેરની ધાતુઓ, લોઢાની કેશ, ત્રાંબું, કાચલી, લોઢાની કડાઈ, મેટે ઘડે, સીસું
૧૦૭૦–૧૦૪૧ સાગર, રવૈયો, રવૈ બાંધવાને લઈ, રૂપું, અકુખ-સનું રૂપું ખીલે, શકો, પાલ, મેટું કુડલું, અને તેના રૂપાના સિક્કા આભૂનાનું કુડલું, મસક, ચર્મની ઝારી, • પણ વગેરે, કુ–સેના અને રૂપા દરેક જાતનાં વાસણ, વાસણ, મેટું સિવાયની ધાતુ, કુખ્ય અથવા વાસણ, ઢાંકણ, પર્વત, ઉદયાચલ, અકુયદીનાર વગેરે, અલંકાર અસ્તાચલ, હિમાલય, હિમાલય- માટેનું સોનું, સેન અને રૂપાથી ને પુત્ર, અષ્ટાપદ, કૌંચ પર્વત, મિશ્રધાતુ,પિત્તળ વિશેષ, પિત્તળ, એક મલયાચલ, માલ્યવાન, વિંધ્યાચલ, જાતનું પિત્તળ, કાંસુ, પંચધાતુ; એક શત્રુંજય-સિહાચલ, મંદરાચલ, જાતનું લોઢું, પારે ૧૦૦-૧૦૫૦ ત્રિકુટાચલનાં નામ ૧૦૨૦-૧૦૩૦ અબરખ, સુરમો, મેરથુથ, એક ગિરનાર, કુલાચલ, કાલેક જાતનું મોરથુથું, ખાપરીઉં, રસાનામને કલ્પિત પર્વત, મેરૂ પર્વત, જન-કુસુમાંજન, ખાપરિયા-ફૂલ, શિખર, ભૃગુપત-પર્વત ઉપરથી ભાક્ષિક ધાતુ, હીરાકસી, ફટકડી, પડવાનું સ્થાન, પર્વતને મદય- રાતી હીરાકસી, એક જાતની હીરાબાગ, કૃત્રિમ ગુફા, સ્વાભાવિક ગુફા કસી, ગન્ધક, હરતાલ, મણસીલનાં બે પર્વતની સંધી, નાના પર્વતો, નામ
૧૦૫૧-૧૦૬ પર્વતના દાંત જેવા નીકળતા સિન્દર, હિંગળા, શિલાજીત, કાચ ભાગો, પર્વતની ઊર્વભૂમિ, લવણ, કાળ સુરમે, હીરાબોળ નીચેની ભૂમિ, તળેટી, પર્વત રત્ન, વૈä રન, મરકત મણિ, ઉપરનો સમભાગ, પથર, પર્વત- માણેક, નીલમણિ, હીરો, વિરાટ માંથી છૂટા પડેલ મોટા પત્થરો, દેશમાં થયેલ હીરો, પરવાલાં ખાણ, ગેર–પર્વતમાંથી નીકળતી સૂર્યકાન્ત મણિ, ચન્દ્રકાન્ત મણિ
Page #62
--------------------------------------------------------------------------
________________
કાંક
અભિધાન બીજક
૨૫ શ્લેકાંક ક્ષીરસ્ફટિકરન, તૈલટિકરન, ચન્દ્રભાગા, ગોમતી, સરસ્વતી, ક્ષીરસફટિકરન અને તૈલસ્ફટિકથી બિયાસ-બનાસ, બાહુદા, વૈતરણી ભિન્ન સૂર્યકાન્ત અને ચન્દ્રકાન્ત નદી, સ્વાભાવિક જળને પ્રવાહ, મણિ-“આકાશ સ્ફટિક' કહેવાય પ્રવાહ, ઘાટ-પાણીને આરે, છે, મેતીનાં નામ ૧૦૬૧- ૧૦૬૮ જલની વૃદ્ધિ, વમળ-નદીને વળાંક, इति पृथ्वीकायः । ચક્રાકારે જળનું નીચે જવું, વધી
ગયેલા પાણીને નીકળવાને રસ્તે, अथाप्काय:
સુકી નદીમાં પાણી માટે કરેલા જળ-પાણી, અત્યંત ઉંડું, ગંભીર, ખાડા-વહેળાઓ, પાણી જવા છીછરું, નિર્મળ, મલિન, હિમ- માટેની પરનાળ, નીક, રેતી, જળબરફ, હિમને સમૂહ, સમુદ્ર, દ્વીપ બિન્દુ, કાદવ, શૌણ નદી, મોટી અને સમુદ્રો અસંખ્યાત છે. પણ નદી અને નદનાં નામ અન્ય મતમાં સાત સમુદ્ર છે તે
૧૦૮૧-૧૦૯૧ આ પ્રમાણે–-૧ લવણ, ૨ ક્ષીર ઊંડો કહ, કુ, ગરગડી, કૂવાનું ૩ દધિ, ૪ વૃત, ૫ સુરા, ૬ ચણેલું ઢાંકણ, હવાડે, વાવડી, ઈશું, ૭ સ્વાદુજળ સમુદ્ર, પાણીનાં નામે કૂવો, રેંટ, અરઘ, વામેજા, પાણીનાં મોટા તરંગ- • ભાવિક તળાવ ખોદેલી તળાવડી, મોજાં, પાણીનું ચક્રાકારે ભમવું, તળાવ, નાનું સરેવર, ખાઈ પાણીની ભરતી, સમુદ્રફેણ, પર- કયારે, બાંધેલ બંધ, ઝરણું, જલાપટે, સમુદ્રને કિનારે, કાંઠા, શયનાં નામ. રેતાળ જમીન, દ્વીપ, સામે કાંઠે,
ત્તિ અચઃ | આ તરફને કાંઠે, બને કિનાસની વચ્ચેને જલપટ, નદીનાં
રથ તેનાથ – નામ ૧૦૬૯-૧૦૮૦ અગ્નિ, અગ્નિની પ્રિયા, વડવાનલ, ગંગા, યમુના, નર્મદા, ગોદાવરી, દાવાનલ, વીજળીને અગ્નિ, છાતાપી, સતલજ, કાવેરી, કરતોયા, ણાનો અગ્નિ, ફોતરાંને અગ્નિ, દાઝ
Page #63
--------------------------------------------------------------------------
________________
અભિધાન બીજક કાંક
ઑકાંક વાથી આવેલો વર, ઊષ્મા–હુંફ, ફળ પરિપકવ થતાં ઝાડ માસ અગ્નિની જીભ, અગ્નિની જ્વાળા, પામે તે ઘઉં વગેરે, જટાકાર મૂળ : મોટી જવાળા, અગ્નિકણું, જ્વાળા- અને શાખાઓ નાની હોય તેવું રહિત અગ્નિ, ઉંબાડીયું, ધૂમાડો, ઝાડ, વેલે, વિસ્તાર પામેલ વેલે, વીજળીનાં નામ ૧૦૯૧–૧૧૫ અંકુર, ગાંઠમાંથી નીકળેલ - ફતિ તેના
અંકુર, ડાળી, મોટી ડાળી, થડ,
• મૂળથી શાખા સુધીને ભાગ, રથ વાયુ – ' ઝાડનું મૂળ, થડ અને શાખા વગર પવન, વરસાદ સહિત પવન-ઝાપટાં, વૃક્ષના નામ. ૧૧૧૦–૧૧૨૦ શરીરમાં પાંચ પ્રકારનાં વાયુ હેય વૃક્ષાગ્રભાગ, વૃક્ષનું મૂળ વૃક્ષાદિનું છે,–તે આ પ્રમાણે-૧ પ્રાણ, ૨ સ, છાલ, વૃક્ષનું ઠુંઠું, કાષ્ઠ, અપાન, ૩ સમાન, ૪ ઉદાન, ૫ કેટર, મંજરી, પાંદડું, કુંપળ, વ્યાન.
૧૧૦૬-૧૧૦૯ નવીન કુંપળ, પ્રવાલને અગ્રભાગ, : રૂતિ વાયુ : " પાંદડાની નસ, વૃક્ષને વિસતાર,
કૂલ, કળીને સમૂહ, પુષ્પની કળી; - અા વનતિયા-- અર્ધખીલેલી કળી, ગુચ્છ, ફૂલની જંગલ, ઘણું ઘાસવાળું વન, રજ, પુષ્પરસ, ડીટ ખીલેલું પુષ્પ બગીચે, ઘરની પાસે બગીચે, સમુચિત પુષ્પ, વૃક્ષાદિનું ફળ, શુષ્ક નગરની બહારને બગીચો, સાધા- ફળ, કચું ફળ, ગાંડ, બીજનો રણુ બગીચે, રાણીઓને માટેનો કોશ-
૧૧૨ ૧–૧૧૩૧ ભાગ, અમાત્યાદિના ઘરની પાસે પીપળ, પીંપળ, વડ, ઉંબરાનું વૃક્ષ, બગીચો, નાની વાડી, વૃક્ષ, લતા- કાળા ઉંબરાનું વૃક્ષ, આંબે, સસગૃહ, પ્રથમ ફૂલ આવી ફળ આવે પર્ણ, સરગવો, વેત સરગે, તેવું ઝાડ, ફૂલ ન આવતાં પ્રથમથી પુત્રાગ, બકુલવૃક્ષ, આસોપાલવનું જ ફળ આવે તેવું ઝાડ, ફળે તેવું વૃક્ષ, અર્જુનવૃક્ષ બીલી વૃક્ષ પીળે વૃક્ષ, વાંકિયું વૃક્ષ, ફળવાળું, બાણપુ૫, પલાશવૃક્ષ, તાડ, કેળ,
Page #64
--------------------------------------------------------------------------
________________
અભિધાન ખીજક
ક્ષેાકાંક
ક્લેર, ઇન્દ્રજવનુ વૃક્ષ, નેતર, ખેરડી, કદંબ, શાલવૃક્ષ, અરિયાનું વૃક્ષ, લીમડા, હિલરૃક્ષ, કપાસને ક્રીડ, કપાસ, ગરમાળા, અનુશી, કરજવ્રુક્ષ, થાર, દૂધિયા થાર, વિલાયતીથારનાં નામ ૧૧૩૧–૧૧૪૦ કિં’પાક વૃક્ષ, કલ્પવૃક્ષ, મહુડા, પીલુનું ઝાડ, ગૂગળનું ઝાડ, ચારોલીનું વૃક્ષ, તિનિશવ્રુક્ષ, નાર’ગીનું વૃક્ષ, ઇંગોરી, સીવણુ વૃક્ષ, આંબલી, મેટી ગુંદી, અસનવૃક્ષ; કાંચ, ભાજપત્રનું વૃક્ષ, કણેર, સમુદ્રફળ, આમળાં, બહેડાં, હરડે, ત્રિલા, તમાલ વૃક્ષ, ચંપા, સિન્દુવાર માધવીલતા, જારવંદી, ચમેલી, મેગરા, બટમેાગરા, બુટ, પીળાફુલવાલી જુઈ, પિમંગુ, બપારીઓ, કુટજવૃક્ષ, લીંબુ, બીજોર્, કેરડા,
એરડે, ધાવડી વૃક્ષનાં નામ,
*
૧૧૪૧-૧૧૫૦
કૌવચ, ધતુરા, કાઠ, નાળિયેરી, જંગલી આંખેા, કેવડા, કાવિદારવૃક્ષ, સલ્લકીગજપ્રિય વનસ્પતિ વિશેષ, વાંસ; છિદ્રમાં પવન ભરાતા શબ્દ થાય તેવા વાંસ, વાંસ કપૂર, સેપારીનું ઝાડ, સેાપારી, નાગર–
૨૭
શ્લોકાંક
વેલ, તુંબડી, ચણાઠી, દ્રાક્ષ, ગેાખરૂ, ગરણી, એડી ભમરીગણી, ગળા, ઇન્દ્રવારણી, કાળાવાળાનું મૂળ, કાળા વાળા, સુગંધી વાળેા, પુવાડીઆનું વૃક્ષ, કસુખે, લેાધ, કમલના વેલેા, કમળના નામ.
૧૧૫૧–૧૧૬૨
શ્વેતકમળ, રક્તકમળ, કુમુદના વેલ, કુમુદ, ચન્દ્રવિકાસી શ્વેત કમળ, નીલ કમળ, સધ્યાવિકાસી રક્ત કમળ અને શ્વેત કમળ, કમળના ડોડો, કમળની નાળ, કેસરાં, કમળ વગેરેનું નવું પાંડુ, કમળ વગેરેના કદ, ચન્દ્રવિકાસી નળના કંદ, સેવાલ, ધાન્ય, ડાંગરની એક જાત, સાઠી ચાખા, શાલી, લમી ચોખા, લાલ ચેાખા, સુગ ંધી ચાખા, જવ, લીલેા જવ, મસુર, વટાણાનાં.
૧૧૬૨-૧૧૭૧
નામ
ચણા, અડદ, મગ, પીળા મગ, કાળા મગ, જંગલી મગ, મઠ, ઘઉં, વાલ, ક્લથી, નાની કલથી, તુવેર, બાકળા, વન્ય ત્રીહિ, હલકા ચોખા, કાંગ,કાળી લાલ સફેદ અને પીળી કાંગ. કાદરા, કાંગ
Page #65
--------------------------------------------------------------------------
________________
૨૮
અભિધાન બીજક
કાંક જાતિનું ધાન્ય વિશેષ, જુવાર, કસાડ, ઘાસ, સર્વજાતનું વણ, શણુ, અળશી, બંટી, જંગલી ઝેર, ‘હલાહલ વગેરે ૩૪. તલ, ઉગી ન શકે તેવા તલ, સ્થાવરવિષ, અબીજ વગેરે વનસરસવ, કત સરસવનાં નામ સ્પતિ કાયની છ મૂલ જાતિઓનાં
૧૧૭૧–૧૧૮૦ નામ ૧૧૯૧-૧૨૦૧ શમીધા -અડદ મગ વગેરે, શુક-
તિ વનસ્પતિશાસ: * ધાન્ય-જવ ઘઉં વગેરે, ધાન્યના સાથ ઢોન્દ્રિયનામાનિદાણાનો અગ્રભાગ, કણલું,
શરીરની અંદર થનારા કરમિયા, ધાન્યનો છેડ, સાંઠા, પરાળ
બહાર થનારે નાને કીડે, નાનાકડબ, ફેતરાં-કુકસી, પરાળ વગે- કીડા, નાના કરમિયા, કાષ્ઠને, રેને ભૂકો, મસળેલું ધાન્ય, સાફ કીડ, અળસિયા, ગંડેલા, જળો, કરાએલું ધાન્ય, મૂલા વગેરે દશ 'મોતીની છીપ, શંખ, શંખલા, પ્રકારનાં શાક, તાંદળજો, ગીલે- છીએ, કેડી, જળોના આકારનું ડાંને વેલે, હિરણ દેડી, ચીલની જળચર જંતુનાં નામ ૧૨૦૨-૧૨૦ ભાજી, પાલખની ભાજી, લસણ, અથ ગૌરિનામાનિગાજર અને ડુંગળી, ભાંગરો, મંકડો, કીડી, મોટા માથાવાળી કાકમાચી, કારેલી, કેળું, પટેળ,
નાની કીડી, ધીમેલ, ઉધેઈ, લીખ, કાકડી, સુરણ, આદુ, તમાલ પત્ર,
જુ, ગીગોડી, છાણનાં કીડા, મૂળાનાં નામ ૧૧૮૧–૧૧૯૦ માંકડ, ઈદ્રોપ, કાનખજુરાનાં નડ જાતિનું ઘાસ, બાલતૃણ, એક- નામ
૧૨૦૬-૧૨૧ જાતનું ઘાસ, રોંસાનું ઘાસ, અથ ચતુરિન્દ્રિથનામાનિદર્ભ, મુંજ નામનું ઘાસ, ધરે કરેાળિયે, વીંછી, વીંછીને
બરૂ, મોથ, ભદ્રથ-ઉત્તમ નાગ- આંકડે, ભમરો, આગીઓ, તીડ, રથ, એક જાતનું કોમળ ઘાસ, મધમાખી, મધ, મીણ, કીલી શેલડી, (કાન્તાર–પંડ્ર વગેરે શેલ ભાખી, બગતરાં, ડાંસ, નાના ડિીના ભેદો) ઇક્ષનું મૂલ, ડાંસ, ભમરા જેવું જીવડું, તમને
Page #66
--------------------------------------------------------------------------
________________
૨૯
અભિધાન બીજક કાંક
કાંક નાં નામ ૧૨૧૦-૧૨૧૬ દંતશૂળની વચ્ચેને ભાગ, પૂછડાનું અવસ્થાપનાવિકાબન- મૂળ, હાથીને આગળનો ભાગ, પશુ, હિંસક પશુ, હાથી, હાથણી, પડખાને ભાગ, પગ ધંધા વિગેરે ચાર પ્રકારની હાથીની જાતિઓ, આગળનો પ્રદેશ, પાછળી જાંધ સમય થયે પણ દાંતવિનાને અને વિગેરેને ભાગ, હાથીને કંકા અંગવાળો હાથી, પાંચ દશ યૌવન અવસ્થામાં દેહ પર થતાં વીશ અને ત્રીસ વર્ષને હાથી, રક્ત બિંદુઓ, પગે બાંધવાની કેળાંને નાયક, મદોન્મત્ત હાથીનાં શૃંખલા, હાથીને બાંધવાની જગ્યા, નામ
૧૨૧૬-૧૨૨૦ હાથીને તંગ, વાંસને પણ, ઘણા મદવાળો હાથી, મદવિનાને હાથીને બાંધવાને સ્તંભ-ખીલે, હાથી, યુદ્ધમાટે સજજ , કરેલો અંકુશનાં નામ, ૧૨૨૧-૧૨૩૦ હાથી, વઢ ઘા કરનાર હાથી, દુષ્ટ
અંકુશને અગ્રભાગ, અંકુશથી હાથી, અંકુશને નહિ ગણનારે વારણ, હાથીને ચલાવવામાં મહાહાથી, રાજાને યોગ્ય હાથી, યુદ્ધને વતના પગની સંજ્ઞા, મત અને યોગ્ય હાથી, દીર્ધ દન્તવાળો હાથી,
યાત એ બને, હાથીની કાપડ હાથીઓને સમુદાય, મદ, સૂઢ- બાંધવાને ચર્મને દેર, હાથીને માંથી ઉડતા જલકણુ, સૂંઢ, સુંઢને ગળે બાંધવાનું બંધન, ઘોડે, અગ્રભાગ, હાથની આંગળી, ઘડી, નાની વયને ઘેડે-વછેર, હાથીનાં બને દંતશલ, હાથીને અધિક વેગવાળો ઘોડે, રથને કંધ, હાથીનું કર્ણમૂલ, આંખને વહન કરનાર ઘડે, કુલીન ઘેડે, ગળે, આંખને ખૂણે, ગંડસ્થળ, સિંધુ અરબસ્તાન ઈરાન કબજ હાથીનું લલાટ, કુંભસ્થળને અને વાહિક દેશના ઘેડા, સુશિઅધભાગ, કુંભસ્થળ, બે કુંભ- ક્ષિત ઘેડે, દુર્વિનીત ઘેડે, સ્થળને મધ્યભાગ, કુંભસ્થળના ચાબુકને યોગ્ય ઘોડો, હદયાદિ મધ્યભાગથી નીચેને ભાગ, કુંભ- ઉપર પ્રશસ્ત આવર્તવાળો ઘોડે, સ્થળ અને લલાટથી નીચેને ભાગ, પંચકલ્યાણી ઘોડે, અષ્ટમંગલ
Page #67
--------------------------------------------------------------------------
________________
અભિધાન ખીજક
શ્લોકાંક
વાળા ધાડા, સફેદ ધેડા, સફેદ અને પીળા ધાડા, અમૃત જેવા વર્ણવાળા ઘેાડા, પીળાં, શ્યામ, લાલ, લીલા, કપિલ વર્ણવાળા ધેડા, સફેદ કેશરા અને પૂંછડાવાળા, કંઈક સફેદ અને શ્યામ જંધાવાળા, ગધેડાના સરખા ઘેાડા, ગુલાબી રંગના ઘેાડે
3.0
૧૨૬૧-૧૨૪૦
કંઈક પીળે! અને જાનુ પ્રદેશમાં શ્યામ વર્ણવાળો ધેડા, કનાહ– પીત લાલ કાંતિવ ા ઘેાડા, રાતા કમલ સરખી કાંતિવાળો પીત અને લીલી કાંતિવાળો, સફેદ કાચ જેવે કાબરચીતરા, અશ્વમેધ યજ્ઞને ઘેાડા, ઘેાડાની નાસિકા, ઘેાડાને મધ્ય ભાગ ગળાના પ્રદેશ, ખરી, પૂંછઠ્ઠું, ઘેાડાનું જમીન ઉપર આળોટવુ, પાંચ પ્રકારની ઘેાડાની ગત્તિ--ચાલ, તે-૧ ધે.રિત, ૨ વગિત, ૩ પ્લુત. ૪ ઊત્તેજિત ૫ ઉત્તેરિત, ઘોડા એક દિવસ જેટલું જઈ શકે તેટલા મા, લગામનાં નામધેડાને તંગ, દામણ, ઘેાડાનું અખત્તર, ચામુક, લગામ, પલાણુ, વીત–નકામા હાથી ઘેાડા, ખચ્ચર, ઊંટ, ત્રણ વર્ષના ઊંટ, કાનુ
૧૨૪૧–૧૨૫૧
લેાકાંક
બનાવેલ પગળ ધનવડે જોડાયેલા ઊંટ, ગધેડા, બળદ, જુવાન બળદ, સારા. સ્કંદવાળા, માટે બળદ, વૃદ્ધ બળદ, ખસી કરવા લાયક, ભાંગેલા શીંગડાવાળા બળદ, સાંઢ, વાછરડા, મોટા વાછરડા, નાકમાં નાથેલા બળદ, અભ્યાસને માટે ધાંરે જોડેલા નવા બાદ
:
૧૨૫૧-૧૨૬૦
બળદ,
ધૂંસરો ખેંચનાર બળદ, ગાડાને ખેંચનાર્ બળદ, બધી જાતની ધૂરા વહન કરનાર બળદ, એક ધ્રાંસરીને વહુન કરનાર બળદ, ભાર વહન કરના બળદ, ગળીએ બળદ, પીપર ભારવહન કરનાર બળદ, એ દાંતવાળા, છ દાંતવાળા ખાંધ, કકુખભાપર ટેકરે!, બળદનું મસ્તક, શીંગડું, ગળાનીચે લટકતી ગલક અલગાડી, ગાય, (તે ગાય વર્ષોંથી અનેક જાતની હાય છે.) ગર્ભિ`થી ગાય, વાંઝણી ગાય, ગર્ભાધાન માટે બળદ પાસે જનારી ગાય, ગર્ભપાત થયેલી, ગર્ભાધાન કરાચેલી, લાંબા વખતની પ્રસવેલી, નવી પ્રસવેલી, ધણીવાર પ્રસવેલી,
Page #68
--------------------------------------------------------------------------
________________
અભિધાન ખીજક -
લેાકાંક
ગર્ભગ્રહણ
એકવાર પ્રસવેલી, સમયને પામેલી, સુખે દાહી શકાય તેવી, કષ્ટથી દાહી શકાય તેવી, ધણા દૂધવાળી, દ્રોણુંપ્રમાણ દૂધ આપનારી, જાડા આંચળવાળી, ગીરા મૂકેલી ગાય, ઉત્તમ ગાય, ખાલવયમાં ગર્ભવાળી ગાયનાં
નામ
૧૨૬૧-૧૨૦૦
દર વર્ષે વિયાતી ગાય, રોક ગાય, વાછરડાને ઈચ્છનારી ગાય, ચાર ત્રણ એ અને એક વર્ષન! ગાય, આંચળ, છાણું, સૂકું કાણુ, ગાયનું સ—દૂધ દ વગેરે ગાયતા સમૂહ, ગર્ભ ગૃહ કાળ, ગાય બાંધવાનો પીલા, દામણું, ઘણાં પશુઓ બાંધી શકાય દાર', બકરા, બકરી, જુવાન બકરા, ઘેટા, ધેટી, જંગલી કરો, ઘેટીનું દૂધ, કૂતા, હડકાયા કુતરા
તેવુ
૧૨૭૧–૧૨૮૦
શિકારી કૂતરા, કૂતરી, ગ્રામ્ય ભૂંડ, પાડા, જંગલી પાડા, સિંહ, વાલ, ખ, અષ્ટાપદ—શરભ, રાઝ, ગેડી, ભૂંડ, રીંછ, શિયાળ, એક જાતનુ શિયાળ—લાંકડીનાં નામ
૧૨૮૧–૧૨૯૦
૩૧
શ્લેાકાંક
રહેજ શિયાળને મળતુ પ્રાણી, વરૂ, વાંદરા, શ્યામ મુખવાળા વાદરા, હરણુ, સત્તર પ્રકારનાં હરણુ, જમણા પડખે ઘાયલ થયેલ હરણ, એક જાતનુ વેગવાળુ હરણ, સસલું, શાહુડી, શાહુડીની સળી અને શિશાળીયુ, ઘા, ધેાનાં દુષ્ટચ્ચાં, ધાના સારા બચ્ચાં, ગરેાળી, આંજણી, મોટી ગરાળી, કાચંડા–સરડા, ઉંદરનાં નામ
૧૨૯૧-૧૩૦૭
છઠ્ઠુ દરી, નાના ઉ ંદર, બિલાડા સેહલા, તાળ, સર્પ, રાજસ, અજગર જતા સર્પ ઝેર વિનાના મોટા સર્પ, ગાયના જેવી નાસિકાવાળા સ, કુકુટ સ, નાગા, નાગેાની નગરી, શેષનાગ કાળે। અગર સફેદ શેષનાગ, વાસુકા તક્ષક મહાપદ્મ શંખ અને કુલિક નાગાના નામ
૧૩૦૦-૧૩૧૦
ચાર પ્રકારના નાગા, ઉતરેલી કાંચળીવાળા સ`, ઝેરવાળા નાગ વગેરે, ઝેર વિનાનાં અજગર વગેરે, દૃષ્ટિમાં ઝેર હાય તેવા નાગા,
પૂડામાં ઝેરવાળા વીંછી વગેરે, લેામ-વાળમાં ઝેવાળા વાધવગેરે,
Page #69
--------------------------------------------------------------------------
________________
અભિયાન મીજક
શ્લેાકાંક
નખમાં ઝેરવાળા મનુષ્ય વગેરે, લાળમાં ઝેરવાળાં કરાળિયાં વગેરે, કાલાન્તરે જેએનું ઝેર ચઢે તેવાં ઉંદર વગેરે, ઔષધ અને ભત્ર વગેરેનાં પ્રયાગથી વીરહિત કરાયેલું ઝેર, કૃત્રિમ ઝેર, સર્પનુ શરીર, સની દાઢ ફેણ કાચળીનાં ૧૩૧૧-૧૩૧૫
૩૨
•
નામ
अथ खेचरपञ्चेन्द्रियनामानि - પક્ષી, પક્ષીની ચાંચ, પક્ષીની પાંખ, પાંખનું મૂળ, ઊડવાની ક્રિયા, ઈંડુ, પક્ષીને માળેા, માર, મારની વાણી, મારનું પીંછુ, મેારના પીંછાના ચંદ્રનાં નામ
૧૩૧૬-૧૩૨૦
કાયલ, કાગડા, સાત જાતના કોંગડાએ, પાણીના કાગડા, ઘૂવડ, કુકડા, હંસ, રાજ હંસ, મલ્લિકાક્ષ હંસ, ધારાષ્ટ્ર હંસ, ક્લસ, આલહુસ, હસી, લક્કડ ફૂટ પક્ષી, ખંજન પક્ષી, સારસપક્ષી, સારસી, કોચ, ચાષપક્ષી, ચાતક, ચક્રવાક, ટીટોડીનાં નામ ૧૩૨૧-૧૩૩૦ ચક્લા, ચક્લી, બાળચક્લી, બાળચકલા. જલ કાગડા, બગલા, અગલાનીજાતિ, બગલી, મસ્તકે ચૂડ
શ્લેાકાંક
કાકા ક, કકપક્ષી, 'સમળી, સી...ચાણા—બાજપક્ષી, ગીધ, કુરરપક્ષી, પાપટ, મેના, ચામાચિડિયું, વાગેાળ, અશુભ ખેાલનાર એક જાતનું પક્ષી, શરારીપક્ષી, સફેદ તેતર, ભાસપક્ષી, જલકુકડી, કબૂતર, ચકારપક્ષી, જીવ જીવ પક્ષી, ભારદ્રાજ પક્ષી, પ્લવપક્ષીનાં નામ
૧૩૩૧–૧૩૪૦
તેતર, હારીત પક્ષી બતક, સુધરી, રાની કૂકડા, યેન, ઘેર પાળેલાં પંશુપક્ષી,
अथ जलचर पञ्चेन्द्रिययनामनिમાછ્યું, હજારદાઢાવાળા મત્સ્ય, મગરમચ્છ વિશેષ, શકુલમચ્છ, શકુલમચ્છના ખાલક, શિશુમારના જેવા મસ્જી, સહરી મચ્છ, તૃણુચારી મચ્છ, મચ્છરાજ રાજશ્ ́ગમચ્છ, મનુરમચ્છની સ્ત્રી, નાના માછલાંને સમુદાય, મેટા માલાં, મગર વગેરે હિંસક જલજન્તુ, મગરમચ્છ, શિશુમાર મચ્છ, જલ– બિલાડા માહ–ઝુંડ, મગર વગેરે બીજા પણ જલજંતુના ભેદી, કરચલા, કાચા, કાચબી, દેડકા, મનુષ્ય
૧૩૪૧-૧૩૧૦
Page #70
--------------------------------------------------------------------------
________________
(૩૩
અભિયાન બીજક શ્લેકાંક
શ્લોકાંક વગેરે જે સ્થલચરજી છે તેજ જગત–નિયા, લોક, અલોક છમાં “જલ” શબ્દ પૂર્વમાં મૂક- આત્મા–વ, સંસારીજીવ, જન્મવાથી થતા જલચર છનાં નામ, ઉત્પત્તિ, પ્રાણ, જીવન, ઔષધ, ૧ અંડજર પોતજ, ૩ રસ, શ્વાસ, ઉચ્છવાસ–અંદરને શ્વાસ, ૪ જરાયુજ, ૫ સ્વેદ જ, ૬ સંમૂ- નિઃશ્વાસ બહારને શ્વાસ, આયુષ્ય, ઈને ભવ, ૭ ઉમિદ અને ૮ ચિત્ત-મન, મનનો સંકલ્પ, સુખ, ઉપ પાદુક એ ત્રસજીની યોનિ- દુઃખ-પીડાનાં નામ ૧૭૬૫–૧૩૭૧ ઉત્પત્તિસ્થાને આઠ છે
માનસિક પીડા, અત્યંત પીડા, ૧કપ-૧૩૫૭ સુધા, દેહ ચિન્તવ, પ્રથમજ્ઞાન, इति चतुर्थतिर्यक्काण्डः ॥४॥ ચર્ચા, વાસના, નિશ્ચય, ગ્યા
યોગ્યની પરીક્ષા, અજ્ઞાન, ભ્રમાત્મક અથ શ્વમનાઇ – જ્ઞાન, સંશય, ઉત્કર્ષ, દોષ, નારીઓનરકમાં ઉત્પન્ન થયેલા સ્વભાવ, અવસ્થા, સ્નેહ, અનુછો, બલાત્કારે નરકમાં નાખવું કૂલતા, પશ્ચાત્તાપ, સમાધિ, પુષ્ય, તે, નરકની પીડા; નરક, વિનોદધિ ભાગ્ય, સારું ભાગ્ય, અશુભઘનવાત તનુવાત અને આકાશ ભાગ્ય, પાપનાં નામ ૧૩૭૧-૧૭૮૧ એ ચારેના આધારે નરકાવાસો . ધર્મને વિચાર, ત્રિવર્ગ, ચતુર્વ, રહેલા છે, રત્નપ્રભા વગેરે સાત + ચતુર્ભદ્ર, પ્રમાદ, જ્ઞાનેંદ્રિય, કર્મોષિ, નરકની પૃથ્વીઓનાં નામ, સાતે ઈન્દ્રિના પાંચ વિષયે, શીતલ નરકમાં નરકાવાસોની સંખ્યા, ઠંડુ, ઉષ્ણ-ગરમ, કંઈક ગરમ, સીમન્તક વગેરે નારકાવાસ, પાતાલ, કઠોર સ્પર્શ, કોમળ સ્પર્શ મધુર'દ્ધિ-બિલ, ભૂમિને ખાડે રસ, ખાટો, ખારે, કટુરસ તિકત
- ૧૩૫૮–૧૩૬૪ રસ, કપાયેલા-તૂરું આ છ રસો . . તિ શ્વમનારાઇe: hવા. છે, સુગંધ, દુરવ્યાપી સુગંધનાં
નામ
૧૩૮૧–૧૩૯૦ અ પણ સામાન્યપણે – દેહ–અંગરાગના સંઘર્ષથી ઉત્પન્ન
Page #71
--------------------------------------------------------------------------
________________
૩૪
કાંક
અભિધાન બીજક
શ્લોકાંક થયેલ સુગંધ, ઈષ્ટગંધ–સુવાસ, અવાજ, ઝીણો અને મધુર શબદ, દુર્ગધ, કીચા માંસ વગેરેની ગંધ એક લયવાળું ગાન, સ્વરનું બંદ : વણે (સફેદ વગેરે) આ પ્રમાણે લાવું તે, પડઘે ૧૪૦૧–૧૪૧૦ છે. સફેદ, કાંઈક સફેદ, કબૂતર જેવા સમુદાય, પશુ પક્ષિઓનો સજાતીય વર્ણ, પીળો, લીલે પીળો મિશ્ર, સમુદાય, સજાતીય અને વિજાતીય ગુલાબી, ઊગતી સંધ્યા જેવો, સમુદાય, સજાતીય પ્રાણીઓને લાલમિશ્રિત પીળો વર્ણ, શ્યામવર્ણ, , સમુદાય, સમાન આચારવાળાને રાતે અને કાળા મિશ્ર, કાબર સમુદાય, સમાન સજાતીય જડ ચિતરે, શબ્દનાં નામ
અને પ્રાણીઓને સમુદાય મનુષ્ય ૧૩૯૧–૧૪૦૦ હસ્તી અને ઘોડાઓને સમુદાય, સાત સ્વર, મન્દ્ર મધ્ય અને તારા વિષય શબ્દ અસ્ત્ર ભૂત ઈન્દ્રિય રવર, રુદન; આન્સરહદયનું સદન, અને ગુણને સમુદાય, પશુઓને ગુણાનુરાગથી બોલાયેલ શબ્દ-જય- સમૂહ, પશુસિવાય પ્રાણીઓને જયકાર, પાદવું, પેટને ગડબડાટ, સમૂહ, પોપટ મોર અને તેતર સુભટોની સિંહગર્જના, સુભટ- વગેરેનો સમૂહ, ભિક્ષાને સમૂહ, ધ્વનિ, કલકલશબ્દ, યુદ્ધનો શોર હજારોને સમૂહ, ગર્ભિણીઓને બકેર, વસ્ત્ર પાંદડા વગેરેને શબ્દ, સમૂહ, યુવતીઓનો સમૂહ, ઉપ ભૂષણ વગેરેનો અવાજ, ઘેડા- ગુના વંશને સમૂહ, બળદ મનુષ્પો ઓને ખંખારો, હાથીની ગંજની, વૃદ્ધો ઉંટ રાજપુત્રો રાજાઓ બકરાં ધનુષ્યને શબ્દ, ગાયને શબ્દ, વાછરડાં ઘેટાં, બખ્તર પહેરેલા મેઘની ગર્જના, પક્ષી પશુ પુરુષ, હાથીઓ કે હાથણ, જડ અને વરુનો અવાજ, કૂતરાનું
વસ્તુઓ અને ગાયોને સમૂહ, ભસવું, આર્તસ્વર, તિકાળે બળદ અને ગાયને સમૂહ, કયારા, દંપતીને અવ્યક્ત અવાજ, બ્રાહ્મણો બાળકે બ્રાહ્મણે ગણિકા વીણા મૃદંગ વાંસ અને ભેરીને કેશ અશ્વો અને કુહાડીઓના અવાજ, તાર ગંભીર અને મધુર સમૂહનાં નામ . ૧૪૧૧-૧૪૨૦
Page #72
--------------------------------------------------------------------------
________________
અભિયાન બીજક
૩૫ કાંક
કાંક વાયું ગાયે જાળ ખલપુરુષ જન દૂર, શાશ્વત, અત્યંત સ્થિર, અનંત બંધુઓ ગામો હાથીઓ મિત્રો અને કાલ એક સ્વરૂપે રહે તે, સ્થાવર, રથને સમૂહ, શ્રેણી, બે, યુગલ, જંગમ, ચપલ, સરળ, નમેલ, વક્ર, પશુઓનું યુગલ, પશુઓનું ષક, પાછળ, એકલે, એકાગ્ર, પ્રથમ, ૧૦૦થી અધિક સંખ્યા, બહુ, ચરમ, મધ્યમ, વચ્ચેનું અંતરનાં નાનું-થોડું, સૂક્ષ્મ, લેશ, હું નામ
૧૪૫૧-૧૪૬ ૦ ઘણું નાનું, લાંબું, ઊંચું, નીચું, તુલ્ય, સમાન અર્થવાલા ઉત્તરપદમાં વિશાળનાં નામ ૧૪૨૧-૧૪૩૦ આવતા શબ્દો, ઉપમા, પ્રતિમા, લંબાઈ, ઉંચાઈ, પહોળાઈ લોઢાની પ્રતિમા, સુવર્ણની પ્રતિમા, વિસ્તાર, શબ્દને વિસ્તાર, સંક્ષેપ, વિપરીત, ડાબું અને જમણું અંગ, સમસ્ત, ટુકડે, ભાગ, ચેથો ભાગ, અંકુશ રહિત, સ્પષ્ટ, ગોળ, ઉપામલીન, પવિત્ર, ઉજજવલ, ફોતરા વિશથી કંઈક નમેલું, વિષમ અને વિનાનું, સાફ કરાયેલું, સમ્મુખ, ઉન્નત, જુદું, મિતિ, વિવિધ વિમુખ, મુખ, શ્રેષ્ઠનાં નામ, પ્રકારનું જલદી, કૂવું વ્યાઘ-પુંગવ-ઋષભ-કુંજર-સિંહ
૧૪૬૧-૧૪૭૦ શાલ અને નાગ તેમજ તલજ, નિરંતર-નિત્ય, સાધારણ, દઢસં. મતવિક, મચર્ચિક, પ્રકાંડ અને હનન, ગહન, ખીચોખીચ, પૂર્ણ, Gધ શબ્દો ઉત્તર પદમાં જોડવાથી પ્રત્યાખ્યાત-નિષિદ્ધ ઘેરાયેલું, જેલું, બનતા પ્રશંસાવાચક નામ, ગૌણ વિચારેલુ, વિખરાયેલું, ઢંકાયેલું, શબ્દનાં નામ ૧૪૩-૧૪૪૧ અન્તર્ધાન, પ્રગટ કરાયેલુ, અવલંઅધમ, આંખ તૃપ્તિ ન પામે તેવું બનવાળું, અપમાન કરાયેલું, સુંદર, લ, નકામું, શૂન્ય, નિરન્તર, તિરસ્કાર, મૂળમાંથી ઉખેડી નાખેલ, છૂટું છવાયું-વિલ, નવું પુરાતન, હલાવેલનાં નામ ૧૪૭૧-૧૪૮૧ પી, બહુવિધ, અધિક, સમીપનાં હીંડોળો, કવાથ, નીચે ફેકેલું, ઊંચે નામ– ૧૪૪–૧૪૫૧ ફેકેલું, પ્રેરણાકરેલું, લેપાયેલું, સંલગ્ન. અત્યંત નજીક દૂર, અત્યંત વાંકુવળેલું, ધૂળથી ખરડાયેલું,
Page #73
--------------------------------------------------------------------------
________________
અભિયાન જ
લેાકાંક
ચારાયેલુ, ગુણાયેલુ, તીક્ષ્ણ કરાચેલુ, ઢંકાયેલુ, લજ્જા પામેલુ, સરવાળા કરેલુ, જોડાયેલુ, પાકેલુ, પકાવેલું, ઉકાળેલુ, બળેલું, પાતળું કરેલું, વીધાયેલુ, સિદ્ધ થયેલુ, પીગળીગયેલુ, પરાવેલું, સીવેલુ', ફાડેલું, ફાડવું, સ્વીકાર કરેલું, છેદાયેલુ, મેળવેલુ, પડી ગયેલું
૩૬
૧૪૮૧-૧૪૯૧
સારી રીતે નિશ્ચિત થયેલુ, શાધેલું, ભીનું, માલેલું, વિખ્યાત, સંતાપેલુ, થીજેલું, ઉપસ્થિત, પવન વિનાના, નિર્વાણ (મુનિ અગ્નિ વગેરેનું), પ્રૌઢ, ભૂલી જવાયેલુ, વમન કરેલું, હગેલું મૂતરેલું, જાણેલુ, ઝરેલુ, રક્ષણ કરાયેલુ, ક્રિયા, વિચાર રહિત, કામણુ, વશીકરણુ, શકાણુ, સ્થાન, પરસ્પર, આવેશ, રચના, આગ્રહ, પ્રવેશ, વિહારનાં
નામ
૧૪૯૧–૧૫૦૦
પટન, સાધુઓનુ આચારમાં રહેવુ, વિપરીત, વૃદ્ધિ, ખુશ કરવુ, રક્ષણીમને બચાવવું, નમસ્કાર, પહેરેગીરાનુ વારા ફરતી સૂર્વે, અનુક્રમ, અતિક્રમ, સાંકડું, ચ્છિાપ્રમાણે, અતિશય, બગાસુ, આલિ
શ્લેાકાંક
ગન, ઉત્સવ, સરંગમ, અનુગ્રહ, અટકાવ, અંતરાય, અવસર, ઉપેાદ્ધાત-આરંભ, ચઢવું
૧૫૦૧–૧૫૧૦
સવ
આક્રમણુ, મવિનાનું, વિયેાગ, શાભા, અત્યંતશેાભા, પરિચય, ઈશારત, કારણ, કાર્યો, સમાપ્ત, જળ વગેરેનું અહાર જવુ, સામાન્ય, વિશેષ, વાંકું, સ્પર્ધા, અપકાર, નિષ્ફળ,નિરર્થીક, આકાર, વ્યય, · તરફ વ્યાપવું, ઊંચા સ્થાનથી પડવું,, નાશ. વિકટમા, દુકાળ તથા વજનમાં સમાનતા, અવધાન, વિશ્વાસ, ફેરફાર, ભમવું, ઠંગવુ, અતિશય દ્વાન, અનુભવ પ્રાપ્તિ, આજ્ઞા, ફૂલ આપવું ૧૫૧૧-૧૫૨૦ કાવું, ધાન્ય વગેરેનાં ફોતરાં કાઢી નાખવાં, થૂકવું, અટકવું, હલાવવું, સ્ખલના, રક્ષણ, ગ્રહણ કરવુ, વીંધવું ક્ષીણતા, ફરવું, અણુતા, ધેરા, સમુદાય, હાનિ– હાસ, ઇન્દ્રિયાને વિષયેાથી પાછી ખેંચવી, પ્રજ્ઞા સામર્થ્યનાં નામ
૧૫૨૧-૧૫૨૪
અવ્યયેા વર્ગો, રસાતલ, આકાશ, આકાશ અને પૃથ્વી, ઊર્ધ્વ, નીચે,
Page #74
--------------------------------------------------------------------------
________________
૩૭.
શાભિધાન બીજક
બ્લેકાંક વગેરે, એકાંત, વચમાં, પ્રકટ, વિનો, સાથે, બસ-પર્યાપ્ત, પર નિષેધ, હઠથી, નહિ-મા, અદશ્ય, લેક, મૌન, આનંદથી, ચારેબાજુ ઈચ્છા વિના અનુમતિ આપવી, આગળ, ઘણું કરીને, હાલ, જલ- હા. ઈષ્ટ પ્રશ્ન જણાવનાર, નિશ્ચય દીના નામ ૧૫૨૫-૧૫૩૦
૧૫૩૧–૧૫૪૦ હમેશાં, વારંવાર, સાંજે, દિવસ, એકદમ, લાંબે વખત, કેઈક વખત, બહાર, ગઈકાલે, આવતીકાલે, સત્રિ, સવાર, તરવું, ફેટ, નીચું, ઊંચું, સત્તા, નિન્જ, અસત્ય, પાસે, સુખ, અતિશય,
વિરુદ્ધ બોલવું, જે, મંદ પહેલાં, પહેલાં, વર્ષ, પરસ્પર, રાત્રિનો છેડે ફોધવાળું વચન બતાવનાર, નમ-પરેટિયું, થોડું વિત, પરંપરાથી સ્કાર અથવાચક અવ્યાનાં નામ આવેલ, ઉપદેશ–સંપ્રદાય, કારણ
૧૫૪૧-૧૫૪૨ કે સંબધન અર્થમાં અવ્યય, દેવોને બલિ આપવામાં રવાહી તિ પણ સામાન્ય પદ્દા ___इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखाऽनेकतीर्थोद्धारक-शासनसम्राट
भट्टारकाचार्य श्रीमद्विजयनेमिसूरीश्वरपट्टालंकार-समयज्ञ-शान्तमूर्तिश्रीमदाचार्य श्रोविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहो
दधि-प्रकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा विरचितं हैमनाममालाया
बीजकमिदं समाप्तम् ॥
–
૦
Page #75
--------------------------------------------------------------------------
________________
ઉપગિ વિશેષ સૂચનાઓ.
– – ૧. મૂલ લેકમાં એકાÁવાચક શબ્દોની સંખ્યા જાણવા માટે
શબ્દો ઉપર અંકે મૂકવામાં આવ્યા છે. ૨. જ્યાં એકાર્ણવાચક શબ્દ પૂરા થાય છે ત્યાં આવું . દંડનું
ચિહ્ન મુક્યું છે. ૩. છએ કાંડની અંદર કમાંકે ચાલુ ૧ થી ૧૫૪૨ સુધી આપ્યા છે. ૪. અર્થમાં પણ નીચે ચાલુ અંકે આપ્યા છે. ૫. શબ્દોના અર્થો અભિધાનચિંતામણિની પવૃત્તિને આધારે
મુખ્યતાએ આપેલા છે; કેઈ કેઈ સ્થળે અમરકેશ વગેરે કેશને આધારે અધિક અર્થ આપવામાં આવ્યા છે. ૬. ( ) આવા ચિહ્નમાં આપેલ શબ્દો ટીકાના જાણવા. ૭. મૂલ એક શબ્દ આપ્યા પછી આવી–લાઈન કરીને જે શબ્દો
આપ્યા છે તે કાંઈક સમાન શબ્દો ટીકાના જાણવા. ૮. “ ” આવા ચિહ્નમાં આપેલ શબ્દો અમરકોશના જાણવા. - ૯. [ ] આવા ચિહ્નમાં આપેલ શબ્દ શેષાખ્ય નામમાલા
અને શિલૂંછના જાણવાં, તેની સાથે આપેલ અંકે તે શેષ
અને શિલછના કમાંક જાણવા. ૧૦. ટિપણમાં આપેલ શબ્દની પછી મનુ એ મહામહોપાધ્યાય
ભાનુચંદ્રગણિ–વિરચિત વિવિતનામસંગ્રહના અને વિશ. એ શ્રીનેમિ-વિજ્ઞાન-કસ્તુરસૂરિ-જ્ઞાનભંડારની મૂલ પ્રતિના
પ્રતીક જાણવા. ૧૧. પાછળ આપેલ શેષાખ્યનામમાલા અને હૈમશિલેછ મૂલ એ
બંનેલી ટિપ્પણમાં આપેલ પુ. આ મુનિરાજ શ્રીપુણ્યવિજયજી મહારાજની પ્રતિની સંજ્ઞા, શિવ-રીએ સટીક શિલછપ્રતિની સંજ્ઞા અને ફૂ૦ સૂરતના શ્રીનેમિ-વિજ્ઞાનકસ્તૂરસૂરિ જ્ઞા, ભ૦ પ્રતિની સંજ્ઞા જાણવી.
Page #76
--------------------------------------------------------------------------
________________
અનુવાદમાં આપેલ શબ્દની સંજ્ઞા ૫. પુલિંગ
અ૦ અવ્યય સ્ત્રી સ્ત્રીલિંગ
એ વ) એકવચન ન, નપુંસકલિંગ દ્વિવ વ દ્વિવચન ત્રિ. ત્રિલિંગ બ૦ વ૦ બહુવચન
વિ૦ વિશેષણ પાછળ અકારાદિ અનુક્રમણિકામાં આપેલ શબ્દોની સંજ્ઞા ૧. શબ્દની પાછળ આપેલ અંકની પછી મૂકેલ છે. એ શેષા
ખ્યનામમાલા માટેની અને શા. શિલાંછની સંજ્ઞા છે. ૨. ( ) આવા ચિહ્નમાં આપેલ શબ્દ અભિધાનચિંતામણિ આ પજ્ઞ વૃત્તિના જાણવા ૩. “ ” આ ચિહ્નમાં આપેલ શબ્દો અમરકેશન જાણવા. ૪. અંકની સાથે આપેલ go સંજ્ઞા પરિભાષામાં આપેલ પ્રત્યય
કે શબ્દો માટે છે.
Page #77
--------------------------------------------------------------------------
________________
अनुक्रमणिका
विषय
૧ અભિધાન ખીજક
२ अभिधानचिन्तामणिकोशः
३ शेषनाममाला
४ हैमनाममालाशिलोञ्छः
५ संस्कृतशब्दानुक्रमणिका ૬ ગૂજરાતીશબ્દાનુક્રમણિકા ७ पश्ञ्चवर्गपरिहारनाममाला
X
पृष्ठ
૧ - ३७
૪૩૨
४३३ - ४१०
૪૬૧ - ४८०
૧ २२४
૨૨૫ ૨૮૩
२८४
૧
-
Page #78
--------------------------------------------------------------------------
________________
अहम् ॥ ॐ ह्रीँ अर्ह श्रीशङ्केश्वरश्रीस्तम्भनपार्श्वजिनेश्वरेभ्यो नमः। शासनसम्राट्-श्रीविजयनेमिसूरीश्वरपरमगुरुभ्यो नमः । स्वपरसिद्धान्तपारावारपारीण-शब्दावतार-परमार्हतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञ
श्रीमद्-हेमचन्द्रसूरीश्वरविरचितः अभिधानचिन्तामणिकोशः । आचार्यश्रीविजयकस्तूरसूरिकृत-चन्द्रोदयाभिध
गूर्जरभाषाटीकासमलङ्कृतः । देवाधिदेवकाण्डः प्रथमः १।
. मङ्गलाचरणम् । ध्यात्वा श्रीमन्महावीरं, सर्वभावप्रकाशकम् । विराजत्तीर्थतीर्थेशं, तारकं भविनां भवात् ॥ १॥ गौतमादिगणीन्द्रांश्च, · श्रुताब्धिपारगाँस्तथा ।। श्रीहेमचन्द्रसूरीशं, कलिकालाखिलकम् ॥२॥ प्रगुरुं नेमिसूरीशं, सूरिसम्राट्पदाञ्चितम् । विज्ञानसूरिपं नत्वा, समयशं गुरुं स्वकम् ॥३॥ आचार्यहेमचन्द्रेशा-भिधानाऽऽलम्बिनीमहम् । गौर्जर्या भाषया कुर्वे, टीका चन्द्रोदयाभिधाम् ॥ ४ ॥ अत्राऽभिधानटीकायां, शेषे शिलोञ्छके च ये।। गृहीताः शब्दसङ्घास्ते, सार्थाः कस्तूरसूरिणा ॥५॥
Page #79
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
प्रणिपत्याईतः सिद्धसाङ्गशब्दानुशासनः । रूढयौगिक मिश्राणां, नाम्नां मालां तनोम्यहम् ॥ १ ॥ व्युत्पत्तिरहिताः शब्दा, रूढा आखण्डलादयः । योगोऽन्वयः स तु गुणक्रियासम्बन्धसम्भवः ॥ २ ॥ गुणतो 'नीलकण्ठाद्याः, क्रियातः 'स्रष्ट्रसन्निभाः ' स्वस्वामित्वादिसम्बन्धस्तत्राहुर्नाम तद्वताम् ॥ ३ ॥ સ્વાત પાપન-મુખ્ય નેત્ર-તિ-મચર્યજાયઃ ।
૧
-
'
મોંગલ અને અભિધેય
અરિહંત ભગવાને નમસ્કાર કરીને પ્રતિષ્ઠાને પામેલું છે સાંગેપાંગ શબ્દાનુશાસન જેવું એવા હું રૂઢ, યૌગિક અને મિશ્ર (ચેાગરૂત) નામાની શ્રેણી મનાવું છું. ।। ૧ ।।
પરિભાષા
'
જે શબ્દોની વ્યુત્પત્તિ ન થઈ શકે એવા ‘ આવવુત્હ '=ઇન્દ્ર વગેરે શબ્દો રૂઢ જાણવા અને ગુણ, ક્રિયા કે સબંધથી જેના અથ નીકળી શકે તેને યૌગિક કહેવા. ॥ ૨॥ ગુણાના હેતુથી અર્થ નીકળી શકે એવા ‘ નીષ્ઠ ’=શ કર વગેરે શબ્દો અને ક્રિયાના હેતુથી અથ નીકળી શકે એવા સ્રષ્ટા=બ્રહ્મા વગેરે શબ્દો તેમજ સ્વસ્વામિભાવ સબંધમાં વગેરે શબ્દો યૌગિક છે. ॥ ૩॥ મૂપાઇ=રાજા
ને,
જુદા જુદા સંબંધમાં બનતા શબ્દો— સ્વસ્વામિભાવ સંબંધમાં—મૂળ શબ્દથી પાર્જ, ધન, મુઘ્ન, ત્તિ અને મત્વ ક મત્ વગેરે જોડાઈ સ્વામિવાચક શબ્દો અને છે, તેનાં અનુક્રમે ઉદાહરણ-મૂવાહ, મૂધન, સૂમુખ્ય, મૂત્તેતાં, મૂતિ, ॥ ૪ ॥ મૂમા રાજા.
શ્લોકમાં મૂકેલા ‘ઇતિ ’શબ્દ ખીજા પ્રકારોને પણ જણાવનાર
Page #80
--------------------------------------------------------------------------
________________
२०
२
३
४
५
६
७
... अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ भूपालो भूधनो भूभुग, भूनेता भूपतिस्तथा ॥४॥ भूमांश्चेति कविरूढ्या, ज्ञेयोदाहरणावली' । जन्यात् कृत्-कर्तृ-स्ट-स्रष्ट्र-विधातृ-कर-सू-समाः ॥ ५ ॥ जनकाद् योनि-ज-रुह-जन्म भूमृत्यणादयः । धार्यात् बजा-ऽस्त्र-पाण्यऽङ्क-मौलि-भूपण-भृन्निभाः ॥६॥ હોવાથી મૂત્ત વગેરે શબ્દો પણ સમજી લેવા. આમ ઉદાહરણે કવિસમયેક્તિથી-શિષ્ટ પુરુષોની પરંપરાથી સમજી લેવા.
જન્યજનકભાવ સંબંધમાં– न्यायपाय शहने कृत् , कर्तृ, सृजू , स्रष्ट, विधातृ, कर, सू मने तेना सर भी हो सात मनवायॐ wal भने छ. २१-विश्वकृत् , विश्वकर्ता, विश्वसृटू, विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसूः ( ब्रह्मा ) वगेरे ०९. विश्वकारकः, विश्वजनकः त्याहि ५ थाय छे. ॥ ५॥ ॥२६॥ वायॐ शहो थही योनि, ज, रुह, जन्मन् , भू, सूति, वगेरे शह। भने 'अण' वगैरे प्रत्ययो पाथी भन्यवाय हो भने छ. 3glo-आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभू, आत्मसूतिः, आत्मसम्भवः (ब्रह्मा), भार्गव मुगुने पुत्र (शु) दैत्य-हितिने। पुत्र.
ધાર્યધારકભાવ સંબંધમાં– धावायॐ ४ थी ध्वज, अस्त्र, पाणि, अङ्क, मौलि, भूषण, भृत् भने तेना स२॥ हो. ॥ ६॥ तेभ०८ शालिन् , शेखर हो, भत्व' प्रत्ययो अनेमालिन् , भर्त, धर वगैरे शो साथी धा२४ ! भने छ. 510-वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलिः, शशिभूषणः, शूलभृत् (वृषकेतनः, शूलायुधः, वृषलक्ष्मा, चन्द्रशिराः, चन्द्राभरणः वगेरे.) तभ०० पिनाकशाली,
Page #81
--------------------------------------------------------------------------
________________
४. अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ शालि-शेखर मत्वर्थ-मालि-भर्तृ-धरा अपि । भोज्याद् भुगऽन्धो-व्रत-लिट्-पायि-पा-ऽशा-ऽशनाऽऽदयः ॥७॥ पत्युः कान्ता-प्रियतमा-वधू-प्रणयिनी-निभाः । कलत्राद् वर-रमण-प्रणयीश-प्रियादयः ॥ ८॥
शशिशेखरः, शूली, पिनाकमाली, पिनाकभर्ता, गङ्गाधरः (२४२ ) वगेरे.
मायामा समयमांसोन्य-भक्ष्य (मा) ५४ थी-भुज , अन्धस्, व्रत, लिहू, पायिन् , प, अश मने अशन वगेरे हो साथी सामाना२ वायॐ शहोमने छ. 10-अमृतभुजः, अमृतान्धसः, अमृतवताः, अमृतलिहः, अमृतपायिनः,, अमृतपाः, अमृताशा, अमृताशनाः (हे!) पोरे. ॥७॥
पति-पत्नीमा समां -पतिवाय हो थी कान्ता, प्रियतमा, वधू, प्रणयिनी वगेरे तेभ तेना समान वल्लभा वगेरे शो साथी पत्नीवाय हो भने छे. ६.०-शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी, शिववल्लभा (गौरी, पाता) वगेरे. सने पत्नीवाय हो थी वर, रमण, प्रणयिन् , ईश भने प्रिय कोरे हो साथी पतिवाय शwa मने छे. 30गौरीवरः, गौरोरमणः, गौरीप्रणयी, गौरीशः, गौरीप्रियः(शिव)॥८॥
સખિના સંબંધમાં-મિત્રવાચક શબ્દો થકી તિ અને તેના જેવા બીજા શબ્દો લગાડવાથી મિત્રવાચક શબ્દ બને છે. ઉદાહश्रीकण्ठसखः (अमे२), मधुसखः (महेव), वायुसखः (AA)वगेरे.
पा-वामा समयमां-वाह (पाउंना२) वायॐ शम् थी गामिन् , यान, आसन वगेरे हो साथी पाई
Page #82
--------------------------------------------------------------------------
________________
३४
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ५ सख्युः सखिसमा वाह्याद् , गामि-यांना-ऽऽसनादयः । ज्ञातेः स्वसृ-दुहित्रा-ऽऽत्मजा-ऽग्रजा-ऽवरजाऽऽदयः ॥९॥ आश्रयात् सद्मपर्याय-शय-वासि-सदाऽऽदयः । वध्याद् भिद्-द्वेषि-जिद्-धाति-धंग-रि-ध्वंसि-शासनाः ॥ १०॥ ( ७५वना२) पाय हो भने छ. उ०-वृषगामी, वृषयानः, वृषासनः, वृषवाहनः (श भु-२४२) वगेरे.
औटुमि समयमां-ज्ञातिवाय श ४ थी स्वसू, दुहित, आत्मज, अग्रज, अवरज वगेरे हो साथी भावाय शहे। भने छे. 10-यमस्वसा (यमुना.) हिमवद्दुहिता (गोरी), चन्द्रात्मजः (सुध), गदाग्रजः, इन्द्रावरजः (विY), ( कालिन्दीसोदरः-यमः ) वगेरे. ॥ ८॥
माश्रय-श्रयिमा समयमा-माश्रय (निवास) वाय श४ थी सझन् अने ते अथवा भी हो, तभान शय, वासिन् भने सद् वगेरे शो नेपाथी आश्रयि ( २डेना२) वाय : Awaa मने छ. उदा०-युसयानः, द्यु सदनाः, दिवौकसः, धुवसतयः, दिवाश्रयाः, द्युशयाः, धुवासिनः, धुसदः (हे। ).
વધ્ય-વધકભાવ સંબંધમાં–વધ્ય (હણવાયેગ્ય) વાચક શબ્દ थी भिद्, द्वेषिन् , जिद्, घातिन्, द्रुह्, अरि, ध्वंसिन्, शासन, अन्तकारिन्, दमन, दर्पच्छिद्, मथन कोरे २४ नवाथी १५ ( ना२) पाय हो पने छ. उदा०-पुरभिद्, पुरद्वेषी, पुरजित्, पुरघाती, पुरध्रुक, पुरारिः, पुरध्वंसी, पुरशासनः ॥१०॥ पुरान्तकारी, पुरदमनः, पुरदपेच्छित् , पुरमथनः (शिव). माहि Aथी (पुरदारी, पुरनिहन्ता, पुरकेतुः, पुरहा, पुरसूदनः,
Page #83
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ अप्य-ऽन्तकारि-दमन-दर्पच्छिन्-मथनाऽऽदयः । विवक्षितो हि सम्बन्ध.' एकतोऽपि पदात् ततः ॥११॥ प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम्' । दृश्यते खलु वाह्यत्वे, वृपस्य 'वृषवाहनः ॥१२॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे, वृषलाञ्छनः । अंशोर्यित्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान्' ॥१३॥ वध्यत्वेऽहेरहिरिपु ज्यत्वे चाहिभुक शिखी । चिरैयक्तैर्भवेद व्यक्तेजोतिशब्दोऽपि वाचकः' ॥१४॥ तथा _गस्तिपूता दिग. दक्षिणाशा निगद्यते'। अयुग्-विषमशब्दौ, त्रि-पञ्च-सप्तादिवाचकौ ॥१५॥ पुरान्तकः, पुरजयी वगेरे शिवना नाम थाय छे, धने योग्य ते उपरथी कालियदमनः, कालियारिः, कालियशासनः कोरे विशुनi नाम थाय छे.)
પરસ્પરને સંબંધ વિવક્ષાધીન છે. એક સંબંધવાળા પદથી ५-॥११॥
ઉપર કહેલા સંબંધમાં મેગ્યતા પ્રમાણે પદો જોડવાથી બીજા સંબંધને બતાવનારા શબ્દો બને છે. જેમ કે
मेने मे 'वृष' शण्ड पाद्य-वाइमा समयमा वृषवाहनः रुद्र. ॥१२॥ ते स्वस्वामिला समयमा वृषपतिः, धाय धा२४मा समयमा वृषलाञ्छनः ५४ थाय छे. तेवी ४ ते 'अंशु' शम् ते मन्ने विवक्षामा अनुउभे धा धा२४भावमा अंशुमाली, २१२वाभिभावमा अंशुपतिः, अंशुमान् (२वि-सूर्य ) ५४ थाय छे. ॥ १३॥
मे २४ अहि २४ वध्यभावनी विवक्षामा अहिरिपुः (भा२ ) अन सोन्याय समयमा अहिभुक (भा२) ने छे.
Page #84
--------------------------------------------------------------------------
________________
· अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ त्रिनेत्र-पञ्चेषु-सप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थ, नादिरितरोत्तरः ॥१६॥ अभिधत्ते यथा कृष्णः, स्यादसितः सितेतरः। वादादिषु पदे पूर्वे, वाडवाग्न्यादिघूत्तरे ॥१७॥ द्वयेऽपि भूभृदायेषु, पर्यायपरिवर्तनम् ।। एवं परावृत्तिसहा, योगात् स्युरिति यौगिकाः ॥१८॥ मिश्राः पुनः परावृत्त्यसहा 'गीर्वाणसन्निभाः।
સંદેહરહિત વિશેષણે વડે જાતિવાચક શબ્દ પણ વ્યક્તિसंशावाय मनी नय छे. ॥ १४ ॥ भ-अगस्तिपूता दिक-दक्षिय
A. (सप्तर्षिपूता दिक्-उत्तर दि.. अत्रिनयनसमुत्थज्योतिः= यन्द्र कोरे.) . अयुग मन विषम २५४ जण पाय सात वगेरेना वाय४ . छे. ॥१५॥
ते म्हो त्रिनेत्र पञ्चेषु, सप्तपलाश, (त्र्यक्षः, पञ्चबाणः, सप्तच्छदः) वगेरे स्थानमा ने. म त्रिनेत्रः, अयुङनेत्रः, विषमनेत्रः (सु) पञ्चेषुः, अयुगिषुः, विषमेषुः ( अमहेव). सप्तपलाशः, अयुक्पलाशः, विषमपलाशः ( सH) माहिशथी नवशक्तिः, अयुक्शक्तिः, विषमशक्तिः (शY) वगेरे हो भने छे.
गुशवायॐ शनी पूर्व भा 'नज' पाछ 'इतर' २०५४ मान्य। હોય તે તે જ શબ્દ વિધવાચક બની જાય છે. ૧૬ જેમ असितः, सितेतरः, कृष्णः-( 1 ). अकृशः, कृशेतरः-स्थूलः, (at) वगेरे, - वाद्धि कोरे A-मा. पूपमा, वडवाग्नि कोरे Avail उत्त२५हमां- ॥१७॥
Page #85
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
प्रवक्ष्यन्तेऽत्रं लिङ्गं तु, ज्ञेयं लिङ्गानुशासनात् ॥१९॥ देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके । नस्तृतीये तिर्यश्वतुर्य एकेन्द्रियादयः ॥ २० ॥ एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः' । મિપીતાવા, મ્યુદ્ઘિત્રિવતુરિન્દ્રિયાઃ' ઘરશા पञ्चेन्द्रियाश्चेभ के किमत्स्याद्याः स्थलखाम्बुगाः ।
અને भूभृत् વગેરે શબ્દોમાં પૂર્વ કે ઉત્તર બન્ને પદોમાં પર્યાયવાચક શબ્દો મૂકી શકાય છે. પૂર્વીપટ્ટમાં જેમ- વૃદ્ધિ, નધિા તોધિ, નહર્:, તોય, નીર:) વગેરે. ઉત્તરપદ્યમાં જેમવડવાગ્નિ, વડવાનજી, વડવાદ્ધિ: (સોનમ્, સોહદમ્ ) વગેરે. પૂર્વ કે ઉત્તરપદમાં જેમ-મમૃત્, મૃિત્, મૂધ, કવિઃ ( સુરપતિ, સેવાન: ) વગેરે. આ રીતે પદોના ફેરફારવાળા શબ્દો વ્યુત્પત્તિથી બનતા હેાવાથી યૌગિક કહેવાય છે. ॥ ૧૮ ॥
પર્યાયના ફેરફાર વિનાના ગર્વાંગ ( ારથ, તાન્તઃ ) વગેરે શબ્દો મિશ્ર ( યોગરૂઢ ) કહેવાય છે. આ બધા શબ્દો આ કેશમાં જણાવવાના છે.
દરેક શબ્દોનું લિંગ પાતેજ (આચાર્ય શ્રી હેમચન્દ્રસૂરીશ્ર્વરજીએ) બનાવેલ લિગાનુશાસનથી જાણવું. ॥ ૧૯૫
મોક્ષગતિ, દેવગતિ, મનુષ્યગતિ, તિર્યંચગતિ, અને નારકગતિએમ પાંચ પ્રકારની ગતિ હોવાથી જીવાના પણ પાંચ ભેદો છે. જેમ o મુત્ત્તા, ૨ દેવા, રૂ મનુષ્યા, ક તિર્થંગ્ર, હું નૉ | આ અભિધાન ચિંતામણિ કોશમાં છ કાંડ છે. પહેલા કાંડમાં દેવાધિદેવ વાચક શબ્દો, બીજા કાંડમાં દેવા, ત્રીજા કાંડમાં મનુષ્યા, ચોથા કાંડમાં એકેન્દ્રિય વગેરે તિયા રન તેમાં એકેન્દ્રિય (એક સ્પન ઈન્દ્રિયવાળા જીવા પાંચ
Page #86
--------------------------------------------------------------------------
________________
... अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ पञ्चेन्द्रिया एव देवा, नरा नैरयिका अपि ॥२२॥ नारकाः पञ्चमे साङ्गा,' षष्ठे साधारणाः स्फुटम्' । प्रस्तोष्यन्तेऽव्ययाश्चात्र', त्वन्ताथादी न पूर्वगौ' ॥२३॥ अर्हन् जिनः पारगतस्त्रिकालवित्, क्षीणाष्टकर्मा परमेष्ठयऽधीश्वरः । शम्भुः स्वयम्भूभगवान् जगत्प्रभुस्तीर्थङ्करस्तीर्थकरो जिनेश्वरः॥२४॥ પ્રકારે છે. ૧ પૃથ્વીકાય (માટી વગેરે) આ પૃથ્વીકાય અનેક છે જેમશુદ્ધ પૃથ્વી, શર્કર, વાલુકા વગેરે. ૨ અપકાય (જલ, હિમ વગેરે). ૩ તેજ-તેજકાય (અગ્નિ વગેરે). ૪ વાયુકાય (વાત વગેરે). ૫ વનપતિકાય (ઝાડ, સેવાલ વગેરે). એમ એકેન્દ્રિય છે પાંચ ભેદે છે. બે ઇન્દ્રિય (સ્પર્શન, રસના એ બે ઈન્દ્રિયવાળા) જેવો કૃમિ વગેરે. તેઈન્દ્રિય (સ્પર્શન, રસના અને નાસિકા એ ત્રણ ઇન્દ્રિયવાળા) જ કીડી વગેરે. ચઉરિન્દ્રિય (સ્પર્શન, સના, નાસિકા અને આંખ એ ચાર ઇન્દ્રિયવાળા) એ કરેળીઓ વગેરે જાણવા. / ૨૧ _
પંચેન્દ્રિય (સ્પર્શન, રસના, નાસિકા, ચક્ષુ અને શ્રવણ એ પાંચ ઇન્દ્રિયવાળા) ના ત્રણ ભેદ છે. ૧ સ્થલચર, ૨ ખેચર, ૩ જલચર. સ્થલચર-હાથી વગેરે, ચર–મોર વગેરે, જલચર-માછલાં વગેરે. દે, મનુષ્ય અને નારકે પણ પંચેન્દ્રિય જ છે. તે ૨૨ .
દેવે અને મનુષ્ય અનુક્રમે ઉપર કહ્યા પ્રમાણે બીજા અને ત્રીજા કાંડમાં આવે છે, પાંચમાં કાંડમાં–નાર, છઠ્ઠા કાંડમાં બાકી રહેતા સાધારણ શબ્દો અને અવ્ય કહેવાશે.
“તું” અન્તવાળે શબ્દ અને “ઘ' આદિવાળો શબ્દ આ બંને શબ્દો પૂર્વના પદની સાથે સંબંધ રાખતા નથી પણ પછીના પદની સાથે સંબંધ રાખે છે. (જેમ–ચારનતનિત સુવિધતુ guત્ત—અહીંયાં સુવિધિ શબ્દને અંતે તુ શબ્દ હેવાથી પુષ્પદંત એ સુવિધિજિનનું નામ જાણવું. “મુાિક્ષsvarts મુમુક્ષુ
Page #87
--------------------------------------------------------------------------
________________
२५
४
१० अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥२५॥ एतस्यामवसप्पिण्यामृषभोऽजितशम्भवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥२६॥ सुपार्श्वचन्द्रप्रभश्च, सुविधिश्चाथ शीतलः ।। श्रेयांसो वासुपूज्यश्च, विमलोऽनन्तीर्थकृत् ॥२७॥ धर्मः शान्तिः कुन्थुररो, मल्लिश्च मुनिसुव्रतः । नमिर्नेमिः पार्थो वीरश्चतुर्विंशतिरहताम् ॥२८॥ श्रमणो यतिः' महीयां भुमुक्षु नी माहिम अथ श५४ छ, तेथी मुमुक्षुः, श्रमणः, यतिः वगेरे से साथ वा. २॥ उभे सदिग्ध विषयमा ). ॥२३॥
॥धति परिमा॥ अथ प्रथमो देवाधिदेवकाण्डःતીર્થકરના અર્થને જણાવનારા શબ્દો
अर्हन् 'त्' (पु.), जिनः, पारगतः, त्रिकालविद (पु.), क्षीणाष्टकर्मा 'अन्' (पु.), परमेष्टी 'इन्' (५.), अधीश्वरः, शम्भुः , स्वयम्भूः, भगवान् 'वत्' (५.) जगत्प्रभुः, तीर्थकरः, जिनेश्वरः, ॥२४॥स्याद्वादी 'इन्' (५.)-अनेकान्तवादी 'इन्' (५.), अभयदः, सार्वः, सर्वज्ञः, सर्वदर्शी 'इन्' (पु.), केवली 'इन्' (पृ.), देवाधिदेवः, बोधिदः, पुरुषोत्तमः, वीतारागः, आप्तः, [शलांछमां-सर्वीयः Rो. २. ] मे २५-२मरिडत, विनेश्वर, ती ४२. ।। २५॥ આ અવસર્પિણીમાં થયેલા ચોવીશ તીર્થંકરનાં નામે–
१ ऋषभः, २ अजितः, ३ शम्भवः, ४ अभिनन्दनः, ५ सुमतिः,
Page #88
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ११ ऋषभो वृषभः श्रेयान्, श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो, मुनिसुव्रतसुव्रतौ तुल्यौ ।'२९॥ अरिष्टनेमिस्तु नेमिवीरश्वरमतीर्थकृत् । महावीरो वर्द्धमानो, देवार्यों ज्ञातनन्दनः ॥३०॥ गणा नवाऽस्यर्पिसङ्घा, एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः ॥३१॥ ६ पद्मप्रभः, ॥ २६॥ ७ सुपार्श्वः, ८ चन्द्रप्रभः, ९ सुविधिः, १० शीतलः, २१ श्रेयांसः, १२ वासुपूज्यः, १३ विमलः, १४ अनन्तः, ॥ २७ ॥ १५ धर्मः, १६ शान्तिः , १७ कुन्थुः, १८ अरः, १९ मल्लिः , २० मुनिसुव्रतः, २१ नमिः, २२ नेमिः, २३ पार्श्वः, २४ वीरः, ये २४ २०१५ माथा तीथ राना उभथी नाभी नवा [शंभवःसंभवः, । मुनिसुव्रतः-मुनिः। नेमिः-नेमी 'इन्' शि० २.] ॥२८॥
ताथ रोना समान नामीऋषभः-वृषभः । श्रेयांसः-श्रेयान 'ईयस्' । अनन्तः,-अनन्तजित् । सुविधिः-पुष्पदन्तः । मुनिसुव्रतः-सुव्रतः ॥ २९ ॥
. नेमिः-अरिष्टनेमिः । वीरः-चरमतीर्थकृत् (५.), महावीरः, वर्द्धमानः, देवार्यः, ज्ञातनन्दनः ॥ ३०॥ । ___ ऋषिमाना समुहायो ते गणाः-गणे! *वाय छे. श्रीमहावीर ભગવાનનાં નવ ગણ (સરખી વાચના લેનારા મુનિઓના સમુદાયે) हता मने गणाधिपाः-गनाय (ध) अगियार ता. (અકંપિત અને અલભ્રાતા તેમજ મેતાર્ય અને પ્રભાસ એ બન્નેની એક જ વાચના હતી માટે નવ ગણો અને અગિયાર ગણધરે જાણવા.
मगियार धिया (आशुधरे।)नां नाम१ इन्द्रभूतिः, २ अग्निभूतिः, ३ वायुभूतिः-२त्र गोतमाः
Page #89
--------------------------------------------------------------------------
________________
१२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ व्यक्तः मुधर्मा पण्डितमौर्यपुत्रावकम्पितः । . अचलभ्राता मेतार्यः, प्रभासश्च पृथक्कुलाः ॥३२॥ केवली चरमो जम्बूस्वाम्यऽथ प्रभवप्रभुः । शय्यम्भवो यशोभद्रः, सम्भूतिविजयस्ततः ॥३३॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या, वज्रान्ता दशपूर्विणः ॥३४॥ इक्ष्वाकुकुलसम्भूता, स्याद् द्वाविंशतिरर्हताम्"। मुनिसुव्रतनेमी तु, हरिवंशसमुद्भयौ ॥३५॥ गौतम सना छ. ॥ ३१॥ ४ व्यक्तः , ५ सुधर्मा 'अन्' (पृ.) ६ मंडितः, ७ मौर्यपुत्रः, ८ अकम्पितः, ९ अचलभ्राता 'त' (पृ.), १० मेतार्यः, ११ प्रभासः २१ मा गशुधरे। नुहा हा हुक्षवाणा छ. मे मनियार गधरना भथी नाभी . [ मण्डितः मण्डितपुत्रः शि० 3.] ॥३२॥
जम्बूस्वामी 'इन्'-से छेदसावली छ. १ प्रभवप्रभुः-प्रभवः, (प्रभवस्वामी 'इन्'), २ शय्यभवः, ३ यशोभद्रः, ४ संभूतिविजयः, ॥ ३३॥ ५ भद्रबाहुः, ६ स्थूलभद्रः- ७ श्रुतवली या छे.
१ महागिरिः, २ सुहस्ती ‘इन्', (३ श्रीगुणसुन्दरः, ४ श्यामार्यः, ५ स्कन्दिलायः, ६ रेवतीमित्रः, ७ श्रीधर्मा 'अन्', ८ भद्रगुप्तः, ९ श्रीगुप्तः, ) १० वज्रः-माय भागिरि-माय सुस्तीथी भांजने १००२वामी सुधी ये ४२ ६शपूवी थया छ. ॥ ३४॥
૨૪ તીર્થકમાં ૨૨ ઇફવાકુકુલમાં ઉત્પન્ન થયા છે. તથા મુનિસુવ્રતસ્વામી અને નેમિનાથ હરિવંશકુલમાં ઉત્પન્ન થયા છે. રૂપા
Page #90
--------------------------------------------------------------------------
________________
१७
१८
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ नाभिश्च जितशत्रुश्च, जितारिरथ संवरः । मेयो धरः प्रतिष्ठश्च, महासेननरेश्वरः ॥३६॥ सुग्रीवश्च दृढरथो, विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो, भानुश्च विश्वसेनराट् ॥३७॥ सूरः सुदर्शनः कुम्भः, सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥३८॥ मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी, लक्ष्मणा रामा ततः परम् ॥३९।।
૨૪ તીર્થકરેના અનુક્રમે પિતાનાં નામ१ नाभिः, २ जितशत्रुः, ३ जितारिः, ४ संवरः, ५ मेघः, ६ धरः, ७ प्रतिष्ठः, ८ महासेन ॥ ३६॥ ९ सुग्रीवः, १० दृढरथः, ११ विष्णुः, १२ वसुपूज्यः वसुपूज्यराडू 'ज', १३ कृतवर्मा 'अन्', १४ सिंहसेनः, १५ भानुः, १६ विश्वसेनः-विश्वसेनराः 'ज्', ॥ ३७॥ १७ सूरः, १८ सुदर्शनः, १९ कुम्भः , २० सुमित्रः, २१ विजयः, २२ समुद्रविजयः, २३ अश्वसेनः, २४ सिद्धार्थः, ये योवीस तीना पितामानां नाम ॥ ३८॥
૨૪ તીર્થકરોની અનુકમે માતાનાં નામ–
१ मरुदेवा, २ विजया, ३ सेना, ४ सिद्धार्था, ५ मंगला, ६ सुसीमा, ७ पृथ्वी, ८ लक्ष्मणा, ९ रामा,॥ ३९ ॥ १० नन्दा, ११ विष्णुः, १२ जया, १३ श्यामा, १४ सुयशाः 'अस्', १५ सुव्रता, १६ अचिरा, १७ श्रीः, १८ देवी, १९ प्रभावती, २० पद्मा २१ वप्रा, २२ शिवा, ॥ ४० ॥ २३ वामा, २४ त्रिशला- न्यावीश ' ती शनी भातासान नाम [मरुदेवा मरुदेवी शि० 3]
Page #91
--------------------------------------------------------------------------
________________
१४
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
१०
११ १२
१५ १६
नन्दा विष्णुर्जया श्यामा, सुयशाः सुव्रताऽचिरा ।
१३
१४
१७ १८ १९
२०
२१
२२
श्रीदेवी प्रभावती च, पद्मा वा शिवा तथा ॥ ४०॥
23
२४
वामा त्रिशला क्रमतः, पितरो मातरोऽर्हताम् ।
स्याद् गोमुख महायक्षत्रिमुखो यक्षनायकः ॥४१॥
४
तुम्बुरुः कुसुमचापि मातङ्गो विजयोऽजितः ।
1
१०
११
१२
ब्रह्मा क्षेट् कुमारः मुखपातालकिन्नराः ||४२ ||
१६
१७
१८
१९
२०
गरुडो गन्धर्वो यक्षे, कुबेरो वरुणोऽपि च ।
२५
૨૩
भृकुटि मेघः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥४३॥
"
चक्रेश्वजितबला, दुरितारिव कालिका ।
S
महाकाली श्यामा शान्ता, भृकुटिश्च सुतारका ||४४ || ૨૪ તીર્થંકરાના અનુક્રમે યક્ષા (શાસનદેવા )નાં નામ—
१ गोमुखः, २ महायक्षः, ३ त्रिमुखः ४ यक्षनायकः - यक्षेशः, ॥ ४१ ॥ ५ तुम्बुरुः, ६ कुसुमः, ७ मातङ्गः, ८ विजयः, ९ अजितः, १० ब्रह्मा 'अन्', ११ यक्षेट् 'श', १२ कुमारः, १३ षण्मुखः, १४ पातालः १५ किन्नरः, ॥ ४२ ॥ १६ गरुडः, १७ गन्धर्वः, १८ यक्षेट्र 'श' - यक्षेन्द्रः, १९ कुबेरः, २० वरुणः, २१ भृकुटि, २२ गोमेधः, २३ पार्श्वः, २४ मातङ्गः - मे योवीश तीर्थ रोना उपास यक्षानां नाभ. ॥४३॥
૨૪ તીર્થંકરાની અનુક્રમે યક્ષિણી
( શાસનદેવતા )
नां नाभ
१ चक्रेश्वरी, २ अजितबला, ३ दुरितारिः, ४ कालिका-काली, ५ महाकालि ६ श्यामा, ७ शान्ता, ८ भृकुटिः, ९ सुतारका, ॥ ४४ ॥
Page #92
--------------------------------------------------------------------------
________________
१४
१५
१६
१
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ अशोका मानवी चण्डा, विदिता चाङ्कुशा तथा । कन्दर्पा निर्वाणी बला, धारिणी धरणप्रिया ॥४५॥ नरदत्ताऽथ गान्धायम्बिका पद्मावती तथा। सिद्धायिका चेति जैन्यः, क्रमाच्छासनदेवताः ॥४६॥ वृषो गजोऽश्वः प्लवगः, क्रौञ्चोऽब्ज स्वस्तिकः शशी । मकरः श्रीवत्सः खड्गी, महिषः शूकरस्तथा ॥४७॥ श्येनो वज्रं मृगश्छागो, नन्द्यावों घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः, फणी सिंहोऽर्हतां ध्वजाः ॥४८॥ १० अशोका, ११ मानवी, १२ चण्डा, १३ विदिता १४ अङ्कुशा, १५ कन्दर्पा, १६ निर्वाणी, १७ बला, १८ धारिणी, १९ धरणप्रिया,-वैरोट्या, ॥४५॥२० नरदत्ता, २१ गान्धारी, २२ अम्बिका,कुष्माण्डी, २३ पद्मावती, २४ सिद्धायिका मेयावीश शासन हेवतानां नाम. [चक्रेश्वरी-अप्रतिचक्रा, अजितबला-अजिता, श्यामा-अच्युतदेवी, सुतारका-सुतारा शि०.४] ॥४६॥ . २४ ती अशोना अनुभवांछनो
१ वृषः, २ गजः, ३ अश्वः, ४ प्लवगः, ५ क्रौञ्चः, ६ अजम्, ७ स्वस्तिका, ८ शशी 'इन्' (५.), ९ मकरः, १० श्रीवत्सः, ११ खड्गी 'इन्' (पु.) १२ महिषः, १३ शूकरः, ॥४७॥ १४ श्येनः, १५ वज्रम्, १६ मृगः, १७ छागः, १८ नन्द्यावतः, १९ घटः-कुम्भः,२० कूर्मः, २१ नीलोत्पलम् , २२ शङ्ख, २३ फणी 'इन्' (पृ.), २४ सिंहः- यावीश सिनेश्वशनां उभथा सांछन। ॥४८॥
Page #93
--------------------------------------------------------------------------
________________
४
१२.
१६ अभिधानचिन्तामणो देवाधिदेवकाण्डः १ रक्तौ च पद्मप्रभवासुपूज्यौं, शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलौ, श्रीमल्लिपाचौं कनकत्विषोऽन्ये॥४९॥ उत्सपिण्यामतीतायां, चतुर्विंशतिरहताम् । केवलज्ञानी निर्वाणी, सागरोऽथ महायशाः ॥५०॥ विमलः सर्वानुभूतिः, श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाच, स्वाम्यथो मुनिसुव्रतः ॥५१॥ सुमतिः शिवगतिश्चैवाऽस्तागोऽथ निमीश्वरः । अनिलो यशोधराख्यः, कृतार्थोऽथ जिनेश्वरः ॥५२॥
૨૪ તીર્થકરનાં વર્ણ-પદ્મપ્રભુ અને વાસુપૂજ્ય રક્ત (લાલ) વર્ણવાળા. ચન્દ્રપ્રભુ અને સુવિધિનાથ શુક્લ (સફેદ) વર્ણવાળા. નેમિનાથ અને મુનિસુવ્રતસ્વામીએ કૃષ્ણ (કાળા) વર્ણવાળા. મલ્લિનાથ અને પાર્શ્વનાથ એ નીલ (લીલા) વર્ણવાળા અને બાકીના ૧૬ જિનેશ્વર સોનાની કાન્તિવાળા (પીળા વર્ણવાળા) છે. એ ૨૪ जिनेश्वरीना वी. ॥४९॥
ગઈચવીશીના ૨૪ તીર્થકરેનાં નામ
१ केवलशानी 'इन्' (पु.) २ निर्वाणी 'इन्', ३ सागरः, ४ महायशाः 'अस्' (पु.), ॥ ५० ॥ ५ विमलः, ६ सर्वानुभूतिः, ७ श्रीधरः, ८ दत्ततीर्थकृत् (पु.), ९ दामोदरः, १० सुतेजाः 'अस् (पु.) ११ स्वामी 'इन्' (पु.), १२ मुनिसुव्रतः, ॥५१॥ १३ सुमतिः, १४ शिवगतिः, १५ अस्तागः, '६ निमीश्वरः, १७ - अनिलः, १८ यशोधरः, १९ कृतार्थः, २० जिनेश्वरः, ॥५२॥ २१ शुद्धमतिः, २२ शिवकरः, २३ स्यन्दन, २४ सम्प्रतिः में 15 सीना २४ ताथ शनां नाम.
Page #94
--------------------------------------------------------------------------
________________
११
१२
६५०
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ १७ शुद्धमतिः शिवकरः, स्यन्दनश्चाथ संप्रतिः । भाविन्यां नु पद्मनाभः, शूरदेवः सुपार्श्वकः ॥५३॥ स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयो । पेंढालः पोट्टिलश्चापि, शतकीर्तिश्च सुत्रतः ॥५४॥ अममो निष्कषायश्च, निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च, संवरश्च यशोधरः ॥५५॥ विजयो मल्लदेवी चानन्तवीर्यश्च अद्रकृत् । एवं सर्वावसप्पिण्युत्सप्पिणीषु जिनोंत्तमाः' ॥५६॥
આવતી ચોવીશીના ૨૪ તીર્થકરોનાં નામ
१ पद्मनाभः, २ शूरदेवः, ३ सुपाचः-सुपार्श्वकः, ॥ ५३॥ ४ स्वयंप्रभः, ५ सर्वानुभूतिः, ६ देवश्रुतः, ७ उदयः, ८ पेढालः, ९ पोट्टिलः, १० शतकीर्तिः, ११ सुनतः, ॥ ५४॥ १२ अममः, १३ निष्कपयाः, १४ निष्पुलाकः, १५ निर्ममः, १६ चित्रगुप्तः, १७ समाधिः, १८ संवरः, १९ यशोधरः, ॥ ५५॥ २० विजयः, २१ मल्लः, २२ देवः, २३ अनन्तवीर्यः, २४ भद्रकृत्-भद्रः, [भद्रकरः, Nि० ५ ] ॥ २४ ॥वती उत्सपिमा थना। तीथ रानां નામ. આવી રીતે વર્તમાન, અતીત અને અનાગત અવસર્પિણી તથા ઉત્સર્પિણીમાં ચોવીશ વીશ તીર્થક થાય છે. તે પદા
તે તીર્થકરોના જન્મથી થતા ચાર અતિશ– ...१ देहः-२ अहमुत३५ अने. महमुत वाणु, ना२।०॥ भने परसेवो, महा विनानु हाय छे. २ श्वास-भो सुगधी.
अभि. २
Page #95
--------------------------------------------------------------------------
________________
१८ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु, गोक्षीरधाराधवलं ह्यविनम् ॥५७॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्था': । क्षेत्रे स्थितियोंजनमात्रकेऽपि, तृदेवतिर्यग्जनकोटिकोटेः ॥५८॥ चौणी नृतिर्यक्सुरलोकभाषा संवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलथि ॥५९॥ साग्रे च गव्यतिशतद्वये रुजा, वैरेतयो मार्यतिवृष्टयवृष्टयः । दुभिक्षमन्यस्वकचक्रतो भयं, स्यान्नैत एकादश कर्मघातजाः ॥६॥ ३ रुधिरम्-वोडी. आमिषम्-भांस मे ॥यना ६५ वा स३४ भने अविनम्-दुध विनाना डाय छे. ॥ ५७ ॥ आहारनीहारविधिः-माहा२, नीडा ( भूत्र भसत्या) २०४श्य डाय छे. भक्षयथा થતા અગિયાર અતિશ–૧ એક જન પ્રમાણ ક્ષેત્રમાં પણ કેડા
डी व मनुष्यो भने तिय यो रही हैं. ॥ ५८ ॥२ वाणी-भाषा અદ્ધમાગધી, દેવ, મનુષ્ય અને તિર્યંચની ભાષામાં પરિણમતી अने यान सुधी ती पी. 3 भामण्डलम्-भस्तनी या સૂર્ય મંડલની શોભા કરતાં પણ ચઢિયાતું સુંદર ભામંડલ . ૫૯ I ४ रुजा-राण मेसो पयास योशन सुधी न थाय. ५ वैरम्वैरभाव से पयास यन सुधी ५२८५२ - थाय. ६ ईतिઇતિ–ધાન્યાદિકને ઉપદ્રવ કરનાર ઉંદર વગેરે ની ઉત્પત્તિ એક पीस योन सुधी न थाय. ७ मारिः भारी-माणे सोपाति: भ२५ मेसो पयास योन सुधी न थाय. ८. अतिवृष्टि-भातવૃષ્ટિ એક પચીસ જન સુધી ન થાય. ૯ એકસો પચીસ योन सुधी अवृष्टि-१२सा न १२से मेम ५४ न मने. १०
Page #96
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । aisi raat वोsन्यासे च चामीकरपङ्कजानि ॥ ६१ ॥
४
७
१०
वप्रत्रयं चारु चतुर्मुखाङ्गता, चैत्यद्रमोऽधोदनाच कण्टकाः ।
I १४
द्रुमानतिदुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥६२॥
1
१५
१७
१९
I
1
वर्षे बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः ।
चतुर्विधामर्त्य निकायकोटिर्जघन्यभावादपि पार्थदेशे ॥ ६३॥ दुर्भिक्षम्-दुआण मेसोपथीस योजन सुधीन पड़े. ११ भयम्-लय એકસો પચીસ ચેાજન સુધી પેાતાના કે બીજાના દેશ કે રાજાથી ન 2419 110 11
દેવતાઓએ કરેલા ૧૯ અતિશય —
१ धर्मचक्रम् - आअशभां धर्मर्थ यावे. २ चमरः - आअशभां याभर वाजतां रहे. ३ मृगेन्द्रासनम् - भाजशसां पाछपीडिअसहित उवस स्टूटिङभय सिंहासन होय. ४ छत्रत्रयम् - आाशमां त्रभु छत्र होय. ५ रत्नमयध्वजः - आशमां रत्नभय धन्न होय. ६ चामी. करपङ्कजानि - सुवर्णकमलानि - सुवर्ण उभो उपर ०४ पण भूङवाना होय. ॥ ११ ॥ ७ वप्रत्रयम् - समवसरणुभां सोनु, ३५ भने रत्नभय शुभ शु अारना गढ़ ( डिल्ला ) होय. ८ चतुर्मुखाङ्गता - सभवसरशुभां चार भुण. ९ चैत्यद्रुमः - चैत्यवृक्ष (मशोउवृक्ष ). १० कण्टकाः अंटा अंधा य लय ११ द्रुमानतिः - वृक्षी अत्यंत नमी लय. १२ दुन्दुभिनादः - हुहुलिनो भवान् थया रे. १३ वातः- वायु सुभ आ ते अनुस वाय. १४ शकुनाः- पक्षियो पशु प्रदक्षिणा उरे. ॥ १२ ॥ १५ गन्धाम्बुवर्षम् - सुगंधी पाणीनेो व२साह थाय. १६ बहुवर्णपुष्पवृष्टिः- तुही लुही लतना रंगवाणी ( पंथवार्थवाणां ) दुखानी वृष्टि थाय. १७ कचइमथुनखाप्रवृद्धिः - वाण, हाढी, भूछ भने
Page #97
--------------------------------------------------------------------------
________________
૨૦
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
1
ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दै व्याश्चतुस्त्रिंशच मिलिताः ॥ ६४ ॥ संस्कारवत्त्वमौदान्यमुपचारपरीतता ।
haritratri, प्रतिनादविधायिता ॥ ६५ ॥ दक्षिणत्वमुपनीतरागत्वं च महार्थता ।
११
अव्याहतत्वं शिष्टत्वं, संशयानामसंभवः ||६६||
નખ ન વધે. ૨૮ અમર્ત્યનિષ્ઠાયોટિઃ-ચારે નિકાયના ઓછામાં ઓછા ક્રાડ દેવતા પાસે રહે. ॥ ૬૩॥ ૧૯ વસ ંત વગેરે છએ ઋતુઓ ઈંદ્રિયોના વિષયાને અનુકૂલ રહે. આ પ્રમાણે સહજ ( જન્મથી ) ૪ અતિશય, ક ક્ષયજન્ય ૧૧ અને દેવાએ કરેલ ૧૯ અતિશય એમ ૩૪ અતિશયેા તીર્થંકરાના હાય છે. || ૬૪ ॥
વચનાતિશય—વાણીના પાંત્રીશ વિશિષ્ટ ગુણ—
? સંવિશ્વમ્ સંસ્કૃતાઢિ લક્ષણવાળી. ૨ ચૌરાચમ્ ઉચ્ચ વૃત્તિપણું. રૂ ૩૫ચારપરીતતા-ગામડિયાપણાના અભાવ. ૪ મેઘશમ્મીદોષવમ્-મેઘની જેમ ગંભીર અવાજ, તિનાવિ ર્ગાચતા-પડઘા પડે તેવી. ॥ ૬૫૫ ૬ ક્ષિનત્વમ્ સરળપણું. ૭ ૩૫નીતાત્વમ્-ઉપનીતરાગટ્વ-માલકોશ વગેરે રાગયુક્ત, આ સાત ગુણે! શબ્દ અપેક્ષીને છે. બીજા અને આશ્રયીને થાય છે તે આ પ્રમાણે-૮ મન્નાર્થતા- વિશાળ અર્થાવાળી, ઘણી સમજાવટ ૬ ઘ્યાદૈતત્ત્વમ્-પૂર્વાપર વાકયેાના વિરોધ વિનાના અર્થો. ૬૦ શિષ્ટત્તમશિષ્ટપણું–સભ્યતા. ૨૬ સંરાયાનામસંમવઃ-સંદેહ વિનાની. ॥ ૬૬ ॥
Page #98
--------------------------------------------------------------------------
________________
१२
१४
-
२५
२५
· अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ निराकृतान्योत्तरत्वं, हृदयङ्गमतापि च । मिथःसाकाङ्क्षता प्रस्तावौचित्यं तत्त्वनिष्ठता ॥६७॥ अप्रकीर्णप्रसृतत्वमवश्लाघान्यनिन्दिता। आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता ॥६८॥ अमर्मवेधितौदार्य, धर्मार्थप्रतिबद्धता । कारकाद्यविपर्यासो, विभ्रमादिवियुक्तता ॥६९॥ चित्रकृत्त्वमदभुतत्वं, तथाऽनतिविलम्बिता । अनेकजातिवैचित्र्यमारोपितविशेषता ॥७॥ १२ निराकृतान्योत्तरत्वम्-पीना हूषण विनानी. १३ हृदयंगमता- . मनोड२. १४ मिथःसाकाङ्क्षता-५२२५२ ५४-पायिनी अपेक्षा राणनारी, १५ प्रस्तावौचित्यम्-देश-जने विरोधी. १६ तत्त्वनिष्ठता-छित वस्तु स्व३पने अनुसरती. ॥ १७॥ ७ अप्रकीर्णप्रसतत्वम्-समय पाणी अने गतिविस्तार विनानी. १८ अस्वश्लाघान्यनिन्दिता-पोतानी 15 भने पनि हा विनानी. १९ आभिजात्यम्-१त अने प्रतिपाद्यमाने यित. २० अतिस्निग्धमधुरत्वम्-सत्यत भी४१२. म ने नेवाणी. २१ प्रशस्यता-प्रसाने पात्र, ॥ १८ ॥ २२ अमर्मवेधिता-मीना मभने प्रगट नहि ४२नारी. २३ औदार्यम्-तु॥ विनानी. २४ धर्मार्थप्रतिबद्धता-धम भने मना सवाणी. २५ कारकाद्यविपर्यास-२४, , वयन, विगेरेना विरोध विनानी. २६ विभ्रमादिवियुक्तता-प्रान्ति वगेरे होषरहित ॥ ६॥ २७ चित्रकृत्त्वम्-निरंतर पाश्चय उत्पन्न ४२. नारी. २८ अद्भुतत्वम्-माश्च ॥३. २९ अनतिविलम्बिता-विरा विनानी. ३० अनेकजातिवैचित्र्यम्-वनीय वस्तु आश्रयी मने
Page #99
--------------------------------------------------------------------------
________________
3४
२५
२२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ सत्त्वप्रधानता वर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदित्वं, पञ्चत्रिंशच्च वाग्गुणाः ॥७१॥ अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिजुगुप्सा शोक एव च ॥७२॥ कामो मिथ्यात्वमज्ञानं, निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥७३॥ 'महानन्दोऽमृतं सिद्धिः, कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निवृतिः ॥७४॥
४५.
५२नी वियित्रतायो वाणी. ३१ आरोपितविशेषता-विशेषYथा विशिष्ट. ॥ ७० ॥ ३२ सत्त्वप्रधानता-सासवाणी. ३३ वर्णपदवाक्यविविक्तता-२मक्षर, ५४, पाय छुट छुटi. ३४ अव्युच्छित्ति-मथसिद्धि सुधी नारी. ३५ अखेदित्वम्-था विनानी. २ प्रमाणे તીર્થકરોની વાણુના અતિશય રૂપ પાંત્રીશ ગુણ હોય છે. ૭૧ // તીર્થકરોને જે હેય જ નહિ તે અઢાર દેનાં નામ
पान्य मतराय-१ दानान्तरायः, २ लाभान्तरायः, ३ वीर्यान्तरायः, ४ भोगान्तरायः, ५ उपभोगान्तरायः, ६ हासः, ७ रतिः, ८ अरतिः, ९ भोतिः, १० जुगुप्साः , ११ शोकः, ॥ ७२ ॥ १२ कामः, १३ मिथ्यात्वम् , १४ अज्ञानम् , १५ निद्रा, १६ अविरतिः, १७ रागः, १८ द्वेषः, २॥ १८ दोषाः होषो ती शेने डाय १४ नाड ॥७३॥ महानन्दः, अमृतम् , सिद्धिः, कैवल्यम् , अपुनर्भवः, शिवम् , निःश्रेयसम् , श्रेयः स्' (न.)निर्वाणम् , ब्रह्म अन्' (५. न. ) निर्वृतिः
Page #100
--------------------------------------------------------------------------
________________
२३
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् । मुक्तिर्मोक्षोऽपवर्गोऽथ, मुमुक्षुः श्रमणो यतिः ॥७५॥ वाचंयमो यती साधुरनगार ऋषिमुनिः । निग्रन्थो भिक्षुरस्य स्वं, तपोयोगशमादयः ॥७६॥ मोक्षोपायो योगी ज्ञानश्रद्धानचरणात्मकः । अभाषणं पुनमौनं, गुरुर्धर्मोपदेशकः ॥७॥ अनुयोगकदाचार्य, उपाध्यायस्तु पाठकः । अनूचानः प्रवचने, माङ्गेऽधीती गणिश्च सः ॥७८॥
(स्त्री.) ॥ ७४॥ महोदयः, सर्वदुःखक्षयः, निर्याणम् , अक्षरम् , मुक्तिः ( स्त्री.), मोक्षः, अपवर्गः, [शीतीभावः, शान्तिः, नैश्चिन्त्यम, अन्तिकः, ये ४-२.२ मे १८-भोसन नाम. मुमुक्षुः, श्रमणः, यतिः ॥ ७५ ।।, वाचयमः, यती ‘इन्' (पृ.), साधुः, अनगारः, ऋषिः, मुनिः, निग्रन्थः, भिक्षः श्रवणः (१० ५] मे ११-साधु. मुनि, यति, ये सुनिनुबन-तपः, योग २सने शम वगेरे छे. (तेथी तपोधनः, योगी 'इन्', शमभृत , शान्तिमान् 'मत' वगेरे भुनिना नाम अने छ. ॥ ७६॥ ज्ञान-यथावस्थिततत्पनी मो, શ્રદ્ધા-સત્તત્વ ઉપર રુચિ: ચરણ-ચારિત્ર-સાવદ્યયોગવિરતિ-આ ત્રણ २१३५वाणो योगः से मोक्षन। पाय छे. अभाषणम् , मौनम् (पु. न.) ५. से २-मौन. गुरुः, धर्मोपदेशकः न्ये २-गुरु ।। ७७॥ अनुयोगकृत् (५), आचार्यः, से २ -व्याया॥२, माया, उपा. ध्यायः, पाठकः, से २-उपाध्याय, मध्या५४. अनूचानः, गणिन्म २-माया वगेरे अवयन नगुना२. ॥ ७८॥ शिष्यः, विनेयः,
Page #101
--------------------------------------------------------------------------
________________
२४ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ शिष्यो विनेयोऽन्तेवासी, शैक्षः प्राथमकल्पिकः । सतीर्थ्यास्त्वेकगुरवो, विवेकः पृथगात्मता ॥७९॥ एकब्रह्मव्रताचारा, मिथः सब्रह्मचारिणः । . स्यात् पारम्पर्यमाम्नायः, संप्रदायो गुरुक्रमः ॥८०॥ व्रतादानं परिव्रज्या तपस्या नियमस्थितिः । अहिंसा सूनृताऽस्तेयब्रह्माकिञ्चनता यमाः ॥८१॥ नियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि । देवताप्रणिधानं च, करणं पुनरासनं ॥८२॥ अन्तेवासी 'इन्' (५), [ छात्रः शे० २. अन्तेषद् शि०१ मे 3-शिष्य. शैक्षः, प्राथमकल्पिकः मे २-नवीन शिष्य, प्रथम शिक्षा सेना२. सतीर्थ्याः, एकगुरवः से २-(१.१.) शुरुमा, विवेकः, पृथगात्मता से २-विवे, महज्ञान, ४ मने येतन, शुद्ध मने अशुद्ध त्याहि पृथत्व ज्ञान ॥७८ ॥ सब्रह्मचारिणः 'इन्' (Y. ५.) समान मागम, व्रत मने यायावा. पारम्पर्यम् , आम्नायः, सम्प्रदायः, गुरुक्रमः ये ४-सहाय, गुरु५२ ५२।गत उपदेश, ॥ ८०॥ व्रतादानम् , परिव्रज्या, तपस्या, नियमस्थितिः [प्रव्रज्या, शि०६] ४-प्रवन्या, दीक्षा
ગના આઠ અંગેનાં નામ१ यमाः (५. ५) शरी२ मात्र साधनथी थतु नित्य भत यम. ते यम १ अहिंसा, २ सूनृतम्-सत्यवयन, ३ अस्तेयम् , ४ ब्रह्म 'न्'- ब्रह्मचर्यम् अने ५ अकिञ्चनता-अपरियड मेम पांथ छ. ॥ ८१॥ २ नियमाः (पु. ५.) मा या साधननी १४३२ .य
Page #102
--------------------------------------------------------------------------
________________
२५
१
.
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्यः समाहृतिः ॥८॥ धारणा तु क्वचिद्धयेये, चित्तस्य स्थिरबन्धनम्' ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा' ॥८५॥
ते नित्य भ'. त-नियम १ शौचम् शरीर-मननी शुद्धि, २ संतोषः, ३ स्वाध्यायः, ४ तपः भने ५ देवताप्रणिधानम् अभ पाय छे. ३ करणम् , आसनम्-मे २-मासन, पद्मासन वगेरे. ॥ ८२॥४ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् 3-श्वास અને પ્રશ્વાસને નિરોધ કર, પ્રાણોને રોકવાની ગની કિયા. ૧ प्रत्याहारः विषयोमाथीन्द्रयाने श४वी. ॥ ८ ॥ ६ धारणाકેઇક ધ્યેયમાં ( ધ્યાન કરવા યેગ્યમાં) ચિત્તને સ્થિર કરવું. ૭ ध्यानम्-ध्येयमा तानता. ॥ ८४ ॥ ८ समाधिः (५.)-पाथમાત્રના આભાસ રૂપ જે ધ્યાન, ચિત્ત અને પ્રાણની થેય સાથે
४ता. २ प्रमाणे यम वगेरे 18 २५ पायोगः-चित्तवृत्तिना निशेध२१३५वाज ये॥ छ. ॥ ८५ ॥ श्वःश्रेयसम् , शुभम् , शिवम् , कल्याणम् , श्योवसीयसम् , श्रेयः ‘स्' (न), क्षेमम् (Y. न.),
Page #103
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ श्वःश्रेयसं शुभशिवे कल्याण श्वोवसीयस श्रेयः ।
१० ११ १२ १३ १४, क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥८६॥
इति श्रीस्वपरसमयपारावारपारोण-शब्दावतार
कलिकालसर्वज्ञाचार्यपुङ्गवश्रोहेमचन्द्र सूरीश्वरविरचिताभिधानचिन्तामणिनाममालायां देवाधिदेवकाण्डः
प्रथमः समाप्तः॥ १ ॥ भावुकम् , भविकम् , कुशलम् , मङ्गलम् , भद्रम् , मद्रम् , शस्तम् [भव्यम् , काम्यम् , सुकृतम् , सूनृतम् . ४ शे० २ भन्द्रम् प्रशस्तम् श० ५] मे १४- या], शुम ॥८६॥
इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखाने कतीर्थोद्धारकशासनसम्राट-सर्वतन्त्रस्वतन्त्राचार्यवर्यश्रीविजयनेमिसूरीश्वर
पट्टालङ्कारसमयज्ञ-शान्तमूर्तिश्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधर-सिद्धान्तमहोदधि प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा गौर्जयां विरचितायां चन्द्रोदयाभिधटीकायां प्रथमो देवाधिदेवकाण्डः समाप्तः ॥ १ ॥
Page #104
--------------------------------------------------------------------------
________________
१४
१५
१६
॥ देवकाण्डः द्वितीयः ॥ स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविर्षी नाकः । गौत्रिदिवम_लोकः सुरालय स्तत्सदस्त्वमराः ॥८७॥
देवाः सुपर्वसुरनिर्जरदेवतर्भुवहिर्मुखानिमिषदैवतनाकिलेखाः वृन्दारकाः सुमनसखिदशा अमर्त्याः, स्वाहा-स्वधा-क्रतु-सुधा-भुज आदितेयाः ॥८८॥
अथ द्वितीयदेवकाण्डःस्वर्गः, त्रिविष्टपम्-त्रिपिष्टपम् , द्यौः 'यो' (स्त्री) द्यौः दिव' (स्त्री.) भुविः 'इ' (२वी, ) सविधः, ताविषः, नाकः (५. न.), गौः 'गो' (५. स्त्री.), त्रिदिवम (५. न.) ऊर्ध्वलोकः, सुरालयः (त्रिदशावासः. देवलोकः त्यादि), स्वर २१.) [ फलोदयः, मेरुपृष्ठम् , वासवावासः, सैरिकः, दिदिविः, दीदिविः, द्यः, दिवम् , मे ८-शे० 3 से १२-२५०, देवो. तत्सदः-स्वर्गसदः 'द्' (५.), (द्युसमानः 'अन्' ), अमराः ॥ ८७ ॥, देवाः, सुपर्वाणः 'अस्' (पृ.), सुराः, निर्जराः, देवताः (स्त्री.), ऋभवः 'भु' (५.), बहिर्मुखाः, अनिमिषाः, देवताः (Y. न.), नाकिनः ‘इन्' (पु.), (स्वर्गिणः, त्रिदिवाधीशाः ), लेखाः, वृन्दारकाः, सुमनसः, 'अस्' (५.), त्रिदशाः, अमाः , स्वाहाभुजः'ज', स्वधाभुजः ज्',स्वधाभुजः 'ज', ऋतुभुजः 'ज्', सुधाभुजः 'ज्', (स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धसः अस्') आदितेयाः, (आदित्याः, अदितिजाः Uत्या) ॥ ८८ ॥, गीर्वाणाः, मरुतः 'त्', अस्वप्नाः, वबुधाः,
Page #105
--------------------------------------------------------------------------
________________
२४
२५
२६
७
१०
२३४
२८ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ गीर्वाणा मरुतोऽस्त्रमा, विवुधा दानवारयः। तेषां यानं विमानोऽन्धः, पीयूषममृतं सुधा ॥८९॥ असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः । उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥९॥ स्युः पिशाचा भूता यक्षा राक्षसाः किन्नरा अपि। किंपुरुषा महोरगा, गन्धर्वा व्यन्तरा अमी ॥९१॥ दानवारयः 'रि' (मनुजद्विषः '') [निलिम्पाः कामरूपाः, साध्याः, शोभाः, चिरायुषः पूजिताः, मर्त्यमहिताः, सुवालाः, वायुभाः ये ८-शे०४] से २७-(५. ५) हेवा, हेवतासी. [१२ अर्काः, ८ वसवः. १3 विश्वदेवाः, ३६ तुषिताः, ६० आभास्वराः ॥ ५॥ २७६ महाराजिकाः, ११ रुद्राः, ४८ वायवः, ॥ ६॥ १४ वैकुण्ठाः, १०. सुशर्माणः, १२ साध्याः छत्याहगणदेवताः - देवतामा. शे० ७.] विमानः (पु. न.), (देवयानम् , सुरयानम्) [ व्योमयानम् शि० ७ ] मे १-हेवोनु विमान, (विमान 3 यानना सधथी विमानयानाः, वैमानिकाः, विमानिकाः ध्त्यादि वोन योगि नाम) देवान्धः 'स्', ( देवान्नम् , देवभोज्यम् , देवाहारः,) पीयूषम् , अमृतम् , सुधा [ पेयूषम् , समुद्रनवनीतम् शि०७] से 3-मभृत, सुधा, हेवोनी 201२. ॥ ८८ ।। २॥ वोना या२ ४२ छ–१ भवनपति, २ व्यन्त२, ज्योतिष्४ अने ४ वैमानिs. तभा भवन पति वोन। १० मे छे-१ असुरकुमाराः, २ नागकुमाराः, 3 तडित् कुमाराः, ४ सुपर्णकुमाराः, ५ वह्निकुमाराः, है अनिलकुमाराः, ७ स्तनितकुमाराः, ८ उदधिकुमाराः, ८ द्वोपकुमाराः, १० दिक्कुमाराः ये १०-(५. प.) भवनाधीशाःसवनपति वोन नाम ॥८॥ व्यतरहेवोना ८ ले छ-१
Page #106
--------------------------------------------------------------------------
________________
२४
११
१२
।
. अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः। वैमानिकाः पुन कल्पभवा द्वादश ते त्वमी ॥९२॥ सौधर्म-शान-सनत्कुमारमाहेन्द्र-ब्रह्म-लान्तक जाः। शुक्र-सहस्रारा-नत-प्राणत-जा आरणा-च्युतजाः ॥९३॥ कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः। निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥९४॥ पिशाचाः, २ भूताः, 3 यक्षाः, ४ राक्षसाः, ५ किन्नराः, ६ किंपुरुषाः, ७ महोरगाः, ८ गन्धर्वाः, ये ८-(पु. . ) व्यन्तरा:व्यतरहे। छे.[वानमन्तराः २मा सन्त तिना हेवे। छ. शि० ८ ॥८१॥ न्योति हेवोनी ५ मे छे–१ चन्द्राः , २ अर्काः, 3 ग्रहाः, ४ नक्षत्राणि, ५ तारकाः २मा ५-(पृ. ५.) ज्योतिष्काःज्योतिष देवोन नाम. वैभनि हेवोमा ४६५ ( माया२) छे, तेना १२ मेहो 2.॥८२ ॥ १ सौधर्मजाः, २ ऐशानजाः, 3 सनत्कुमारजाः, ४ माहेन्द्रजाः, ५ ब्रह्मजाः, ६ लान्तकजाः ॥ ८२॥, ७ शुक्रजाः-महाशुक्रजाः, ८ सहस्रारजाः, ८ आनतजाः। १० प्राणतजाः, ११ आरणजाः १२ अच्युतजाः म १२-(Y. .) वैमानिकाः-४६५ वैमानि: ।। ८३ ॥ पातीत-स्वाभिसेवामा २डित (वैमानि ।). ग्रैवेयकाः-नए अवेयः (१ सुदर्शनः, २ सुप्रतिबद्धः, उ मनोरमः, ४ सर्वतोभद्रः, ५ सुविशालः, ६ सुमनसः, ७ सौमनसः, ८ प्रियंकरः, ८ नन्दीकरः), मने अनुत्तराः-- पाय मनुत्त२ (१ विजयः, २ वैजयन्तः, 3 जयन्तः, ४ अपराजितः, ५ सर्वार्थसिद्धः ) विमानना वो छ. या प्रमाणे नियना मेथी हे। यार प्रा२ना छ. ॥ ८४॥ आदित्यः, सविता 'तृ' (पृ.), अर्थमा 'अन्' (५.), खरांशुः, सहस्रांशुः, उष्णांशुः, (खररश्मिः ,
Page #107
--------------------------------------------------------------------------
________________
33३४ २५
38
३० अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ आदित्यः सविताऽर्यमा खरसहस्रोष्णांशुरंशू रवि- .. मोर्तण्डस्तरणिर्गभस्तिररुणो भानुनभो-ऽहमणिः। सूर्योऽङ्कः 'किरणो भगो ग्रहपुपः पूषा पतङ्गः खगो, मार्ताण्डो यमुना-कृतान्तजनकः प्रद्योतनस्तापनः ॥९५॥ बध्नो हंसश्चित्रभानुविवस्वान् , सूरस्त्वष्टा द्वादशात्मा च हेलिः। मित्रो ध्वान्तारातिरजां शु-हस्त-वक्राब्जा-ह-न्धिवःसप्तसप्तिः॥९६॥
दिवा-दिना-ह-दिवस-प्रभा-विभाभासः करः स्यामिहिरो विरोचनः । ग्रहा-ब्जिनी-गो-धु-पतिविकतनो,
हरिः शुची-नौ गगनाद्-ध्वजा-ध्वगौ ॥९७॥ दशशतरश्मिः, शीतेतररश्मिः ) अंशुः,रविः, मार्तण्डः, तरणिः (५. सी.) गभस्तिः , अरुणः, भानुः, नभोमणिः, अहर्मणिः, (व्योमरत्नम् , दिनरत्नम् ), सूर्यः, अर्कः, किरणः, भगः, ग्रहपुषः, पुषा 'अन्' (५.), पतङ्गः, खगः, मार्ताण्डः, यमुनाजनकः, कृतान्तजनकः, ( कालिन्दीसूः, यमसूः), प्रद्योतनः, तापनः॥८५॥ ब्रनः, हंसः, चित्रभानुः, विवस्वान् ‘वत्' (पृ.), सूरः-शूरः, त्वष्टा 'g' (पु.), द्वादशात्मा 'अन्' (पु.) हेलिः, मित्रः, ध्वान्तारातिः (तिमिरारिः), अजहस्तः, अंशुहस्तः, (पद्मपाणिः, गभस्तिपाणिः ), चक्रबान्धवः, अब्जबान्धवः, अहन्धिवः, (चक्रवाकबन्धुः, पद्म बन्धुः, दिनबन्धुः ), सप्तसप्तिः, (विश्वमाश्वः) ॥८६॥ दिवाकरः, दिनकरः, अहस्करः, दिवसकरः, प्रभाकरः, विभाकरः, भास्करः, (वासरकृत् , दिनप्रणीः, दिनकृत् ), मिहिरः, विरो
3
Page #108
--------------------------------------------------------------------------
________________
१६५
७० ७१७२
300
३२
-
રપ
રુદ
૩૭ ,
८.
९
।
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ३१ हरिदश्वो जगत्कर्म-साक्षी भास्वान् विभावसुः
त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥९८॥ रोचिरु-स-रुचिशोचिरंभुगो, ज्योतिरचिरुपधृत्यभीशवः प्रग्रहः शुचि-मरीचि-दीप्तयो, धाम केतु-घृणि रश्मिपृश्नय ॥१९॥ पाद-दीधिति-कर-युति-शुतो, रुग्विरोक-किरण-स्विपि-त्विषः भाः प्रभा-चमु-गभस्ति-भानवो भा मयूख-महसी छविविभा॥१०॥ चनः, ग्रहपतिः, अजिनीपतिः, गोपतिः, धुपतिः, (ग्रहेशः, पद्मिनीशः, त्विषामीशः, दिनेशः), विकर्तनः, हरिः, शुचिः, इनः, गगनध्वजः, गगनाध्वगः, (नभ केतनः, नमःपान्थः)॥८७॥ हरिदश्वः, जगत्साक्षी 'इन्' (पु.), कमलाक्षी 'इन्' (पृ.), भास्वान् 'वत्' (५.), ( अंशुमान् , अंशुमाली), विभावसुः, त्रयीतनुः, जगच्चक्षुः '' (पृ.), तपनः, अरुणसारथिः ॥ [ वाजी, लोकबन्धुः, भानेमिः, भानुकेसरः, . सहस्राङ्कः, दिवापुष्टः, कालभृत् , रात्रिनाशनः ॥ ८ ॥ पपीः, सदागतिः, पीतुः, सांवत्सररथः, कपिः, दृशानः, पुष्करः, ब्रह्मा, बहुरूपः, कर्णसूः ॥ ८ ॥, वेदोदयः, खतिलकः, प्रत्यूषाण्डम् , सुरावृतः, लोकप्रकाशनः, पीथः, जगदीपः, अम्बु तस्करः मे २९-२०१०] २ ७२ सूर्यन नाम ॥ ८८॥ रोचिः 'इस' (न.), उस्रः, रुचिः (स्त्री), शोचिः 'इस्' (न.), अंशुः (५.) गौः 'गो' (४. श्री.), ज्योतिः 'इस्' (न.), अर्चिः 'इष्' (श्री. न.), उपधृतिः (प.), अभीशुः ----अभीषुः (५.), प्रग्रहः, शुचिः (५.), मरीचिः (५. स्त्री.), दीप्तिः( स्त्री.), धाम 'अन्' (न.) केतुः (५.), घृणिः (पु.), रश्मिः ( ५.), पृश्निः, 'धृष्णिः '
Page #109
--------------------------------------------------------------------------
________________
२
३२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ प्रकाशस्तेज उद्योत, आलोको वर्च आतपः। मरीचिका मृगतृष्णा, मण्डलं तूपसूर्यकम् ॥११॥ परिधिः परिवेपश्च, सूरसूतस्तु काश्यपिः। अनुविनतासू नुररुणो गरुडाग्रजः ॥१०२॥ रेवन्तस्त्वरेतोजः, प्लवगो हयकाहनः । अष्टादश माठराद्याः, सवितुः पारिपाचिकाः ॥१०॥ (५. स्त्री.) ॥८८ ॥, पादः, दीधितिः ( स्त्री. ) करः, द्युतिः (स्त्री.) द्यत् (स्त्री.), रुकू 'च' (२त्री.), विरोकः, किरणः, विषिः (स्त्री.), त्विट् 'ए' (स्त्री.), भाः 'सू' (. स्त्री.), प्रभा, वसुः (पु.), गभस्तिः (५.), भानुः (५), भा,. मयूखः, महः ''असू' (न.), छविः (स्त्री.), विभा, [ पृष्णिः, वृष्णिः , द्योतः शि० ८ २ ३८(४२११ ॥१००। प्रकाशः, तेजः 'सू' (न.), उद्योतः, आलोकः, वर्चः 'स' (न.), आतपः ( द्योतः ) २१-४, सूर्य ने। A. मरीचिका-मरुमरीचिका, मृगतृष्णा मे २-मृगत, जानु०१. मण्डलम् (त्रि.), उपसूर्यकम् ।। १०१ ॥, परिधिः, परिवेषः स ४મંડલ, ચંદ્ર અને સૂર્યની ચારે બાજુ ફરતું ગોળાકારે દેખાતું તેજ, જલ हुण. सूरसूतः ( रविसारथिः', काश्यपिः, अनूरुः, विनतासूनुःवैनतेयः, अरुणः, गरुडाग्रजः, [ वपुलस्कन्धः, महासारथिः, आश्मनः से 3-२० ११ ] -सूर्य ने साथि, २०२४. ॥ १०२ ॥ रेवन्तः, अर्करेतोजः, प्लवगः, हयवाहनः ये ४- सूर्य ने। पुत्र. माठरः (पिङ्गलः, दण्डः, राजश्रोथौ, खरद्वारिको, कल्माषपक्षिणौ, जातकारः, कुताएको, पिङ्गगजौ, दण्डिपुरुषौ, किशोरको,) भा४२ वगेरे १८-सूर्यन। पारिपाश्वि४ (५४ मे २डेना२-सेव). हे ॥१०॥ चन्द्रमाः 'अस्',
Page #110
--------------------------------------------------------------------------
________________
२४
. अभिधानचिन्तामणौ देवकाण्डः २ चन्द्रमाः कुमुदवान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः। 'कौमुदी-कुमुदिनी-भ-दक्षजा-रोहिणी-द्विज-निशौर्षे धी-पतिः ॥१०४ जैवातकोऽब्जश्च कला-शशै-ण-च्छाया-भृदिन्दुर्विधुरत्रिदृग्जः । राजा निशो रत्नकरौ च चन्द्रः, सोमोऽमृत-श्वेत-हिम-युतिग्लौं।१०५ षोडशोऽशः कला चिह्न, लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञान, चन्द्रिका चन्द्रगोलिका ॥१०६॥ कुमुदबान्धवः ( कैरवबन्धुः, कुमुदसुहृद् ); दशवाजी 'इन्', ( दशावः ), श्वेतवाजी 'इन्', ( श्वेताश्वः, सिताश्वः ), अमृतसूः, ( सुधासूः), तिथिप्रणीः, कौमुदीपतिः, कुमुदिनीपतिः, भपतिः, दक्षजापतिः, रोहिणीपतिः, द्विजपतिः, निशापतिः, औषधीपतिः ( ज्योस्नेशः, कुमुद्वतीशः, नक्षत्रेशः, दाक्षायणीशः, रोहणीशः, द्विजेशः, निशेशः, औषधीशः ) ॥ १०४॥, जैवातृकः, अब्जः, कलाभृत् , शशभृत् , एणभृत् , छायाभृत् , ( कलानिधिः, शशधरः, मृगला
छनः, छायाङ्कः), इन्दुः, विधुः, अत्रिदृग्जः, ( अत्रिनेत्रप्रसूतः), राजा 'अन्', निशारत्नम् , निशाकरः, (निशामणिः, रजनीकरः), चन्द्रः,सोमः, अमृतधतिः, श्वेतद्युतिः, हिमातिः, 'सुधांशुः, सितांशुः, शीतांशुः), ग्लौः 'ग्लौ', [ माः 'स्', तपाः 'स्', राजः, शुभांशुः, प्रवेतवाहनः ॥ ११॥ जणः, सृपः, राजराजः, यजतः, कृत्तिकाभवः, यज्ञराट् 'ज', औषधीगर्भः, तपसः, शयतः, बुधः॥१२॥, स्यन्दः, खसिन्धुः, सिन्धूत्थः, श्रविष्टारमणः, आकाशचमसः, पीतुः, क्लेदुः, पर्वरिः, चिक्लिदः, ॥ १७ ॥ परिज्वा 'अ', युवनः, नेमिः, चन्दिरः, स्नेहुः, एकभूः, २. ३०-४० ॥ १४॥ समुद्रनवनीतम् २०-८ 3२-यंद्र, चंद्रमा ॥ १०५ ॥ कला मे-य ने सोणभी साग. चिह्नम् , लक्षणम् , लक्ष्म 'मन्' (न.), लाञ्छनम् , अङ्कः, कलङ्कः,
अभि. ३
Page #111
--------------------------------------------------------------------------
________________
३४
अभिधानचिन्तामणौ देवकाण्डः २
२
चन्द्रापः कौमुदी च, ज्योत्स्ना विम्बं तु मण्डलम् ।
१
२
3
६ ७
ari arear ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥
२
૩
धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।
अश्वयुग वाfeat are भरणी यमदेवता ॥ १०८ ॥ कृत्तिका' वहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी ।
1
२. ४
५।
मृगशीर्षं मृगशिरो, मार्गश्चान्द्रमसं मृगः ॥१०९ ॥
seeerस्तु मृगशिरः शिरःस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० ॥
રા
។
अभिज्ञानम् मे ७- सांछन, यिह्न. चन्द्रिका, चन्द्रगोलिका ॥१०६॥ चन्द्रातपः, कौमुदी, ज्योत्स्ना [ चन्द्रिमा शि० ८] मे य-यन्द्र प्राश. बिम्बम् (पु. न.), मण्डलम् मे २ - चन्द्रनु मिंग. नक्षत्रम्, तारका (त्रि.), तारा, ज्योतिः 'इस ( पु. न ), भम्, उड्डु (सी. न.), ग्रहः ॥ १०७॥, धिष्ण्यम्, ऋक्षम् मे ८-नक्षत्र, तारा, अश्विनी, अश्वकिनी, दस्रदेवता, अश्वयुग् 'ज्' (स्त्री.), बालिनी मे ५-अश्विनी नक्षत्र भरणी, यमदेवता मे २-२ नक्षत्र. ॥१०८॥ कृत्तिकाः, बहुलाः, अग्निदेवाः ( सर्व स्त्री-म. व.) में उ-मृतिम नक्षत्र. ब्राह्मी, रोहिणी मे २ - रोहिणी नक्षत्र मृगशीर्षम्, मृगशिरः 'सू' ( पु. न. ), मार्गः, चान्द्रमसम्, मृगः से प-भृगशिर नक्षत्र, ॥१०८॥ इल्वलाः (स्त्री. म. ), [ इन्वकाः शि० ८] मे १ - भृगशिर नक्षत्रना भस्त उ५२ रडेला यांय तारामी आर्द्रा, कालिनी, रौद्री ये उ-मार्द्रा नक्षत्र. पुनर्वसू, यामकौ ॥ ११० ॥, आदित्यौ मे 3( यु. द्विव. ) पुनर्वसु नक्षत्र पुष्यः, तिष्यः, सिध्यः, गुरुदैवतः मे ४ - पुष्य नक्षत्र. सार्पी, अश्लेषा ( पु. स्त्री. ) मे २ - अश्लेष
Page #112
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
आदित्यों च पुष्यस्तिप्यः सिध्यश्च गुरुदैवतः ।
१
सायं श्लेषा मघाः पित्र्याः, फल्गुनी योनिदेवता ॥ १११ ॥
सा तूतरार्यमदेवा, हस्तः संवितृदैवतः ।
9
21 9
त्वष्ट्री चित्राऽऽनिली स्वाति विशाखेन्द्राग्निदेवता ॥ ११२ ॥
२। १
ગ્
1 १ २ । १
·
राधाऽनुराधा तु मैत्री, ज्येष्ठैन्द्री मूल आश्रपः ।
पूर्वाषाढाssपी सोत्तरा, स्याद् वैश्वी श्रवणः पुनः ॥११३॥ हरिदेव श्रेष्ठा तु निष्ठा वसुदेवता ।
३५
1
वारुणी तु शतभिष-जा-हिर्बुन- देवता ॥ ११४ ॥
नक्षत्र मघाः, पित्र्याः मे - २ ( स्त्री. म. ) मघा नक्षत्र. पूर्वफल्गुनी, ( पूर्व फल्गुन्यौ पूर्व फल्गुन्यः ), योनिदेवता मे २ - पूर्व शब्गुनी नक्षत्र, ॥१११॥ उत्तरफल्गुनी', (उत्तर फल्गुन्यौ, उत्तरफाल्गुन्यः), अर्यमदेवा मे उत्तराङ्गशब्गुनी नक्षत्र हस्तः ( पु. स्त्री. ), सवितृदैवतः मे २- हस्त नक्षत्र त्वाष्ट्रो, चित्रा मे २ - चित्रा नक्षत्र. anfaat, earfa: (y. al.) 542-zal daa. famai, इन्द्राग्निदेवता ॥ ११२ ॥ राधा मे उ-विशाणा नक्षत्र अनुराधा, मैत्री, [ अनूराधा - शि १० ] मे २ -अनुराधा नक्षत्र ज्येष्ठा, ऐन्द्री मे २ - न्येष्ठा नक्षत्र मूलः (पु. न.), आश्रपः - आत्रयः मे २ भूतनक्षत्र पूर्वाषाढा, आपी मे २ - पूर्वाषाढा नक्षत्र उत्तराषाढा, वैश्वी मे २-उत्तराषाढा, श्रवणः ( ५. स्त्री. ) ॥ ११३ ॥ हरिदेवः मे २श्रवसु नक्षत्र श्रविष्ठा, धनिष्ठा, वसुदेवता से उ-धनिष्ठा नक्षत्र, वारुणी, शतभिषक 'जू' (स्त्री.) मे २ - शतभिषा नक्षत्र, अजदेवताः, पूर्वभद्रपदाः, प्रोष्ठपदाः ( सर्व स्त्री. म. व . ) मे 3 - पूर्वा१ पूर्व फाल्गुनी, उत्तरफाल्गुनी - भानु० ।
Page #113
--------------------------------------------------------------------------
________________
२३
अभिधानचिन्तामणौ देवकाण्डः २ पूर्वोत्तरा भद्रपदा, द्वय्यः प्रोष्ठपदाश्च ताः। .. रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रियाः ॥११५।। राशीनामुदयो लग्नं, मेषप्रभृतयस्तु ते । आरो वक्रो लोहिताङ्गो, मङ्गलोऽङ्गारकः कुजः ॥११६॥ आषाढाभूर्नवार्चिश्च, 'बुधः सौम्यः प्रहषुलः । ज्ञः पञ्चाचिः अविष्ठाभूः, श्यामाङ्गो रोहिणीसुतः ॥११७॥ बृहस्पतिः मुराचार्यो, जीवश्चित्रशिखण्डिजः । वाचस्पतिदिशाचिधिषणः फल्गुनीभवः ॥११८॥
भाद्र ५४,अहिर्बुध्नदेवताः, उत्तरभद्रपदाः, प्रोष्ठपदाः ( सव स्त्री. २१, १. ) से 3-उत्तराभाद्रप नक्षत्र, ॥ ११४-५॥ रेवती, पौष्णम् से २-श्वती नक्षत्र, दाक्षायण्यः, शशिप्रियाः (सव श्री. १.१.) से २-सत्तावीस नक्षत्री ॥ ११५ ॥ लग्नम् (पु. न.) मे १-२शिमान। ४५, मेषः, (वृषः, मिथुनः, कर्कटः, सिंहः, कन्या, तुला, वृश्चिकः, धनुः 'स', मकरः, कुम्भः, मीनः) भेष वगेरे १२. राशिमा छ, आरः, वक्रः, लोहिताङ्गः, मङ्गलः, अङ्गारकः, कुजः ॥११६ ॥, आषाढाभूः, नवार्चिः 'स', (भौमः, माहेयः, धरणोसुतः ), [ भौमः, व्योमोल्मुकः, एकाङ्गः शे० १४ मे ८ (५. )-मराड. बुधः, सौम्यः, ( चन्द्रात्मजः, चान्द्रमसायनिः), प्रहर्षुलः, ज्ञः, पञ्चार्षिः 'सू' श्रविष्ठाभूः, श्यामाङ्गः, रोहिणीसुतः, (रौहिणेयः) मे ८सुधग्रह. ॥ ११७॥ बृहस्पतिः, सुराचार्यः, ( देवगुरुः), जोवः, चित्रशिखण्डिजः, वाचस्पतिः, द्वादशाचिः 'स्' (पु.), धिषणः, फल्गुनीभवः ॥ ११८ ॥ गी:पतिः, बृहतीपतिः, उतथ्यानुजः, आङ्गि
Page #114
--------------------------------------------------------------------------
________________
३७
अभिधानचिन्तामणौ देवकाण्डः २ गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः । शुक्रो मयाभवः काव्य, उशना भार्गवः कविः ॥११९॥ षोडशाचिर्दै त्यगुरुर्धिष्ण्यः शनैश्चरः शनिः । छायासुतोऽसितः सौरिः, सप्ताची रेवतीभवः ॥१२०॥ मन्दः क्रोडो नोलवासाः, स्वर्भाणुस्तु विधुन्तुदः । तमो राहुः सैहिकेयो, भरणीभूर-थाहिकः ॥१२१॥ रसः, गुरुः, [महामतिः ॥ १४ ॥, प्रख्याः 'स्', प्रचक्षाः 'स्', वाग 'च्', वाग्मी 'इन्', गौरः, दीदिविः, गीरथः . ८ २० १५, सप्तर्षिजः, - वि० १०] मे १३-शुरुना नाम. शुक्रः, मघाभवः, काव्यः, उशनाः 'अस्', भार्गवः, कविः ॥११८॥, षोडशार्चिः 'ष' दैत्यगुरुः, (असुराचार्यः) धिष्ण्यः, [भृगुः शे० १५] २८ शुन. नाम. शनैश्चरः, शनिः, छायासुतः, असितः, सौरिः, सप्ताचिः 'ए' (पु.), रेवतीभवः, ॥ १२०॥, मन्दः, क्रोडः, नीलवासाः 'अस्' (५.), [ पङ्गुः, श्रुतकर्मा' 'अन्', महाग्रहः ॥ १५॥, श्रुतश्रवोऽनुजः, कालः, ब्रह्मण्यः, यमः, स्थिरः, क्रूरात्मा 'अन्' (पु.) मे ८ शे. १९ सौरः, शि० १०] मे १०-शनिना नाम. स्वर्भाणुः, विधुन्तुदः, तमः, 'स' (५. न.), राहुः, सैहिकेयः, भरणीभूः, [ उपरागः, उपप्लवः, शे० १६ ग्रह कल्लोलः, ॥ १० ॥, अभ्रपिशाचः शि० ११]
से राहुना नाम, आहिकः ॥ १२१ ॥ . १ शतकर्मा-भानु० ।
Page #115
--------------------------------------------------------------------------
________________
2
४
३८
अभिधानचिन्तामणौ देवकाण्डः २ अश्लेषाभूः शिखी केतुर्भुवस्तूत्तानपादजः । अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विइ घटोद्भवः ॥१२२॥ मैत्रावरुणिराग्नेय, औवैशेयाग्निमारुतौ । लोपामुद्रा तु तद्भार्या, कौषीतकी वरप्रदा ॥१२३॥ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥१२४॥ राहुग्रासोऽर्केन्द्रोग्रह, उपराग उपप्लवः । . उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥१२५॥ अश्लेषाभूः, 'शिखी इन्' केतुः [ऊर्ध्वकंचः- शे० १७] २ ४तुड. ध्रुवः, उत्तानपादजः (औत्तानपादिः, औत्तानपादः), [ज्योतीरथः, ग्रहाश्रयः शे० १७ ] मे २-ध्रुवन नाम. अगस्त्यः , अगस्तिः , पीताब्धिः, वातापिद्विद 'ष' घटोद्भवः ॥ १२२ ॥, मैत्रावरुणिः, आग्रेयः, औशेयः, आग्निमारुतः, [विन्ध्यकूटः, दक्षिणाशारतिः, मुनिः ॥ १७ ॥, सत्याग्निः, वारुणिः, क्वाथिः, तपनः, कलशीसुतः मे ८-० १८ ] मे ८-मस्त्य ष. लोपामुद्रा, कौषीतकी, वरप्रदा से 3-२५०२त्यऋषिनी भार्या ॥ १२॥ सप्तर्षयः, चित्रशिखण्डिनः 'इन्' (५. ५.), (मरीचिः, अत्रिः, अङ्गिराः 'अस्', पुलस्त्यः, पुलहः, क्रतुः, वसिष्ठः, महातेजाः 'अस्',) मे २-भयि पोरे सात ऋषि ( सप्ता)नi नाम, पुष्पदन्तौ, पुष्पवन्तौ (६., १.) मे २-यंद्र भने सूर्यनु मे नाम ॥ १२४॥ राहुग्रासः, ग्रहः, उपरागः, उपप्लवः ये ४-यंद्र सूर्य ग्रहण. उपलिङ्गम् , अरिष्टम् , उपसर्गः, उपद्रवः ॥ १२५ ॥ अजन्यम् (५. न.), ईतिः
Page #116
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
१
अजन्यमीतिरुत्पातो, वह्नयुत्पात उपाहितः ।
१
स्यात् कालः समयो दिष्टानेही सर्वभूपकः ॥ १२६ ॥
कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ १२७॥
अवसर्पिण्या: पडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम् ॥ १२८ ॥
तत्रैकान्तमुपमेोऽरश्वतस्रः कोटिकोटयः । सागराणां" "सुषमा तु तिस्रस्तत्कोटिकोटयः ॥ १२९ ॥
३९
(al. ), cata: 21 1–2432нld ŝ 64gq. aagana:, cunfea: मे २ - निनो उपद्रव कालः समयः ( पु. न. ), दिष्टः, अनेहाः 'अस्' (पु.), सर्वमूषकः से प-अंग, समय वर्ण ॥ १२६ ॥ ते अण अवसर्पिणी हानि आज भने उत्सर्पिणी-वधता आण खेभ પ્રકારના છે અને તે બંને ૨૦ કાડાકોડી સાગરોપમે પૂર્ણ થાય छे. ॥१२७॥ अवसर्पिणीमा छ આરા હાય છે અને તે જ ઉત્સર્પિણીમાં વિપરીત રીતે હોય છે. આ બાર આરાનું એક कालचक्रम् - अजय थाय छे. ॥ १२८ ॥ तेम १ - पहेलो एकान्तसुषमा- सुषमसुषमा એકાન્ત સુખવાળા આરા ચાર કોડાકોડી સાગરોमनो छे. २-जीने सुषमा ( सुभ ) नामनो ऋशु झेडामेडी सागरीयसनो छे ॥ १२८ ॥ उ-त्रीले सुषमदुःषमा (सुख दु:ख) आरो मे. डोडामेडी सागरोपमनो छे, ४- यथेो दुःषमसुषमा આરો તે ૪૨ डलर वर्ष न्यून मेड अडाओडी सागशेषभन! छे ॥ १३० ॥, ५પાંચમા दुःषमा ( दु:) आरो मेडवीश इन्नर वर्षनो छठ्ठी
Page #117
--------------------------------------------------------------------------
________________
૦.
अभिधानचिन्तामणौ देवकाण्डः २ सुषमदुःषमा ते द्वे, दुःषमसुषमा पुनः। .. सैका सहवर्षाणां, द्विचत्वारिंशतोनिता' ॥१३०॥ अथ दुःपमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदुःषमापि ह्येतत्सङ्ख्याः परेऽपि विपरीताः ॥१३१॥ प्रथमेऽरत्रये मास्त्रियेकपल्यजीविताः । त्रिोकगव्यूतोच्छ्रायास्त्रियकदिनभोजनाः ॥१३२॥ कल्पगुफलसन्तुष्टाश्चतुर्थे त्वरके नराः । , पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥१३३॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः ' । षष्ठे पुनः पोडशाब्दायुषो हस्तसमुच्छ्याः ॥१३४॥ પારદુષમ-સુષમતુષમા નામને એકાન્ત દુખવાળે આરે એકવીશ હજાર વર્ષને છે. આ અવસર્પિણીના છ આરા જાણવા અને ઉત્સપિણમાં તેથી વિપરીત સમજવું. | ૧૩૧ પહેલા આરામાં મનુષ્યો ત્રણ પલ્યોપમ. બીજામાં બે પલ્યોપમ, ત્રીજામાં એક પલ્યોપમના આયુષ્યવાળા હોય છે અને ઊંચાઈમાં અનુક્રમે ત્રણ ગાઉ, બે ગાઉ અને એક ગાઉ વાળા હોય છે. ભેજન અનુક્રમે ત્રણ, બે અને એક દિવસે કરનારા હોય છે. ૧૩૨ કલ્પવૃક્ષે આપેલાં ફળેથી સંતોષ માનનારા હોય છે. ચેથા આરામાં પૂર્વ કોડ (૭૦ લાખ પ૬ હજાર વર્ષોવડે એક પૂર્વ થાય. તેવા) વર્ષના આયુષ્યવાળા. અને ૫૦૦ ધનુષ્યની ઊંચાઈવાળા હોય છે. ૧૩૩ . પાંચમા આરામાં ૧૦૦ વર્ષના આયુષ્યવાળા અને સાત હાથની ઊંચાઈવાળા હોય છે, અને છઠ્ઠા આરામાં ૧૬ વર્ષના આયુષ્યવાળા અને ૧ હાથની ઊંચાઈવાળા હોય છે. ૧૩૪ | ઉત્સર્પિણીમાં પણ આ જ કમે
Page #118
--------------------------------------------------------------------------
________________
३
७
१
अभिधानचिन्तामणौ देवकाण्डः २ एकान्तदुःखपचिता', उत्सपिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि' ॥१३५॥ अष्टादश निमेपाः म्यु, काष्ठा काष्ठाद्वयं लवः' । कला तैः पञ्चदशभिर्लेशस्तद्वितयेन च ॥१३६॥ क्षणस्तैः पञ्चदशभिः, क्षणैः षभिश्च नाडिका । सा धारिका च घटिका, मुहूर्त्तस्तद्वयेन च ॥१३७॥ त्रिंशता तैरहोरात्रस्तत्राहदिवसो दिनम् । दिवं दुर्वासरो घस्रः, प्रभातं स्यादहर्मुखम् ॥१३८॥ व्युष्टं विभातं प्रत्यूषं, कल्यप्रत्युषसी उपः । काल्यं मध्याह्नस्तु दिवामध्यं मध्यन्दिनं च सः ॥१३९॥ १-मेन्त हुवा, २ दुः१७॥, 3 हु:सुवा, ४ सुभદુઃખવાળા, પ સુવાળા અને ૬ એકાન્ત સુખવાળા એમ ઊલટા
भथी छये २॥राना मनुष्यो समाप. ॥ १३५॥ निमेषः-मांगनी ५२. काष्ठा-मढार निमेष प्रभाम. काष्ठद्वयम्, लवः- २-मे
४. प्रभास. कला ५२ स प्रभाए(त्री १४८ प्रमा), लेश:-मे प्रमाण. ॥१३६॥ क्षणः-५४२ सेश प्रमाण. नाडिका, धारिका, घटिका [ नालिका २० ११] से 3-घडी ६क्ष प्रभाए. मुहूर्तः-थे घडी प्रमाण ॥१३७॥ अहोरात्रः (५. न.) त्रीश भुत प्रमाण. अहः 'न्' (न.), दिवसः (५. न.), दिनम् (५. न.), दिवम्, धुः (५.), वासरः ( ५. न.), घस्रः (दिवा स.) ७-६वस. प्रभातम्, अहमखम,॥ १३८ । व्युष्टम् , विभातम् , प्रत्यूषम् (५. न.), कल्यम् , प्रत्युषः 'असू' (न.), उषः 'अस्' (न.), काल्यम् , (प्रातः, प्रगे, प्राले, पूर्वेयुः,
Page #119
--------------------------------------------------------------------------
________________
५
।
१
xe
४२ अभिधानचिन्तामणौ देवकाण्डः २ दिनावसानमुत्सरो, विकालसबली अपि । . सायं सन्ध्या तु पितृसूस्त्रिसन्ध्यं तूपवैणवम् ॥१४०॥ श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः । निशा निशीथिनी रात्रिः, शर्वरी क्षणदा क्षपा ॥१४१॥ त्रियामा यामिनी भौती, तमी तमा विभावरी । रजनी वसतिः श्यामा, वासतेयी तमस्विनी ॥१४२॥ उषा दोषेन्दुकान्ताऽथ, तमिस्रा दर्शयामिनी । ज्योत्स्नी तु पूर्णिमारात्रिगणरात्रो निशागणः ॥१४३॥ सव-२५. गोसः- पु. दृश्य.) [निशात्ययः, गोसर्गः शे० १८] मे ८-प्रमात. मध्याह्नः, दिवामध्यम् , मध्यन्दिनम् ये 3-मध्याह. ॥ १३८ ॥ दिनावसानम् , उत्सूरः, विकालः, सबलिः (Y.), सायम् (पु. न. २५.) से ५. सायस. सन्ध्या, पितृसू (पितृप्रसूः ) मे २-सन्ध्या त्रिसन्ध्यम्., उपवैणवम् २-त्र सध्या ॥१४०॥ श्राद्धकालः, कुतपः (५. न.) मे २-द्विवसने। मामा भाग निशा, निशीथिनी, रात्रिः-रात्री, शर्वरी, क्षणदा, क्षपा ॥ १४१ ॥, त्रियामा, यामिनी, भौती, तमी, तमा, विभावरी, रजनी-रजनिः, वसतिः (स्त्रा.), श्यामा, वासतेयी, तमस्विनी ॥१४२ ॥ उषा (al. स.), दोषा (स्त्री. २१. ) इन्दुकान्ता, (चन्द्रस्त्रीः वगेरे योगिर, नक्तम्-२५.) ['चक्रमेदिनी ॥१८॥, निषद्वरी निशीथ्या, निइ 'श', घोरा, वासरकन्यका, शताक्षी, राक्षसी, याम्या, पूनाचिः '', तामसी ॥ १८ ॥, तमिः, शार्वरीः, क्षणिनी, नक्ता, पैशाची, वासुरा, उशाः 'अस्' से १८-२० २०, यामवती, तुङ्गी शि० ११] २ २०-२॥त्रिना नाम, तमिस्रा,
१ विक्रभेदिनी-भानु ।
Page #120
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ देवकाण्डः २ पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्थक रजनीद्वन्द्वं, प्रदोषो यामिनीमुखम् ॥१४४॥ यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा । उच्चन्द्रस्त्वपररात्रस्तमित्रं तिमिरं तमः ॥१४५॥ ध्यान्तं भूच्छायाऽन्धकारं, तमसं सम-वा-न्धतः ।। तुल्यनक्तंदिने काले, विषुवद् विषुवं च तत् ॥१४६॥ दर्शयामिनी से २ - भासनी रात. ज्योत्स्नी, पूर्णिमारात्रिः से २-पूनभनी रात. गणरात्रः (पु. न.), निशागणः मे २-रात्रिने। सभा . ॥ १४ ॥ भो ५in क्थ्य पक्षिणी हाय छ तेभ वत. માન અને આગામી બે દિવસની વચલી રાત–એ અર્થ કરે હોય તે ઘક્ષિft શબ્દ વપરાય છે. (તેવી જ રીતે બે રાત વચ્ચેનો दिवस येवो २५ ४२ डाय तो ५४ पक्षी 'इन्' ( ५.) ४ पापरी शाय) गर्भकम् , रजनीद्वन्द्वम् स २- २।त. प्रदोषः यामिनीमुखम् , [दिनात्ययः शे०] से २-रात्रिमा प्रथम भास ॥ १४४ ॥ यामः, प्रहरः मे २-४२, ५२. निशीथः, अर्धरात्रः, महानिशा, [निःसंपातः शि० ११] से 3-२मधशत. उच्चन्द्रः, अपररात्रः थे २-रात्रिनो छेतो . तमिस्रम् (स्त्री-न) तिमिरम् (पुनः), तमः 'सू' (न) ॥१४५॥, ध्वान्तम् (पृ. न. ), भूच्छाया-भूच्छायम् , अन्धकारम् (५. न.), सन्तमसम् , अवतमसम् , अन्धतमसम् , [वृत्रः, रजोबलम् ॥२०॥ रात्रिरागः, नीलपङ्कः, दिनाण्डम् , दिनकेसरः, खपरागः, निशावर्म, वियदभूतिः, दिगम्बरः स १०-शे० २१; अन्धातमसम् शि० १२] मे - ४१२. विषुवत् (५. न.), विषुवम् मे २-समान त्रि અને દિવસ હોય તેવો દિવસ (મેષ તથા તુલા સંક્રાન્તિ દિવસ.)
Page #121
--------------------------------------------------------------------------
________________
3
४४ अभिधानचिन्तामणौ देवकाण्डः २ पञ्चदशाहोरात्रः स्यात् पक्षः स बहुलोऽसितः । तिथिः पुनः कर्मवाटी, प्रतिपत् पक्षतिः समें ॥१४७॥ पञ्चदश्यौ यज्ञकालौ, पक्षान्तौ पर्वणी अपि । तत् पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥१४॥
। स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा, राका पूर्णे निशाकरे ॥१४९॥ कलाहीने त्वनुमति मार्गशीर्ष्याऽऽग्रहायणी । अमाऽमावस्यमावस्या, दर्शः सूर्येन्दुसङ्गमः ॥१५०॥ ॥१४६ ॥ पक्षः ये ५४२ दिवस, ५५वायु: बहुलः ( असितपक्षः) ये-४०४५१ [ ५६-४ अने श्वेत सेम प्रसरे छे, तेमा कृष्णः, निशाह्वयः से २-३१४५३, शुक्लः, दिवाह्वयः से २-शुसपक्ष, २१ प्रथम पक्ष तो , शे० २२] तिथि: (Y. सी.), कर्मवाटी से २-तिथि, ५डयो मा०४ वगेरे. प्रतिपद् (श्री.), पक्षतिः (स्त्री.) से २-५७यो. ॥ १४७ ॥ पञ्चदश्यौ, यज्ञकालौ, पक्षान्तौ, पर्वणी 'अन्' (न.), ये ४-(६.१.) पूनम-समास युग५६ वाय४. पर्वमूलम्-मे यौ६२-पूनम यौA-मासना वय . ॥ १४८॥ पर्व 'अन्' (न.)-पर्वसन्धिः , -पूनम ॐ समास भने ५४वानी पथ्येन। संधि पूर्णिमा, पौर्णमासी से २-पूनम. राका - पूर्वायन्द्र राय ते पूनम. ॥ १४८ ॥ अनुमतिः -पूर्णचन्द्र न डाय ते पूनम. मार्गशीर्षी, आग्रहायणी से २-भा॥२२ पूनम. अमा, अमावसी, अमावस्या, दर्शः, सूर्येन्दुसंङ्गमः ॥ १५०॥,
Page #122
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
1
२
1
अमावास्याऽमावासी च सा नष्टेन्दुः कुहुः कुहूः । दृष्टेन्दुस्तु 'सिनीबाली, भूतेष्टा तु चतुर्दशी ॥ १५१ ॥
3
४
पक्ष मासो' वत्सरादिर्गशीर्षः सहः सहाः । आग्रायणिकःश्वाथ, पोपस्तपः सहस्यवत् ॥ १५२ ॥
१
1 १
1
माघस्तपाः फाल्गुनस्तु, फाल्गुनिकस्तपस्यवत् ।
'
3
चैत्रो मधुत्रिक, वैशाखे राधमाधव ॥ १५३ ॥
४५
अमावास्या, अमावासी मे ७ - अभास. कुहुः (स्त्री.), कुहूः (स्त्री.) मे २-यन्द्र न भषातो तेवा सभास. सिनीबाली भे-चंद्र भगाता होय तेवी अभास भूतेष्टा, चतुर्दशी मे २ - चौहश ॥ १५१ ॥ are: (Y.d. ) [aufare: 1122 11, adata:, fans: 24 3– शे० २३ ] मे पणवाडियानो मास, महिना वत्सरादिः, मार्गशीर्षः-. मार्गः, सहः, सहाः 'अस्' (पु.), आग्रहायणिकः से प-भागशर भहिना. पौषः, लैषः, सहस्यः - सहस्यवत् थे 3- घोष महिना. ॥ १५२ ॥ माघः, तपाः 'अस्' (पु. न. ) मे २- भाई महिना. फाल्गुनः फाल्गुनिकः, तपस्यः- तपस्यवत्, [ फल्गुनालः शे० २३] थे उ-झगए| भडिनो. चैत्रः, मधुः (पु.), चैत्रिक:, [ मोहनिकः, कामसखः, फाल्गुनानुजः मे 3-शे०२३ ] मे 3 – चैत्र महिना, वैशाख, राधः, माधवः [ उच्छरः शे० २४ ] उ-वैशाण महिना ॥ ३५३ ॥ ज्येष्ठः, शुक्रः ( पु. न. ) [ 'खरकोमल, ज्येष्ठामूलीयः शे० २४] मे २-२४ महिना. आषाढः, शुचिः (पु.) मे २ - 1241416 HlgĤl. 20:, AHT: '' (Y.), 2nafum: 24 3– श्रावस्णु भास. नभस्यः, प्रौष्ठपदः, भाद्रपदः ॥ १५४ ॥, भाद्रः
१. खटकः, मलः, भानु०
Page #123
--------------------------------------------------------------------------
________________
४६ अभिधानचिन्तामणौ देवकाण्डः २ ज्येष्ठस्तु शुक्रोऽथाषाढः, शुचिः स्याच्छावणो नभाः। .. श्रावणिकोऽथ नभस्यः, प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥ भाद्रश्चाप्याश्चिने त्वाश्वयुजेषावथ कार्तिकः। कार्तिकिको बाहुलोजौं, द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥ 'हेमन्तः प्रसलो रौद्रोऽथ शैषशिशिरौ समौ । वसन्त इष्यः सुरभिः, पुष्पकालो बलाङ्गकः ॥ १५६ ॥ उष्ण उष्णागमो ग्रीष्मो, निदाघस्तप ऊष्मकः । वर्षास्तपात्ययः प्रावृड् मेघात् काला गमौ भरी ॥ १५७ ॥ ४-मा४२वो. आश्विनः, आश्वयुजः, इषः, ये 3-पासो भडिनो.
१
.
१२
3
कार्तिकः, कार्तिककः, बाहुलः, ऊर्जः [ 'सैरी 'इन्', कौमुदः शे० २४] ये ४-४ाति ४ भास. ऋतुः-ये भाग१२ वगेरे येथे भासनी *तु थाय छे. ॥ १५५ ॥ हेमन्तः, प्रसलः, रौद्रः [हिमागमः श० २५] मे 3-डेमन्त ऋतु-भाश२ अने पौष मासमा. शेषः, शिशिरः (५. न.), मे २-शिशिर ऋतु-मह। सनेमां . वसन्तः (Y. न.), इष्यः (५. न.), सुरभिः (Y.), पुष्पकालः, बलाङ्गकः, [पिकबान्धवः, पुष्पसाधारणः-शे० २५] से ५-वसंतऋतु-थैत्र भने वै॥i. ॥ १५६ ॥ उष्णः, उष्णागमः, ग्रीष्मः, निदाघः, तपः, ऊष्मः ऊष्मकः, [ऊष्मायणः ॥२५॥, आखोरः, पद्मः से 3-२० २६] से -श्रीष्मऋतु- सने भाषामां. वर्षाः (सी. ५.), तपात्ययः, प्रावृट 'ष' (२त्री.), मेघकालः, मेघागमः, क्षरी. 'इन्' (पु.) [वरिषाः शि० १२] से-वर्षातु-श्राव मारवामां. ॥१५७॥ शरद (स्त्री), घनालयः मे २-२२४तु-मासो-ति
१. सैरः, कौमुदः, भानु०
Page #124
--------------------------------------------------------------------------
________________
૭.
... अभिधानचिन्तामणौ देवकाण्डः २ शरद् घनात्योऽयनं. शिशिराद्यैत्रिभित्रिभिः। अयने द्वे गतिरुदग् दक्षिणार्कस्य वत्सरः ।। १५८ ॥ स सं-पर्य-नभ्यो वर्ष, हायनोऽब्दं समाः शरत् । भवेत् पैत्रं त्वहोरात्रं, मासेनाब्देन दैवतम् ॥१५९॥
दैवे युगसहस्रे द्वे, ब्राह्मं कल्पो तु ते नृणाम् । मन्वन्तरं तु दिव्यानां, युगानामेकसप्ततिः ॥१६०॥ માસમાં. અને એ શિશિર વગેરે ત્રણ ત્રણ ઋતુનું અયને થાય છે. એક અયનમાં સૂર્ય ઉત્તર દિશામાં જતો હોવાથી તે વનમ્ઉત્તરાયણમ્ અને બીજા અયનમાં દક્ષિણ દિશામાં જતો હોવાથી તે ક્ષિણાયન” કહેવાય છે. આ બે અયન મળીને એક વર્ષ થાય છે. વત્સર / ૧૫૮ ૫, સંવત્સર, વિતરક, અનુવતિના, વત્સરા, વર્ષ (પુ. ન.), હાથના (પુ. ન.), અમ્ (પુ. ન.), સમીર (સ્ત્રી. બ. ), રાજસ્ (સ્ત્રી. ) [તત્ત, ગુજરાશિ, થિ , મામ સંવત, સર્વસુ, સારવાર | ૨૬ , વ, વત્સર, રૂાવર, પરવાળા એ ૧૧ શેઠ ૨૭] એ ૧૦-વરસ. મનુષ્યના એક મહિનાની પૈત્ર-પિતૃની એક અહોરાત્ર થાય. મનુષ્યના એક વરસની વતદેવની એક અહોરાત્ર થાય. ૧૫ દેના બે હજાર યુગને (મનુષ્યના ૪ યુગને દેવને ૧ યુગ) હ્મિમૂ-બ્રહ્માને એક અહોરાત્ર થાય. (દેના ૧૨ હજાર વરસને એક લૌકિક ચતુર્મુગટ થાય. તેજ લૌકિક ચતુર્થંગ દેના ૧ યુગ તરીકે ગણાય છે. એવા બે હજાર યુગથી બ્રાહ્મ-બ્રહ્માની અહોરાત્ર થાય. બ્રહ્માને એક અહેરાત્ર તે મનુષ્યની સ્થિતિ અને પ્રલય એ બેકલ્પ જાણવા) દેના બે હજાર યુગરૂપ બ્રાહ્મ અહોરાત્ર તે મનુષ્યના બે કલ્પરૂપ
Page #125
--------------------------------------------------------------------------
________________
४८
अभिधानचिन्तामणौ देवकाण्डः २
उ
२
५
ε
कल्पो युगान्तः कल्पान्तः, संहारः प्रलयः क्षयः । संवर्त्तः परिवर्त्तश्च, समसुप्तिर्जिहानकः ॥ १६१ ॥ तत्कालस्तु तदात्वं स्यात् तज्जं सांदृष्टिकं फलम्' ।
1
1
·
आयतिस्तूत्तरः काल, उदर्कस्तद्भवं फलम् ॥ १६२ ॥
व्योमान्तरिक्षं गगनं घनाश्रयो,
विहाय आकाशमनन्तपुष्करे ।
१४
५
१३
अभ्रं सु-रा-भ्रो-इ-मरुत्पथोऽम्बरं,
१० ११ १२
१५
१७
१८
१९
P
"
खं द्यो -दिवौ विष्णुपदं वियद् नमः || १६३ || छे ते स्थितिकालः भने प्रलयकालः लावा. ७१ द्विव्य (हेवोना) युगनुं मन्वन्तरम् थाय छे ॥ १६० ॥ कल्पः, युगान्तः, कल्पान्तः, संहारः, प्रलयः, क्षयः, संवर्तः, परिवर्त्तः, समसुप्तिः (पु. ), जिहानकः मे १० - प्राय अण. क्षय ॥ १११ ॥ तत्कालः, तदात्वम् भे १ ते ४ वर्णत, वर्तमानअण. सांदृष्टिकम् [ सांसृष्टिकम् - शि० १२] मे तात्लासिङ इण-सही इण भणे तेवु. आयतिः (स्त्री.) ये भावतो अण. उदर्कः ये लदिष्य इण-पछीथी भणे तेवुं इज ॥ १६२ ॥ व्योम 'अन्' (न.), अन्तरिक्षम्, गगनम्, घनाश्रयः, विहायः ‘अस्' ( पु. न. ), आकाशम् ( पु. न. ), अनन्तम्, पुष्करम्, अभ्रम्, सुरपथः, अभ्रपथः, उडुपथः, मरुत्पथः (देववर्त्म मेघवर्त्म, नक्षत्रवर्त्म, वायुवर्त्म - 'अन्' ) अम्बरम् खम्, द्यौः 'द्यो' (स्त्री.), द्यौः 'दिव' (स्त्री.) विष्णुपदम्, वियत् (न.), नभः 'सू' (न.) ( विहायसा - अ., महाबिलम् - द्देश्य ) [ नक्षत्रव' 'अन्', ग्रहनेमिः
Page #126
--------------------------------------------------------------------------
________________
१४-१५ १६ १७
१
.
अभिधानचिन्तामणौ देवकाण्डः २ नभ्राट् तडित्वान्मुदिरो धनाधनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः । जीमूतपर्जन्यबलाहका घनो,
धाराधरो वाह-द-मुग्र-धरा जलात् ॥१६॥ कादम्बिनी मेघमाला, दुर्दिनं मेघनं तमः। आसारो वेगवान् वर्षों, वातास्तं वारि शीकरः ॥१६५॥ नमः, अवटी 'इन्' ॥ २७ ॥, छायापथः स ४ शे० २८ । अन्तरीक्षमशि० १२] मे २०-मा०. ॥ १६॥ नभ्राटू जू' (पु.) तडित्वान् 'वत्' (पृ.), मुदिरः, घनाघनः, अभ्रम् , धूमयोनिः (पु.), स्तनयित्नुः (पृ.), मेघः, जीभूतः, पर्जन्यः, बलाहकः, घनः, धाराधरः, जलवाहः, जलदः, जलमुक् 'च' (पु.) जलधरः, (वारिवाहः, वारिदः, वारिमुक, वारिधरः वगैरे.) [ व्योमधूमः, नभोध्वजः, 'गडयित्नुः, गदयित्नुः, वार्मसिः, वारिवाहनः ॥२८॥, खतमालः मे ७-शे० २८ ] मे १७-भेध, वाह. ॥१६४॥ कादम्बिनी, मेघमाला, [कालिका-शि० १3] . २-भेधनी श्रेष्ली. दुर्दिनम् , [वादलम्-शि० १3] हुहिन, वhitण द्विवस. आसारः, (महावृष्टिः), [धारासम्पातः-शे० २८] से वेगवाणी १२सा. शीकर:-पाए। ७il, पाछीट.॥१६५॥ वृष्टिः (स्त्री.), वर्षणम् , वर्षम् (५. न.) से 3-वरसाद. अवग्राहः-वग्राहः, अवग्रहःवग्रहः, से २-वरसाइनो मतराय. करकः (त्रि.), घनोपलः, [अम्बुघनः, मेघकफः, मेघास्थिमिञ्जिका ॥२८॥, बीजोदकम् , तोडिम्भः, वर्षाबीजम् , इरावरम् , ये ७-शे० ३०] मे २
१ गर्जयित्नु:- । २ मेघास्थिपुञ्जिका । ३ इराम्बरम् भानु० । अभि. ४
Page #127
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
५०
वृष्टयां वर्षणवर्षे तद्विघ्ने ग्राह-ग्रहाववात् ।
।१
१
૧
४
५
घेनोपलस्तु क:, hrgrssar दिन हरित केकुप् ॥ १६६ ॥
"
पूर्वा प्रांची दक्षिणाऽपाची प्रतीची तु पश्चिमा । अपiserviदीची, विदि त्वपदिशं प्रदिक ॥१६७॥ दिश्यं दिग्भववस्तुन्य-पागपाचीनमुदगुदीचीनम् । प्राक् प्राचीनं च समे प्रत्यक् तु स्यात् प्रतीचीनम् ॥१६८॥
19
1
थालीना ४२१. काष्ठा, आशा, दिग् 'श' (खी. ) हरित् (स्त्री.), ककुप् 'भ्' (स्त्री.) मे ५ - दिशा. ॥ १६६ ॥ पूर्वा, प्राची [ अपरेतरा - शे० 30 ] मे २ -पूर्व दिशा. दक्षिणा, अपाची - अवाची, [ उत्तरेतरा - शे० ३१] मे २-४ क्षिषु द्विशा. प्रतीची, पश्चिमा, अपरा [ पूर्वेतरा - शे० 30 ] मे 3-पश्चिम दिशा. उत्तरा, उदीची [ अपाचीतरा - शे० 3१] मे २ - उत्तर दिशा विदिक 'श' (स्त्री.), अपदिशम् . ( न. म. ) प्रदिक् 'श' (स्त्री.), भे 3-विद्दिशा, द्विशाना भूया. ॥११७॥ दिश्यम् मे - हिशाभां उत्पन्न थयेलु'. अपाकृ 'च', अपाचीनम् मे २ - दक्षिणु द्विशामां उत्पन्न थयेलु उदक 'च' उदीचीनम् मे २-उत्तर विशाभां उत्पन्न थयेलु प्राक्, प्राचीनम् मे २ - पूर्व दिशामा उत्पन्न येसु प्रत्यक 'च', प्रतीचीनम् मे २પશ્ચિમ ઢિશામાં ઉત્પન્ન થયેલું. ( સ ત્રિલિ ંગે છે. ) ૧૬૮ા પૂર્વ आहि द्विशाओ भने विद्विशामना अधियतिनां नाम-१ इन्द्र:પૂર્વ દિશાના સ્વામી, ર अग्निः -- भाग्नेयीनो दक्षिणुनो, ४ नैऋतः नैऋत्यना, ५ वरुणः - पश्मिना, वायुः - वायव्या, ७ कुबेरः -- उत्तरनों, ८ ईशानः-ઈશાન દિશાના સ્વામી છે. (સ્વામીના સંબધથી ક્રિશાનાં નામેા
3° यमः
-
Page #128
--------------------------------------------------------------------------
________________
तिर्यदिशां तु पतय, इन्द्राग्नियमनैर्ऋताः ।
७
1
वरुणों वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९॥
3
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकच दिग्गजाः ॥ १७० ॥ इन्द्रो हरिश्च्यवनो ऽच्युताग्रजो, Eat fastजा मघवान् पुरन्दरः ।
७
अभिधानचिन्तामणौ देवकाण्डः २
१५
१६
२२
१०
११
प्राचीनवर्हिः पुरुहूत वासव
१४
१२
सङ्क्रन्दना-ऽऽखण्डल-मेघवाहनाः ॥ १७१ ॥
१९
सुत्राम-वास्तोष्पति-दल्मि-शक्रा वृषा शुनासीर-सहस्रनेत्री |
१३
દ
२७
पर्जन्य-हर्यश्व - ऋभुक्षि- बाहुदन्तेय - वृद्धश्रवसस्तुराषाट् ॥ १७२ ॥
५१
पेन्द्री पूर्व दिशा, आग्नेयी - अनि भूथे, याम्या - दक्षिणु हिशा, नैर्ऋती - नैऋत दिशा, वारुणी-पश्चिम दिशा, वायव्या-वायव्य दिशा, कौबेरी-उत्तर दिशा, ऐशानी - ईशान भू.) ॥१६८॥ १ ऐरावतः, २ पुण्डरीकः, 3 वामनः, ४ कुमुदः, ५ अञ्जनः ६ पुष्पदन्तः, ७ सार्वभौमः ८ सुप्रतीकः मे आठ अनुभे आठ दिशामना हिग्गले छे. ॥१७० ॥ इन्द्रः, हरिः, दुश्च्यवनः, अच्युताग्रजः, वज्री 'इन्' (पु.), बिडौजाः 'अस्' (पु.), मघवान् 'वत्' (पु.), पुरन्दरः, प्राचीनबर्हिः 'ष' (पु.)' पुरुहूतः, वासवः, सङ्क्रन्दनः, आखण्डलः, मेघवाहनः ॥ १७१ ॥, सुत्रामा 'मन' (पु.), वास्तोष्पतिः, दल्मिः, शक्रः, वृषा 'अन्' ( ५. ), शुनासीर:- सुनासीरः, सहस्रनेत्रः, पर्जन्यः, हर्यश्वः, ऋभुक्षाः 'इन्', बाहुदन्तेयः, वृद्धश्रवाः 'अस्' (पु. ), तुरा
Page #129
--------------------------------------------------------------------------
________________
१५
20
31 3२
३.
३४
अभिधानचिन्तामणौ देवकाण्डः २ २८ १९ सुरर्षभस्तपस्तक्षो जिष्णुवरशतक्रतुः । कौशिकः पूर्वदिग्-देवाप्सरः-स्वर्ग-शची-पतिः ॥१७३॥ पृतनापाडग्रधन्वा, मरुत्वान् मघवाऽस्य तु । द्विषः पाकोऽद्रयो वृत्रः, पुलोमा नमुचिर्बलः ॥१७४॥ जम्भः प्रिया शचीन्द्राणी, पौलोमी जयवाहिनी । तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥१७५॥ षा 'साह' (पृ.), ॥ १७२ ॥, सुरर्षभः, तपस्तक्षः, जिष्णुः (५), वरक्रतुः (पु.), शतक्रतुः (पु.), कौशिकः, पूर्वदिक्पतिः, देवपतिः, अप्सरःपतिः, स्वर्गपतिः, शचीपतिः, (प्राचीशः, पूर्वदिगीशः, सुरेशः, सुरस्त्रीशः, नाकेशः, शचीशः, पौलोमीशः इत्याहि ॥१७॥ पृतना. षाद 'साह' (पु.), उग्रधन्वा 'अन्' (५), मरुत्वान्, वत्', मघवा 'अन्', ['खदिरः, नेरी 'इन्', त्रायस्त्रिंशपतिः, जयः॥३॥, गौरावस्कन्दी 'इन्', वन्दीकः, वराणः, देवदुन्दुभिः, किणालातः, हरिमान् 'मत्', यामनेमिः, असन्महाः 'स' ॥ ३२॥, "शपीविः, मिहिरः, वज्रदक्षिणः, "वयुनः से १६-शे० 33; सूत्रामा 'अन्' शि० १७] ये ४२-छन्द्र. पाकः, अद्रयः 'द्रि' (पु. ५.) वृत्रः, पुलोमा 'अन्' (पृ.), नमुचिः , बलः ॥ १७४॥, जम्भः से ७
द्रना शत्रु. (२॥ द्रने १क्ष्य पाथी, पाकद्विट् 'ष', अद्रिद्विद, वृत्रद्विट, पुलोमद्विट, नमुचिद्वि, बलद्विद, जम्भद्विद, पाकशा. सनः वगेरे द्रन नाभी मने छ.) शची, इद्राणी, पौलोमी, जयवाहिनी [शक्राणी, 'चारुधारा, शतावरी ॥33॥, महेन्द्राणी,
१ खिदिरः । २ नरी । ३ वरणः। ४ शापार्चिः । ५ विजुषः । । चारुरावा. । -भानु० ।
Page #130
--------------------------------------------------------------------------
________________
x
अभिधानचिन्तामणौ देवकाण्डः २ सुता जयन्ती तविषी, ताविप्यु-च्चैःश्रवा हयः । मालिः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ॥१७॥ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः । ऐरावतो हस्तिमल्लः, श्वेतगजोऽभ्रमुप्रियः ॥१७७॥ वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती । सरो नन्दीसरः पर्षत् सुधर्मा नन्दनं वनम् ॥१७॥ वृक्षाः कल्पः पारिजातो, मन्दारो हरिचन्दनः । सन्तानश्च धनुर्देवायुधं तदृजु रोहितम् ॥१७९॥ परिपूर्णसहस्रचन्द्रवती मे ५-२० ३४] से ४-द्री . जयन्तः , जयदत्तः, जयः, [यागसन्तानः श० ३४] २ये 3- द्रन पुत्र. ॥१७५॥ जयन्ती, तविषी, ताविषी से 3 द्रनी पुत्री. उच्चैःश्रवाः 'अस्' (५.), ['वृषणश्चः शे० ३४ ] द्रनो घाउl. मातलिः (.) [हयंकषः शे० उ५] २४द्रनो साथी. देवनन्दी ‘इन्' (Y.), से द्रनो द्वारपास. द्रन थाना नाम- ॥ १७६ ॥ ऐरावणः, अभ्रमातहः-अभ्ररूपः, चतुदेन्तः, अर्कसोदरः, ऐरावतः (५. न.), हस्तिमल्लः, श्वेतगजः, अभ्रमुप्रियः, [ मदाम्बरः, सदादानः, भद्ररेणः से 3-शे० ३५] को ८४ नो हाथी, रावण थी ॥१७७॥ वैजयन्तः से ना प्रासाद. वैजयन्तः - द्रन! ४१०४. अमरावती, [सुदर्शनम् शे० ३५] से द्रनी नगरी. नन्दीसरः 'सू' सेद्रनुं सश१२. सुधर्मा, 'अन्' मद्रनी समा. नन्दनम् मनु वन ॥ १७८ ॥ कल्पः, पारिजातः, मन्दारः, हरिचन्दनः (Y. न.), सन्तानः स द्रन वृक्षा. देवायुधम् ये छद्रनु धनुष्य. रोहितम् , (ऋजुरोहितम् ) छंद्रनु सरधनुष्य. ॥१७८॥ ऐरावतम् (Y. न.)
१ वृषणाढयः, वृषणाश्वः भानु० ।
Page #131
--------------------------------------------------------------------------
________________
४
अभिधानचिन्तामणौ देवकाण्डः २ दीर्घज्वैरावतं 'वज्र, त्वशनि दिनी स्वरुः । शतकोटिः पविः शवो, दम्भोलिभिदुरं भिदुः ॥१८०॥ व्याधामः कुलिशोऽस्याचिरतिभीः स्फूर्जथुनिः । स्ववैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥१८१॥ नासिक्यावर्कजौ दस्रो, नासत्यावब्धिजौ यमौ । विश्वकर्मा पुनस्त्वष्टा, विश्वकृद् देववर्द्धकिः ॥१८२॥ स्वःस्वर्गिवध्वोऽप्सरसः, स्वर्वेश्या उर्वशीमुखाः । हाहादयस्तु गन्धर्वा, गान्धर्वा देवगायनाः ॥१८३॥ छद्रनु सामु भने सरधनुष्य. वज्रम् (५. न.), अशनिः, (Y. खी.) हादिनी, स्वरुः (पु.), शतकोटिः (पु.), पविः (Y.), शवः, दम्भोलिः (पु.) भिदुरम् , भिदुः (Y.) ॥ १८०॥ व्याधामः, कुलिशः (Y. न.), [ शतारः, शतधारः शि० १३ ] मे १२-४र्नु १००. अतिभीः (स्त्री.) से मनी rates. स्फूर्जथुः (५.) से १०ननमा. स्ववैद्यो, अश्विनीपुत्रौ, अश्विनौ 'इन्', वडवासुतौ ॥१८१ ॥, नासिक्यौ, अर्कजौ, दस्रो, नासत्यौ, अब्धिजौ, यमौ, [ नासत्यदस्रो, प्रवरवाहनो, गदान्तकौ, यशवहौ ये ४-शे० ३१, आश्विनेयौ शि० १४ ] २ये १०-(५. द्विव.) २ ना वैध. विश्वकर्मा 'अन्', त्वष्टा 'त', विश्वकृत् , देववर्धकिः (५.) मे ४-हेपनो शिल्पी, विश्व ॥ १८२ ॥ स्वर्वध्वः 'धू', स्वर्गिवध्वः 'धू', (स्वर्गस्त्रियः, सुरस्त्रियः), अप्सरसः(अप्सराः), स्वर्वेश्याः (देवगणिकाः) ये ४-(श्री. १. १.) उर्वशी-वशी वगेरे मसरायो. गन्धर्वाः, गान्धर्वाः, देवगायनाः (५. ५. ) से हाहा ( हाहा हूहूः, तुम्बुरुः,
Page #132
--------------------------------------------------------------------------
________________
५१.
१५
.. अभिधानचिन्तामणौ देवकाण्डः २ यमः कृतान्तः पितृ-दक्षिणाशाप्रेतात् पतिर्दण्डधरोऽर्कसूनुः । कीनाश-मृत्यू समवर्ति-काली
शीर्णा हि-हर्य-न्तक-धर्मराजाः ॥१८॥ यमराजः श्राद्धदेवः, शमनो महिषध्वजः । कालिन्दीसोदरश्चापि, धूमोर्णा तस्य वल्लभा ॥१८५॥ पुरी पुनः संयमनी, प्रतीहारस्तु वैध्यतः । दासौ चण्डमहाचण्डौ, चित्रगुप्तस्तु लेखकः ॥१८६॥ वृषणाश्वः, विश्वावसुः, वसुरुचिः) डाडा वगेरे गन्धर्वो, वाना अवैया. ॥ १८॥ यमः, कृतान्तः, पितृपतिः, दक्षिणाशापतिः, प्रेतपतिः, दण्डधरः, अर्कसूनुः, कीनाशः, मृत्युः (पु.), समवर्ती 'इन्', कालः,-शीर्णाहिः,-शीर्णाध्रिः , हरिः, अन्तकः, धर्मराजः॥ १८४॥ यमराजः-यमराट् 'ज्', श्राद्धदेवः, शमनः, महिषध्वजः, कालिन्दीसोदरः, [यमुनाग्रजः ॥3॥, महासत्यः, पुराणान्तः, कालकूटः मे ४-शे० ३७ ] मे २०-यम, यमन । धूमोर्णा मे-यमनी स्त्री. ॥ १८५॥ संयमनी मे-यमनी पुरी. वैध्यतः से यमनी प्रतीहारी. चण्डः, महाचण्डः से २-यमा हास. चित्रगुप्तः ये-यमना सेम, ॥ १८६॥ राक्षसः, पुण्यजनः, नृचक्षाः 'अस्', यातु (न.), आशरः, कौणपः, यातुधानः, रात्रिञ्चरः, रात्रिचरः, पलादः, कीनाशः, रक्षः, 'स' (न.), निकसात्मजः-नैकसेयः ॥ १८७॥, क्रव्यात् 'द्' क्रव्यादः, कधूरः, नैर्ऋतः, असृक्षः (रक्षम् सिवाय सर्वे पु.),
Page #133
--------------------------------------------------------------------------
________________
४५
अभिधानचिन्तामणौ देवकाण्डः २ स्याद् राक्षसः पुण्यजनो नृचक्षा, यात्वाऽऽ-शरः कौणप-यातुधानौ । रात्रिश्चरो रात्रिचरः पलादः, कीनाश-रक्षो-निकसात्मजाश्च ॥१८॥
व्यात् कर्बुर नैर्ऋताक्सृपो वरुणस्त्वर्णवमन्दिरः प्रचेताः । . जल-यादःपतिपाशिमेघनादा,
जलकान्तारः स्यात् परञ्जनश्च ॥१८८॥ पिलप्रियः 'खसापुत्रः, कर्बरः, नरविष्वणः ॥३७॥, अशिरः, हनुषः, शंकुः, "विथुरः, जललोहितः, "उद्धरः, स्तब्धसंभारः, रक्तग्रीवः, प्रवाहिकः ॥ ३८॥ संध्याबलः, रात्रिबलः, त्रिशिराः 'अस्', समितीपदः मे १७-शे० ३८] से १७ राक्षस. वरुणः, अर्णवमन्दिरः, प्रचेताः ‘असू' (पु.), जलपतिः, (पु.), यादम्पतिः (पु.), (अपांनाथः, यादोनाथः ), पाशी 'इन्' (पु.), ( पाशपाणिः), मेघनादः, जलकान्तारः, पर जनः [प्रतीचीशः, दुन्दुभिः, उद्दामः, संवृतः से ४-शे० ३८.] से ८-देवता, सत॥ १८८॥, श्रीदः, सितोदरः, कुहः, ईशसखः, पिशाचकी 'इन्', इच्छावसुः (पु.), त्रिशिरा 'अस्' (पु.), ऐलविलः-एडविडः, एकपिङ्गः, पौलस्त्यः , वैश्रवणः, रत्नकरः, कुबेरः, यक्षः, नृधर्मा 'अन्' (मनुष्यधर्मा ) धनदः, नरवाहनः॥१८८ ॥, कैलासौकाः 'अस्' (पु.), यक्षेश्वरः, धनेश्वरः,
१ कषापुत्रः । २ नरविष्कणः । ३ आसिरः । ४ विधुरः । ५ उद्वरः
भानु.।
Page #134
--------------------------------------------------------------------------
________________
११
१३. . .१४
१५
• अभिधानचिन्तामणौ देवकाण्डः २ श्रीदः सितोदर कुहे-शसखाः पिशाचकीच्छावसुस्त्रिशिरऐलविलैकपिङ्गाः । पौलस्त्यवैश्रवणरत्नकरा कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥१८९॥ कैलासौका यक्ष-धन-निधि-किंपुरुषे-श्वरः ।
विमानं पुष्पकंचैत्ररथं वनं 'पुरी प्रभा ॥१९॥ अलका वस्वोकसारा सुतोऽस्य नलकूबरः । वित्तं रिक्थं स्वापतेयं, राः सारं विभवो वसु ॥१९१॥ घुम्नं द्रव्यं पृक्थ-मृक्थं, स्वमुक्णं द्रविणं धनम् । हिरण्याथी निधानं तु कुनाभिः शैवधिनिधिः ॥१९२॥ निधीश्वरः, किंपुरुषेश्वरः, ('गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः, राजराजः) [ निधनाक्षः, महासत्त्वः, प्रमोदितः : रत्नगर्भः, उत्तराशाधिपतिः, सत्यसङ्गरः ॥ ४० ॥, धनकेलिः,
सुप्रसन्नः, परिविद्धः ये ८-शे० ४१. हर्यक्षः [शि० १४] से २२-मेश्व. पुष्पकम्-धुमेनु विमान. चैत्ररथम्-शुमेर वन. प्रभा ॥१८० ॥, अलका, वस्वौकसारा [वसुप्रभा, वसुसारा शे० ४१ ] 2 3-मेरनी नगरी. नलकूबरः-मेरने। पुत्र. वित्तम्, रिक्थम्, स्वापतेयम्,राः 'रै' (पृ. स्त्री. ), सारम् (पु. न.) विभवः, वसु ( न.) ॥ १८१॥ द्युम्नम् , द्रव्यम्, पृक्थम्, ऋक'थम् , स्वम् (. न.) ऋणम्, द्रविणम्, धनम् (पु. न. ) हिरण्यम्, अर्थः स -१७-धन. निधानम् , कुनाभिः (Y.), शेवधि (Y. न.),
१ गुह्येशः-भानु० ।
Page #135
--------------------------------------------------------------------------
________________
४
५८ अभिधानचिन्तामणौ देवकाण्डः २ महापद्मश्च पद्मश्च, शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाच, चर्चाश्च निधयो नव ॥१९३॥ यक्षः पुण्यजनो राजा, गुह्यको वटवास्यपि । किन्नरस्तु किम्पुरुषस्तुरङ्गवदनो मयुः ॥१९४॥
शम्भुः शर्वः स्थाणुरीशान ईशो, रुद्रोड्डीशौ वामदेवो वृषाङ्कः। . कण्ठेकाल, शङ्करो नीलकण्ठः, श्रीकण्ठोग्रौ धूर्जटिभीम-भौ ॥१९५॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः, श्मशानवेश्मा गिरिशो गिरीशः ।
२१
निधिः ( ५. न. ) ये ४-१२, निधान ॥१८२॥ महापद्मः, पमः (५. न.), शङ्ख, मकरः, कच्छपः, मुकुन्दः, कुन्दः, नीलः, चर्चाः 'अस्' (पु.) (बैन शत्रमा नव निधिन नाभी- १ नैसर्पः, २ पाण्डुका, ३ पिङ्गलः, ४ सर्वरत्नकः, ५ महापद्मः, ६ काला, ७ महाकालः, ८ माणवः, ८ शङ्खकः) २. नव निधिनi नाम ॥१८३॥ यक्षः, पुण्यजनः, राजा 'अन्' (५. ) गुह्यकः, वटवासी 'इन्' (५.) मे ५-यक्ष. किन्नरः, किंपुरुषः,तुरङ्गवदनः, मयुः (५.) ४-निरदेव, हेवनी ति ॥ १८४ ॥ शम्भुः , शर्वः, स्थाणुः, ईशानः, ईशः, रुद्रः, उड्डीशः, वामदेवः, वृषाङ्कः-वृषलाञ्छनः, कण्ठेकालः, शङ्करः, नीलकण्ठः, श्रीकण्ठः,
Page #136
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
२४
२५
२६
२७
१०
-
१
षण्डः कपीश्वर ऊद्धलिङ्ग, एक-त्रि-दृक् भालदृगेकपादः ॥१९६॥ मुडोऽट्टहासी धनवाहनोऽहिबुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वह्नि-हिरण्यरेताः, शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥१९७॥ स्याद् व्योमकेशः शिपिविष्टभैरवो, दिक-कृत्तिवासा भव-नीललोहितौ। सर्वज्ञ-नाटयप्रिय-खण्डपर्शवो, महा-परा देव-नटे-श्वरा हरः ॥१९८॥
४३
५३
५४
५६
५७
उग्रः, धूर्जटिः, भीमः, भर्गः ॥ १८५ ॥, मृत्युञ्जयः, पञ्चमुखः, अष्टमूर्तिः, श्मशानवेश्मा 'अन्,' गिरिशः, गिरीशः, षण्ढः, कपर्दी ‘इन्' (पु.) ईश्वरः, ऊर्ध्वलिङ्गः, एकटक 'श्' (पृ.), त्रिहा 'श्' (५.), ( एकनेत्रः, विषमनेत्रः, ), भालदृक् 'श' (पृ.), एकपाद ॥१८६॥ मृडः, अट्टहासी 'इन्' (पृ. ) घनवाहन:-अब्दवाहनः, अहिर्बुध्नः, विरूपाक्षः, विषान्तकः, महाव्रती 'इन्' (पु.), वह्निरेताः, 'असू' (पृ.), हिरण्यरेताः 'अस्' (पु.), शिवः, अस्थिधन्वा 'अन्' (५.) पुरुषास्थिमाली 'इन्' ( ५.) ॥ १८७॥, व्योमकेशः, शिपिविष्टः, भैरवः, दिगवासाः, 'अस्', कृत्तिवासाः अस्' (दिग्वस्त्रः, चर्मवसनः,) भवः, नीललोहितः, सर्वज्ञः, नाट्यप्रियः, खण्डपशुः, महादेवः, महानटः, महेश्वरः, हरः॥१८८॥, पशुपतिः,
Page #137
--------------------------------------------------------------------------
________________
५८
-
७०
७१
७७
२
2
६० अभिधानचिन्तामणौ देवकाण्डः २
3 पशु-प्रमथ-भूतो मापतिः पिङ्गजटे-क्षणः। पिनाक-शूल-खट्वाङ्ग गङ्गा-ऽही-न्दु-कपालभृत् ॥१९९॥ गज-पूष-पुरा-ऽनङ्ग-काला-ऽन्धक-मखाऽसुहृद् । कपर्दोऽस्य जटाजूटः, खट्वाङ्गस्तु सुखंसुणः ॥२०॥ पिनाकं स्यादाजगवमजकावं व तद्धनुः ।
ब्राह्मयाद्या मातरः सप्त, प्रमथाः पार्षदा गणाः ।।२०१॥ प्रमथपतिः, भूतपतिः, उमापतिः, (पशुनाथः, गणनाथः, भूतनाथः, गौरीनाथः ) पिङ्गजटः ,पिङ्गेक्षणः, पिनाकभृत्, शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत, इन्दुभृत्, कपालभृत् ( पिनाकपाणिः, शूली 'इन्', खट्वाङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली ‘इन्') ॥ १८८ ॥, गजासुहृत् , पूषासुहृत् , पुरासुहृत् , अनङ्गासुहृत् , कालासुहृत् , अन्धकासुहृत् , मखासुहृत्, (गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी 'इन्', यमजित्, अन्धकारिः, दक्षाध्वरध्वंसकः) [नन्दिवर्धनः ॥४१॥, बहुरूपः, सुप्रसादः, मिहिराणः, अपराजितः, कङ्कटीकः, गुह्यगुरुः, भगनेत्रान्तकः, खरुः ॥४२॥, परिणाहः, दशबाहुः, सुभगः, अनेकलोचनः, गोपालः, 'वरवृद्धः, अहिपर्यङ्कः, पांसुचन्दनः ॥४॥, कूटकृद्, मन्दरमणिः, नवशक्तिः, महाम्बकः, कोणवादी, ‘इन्', शैलधन्वा 'अन्', विशालाक्षः, अक्षतस्वनः ॥४४॥, उन्मत्तवेषः, शबरः, "सिताङ्गः, धर्मवाहनः, महाकान्तः, वन्हिनेत्रः, स्त्रीदेहार्द्धः, नृवेष्टनः, ॥ ४५ ॥, महानादः, 'नगधारः, भूरिः, एकादशोत्तमः,
१ वरवृषः । २ पांशुचन्दनः । ३ महाम्बुकः । ४ कौणवादी ।५ शिताङ्ग ६ निराधारः-भानु० ।
Page #138
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २ ६१ लघिमा वशितेशित्वं, प्राकाम्यं महिमाऽणिमा । यत्रकामावसायित्वं, प्राप्तिरैश्वर्यमष्टधा ॥२०२॥ गौरी काली पार्वती मातृमाताऽपर्णारुद्राण्यम्बिका व्यम्बकोमा। जोटी 'इन्', 'जोटीङ्गः, अर्धकूटः, समिरः, धूम्रः, योगी 'इन्' ॥४६॥, उलन्दः, जयतः, कालः, जटाधरः, दशाव्ययः, संध्यानाटी 'इन्', रेरिहाणः, शङ्कः, कपिलाञ्जनः ॥४७॥, जगद्रोणिः, अर्धकालः, दिशांप्रियतमः, "अतलः, जगत्स्रष्टा, कटाटंकः, कटप्रः, हीरः, हृत्करः ६१-शे० ४२-४८] से ७७-२७२, भाडाव. कपर्दः, जटाजूटः, २ २ २४२नी ०४८. खट्वाङ्गः (Y. न.), सुर्खसुणः २-२४२नु सुमासन. ॥ २०० ॥ पिनाकम् (५. न. ), आजगवम् , अजकावम् [अजगवम् , अजगावम् शि० १४] मे 3-२४२नु धनुष्य. ब्राह्मी-(ब्रह्माणी, सिद्धी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, चामुण्डा ) श्राझी वगेरे ( सात ) २२४२नी भातायो (ति३५) . प्रमथाः, पार्षदा-परिषदाः, गणाः ( पु. ५.) से 3-२४२ना गये। छे. ॥२०१॥ १ लघिमा 'अन्'अत्यंत उl थवानी शत. २ वशिता-सवने १० ४२वानी शत, ३ ईशित्वम्-०१ २००१ सब आज्ञा माने तेवी शत. ४ प्रकाम्यम्-२०त प्राप्त थाय तेवी शत. ५ महिमा 'अन्' सत्यत भोटथवानी शत. ६अणिमा 'अन्'-अत्यंत नाना थवानी शति. ७ यत्रकामावसायित्वम्-वि५ पोरने अमृत३५ परिशुभा. पानी ति: ८ प्राप्तिः-पृथ्वी ७५२ २डयो भास invitना १ जोटीगः । २ भमिरः ।कपिलाञ्छनः । ४ अर्धकलः ५ अनलः-भानु ।
Page #139
--------------------------------------------------------------------------
________________
23
२६
२७ ।
30
3१.
अभिधानचिन्तामणौ देवकाण्डः २ दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजाऽऽर्या कुमारी ॥२०॥ सती शिवा महादेवी, शर्वाणी सर्वमङ्गला । भवानी कृष्ण-मैनाकस्वसा मेना-ऽद्रिजेश्वरा ॥२०॥ निशुम्भ-शुम्भ-महिषमथनी भूतनायिका ।
तस्याः सिंहो मनस्तालः, सख्यौ तु विजया जया ॥२०५॥ અગ્ર ભાગથી ચંદ્ર અને સૂર્યને પણ સ્પર્શ કરી શકે તેવી શક્તિ.
सधिमा वगेरे २४ सिद्धिमा छ. ॥२०२॥ गौरी, काली, पार्वती, मातृमाता 'तृ,' अपर्णा, रुद्राणी, अम्बिका, त्र्यम्बका, उमा, दुर्गा, चण्डी, सिंहयाना-सिंहवाहना, मृडानी, कात्यायनी, दक्षजा, आर्या, कुमारी॥२०॥, सती शिवा-शिवी, महादेवी, शर्वाणी, सर्वमङ्गला, भवानी, कृष्णस्वसा 'सृ', मैनाकस्वसा 'सृ' मेनाजा, अद्रिजा, ईश्वरा ॥२०४॥, निशुम्भमथनी, शुम्भमथनी, महिषमथनी, भूतनायिका, [गौतमी, कौशिकी, कृष्णा, तामसी, बाभ्रवी, जया, कालरात्रिः, महामाया, भ्रामरी, यादवी, वरा ॥४८॥ बर्हिध्वजा, शूलधरा, परमब्रह्मचारिणी, अमोघा, विन्ध्यनिलया, षष्ठी, कान्तारवासिनी ॥५०॥, जाङ्गुली, बदरीवासा, वरदा, कृष्णपिङ्गला, दृषद्वती, 'ईन्द्रभगिनी, प्रगल्भा, रेवती ॥५१॥, महाविद्या, सिनीवाली, रक्तदन्ती, एकपाटला, 'एकपर्णा, बहुभुजा, नन्दपुत्री, महाजया ॥५२॥, भद्रकाली, महाकाली, योगिनी, गणनायिका, हासा, भीमा, प्रकू ष्माण्डी, *गदिनी, वारुणी, हिमा ॥५३॥, अनन्ता, विजया, क्षेमा, मानस्तोका, कुहावती, चारणा, पितृगणा, स्कन्दमाता,
१ एकपाणी । २ वदिनी, गण्डिनी-भानु० ।
Page #140
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः
चामुण्डा 'चर्चिका चर्ममुण्डा मार्जारकर्णिका ।
कर्णमोटी महागन्धा, भैरवी च कपालिनी ॥ २०६ ॥
हेरम्बो गण-विनेशः, पर्युपाणिर्विनायकः ।
द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ ॥२०७॥
२
६
3
६३
घना-ञ्जनी ॥५४॥, गान्धर्वी, 'कर्बुरा, गार्गी, सावित्री, ब्रह्मचारिणी, कोटिश्रीः, मन्दरावासा, केशी, मलयवासिनी ॥५५॥ कालायनी, विशालाक्षी, किराती, गोकुलोद्भवा, एकानसी, नारायणी शैला, शाकम्भरी, ईश्वरी ॥५६॥ प्रकीर्णकेशी, कुण्डा, नीलवस्त्रा, उग्रचारिणी, अष्टादशभुजा, पौत्री, शिवदूती, यमस्वसा ॥५७॥ सुनन्दा, विकचा, लम्बा, जयन्ती, नकुला, कुला, विलंका, नन्दिनी, नन्दा, नन्दयन्ती, निरञ्जना ॥५८॥ कालञ्जरी, शतमुखी, विकराला, करालिका, विरजाः 'सू' पुरला, 'जारी, बहुपुत्री, कुलेश्वरी ॥८॥ कैटभी, कालदमनी, "दर्दुरा, कुलदेवता, रौद्री, कुन्द्रा, महारौद्री, 'कालङ्गमा, महानिशा ॥१०॥, बलदेवस्वसा 'सृ', पुत्री, हीरी, क्षेमकरी, प्रभा, मारी, हैमवती, गोला, शिखरवासिनी भे-११७ शे० ४८-६१. दाक्षायणी, ईश्वरी शि० १५ ] मे ३२ शंडेरनी स्त्री. पार्वती. मनस्तालः मे पार्वतीनुं वाहन. विजया, जया, मे २ - पार्वतीनी सभीओ. ॥२०५॥ चामुण्डा, चर्चिका, मुण्डा, मार्जारकर्णिका, कर्णमोटी, महागन्धा, भैरवी, कपालिनी, [ महाचण्डी, चण्डमुण्डा शे० १२ ] मे ८-याभुडानां नाभ ॥ २०६ ॥ हेरम्बः गणेशः, विघ्नेशः, ( प्रमथाधिपः विघ्नराजः, पर्शु ) १ कर्बरी । २ विलज्जा । ३ पुरजा । ४ जीरी । ५ दर्दुरी । ६ कालङ्गमी - भानु० ।
Page #141
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
स्कन्दः स्वामी महासेनः, सेनानीः शिखिवाहनः ।
७
१०
६४
पाण्मातुरो ब्रह्मचारी, गङ्गो-मा- कृत्तिकासुतः ॥ २०८ ॥
१२
१३
१४
१५
द्वादशाक्ष महातेजाः कुमारः षण्मुखो गुहः ।
विशाखः शक्तिभृत् क्रौञ्च-तारकारिः शरा-ग्निभूः ॥२०९॥
१
भृङ्गी भृङ्गिरिटर्भृङ्गिरीटिर्नोडच-स्थिविग्रहः॑ ।
२
कूष्माण्ड के कैलिकिलो, नन्दीशे तण्डु - नन्दिनौ ॥२१०॥
पाणिः, ( परशुधरः ) विनायकः, द्वैमातुरः, गजास्यः, एकदन्तः, लम्बोदरः, आखुगः, ( मूषिकरथः), [पृनिगर्भः, पृश्निशृङ्गः, द्विशरीरः, त्रिधातुकः ॥ ६२॥, हस्तिमल्लः, विषाणान्तः में :शे० ६२-६३ ] मे १० - गणेश, विनाय४. ॥२०७॥ स्कन्दः, स्वामी 'अन्', महासेनः, सेनानीः शिखिवाहनः मयूररथः, षाण्मातुरः ब्रह्मचारी 'इन्', गङ्गासुतः, उमासुतः, कृत्तिकासुतः, (गाङ्गेयः, पार्वतीनन्दनः, बाहुलेयः) ॥ २०८ ॥ द्वादशाक्षः, महतेजाः 'अस्' कुमारः, षण्मुखः, गुहः, विशाखः, शक्तिभृत् - शक्तिपाणिः क्रौञ्चारिः तारकारि:, (क्रौञ्चादारणः, तारकान्तकः), शरभूः, शरजन्मा 'अन्', अग्निभूः अग्निजन्मा 'अन्', [ 'करवीरकः, सिद्धसेनः, वैजयन्तः arwad;, fentar: 24–Ão‡3] 29− (Y.) sıld'tu, ais२नो पुत्र, ॥२०८॥ भृङ्गी 'इन्', भृङ्गिरिटी: (पु.), 'भृङ्गिरीटीः, नाडीविग्रहः, अस्थिविग्रह; [चर्मी 'इन्' शे० ६४] से ५-४२नोलजीगए. कूष्माण्डकः, केलिकिलः मे २- भांड नामनो शरनो ग. नन्दीशः, तण्डुः, नन्दी 'इन्' मे 3- शेरनी नही ॥ २१०॥ द्रुहिणः, "विरिञ्चिः, दुघणः, 'विरिञ्चः, परमेष्टी 'इन्', अजः, अष्टश्रवणः, ४ भृङ्गीरीटिः । ५.
१ करचारकः । २ दिवाकरः । ३ बालवर्यः । विरञ्ची: । ६ विरञ्चः । भानु० ।
Page #142
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
द्रुहिणो विरिञ्चिर्दुघणो विरिञ्चः, परमेष्ठ्यजोऽष्टश्रवणः स्वयम्भूः ।
७
१०
१२
कमनः कविः सात्त्विकवेदगर्भेौ,
Σ
१४
18
स्थविरः शतानन्द पितामह कः ॥ २११ ॥
१७
धाता विधाता विधवेधस
२२
૩ २४
पुराणो हंसगविश्वरेतसौ ।
२६
२८
प्रजापतिर्ब्रह्मचतुर्मुखो भवा
२१
ध्रुवः,
न्तक्रुज्जगत्कर्तृसरोरुहासनौ ॥२१२॥
3४
३१
२२
33
३५
शम्भुः शतधृतिः
: स्रष्टा, सुरज्येष्ठो विरिञ्चनः । हिरण्यगर्भो। लोकेशो, नाभि-पद्मा-त्मभूरपि ॥२१३॥
१ पुरुषासन भानु० ।
अभि. ५
स्वयंभूः, कमनः कविः, सात्त्विकः, वेदगर्भः, स्थविरः, शतानन्दः, पितामहः, कः ॥ २११॥ धाता 'तृ' विधाता 'तृ', विधिः, वेधाः 'अस्', ध्रुवः, पुराणगः, हंसगः, ( श्वेतपत्ररथः ), विश्वरेताः 'अस्', प्रजापतिः, ब्रह्म 'अन्' ( पु. न. ) चतुर्मुखः, भवान्तकृत्, जगत्कर्त्ता 'तृ', (विश्वसृट् 'ज्' ), सरोरुहासनः ॥ २१२ ॥ शम्भुः शतधृतिः, स्रष्टा 'तृ', सुरज्येष्ठः, विरिञ्चनः, हिरण्यगर्भः, लोकेशः, नाभिभूः, पद्मभूः आत्मभूः ( नाभिजन्मा 'अन्' कमलजन्मां 'अन्', आत्मयोनिः ), [ क्षेत्रज्ञः, 'पुरुषः, सनत् से ३- २०६४ ] मे ४० well. 1122311 far,
far, जना
६५
,,
Page #143
--------------------------------------------------------------------------
________________
६६ अभिधानचिन्तामणौ देवकाण्डः २ विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो, दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ । विष्वक्सेननरायणौ जलशयो नारायणः श्रीपतिदैत्यारिश्च पुराण-यज्ञपुरुषस्ता_ध्वजोऽधोक्षजः ॥२१४॥ गोविन्दपबिन्दुमुकुन्दकृष्णा, वैकुण्ठपद्मशयपद्मनाभाः । वृषाकपिाधववासुदेयौ, विश्वम्भरः श्रीधरविश्वरूपौ ॥२१५॥ दामोदरः सौरिसनातनौ विधुः,
पीताम्बरो मार्जजिनौ कुमोदकः । *त्रिविक्रमो जहनुचतुर्भुजो पुन
र्वसुः शतावर्तगदाग्रजौ स्वभूः ॥२१६॥ र्दनः, हरिः, हृषीकेशः, अच्युतः, केशवः, दाशार्हः, पुरुषोत्तमः, अधिशयनः, उपेन्द्रः, अजः, इन्द्रानुजः, ( वासवावरजः ), विश्वक्सेनः, नरायणः, जलशयः जलेशयः, नारायणः, श्रीपतिः, ( लक्ष्मीनाथः ), दैत्यारिः, पुराणपुरुषः, यशपुरुषः, तार्क्ष्यध्वजः, (गरुडाङ्कः ), अधोक्षजः ॥२१४॥ गोविन्दः, षविन्दुः, मुकुन्दः, कृष्णः, वैकुण्ठः, पनेशयः, पद्मनाभः, वृषाकपिः माधवः, वासुदेवः, विश्वम्भरः श्रीधरः, विश्वरूपः ॥२१५॥ दामोदरः सौरिः-शौरिः, सनातनः, विधुः, पीताम्बरः, मार्जः, जिनः, कुमोदकः, त्रिविक्रमः, जहूनुः, चतुर्भुजः, पुनर्वसुः, शतावर्त्तः, गदाग्रजः, स्वभूः ॥२१॥ मुञ्जकेशी 'इन्', वनमाली 'इन्', पुण्डरीकाक्षः, बभ्रुः, शशबिन्दुः, वेधाः, 'अस्', पृश्निशृङ्गः, धरणीधरः ( महीधरः ), आत्मभूः .
Page #144
--------------------------------------------------------------------------
________________
५८
५९
६०१
अभिधानचिन्तामणौ देवकाण्डः २ ६७ मुञ्जकेशिवनमालिपुण्डरी-कासबभ्रुशशबिन्दुवेधसः । पृश्निशृङ्गधरणीधरात्मभू-पाण्डवायनसुवर्णबिन्दवः ॥२१७॥ श्रीवत्सो देवकीसु नुगौंपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो, गोवर्धनधरोऽपि च ॥ २१८ ॥ यदुनाथो गदा-शार्ङ्ग-चक्र-श्रीवत्स-शभृत् । मधु-धेनुक-चाणूर-पूतना-यमलार्जुनाः ॥ २१९ ॥ पाण्डवायनः , सुवर्णबिन्दुः ॥ २१७ ॥ श्रीवत्सः , देवकोसूनुः, गोपेन्द्रः, विष्टरश्रवाः 'अस्', सोमसिन्धुः, जगन्नाथः, गोवर्धनधरः ॥२१.८॥, यदुनाथः, गदाभृत् , शाङ्गभृत्, चक्रभृत्, श्रीवत्सभृत् , शङ्खभृत् , ( गदाधरः, शाी 'इन्', चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिः), [तीर्थपादः, पुण्यश्लोकः, बलिन्दमः ॥१४॥ उरुक्रमः, उरुगायः, तमोघ्नः, श्रवणः, उदारथिः, 'लतापर्णः, सुभद्रः, पांशुजालिकः ॥६५॥ चतुव्यूहः, नवव्यूहः, नवशक्तिः, षडङ्गजित्, द्वादशमूलः, शतकः, दशावतारः, एकटग्-'श' ॥६६॥ हिरण्यकेशः, सोमः, अहिः, त्रिधामा 'अन्', त्रिककुत्, त्रिपाद 'द्', मानञ्जरः, पराविद्धः, पृश्निगर्भः, अपराजितः ॥१७॥ हिरण्यनाभः, श्रीगर्भः, वृर्षोत्साहः, सहस्रजित् , ऊर्ध्वकर्मा 'अन्', यशधरः, धर्मनेमिः, असंयुतः ॥६८॥ पुरुषः, योगनिद्रालुः, खण्डास्थः, 'शलिकः, अजितः, कालकुण्ठः, वरारोहः, श्रीकरः, वायु वाहनः ॥६६॥ वर्द्धमानः, चतुर्दष्ट्रः, नृसिंहवपुः '', अव्ययः, कपिलः, भद्रकपिलः, सुषेणः, समितिञ्जयः ॥७०॥ ऋतुधामा 'अन्', वासुभद्रः, बहुरूपः, महाक्रमः, विधाता 'तृ', 'धारः, एकाङ्गः, + लतावणः । २ शिलिकाजितः । ३ रुद्रकपिलः । ४ सुमतिञ्जयः । ५ धीरः ।
Page #145
--------------------------------------------------------------------------
________________
११
१२ १३
६८ अभिधानचिन्तामणौ देवकाण्डः २ कालनेमि-हयग्रीव-शकटा-ऽरिष्ट-कैटभाः । । कंस-केशि-मुराः साल्व-मैन्द-द्विविद राहवः ॥ २२०॥ हिरण्यकशिपुर्वाणः, कालियो नरको बलिः ।। शिशुपालश्चास्य वध्या, वैनतेयस्तु वाहनम् ॥ २२१॥ शङ्खोऽस्य पाञ्चजन्यो ऽङ्कः, श्रीवत्सोऽसिस्तु नन्दकः । गदा कौमोदकी चापं, शाएं चक्रं सुदर्शनः ॥ २२२ ॥ वृषाक्षः, सुवृषः, अक्षजः ॥७१॥ रन्तिदेवः, सिन्धुवृषः, जि'तमन्युः, वृकोदरः, बहुशृङ्गः, रत्नबाहुः, बापुष्पहासः, महातपाः ‘असू', ॥ ७२ ॥ लोकनाभः, सूक्ष्मनाभः, धर्मनाभः, पराक्रमः, पद्महासः, महाहंसः, पद्मगर्भः, सुरोत्तमः, ॥७॥ शतवीरः, महामायः, ब्रह्मनाभः, सरीसृपः, वृन्दाङ्खः, अधोमुखः, धन्वी 'इन्', सुधन्वा 'अन्', विश्वभुग 'ज्', स्थिरः ॥७४॥ शतानन्दः, शरुः, यवनारिः, प्रमर्दनः, यज्ञनेमिः, लोहिताक्षः, एकपाद्, द्विपदः, कपिः ॥७॥ एकशृङ्गः, यमकीलः, आसन्दः, शिवकीर्तनः, शगुः, वंशः, श्रीवराहः, सदायोगी ‘इन्', सुयामुनः २ १०८-२०१४-७६ । जलेशयः (०० १५ ) से ७५-वि, नारायण, ४. मधुः, धेनुकः, चाणूरः, पूतना, यमलार्जुनौ (द्विव.) ॥२१८॥ कालनेमिः, हयग्रीवः, शकटः, अरिष्टः, कैटभः, कंसः, केशी 'इन्', मुरः, साल्वः, मैन्दः, द्विविदः, गहुः, ॥२२०॥ हिरण्यकशिपुः, बाणः, कालियः, नरकः, बलिः, शिशुपालः मे २3-विशुन वध्य, विपना शत्रु. ( विशुने च्य ५२थी विशुन यो नाभी-मधुमथनः, धेनुकध्वंसी 'इन्', चाणूरसूदनः पूतनादूषणः, यमलार्जुनभञ्जनः, १ जितमृत्युः । २ सरुः । ३ उक्षनेमिः । ४ आसादः । ५ वशः -भानु।
Page #146
--------------------------------------------------------------------------
________________
१८.
१८
___ अभिधानचिन्तामणौ देवकाण्डः २ मणिः स्यमन्तको हस्ते, भुजमध्ये तु कौस्तुभः । वसुदेवो भूकश्यपो, दिन्दुरानकदुन्दुभिः ॥ २२३ ॥ रामो हली मुसलिसात्वतकामपालाः, सङ्कर्षणः प्रियमधुर्वलरोहिणेयौ । रुक्मिप्रलम्बयमुनाभिदनन्तताल-लक्ष्मैककुण्डलसितासित-रेवतीशाः॥ बलदेवो बलभद्रो, नीलवस्रोऽच्युताग्रजः । मुसलं त्वस्य सोनन्द, हलं संवर्तकाद्दयम् ॥ २२५ ॥ कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा 'अन्,' कैटभारिः, कंसजित्, केशिहा 'अन्', मुरारिः, साल्वारिः, मैन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः मे २3विपशुना नाम) वैनतेयः से विनुवाइन. ( विना पाउन उपस्थी वैनतेयवाहनः, गरुडगामी 'इन्' से २-विपशु ॥२२१॥ पाञ्चजन्यः २-विजुने। श श्रीवत्सः से विशुनु यिन, सांछन
पाटानु अनेदा श्रीवत्स वक्षस्थलमा डाय छ, नन्दकः -विपशुनी तवार कौमोदकी [ कोपोदकी शि० १५ ] 22-विपशुनी गहा. शाङ्गम् ये विशुनु धनुष्य. सुदर्शन (पु. न. ) -
विनु 23 ॥२२२॥ स्यमन्तकः ये विपना थनो माय. कौस्तुभः -१६स्थदानेभा. वसुदेवः, भूकश्यपः, दिन्दुः ( ५.), आनकदुन्दुभिः (पु.) ये ४-विपशुना पिता, सुढेष. ॥ २२३ ॥ रामः, हली ‘इन्', मुसली 'इन्', सात्वतः, कामपालः, सङ्कर्षणः, प्रियमधुः, बलः, रोहिणेयः, रुक्मिभिद्, प्रलम्बभिद् , यमुनाभिद्, (रुक्मिदारणः, प्रलम्बनः, कालिन्दीकर्षणः ), अनन्तः, ताललक्ष्मा 'अन्', एककुण्डलः, सितासितः, रेवतीशः ॥ २२४ ॥, बलदेवः, बलभद्रः, नीलवस्त्रः, अच्युताग्रजः, [ भद्राङ्गः, फालः, गुप्तचरः,
Page #147
--------------------------------------------------------------------------
________________
७० अभिधानचिन्तामणौ देवकाण्डः २ लक्ष्मीः पद्मा रमा या मा, ता सा श्री कमलेन्दिरा । हरिप्रिया पद्मवासा, 'क्षीरोदतनयाऽपि च ॥ २२६ ॥ मदनो जराभीरुरनङ्गमन्मथौ, कमनः कलाकेलिरनन्यजोऽङ्गजः । मधुदीपमारौ मधुसारथिः स्मरो, विषमायुधो दर्पककामहृच्छयाः ॥ प्रद्युम्नः श्रीनन्दनश्च, कन्दर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापाखाण्य-री शंवरशूर्पकौ ॥ २२८ ॥ बली 'इन्', प्रलापी 'इन्', भद्रचलनः, पौरः, शेषाहिनामभृत् मे ८-शे० ७७ ] से .२१-सव. सौनन्दम् स-ससवनु भुस. संवर्तकम् -मराव डा. ॥ २२५ ॥ लक्ष्मीः , पद्मा, रमा, ईः, आ (या), मा, ता, सा, श्रीः, कमला, इन्दिरा, हरिप्रिया, पद्मवासा, क्षीरोदतनया, [भर्भरी, विष्णुशक्तिः, क्षीराब्धिमानुषी से 3-२० ७८, आ, ई: शि० १५] मे १४-सभी, विपनी पत्नी. ॥ २२६ ॥ मदनः, जराभीरुः, अनङ्गः, मन्मथः, कमनः, कलाकेलिः, अनन्यजः, अङ्गजः, मधुदीपः, मारः, मधुसारथिः, स्मरः, विषमायुधः, दर्पकः, कामः, हृच्छयः, (मनसिशयः) ॥ २२७॥, प्रद्युम्नः, श्रीनन्दनः, कन्दर्पः, पुष्पकेतनः, (पुष्पध्वजः), [यौवनो
द्मदः, शिखिमृत्युः, महोत्सवः ॥ ७८ ॥, शमान्तकः, सर्वधन्वी 'इन्', रागरज्जुः, प्रकर्षकः, मनोदाही 'इन्', मथनः से-शे० ७८-७४, कन्तुः शि० १६] मे २०-भव. इषुः, चापम्, अस्त्रम् ॥ महेवना पुष्पा छे. (तेथी पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमधन्वा 'अन्', पुष्पास्त्रः, कुसुमायुधः पोरे अभहेवनां योगि नाम थाय छे.) शंवरः ( शम्बरः), शूर्पकः से २
भवना शत्रु, ( तेथी शंवरारिः-शम्बरारिः, शूर्पकारिः अभवना नाभी मने छ.) ॥ २२८ ॥ केतनम् , मीनः, मकरः मे 3-मनु
Page #148
--------------------------------------------------------------------------
________________
७१
१
.
१४
अभिधानचिन्तामणो देवकाण्डः २ केतनं मीनमकरा, बाणाः पञ्च रतिः प्रिया'। मनःशृङ्गारसङ्कल्पात्मानो योनिः सुहृन्मधुः ॥ २२९॥ सुतोऽनिरुद्ध ऋष्याङ्क, उषेशो ब्रह्मसूश्च सः ।। गरुडः शाल्मल्यरुणावरजो विष्णुवाहनम् ॥ २३ ॥ सौपर्णेयो वैनतेयः सुपर्णः, सर्पारातिर्वनिजिद् वज्रतुण्डः । पक्षिस्वामी काश्यपिः स्वर्णकाय-स्तार्क्ष्यः कामायुर्गरुत्मान् सुधाहृत् ॥ थिल, ४१०१. ( तेथी मीनकेतनः, झषध्वजः, मकरकेतनः, मकरध्वजः वगेरे मनो यौगि नाभी मने छे.) अमन मा पाय छे-(अरविन्दम्, अशोकम्, चूतम्, नवमल्लिका, नीलोत्पलम् तेथी पञ्चबाणः, विष मेषु, से मनां योगि४ नाभी थाय छे.) रतिःसे अमनी प्रिया (तेथी रतिवरः, रतिपतिः से अमन यौगि नाभी थाय छे.) मनः 'स्' (न.), शृङ्गारः, सङ्कल्पः, आत्मा 'अन्' से ४-मनी योनि-पत्ति. ( तेथी मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा 'अन्', सङ्कल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः से मना यो नाभी मने छे.) मधुः (चैत्रः) से
भने। भत्र. (तथी मधुसुहृत, चैत्रसखः मे मनां योगिनाभ। थाय छे.) ॥ २२८ ॥ अनिरुद्धः, ऋष्याङ्कः (ऋष्यकेतुः), उषेशः ( उषारमणः), ब्रह्मसूः ये ४-अमन पुत्र. गरुडः (गरुलः), शाल्मली ‘इन्', अरुणावरजः, विष्णुवाहनम् ॥ २७० ॥, सौपर्णेयः, वैनतेयः, सुपर्णः, सारातिः (५), वविजित् (पु.), वज्रतुण्डः, पक्षिस्वामी 'इन्' ( ५.), काश्यपिः, स्वर्णकायः, तायः, कामायुः '", गरुत्मान् ‘मत्', सुधाहृत्, विषापहः ॥ ७८ ॥, पक्षिसिंहः, महापक्षः, महावेगः, विशालकः, उन्नतीशः, स्वमुखभूः, शिलाऽ.
१ सर्वधन्वा -भानु ।
Page #149
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः । बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः || २३२ ॥
१०
१४
७२
११
१२
१३
पञ्चवज्ञानः षडभिज्ञो दशार्हो दशभूमिगः ।
चतुस्त्रिंशज्जातकज्ञो, दशपारमिताधरः ॥ २३३ ॥ द्वादशाक्षो देश स्त्रियः श्रीधनाऽद्वय ।
१८
२२
૨૩
२४
२५
समन्तभद्रः सगुप्तो, दयाकूचों विनायकः ॥ २३४ ॥
२६ ૨૭ ૨૮
मार- लोक- ख- जिद् धर्मराजो विज्ञानमातृकः ।
३२
महामैत्रो मुनीन्द्रव, बुद्धाः स्युः सप्त ते त्वमी || २३५ ।।
नीहः, अहिभुक् 'ज' मे ८-२० ७८-८० ] मे १७ - गरुड पक्षी ॥ २३१ ॥ बुद्धः, सुगतः, धर्मधातुः ( ५ ). त्रिकालविद् ( 3. ), जिनः, बोधसत्त्वः, महाबोधिः, (५) आर्यः, शास्ता 'तृ', तथागतः ॥ २३२ ॥, पञ्चज्ञान, षडभिज्ञः, दशार्हः, दशभूमिगः, चतुस्त्रिराज्जातकज्ञः, दशपारमिताधरः ॥ २३३ ॥ द्वादशाक्षः, दशबलः, त्रिकायः, श्रीधनः, अद्वयः समन्तभद्रः, संगुप्तः, दयाकूचः, विनायकः ॥ २३४ ॥ मारजित् (पु.), लोकजित् (पु.), खजित् (पु.) धर्मराजः, विज्ञानमातृकः, महामैत्रः, मुनीन्द्र:, [ भगवान् 'वत्', योगी 'इन्', 'बुधः, विज्ञानदेशनः, महासत्त्वः, लोकनाथः, बोधिः, अर्हन् 'तू' सुनिश्चितः ॥ ८५ ॥ गुणाब्धिः, विगतद्वन्द्वः मे ११ - शे० ८१-८२.; सिद्धार्थः शि० १६ ] मे ३२-युद्ध, सुगत. युद्ध सात छे ते या प्रमाणे ॥ २३५ ॥ विपश्यी 'इन्' शिखी 'इन्' (पु.), विश्वभूः (पु.), क्रकुच्छन्दः, काञ्चनः, काश्यपः खेभ छ १ बौद्धः भानु० ।
Page #150
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
४
"
५
विपश्यt शिखी विश्वभूः, क्रकुच्छन्दश्च काञ्चनः ।
काश्यपश्च सप्तमस्तु, शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥ तथा राहुलसूः सर्वार्थसिद्धो गोतमान्वयः ।
6
माया- शुद्धोदनसुतो, देवदत्ताप्रजश्च सः ॥ २३७ ॥
५
असुरा दिति- दनुजाः, पातालोकः सुरारयः ।
पूर्वदेवाः शुक्रशिष्या, 'विद्यादेव्यस्तु षोडश ॥ २३८ ॥
७३
भने सातभो शाम्यसिड तेनां नाम - शाक्यसिंहः शक्यः, अर्कबा न्धवः ॥ २३६ ॥, राहुलसूः, सर्वार्थसिद्धः, गोतमान्वयः, मायासुतः, शुद्धोदनसुतः, देवदत्ताप्रजः ( शौर्द्धादनिः ) मे ८-शास्यसिंहना नाभो छे. ॥२३७॥ असुराः, दितिजाः, दनुजाः, (दैतेयाः, दानवाः ), पातालौकसः 'अस्' (पु.), सुरारयः 'रि' पूर्वदेवाः, शुक्रशिष्याः से ७ - ( पु. म. ) અસૂરો. સોળ વિદ્યાદેવીએ છે– ॥ २३८ ॥ १ रोहिणी, २ प्रज्ञप्तिः (स्त्री.), ३ वज्रशृङ्खला, ४ कुलिशाङ्कुशा, ५ चक्रेश्वरी, ६ नरदत्ता, ७ काली, ८ महाकाली ॥ २३८ ॥ ९ गौरी, १० गान्धारी, ११ सर्वास्त्र महाज्वाला, १२ मानवी, १३ वैरोट्या, १४ अच्छुप्ता, १५ मानसी, १६ महामान - सिका, भे-सोण विद्यादेवीशोनां नाभेो. ॥ २४० ॥ वाक् 'च्', ब्राह्मी, भारती, गौः 'गो' ( पु. स्त्री. ), गीः 'गिर' (स्त्री.), वाणी, भाषा सरस्वती, श्रुतदेवी से ८-सरस्वती देवी, वाली. वचनम्, व्याहारः, भाषितम् वचः 'सू' (न.), [ जल्पितम् लपितम्, उदितम्, भणितम्, अभिधानम्, गदितम् मे ६-० ८२ ] थे ४-वाली, वयन. ॥ २४१ ॥ विशेष सहित रहित, प्रयोગમાં વપરાયેલુ કે ન પણ વપરાયેલુ ક્રિયાપદ વાક્ય કહેવાય છે. der स्यादित्यादि विलति लागेषु पद उवाय छे.
,
Page #151
--------------------------------------------------------------------------
________________
११
१२
५.
६
७४ अभिधानचिन्तामणौ देवकाण्डः २ रोहिणी प्रज्ञप्तिवज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता, काल्यथासौ महापरा ॥ २३९ ॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोटयाऽच्छुप्ता मानसी, महामानसिकेति ताः ॥ २४० ॥ वाग ब्राह्मी भारती गौर्गीर्वाणी, भाषा सरस्वती । श्रुतदेवी वचनं तु व्यवहारो भाषितं वचः ॥ २४१ ॥ सविशेषणमाख्यातं. वाक्यं स्त्याद्यन्तकं पदम् । राद्धसिद्धकृतेभ्योऽन्त, आप्तोक्तिः समयागमौ ॥ २४२ ॥ आचाराङ्गं सूत्रकृतं, स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्ग, ज्ञाताधर्मकथापि च ॥ २४३॥ उपासकान्तकृदनुत्तरोपपातिकाद् दशाः । प्रश्नव्याकरणं, चैन, विपाकश्रुतमेव च ॥ २४४ ॥
राद्धान्तः, सिद्धान्तः कृतान्तः, आप्तोक्तिः (स्त्री), समयः, आगमः, से-६ मागम, सिद्धान्त ॥ २४२॥ १ आचाराङ्गम् , २ सूत्रकृतम्, ३ स्थानाङ्गम, ४ समवायः, ५ भगवत्यङ्गम्, [व्याख्याप्रज्ञप्तिः (स्त्री), विवाहप्रज्ञप्तिः (२०० १६] ६ ज्ञाताधर्मकथा ॥ २४३ ॥, ७ उपाशकदशाः (२. १.), ८ अन्तकृद्दशाः (२. प.), ९ अनुत्तरोपपातिकदशाः (4. प.), १. प्रश्नव्याकरणम्, ११ विपाकचतम् ॥२४४॥ २॥ मजियार मग ते वा (१ औपपातिकम्, २ राजप्रश्नीयम्, ३ जीवाभिगमम्, ४ प्रज्ञापना, ५ जम्बूद्वीपप्रशप्तिः,
Page #152
--------------------------------------------------------------------------
________________
अभिधानचितामणौ देवकाण्डः २ इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः । दृष्टिवादो द्वादशाङ्गी, स्याद् गणिपिटकावया ॥ २४५ ॥ परिकर्म-सूत्र-पूर्वानुयोग पूर्वगत-चूलिकाः पञ्च । स्युर्ट ष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥ २४६ ॥ उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्ते नात् सत्यात् तदात्मनः कर्मणश्च परम् ॥ २४७ ॥ प्रत्याख्यानं विद्याप्रवाद-कल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥ २४८ ॥
१२
६ चन्द्रप्रज्ञप्तिः, ७ सूर्यप्रज्ञप्तिः, ८ निरयावलिका, ९ कल्पावतं. सिका, १० पुष्पिका, ११ पुष्पचूलिका, १२ वृष्णिदशा) वगेरे मा२ ५in साडत छे. १२ दृष्टिवादः [ दृष्टिपातः २० १७] २ष्टिवार ते पारभु छ. द्वादशाङ्गी, गणिपिटकम् मे २ -६२ili नाम. ॥ २४५॥ परिकर्म 'अन्' (न.), सूत्रम्, पूर्वा नुयोगः, पूर्वगतम्, चूलिका २ पाय मारमा दृष्टिवा २ जना
हो 2. सभा याथा 'पूर्वगत' मा १४ पूर्व छ तेभा नाम॥ २४६ ॥ १ उत्पादम्, २ अग्रायणीयम्, ३ वीर्यप्रवादम् , ४ अस्तिनास्तिप्रवादम, ५ ज्ञानप्रवादम् ६ सत्यप्रवादम्, ७ आत्मप्र. वादम्, ८ कर्मप्रवादम् ।। २४७ ॥, ९ प्रत्याख्यानप्रवादम्, १० विद्योप्रवादम्, ११ कल्याणम् ( कल्याणप्रवादम् ), [ अवन्ध्यम् शि० १७], १२ प्राणावायम् (प्राणावायप्रवादम् ), १३ क्रियाविशालम्, १४ लोकबिन्दुसारम् से १४-पूर्वनां नाम. ॥ २४८॥ स्वाध्यायः, श्रुतिः, आम्नायः, छन्दः 'स्' (न.), वेदः २ ५-वे. त्रयी-वे
Page #153
--------------------------------------------------------------------------
________________
- १२
७६ अभिधानचिन्तामणौ देवकाण्डः २ स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः। ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धतिः ॥ २४९ ॥ वेदान्तः स्यादुपनिषदो-कारप्रणवौ समौ । शिक्षा कल्पो व्याकरणं, छन्दो ज्योतिर्निरुतयः ॥ २५० ॥ षडङ्गानि धर्मशास्त्रं, स्यात् स्मृतिधर्मसंहिता । आन्वीक्षिकी तर्कविद्या, मोमांसा तु विचारणा ॥ २५१ ॥ सश्च प्रतिसगश्च, वंशो मन्वन्तराणि च । वंशानुवंशचरितं, पुराणं पञ्चलक्षणम् ॥ २५२ ॥ त्रय छ, ते २॥ प्रमाणे-२ ऋक् 'च' (स्त्री.)-ऋग्वेदः, २ यजुः 'उष' (न.)-यजुवेंदः, ३ साम 'अन्' (न.)-सामवेदः तमन अथर्वा 'अन्'-अथर्ववेदः (Y. ). २॥ अथव वहन व वेहभांथी उद्धार ४२व छ. ॥ २४८ ॥ वेदान्तः, उपनिषद् (स्त्री.) मे २देहान्त, ४२७स्य वेहनो सा२. ओङ्कारः, प्रणवः से. २-मांस२, से मा . शिक्षा, कल्पः, व्याकरणम्, छन्दः 'स्' (न.), ज्योतिः 'स्'-ज्योतिषम् (न.), निरुक्तिः (स्त्री.)-निरुक्तम् । १-वेहन अगे। छ. ।। २५०॥ धर्मशास्त्रम्, स्मृतिः ( स्त्री. ) धर्मसंहिता से 3-भृति, धम॥२. आन्वीक्षिकी, तर्कविद्या मे २ -न्यायशास्त्र, विद्या. मीमांसा, विचारणा से २-क्या२६। ॥ २५१ ॥ सर्गः, प्रतिसर्गः, वंशः, मन्वन्तराणि (न. प.), वंशा नुवंशचरितम्- पांय सक्षणवाणु पुराणम्-पुस ४वाय छे ॥ २५२ ॥ षडङ्गी-छ २५, वेदाः-या२ वेह, भीमांसा, २ान्वीक्षिी धर्मशास्त्र अने पुरा भजी यो विधा छ. ॥ २५३ ।। सूत्रम् (पु.
Page #154
--------------------------------------------------------------------------
________________
७७
१४
अभिधानचिन्तामणौ देवकाण्डः २ षडङ्गी वेदाश्चत्वारो, मीमांसाऽऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च, विद्या एताश्चतुर्दश ॥ २५३ ॥ सूत्रं सूचनकृद् भाष्यं, सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावन्तु प्रकरणे. निरुक्तं पदभजनम् ॥ २५४ ॥ अवान्तरप्रकरणविश्रामे शीघ्रपाठतः ।। आह्निकमधिकरणं त्वेकन्यायोपपादनम् ॥ २५५ ॥ उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वात्तिकम् । टीका निरन्तरव्याख्या, पञ्जिका पदब्जिका ॥ २५६ ॥ निबन्धवृत्ती अन्वर्थे, संग्रहस्तु समाहृतिः । परिशिष्टपद्धत्यादीन्, पथाऽनेन समुन्नयेत् ॥ २५७ ॥ न.)-विषयाने मे॥ ४२॥२, सूचना ४२न॥२. भाष्यम्-सूत्रमा मता. पेस मथनी विस्तार ४२ना२. प्रस्तावः, प्रकरणम् मे २-प्रस्ताव. निरुक्तम्, पदभञ्जनम् मे २-५होन! विमा ४२वो. ॥ २५४ ॥ आह्निकम्-१ शा५५४थी अवान्तर प्रणेने। विश्राम, अन्थन। विwl. २ प्रतिदिन भी, भेशनु. अधिकरणम्-अधि४।२, यहो यसायो त. ॥ २५५॥ वार्तिकम्-डे, नड डे मने थी ४६. २४ाय ते! पानी पियार।. टीका-नि२ त२ व्याण्यान. 6िन भने स२७॥ सर्व २७ होनु विव२४. पञ्जिका- पदभञ्जिका (न्यासः)-हिन पहोने २५ट ४२ प ४२वा. ॥ २५६॥ निबन्धः - विशेष अर्थ ने मनुसरना२. वृत्तिः (स्त्री )-विशेष मथने - बना२. सङ्ग्रहः, समाहृतिः (स्त्री.) मे २-२मथ विशेषने। संग्रह, संक्षेप सा२३५ क्यान.. परिशिष्टम्, २ पद्धतिः (माह पहथा ३
Page #155
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
1
कारिका तु स्वल्पवृत्तौ, बहोरर्थस्य सूचनी । केलिन्दिका सर्वविद्या, निघण्टुर्नामसङ्ग्रहः ॥ २५८ ॥
७८
S
1
इतिहास : पुरावृत्तं प्रवहिका प्रहेलिका |
जनश्रुतिः किंवदन्ती, वाति पुरातनी ॥ २५९ ॥
"
अध्यायः ४ उच्छ्वासः, ५ अङ्कः, ६ सर्गः ) वगेरे ग्रन्थमा संवयवविशेष छे. ॥ २५७ ॥ कारिका मे थोडी वृत्तिथी धागा समर्थनु सूचना ४२नार. कलिन्दिका - कडिन्दिका, सर्वविद्या मे २ - मानवीक्षिी वगेरे सर्वविद्या. निघण्टुः (पु.), नामसङ्ग्रहः मे २-शब्दछोष, नाभोनो संग्रह ॥ २५८ ॥ इतिहासः पुरावृत्तम् मे २पूर्वनु यरित्र प्रवह्निका, प्रहेलिका, मे २ गुप्त भावने सूयन ४२નાર, ઉપર દેખાતે અર્થ જુદો અને અ ંદરને અ જુદો. (આ શાબ્દી અને આથી એમ બે ભેદે છે. તેમાં શાબ્દી પ્રહેલિકા જેમपयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥ अर्थ - श्राह्मलु इधवाणी वीस ગાયા મેળવી તેમાંથી અઢાર ગાય વેચીને એક ઘેર લઈ ગયા. આમાં पूर्वार्धभां ' धेनूनां' - गाय गोछी सेवा 'पयस्विनीनां' दूधवाणी આગણીસ ગાયા મેળવીને એવા અર્થ કરવા. આથી પ્રહેલિકા જેમ जइ सासुआइ भणिआ, पियवासघरंमि दीवयं देसु । ता की मुद्धमुही हिअमि निवेसये दिट्ठि || (यदि श्वश्रा भणिता प्रियवासगृहे दीपकं देहि, ततः कस्माद् मुग्धमुखि ! हृदये निवेशयेः दृष्टिम् ॥ ) अर्थ-ले सासुखे (तने) उधु छे तु-प्रियना वासઘરમાં દીવા કર તેા પછી હું સુંદર મુખવાળી સ્ત્રી ! તુ હૃદયમાં દૃષ્ટિ (નજર) શા માટે કરે છે. અહીં સાસુએ પ્રિયના ઘરમાં દીવા કરવાનું કહ્યું પણ પુત્રવધૂ પ્રિયવાસનુ ઘર પેાતાનું હૃદય માની
Page #156
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाऽऽह्नयोऽभिधा ।
1
गौत्रसंज्ञानामधेयाऽऽख्याऽऽहाऽभिख्याश्च नोम च ॥ २६० ॥
1
सम्बोधनमामन्त्रणमाहानं त्वभिमन्त्रणम् । आकारणं हवो हतिः, संहतिर्बहुभिः कृता ॥ २६९ ॥ उदाहार उपोद्घात, उपन्यासश्च बाङमुखम् |
१
3 I
व्यवहारो विवादः स्यात्, शपथः शपनं शपः || २६२ ।।
७२
१
૩
उत्तरं तु प्रतिवचः, प्रश्नः पृच्छाऽनुयोजनम् ।
४
कथङ्कथिकता चाथ, देवमश्न उपश्रुतिः ॥ २६३ ॥
तेभां दृष्टि उरे छे. या अर्थथी समन्नय छे.) जनश्रुतिः (स्त्री.), किंवदन्ती मे २-सोऽभां सभणातु, सोडवाया. ऐतिह्यम् - इतिहास, पूर्वयरित्र, भूना न्मानानी वात ॥ २५८ ॥ वार्ता, प्रवृत्तिः (स्त्री.), वृत्तान्तः, उदन्तः मे ४ - वार्त्ता, यथास्थित नगर. आह्वयः, अभिधा, गोत्रम्, संज्ञा, नामधेयम्, आख्या, आह्ना, अभिख्या, नाम 'अन्' (पु. न. ) मे ८ नाम ॥ २६० ॥ सम्बोधनम्, आम न्त्रणम्, मे २-सम्बोधन. आह्वानम्, अभिमन्त्रणम्, आकारणम्आकारणा, हव, हूतिः, [ हेक्कारकः, आकारः शे० ८३ ] मे ५ - मोलाव ते संहृतिः ( सदृशाह्वया ) धा भालुसो मोलावते. ॥२११॥ उदाहारः, उपोद्घातः, उपन्यासः, वाङ्मुखम् मे ४ - उपहूघात, प्रस्तावना, शास्त्र प्रारंभवयन व्यवहारः, विवादः मे २અનેક સંદેહ દૂર કરવારૂપ વ્યવહાર. લેણ-દેણુસંબંધી વ્યવહાર. शपथः, शपनम्, शपः, मे उ-सोगंह, उसम ॥२६२॥ उत्तरम् प्रतिवचः 'सू' (न.) मे २-उत्तर, भवा. पृच्छा, अनुयोजनम्, (अनुयोगः, पर्यनुयोगः ), कथंकथिकता (स्त्री.), भे ४ - प्रश्न. देव
१ हक्कारः, काकार:- भानु० ।
Page #157
--------------------------------------------------------------------------
________________
८० अभिधानचिन्तामणौ देवकाण्डः २ चटु चाटु प्रियप्राय, प्रियसत्यं तु सूनृतम् । . सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् ॥ २६४ ॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं सङ्कुलं च, परस्परपराहतम् ॥ २६५ ॥ सान्त्वं सुमधुरं ग्राम्यमश्लील म्लिष्टमस्फुटम् । लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् ॥ २६६ ॥ अम्बूकृतं स्यूत्कारे, निरस्तं त्वरयोदितम् । आमेडितं द्विस्विरुक्तमबद्धं तु निरर्थकम् ॥ २६७ ॥ प्रश्नः, उपश्रुतिः (स्त्री.), मे २-३१प्रश्न, पति-१ प्रश्न३८ पाने માટે જ્યોતિષીને કહેલું પ્રથમ વચન. ૨ કાર્યને માટે બહાર જતાં भासना भुसमाथी नी स्वमा क्यन. ॥२६॥ चटु (पु. न.), चाटु (पु. न.), प्रियप्रायम् से 3-प्रेभव मिथ्या माशु ४२वां ते, भुशामत. प्रियसत्यम् सूनृतम् मे २-सत्य मने प्रियवयन. सत्यम, सम्यग् 'च', समीचीनम्, ऋतम्, तथ्यम् यथातथम्, ॥२६४॥, यथास्थितम्, सदभृतम् ये ८-सत्य सायु. अलीकम, वितथम, अनृतम्, (असत्यम्, सत्येतरत्, मृषा २५. मिथ्या २५.) से 3मसत्य क्यान. क्लिष्टम्, संकुलम् से २-पूर्वा५२ विरुद्ध क्यनमांध से मने पडे। सालणे तेवi क्यन. ॥२६५॥ सान्त्वम्, सुमधुरम् मे २-मयत मधु२ . ग्राम्यम्, अश्लीलम् मे २ग्राभ्य क्यन, भीमस क्यन. म्लिष्टम्, अस्फुटम्-अस्पष्टम् , से २-२५२५८ वयन. लुप्तवर्णपदम्, प्रस्तम्, (ध्वस्तम्) मे २-२५३२ अथवा ५६ २डी तय तेवi क्यन, अपूर्ण वयन. अवाच्यम्, अनक्षरम् मे २ -- मासaneni: क्यन ॥२६॥ अम्बूकृतम्, सथू
Page #158
--------------------------------------------------------------------------
________________
3-५
अभिधानचिन्तामणौ देवकाण्डः २ पृष्ठमांसादनं तद् यत्, परोक्षे दोषकीर्तनम् । मिथ्याभियोगोऽभ्याख्यानं, सङ्गतं हृदयङ्गमम् ॥ २६८ । परुपं निष्ठुरं रूक्षं, विक्रुष्टमथ घोषणा। उच्चैघुष्टं वर्णनेडा, स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥ श्लाघा प्रशंशाऽर्थवादः, सा तु मिथ्या विकत्थनम् । जनप्रवादः कौलीनं, विगानं वचनीयता ॥ २७० ॥ स्यादवर्णः उपक्रोशो, वादो निष्पर्यपात् परः । गर्हणा धिक्रिया निन्दा, कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥ कारम्, (सनिष्ठेवम् ) से २-थू अडे ते क्यन. निरस्तम् Gauqणे मा. अध्रेडितम् ॥ १०६ में त्रवार मादाय ते
भ-मा सा५ सा५. अबद्धम्-असंबद्धम्, निरथकम् स २-मर्थ गर्नु मासते. ॥२६७॥ पृष्ठमांसादनम्-५क्षमा अनोष!
वा ते, पीनु मांस भाव वाय. मिथ्याभियोगः, अभ्याख्यानम् से २-असत्य माझेय, मोटु ा यावते संगतम्, हृदयंगमम् से २-युतिवाणु क्यन. ॥२६८॥ परुषम्, निष्ठुरम्, रुक्षम्, विक्रुष्टम् मे ४-४४२ वयन. घोषणा, उच्चैर्युष्टम्
२-ये २१२ पोरीन. मोसते वर्णना, ईडा, स्तवः, स्तोत्रम्, स्तुतिः (स्त्री.), नुतिः (स्त्री.) ॥२६८॥, लाघा, प्रशंसा, अर्थवादः स-4 , स्तुति, प्रशसा. विकत्थनन् ये शगट qा. जनप्रवादः, कोलीनम्, विगानम्, वचनीयता मे ४-८५वा ॥२७०॥ अवर्णः, उपक्रोशः, निर्वादः, परिवादः, अपवादः, गर्हणागर्हः, धिक्रिया, निन्दा, कुत्सा, क्षेपः, जुगुप्सनम् जुगुप्सा, [गर्दा, जुगुप्सा शि० १७] से ११-निन्हा. ॥२७१॥ आक्रोशः अभीषङ्गः,
अभि.६
Page #159
--------------------------------------------------------------------------
________________
3.
।
८२ अभिधानचिन्तामणौ देवकाण्डः २ आक्रोशाभीषङ्गाक्षेपाः, शापः स धारणा रते। विरुद्धशंसनं गालिराशीमङ्गलशंसनम् ।। २७२ ॥
लोकः कीर्तिर्यशोऽभिख्या, समाज्ञा रुशती पुनः । अशुभा वाक शुभा कल्या, चर्चरी चर्भटी समे ॥ २७३ ॥ यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् । आपृच्छाऽऽलापः सम्भाषोऽनुलापः स्यान्मुहुर्वचः ॥ २७४ ॥ अनर्थकं तु प्रलापो, विलापः परिदेवनम् । उल्लापः काकुवागन्योऽन्योक्तिः संलापसंकथे ॥ २७५ ॥
आक्षेपः, शापः मे ४-श्री५, निन्हा. क्षारणा, (दूषणम्) [आक्षारणा શિ૦ ૧૭] એ મિથુન (પરસ્ત્રી અને પુરુષની સંગ સંબંધી) વિષ५४ अपवाह भूव ते विरुद्धशंसनम्, गालिः (स्त्री.) मे २-1 मावासाय मास, . आशीः 'इस' (स्त्री.), मङ्गलशंसनम् स-२ माशावहि. ॥ २७२ ॥ श्लोकः, कीर्तिः (स्त्री.), यशः 'सू (न.), अभिख्या, समाज्ञा, [समाख्या २० १८] मे पाय यश, श्रीति, मा. रुशती (त्रि) तेन रुशत् शब्दः, रुशद वच इत्यपि [उशती, शि० १८] -मभागादि ४, ५५ क्यन. कल्या, काल्या शि० १८] -भांगसिर ६, शुल वयन. चर्चरी, चर्भटी से २-पनी रमत. उषी , तादी मावापूर्व गान ४२९. ॥ २७ ॥ परिभाषणम्-निन्दपूर्व ४४५७ भावो. आपृच्छा, आलापः, सम्भाषः से 3-मानने सी. धान वातचीत ४२वी. अनुलापः-वारपार मास ॥ २७४॥ प्रलापः मथ विनानुं मारा. विलापः, परिदेवनम्-उपशोचनम् -२ श: ४२वी, रोहन मालते. उल्लापः, काकुवाक् 'च' (खी.),
१ काव्या भानु० ।
Page #160
--------------------------------------------------------------------------
________________
११
... अभिधानचिन्तामणौ देवकाण्डः २ विप्रलापो विरुद्धोक्तिरपलापस्तु निह्नवः । सुप्रलापः सुवचनं, सन्देशवाक तु वाचिकम् ॥ २७६ ॥ आज्ञा शिष्टिनिरानिभ्यो देशो नियोगशासने । अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥ २७७ ॥ संवित् सन्धाऽऽस्थाऽभ्युपायः, संप्रत्याभ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः, प्रतिज्ञाऽऽगूश्च सङ्गरः ॥ २७८ ॥ गीतनृत्यवाद्यत्रयं, 'नाट्यं तौर्यत्रिकं च तत् । सङ्गीतं प्रेक्षणार्थेऽस्मिन्,' शास्त्रोक्ते नाटयधर्मिका ॥ २७९ ॥
मे २-श, लय वगेरेथी २१२नुमा ते. अन्योऽन्योक्तिः (स्त्री.), संलापः, संकथा से 3-५२२५२ न्यायधुरःस२ पात ४२वी ते. ॥ २७५॥ विप्रलापः, विरुद्धोक्तिः ( स्त्री.), मे २ ५२२५२ पि९६ मोल ते. अपलापः, निह्नवः -२ छापानु चयन. सुप्रलापः, सुवचनम् मे २-सार, वयन. संदेशवाक् 'च' ( स्त्री.), वाचिकम, मे २-संदेश, सावाणु क्यन. ॥ २७६ ॥ आज्ञा, शिष्टिः (खी.) निर्देशः, आदेशः, निदेशः, नियोगः, शासनम्, अववादः ये ८-माज्ञा, भ. प्रतिशासनम् मे सेवाहिन मालावाने भाज्ञा ४२वा ते. ॥ २७७ ॥ संवित् 'द्' (स्त्री.), सन्धा, आस्था, अभ्युपायः, संश्रवः, प्रतिश्रवः, आश्रवः, अङ्गीकारः, अभ्युपगमः, प्रतिक्षा, आगूः, सङ्गरः ( स्त्री.) [समाधिः शि० १८] मे १२अजी१२, स्वा२. ॥ २७८ ॥ नाट्यम्, तौर्यत्रिकम् मे २-नृत्य, ila मने पल सहित नृत्य, संगीतम् -गीत, नृत्य भने વાજિંત્ર એ જેવાને માટે તૈયાર કરેલું, સાથે મળી ગાવાનું ગીત.
Page #161
--------------------------------------------------------------------------
________________
२३४
८४ अभिधानचिन्तामणौ देवकाण्डः २ गीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् । नटनं नृत्यं नृत्तं च, लास्यं नाटयं च ताण्डवम् ॥ २८०॥ मण्डलेन तु यन्नृत्तं, स्त्रीणां हल्लीसकं हि तत् । पानगोष्ठयामुच्चतालं, रणे वीरजयन्तिका ॥ २८१ ॥ स्थानं नाटयस्य रङ्गः स्यात्, 'पूर्वरङ्ग उपक्रमः । अङ्गहारोऽङ्गविक्षेपो, व्यञ्जकोऽभिनयः समौ ॥ २८२ ॥ स चतुर्विध आहार्यों रचितो भूषणादिना । वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः ॥ २८३ ॥ नाट्यधर्मिका-मे महिशास्त्रने आधारे गीत, नृत्य भने पा. ॥२७८- ॥ गीतम्, गानम् , गेयम् , गोतिः (स्त्री.), गान्धर्वम् से ५-गीत, आयन. नत्तनम्, नटनम्, नृत्यम्, नृत्तम्, लास्यम्, नाट्यम, ताण्डवम् (पु. न.) मे ७-नृत्य, नाय. ॥ २८० ॥ हल्लीसकम् (पं. न.)श्रीमानु म मे राय नृत्य. उच्चतालम्मधपानमा थनृत्य. वीरजयन्तिका-समरामा रातु नृत्य. ॥२८॥ रः स नोटर्नुस्थान. पूर्वरङ्गः नाटन प्रा. अङ्गहारः, अङ्गविक्षेपः थे २-नाटभो म भ२७. डावभावपूनु नृत्य. व्यजकः, अभिनयः से २-थ वगेरेथी दयनी मा वो. ॥ २८२ ॥ ते मलिनय या२ प्रजरे छे-१ आहार्यः- भूषा वगेरेथी शयमभिनय.२वाचिकः-पयनथी रायता अभिनय. ३आङ्गिकःमाथी रायेस. ४ सात्त्विकः-ये पराभथी ४२॥ये अभिनय. ॥ २८ ॥ नाटकम्, प्रकरणम्, भाणः (५. न.) प्रहसनम्, डिमः,
Page #162
--------------------------------------------------------------------------
________________
· अभिधानचिन्तामणौ देवकाण्डः २ स्यान्नाटकं प्रकरणं, भाणः प्रहसनं 'डिमः। व्यायोगसमवकारौ, वीथ्यलेहामृगा इति ॥ २८४ ॥ अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृतादिकाः । भारती सात्वती कैशिक्यारभटयौ च वृत्तयः ॥ २८५ ॥ वाधं बादित्रमातोय, तूर्यं तूरं स्मरध्वजः । ततं वीणाप्रभृतिक, तालप्रभृतिकं धनम् ॥ २८६ ॥ वंशादिकं तु शुपिरमानद्धं मुरजादिकम् । वीणा पुनर्घोषवती, विपञ्ची कण्ठकूणिका ॥ २८७ ॥ वल्लकी साऽथ तन्त्रीभिः, सप्तभिः परिवादिनी । शिवस्य वीणाऽनालम्बी, सरस्वत्यास्तु कच्छपी ॥ २८८ ॥ व्यायोगः, समवकारः, वीथी, अङ्कः, ईहामृगः ये १०-नाट्य प्रमधन५४२. ॥ २८४ ॥ संस्कृतम् (प्राकृतम् , मागधी, पैशाची, शौरसेनी, अपभ्रंशः ) वगैरे ६ भाषा छ. भारती, सात्वती, कैशिकी, आरभटी मे-४ वाय, सात्वि, मins बोरे वृत्तियो-ममिनयना ४२. ॥ २८५॥ वाद्यम्, वादित्रम्, आतोद्यम्, तूर्यम् (पु.न.) तूरम , स्मरध्वजः २३ -, alaj. ततम्-वाणी वगेरे ता२. qi lr. घनम्-४२ता, घट, सरी वर्ग२ सानु alll ॥ २८.६ ॥ शुषिरम्-सुबिरम् -वांसजी, 4 वोरे छिद्रवडे १० उत्पन्न थाय ते पत्रि . आनद्धम् (अवनद्धम्, दर्दरम् , करटम् વગેરે.) એ મૃદંગ, ઢેલ વગેરે, જેમાં મુખે ચામડું બંધાય છે તે quiz. वीणा, घोषवती, विपञ्ची, कण्ठकूणिका ॥ २८७ ॥ वल्लकी
Page #163
--------------------------------------------------------------------------
________________
८६
अभिधानचिन्तामणौ देवकाण्डः २
नारदस्य तु महती, गणानां तु प्रभावती । विश्वावसोस्तु बृहती, तुम्बुरोस्तु कलावती ॥ २८९ ॥
२
1
चण्डालानां तु कटोलवीणा चाण्डालिका च सा । कायः कोलम्बकस्तस्या, उपनाहो निबन्धनम् ॥ २९० ॥
दण्डः पुनः प्रवालः स्यात्, केकुभस्तु प्रसेवकः ।
1
मूले शशलाका स्यात्, कलिका कूणिकापि च ॥ २९९ ॥ कालस्य क्रियया मानं, तोल : साम्यं पुनर्लयः । द्रुतं विलम्बितं मध्यमोधस्तत्त्वं घनं क्रमात् ॥ २९२ ॥
मे प-वीणा, सारंगी. परिवादिनी - सात तारवाणी वीणा, सतार. अनालम्बी- शिवनी वीला. कच्छपी - सरस्वतीनी वील ॥ २८८ ॥ महती - नारनी वीणा. प्रभावती थे गलोनी वीणा बृहती - विश्वावसुनी वी. कलावती मे तुम्णरुनी वील ॥ २८८ ॥ कटोलवीणा चण्डालिका [ वल्लकी, काण्डवीणा, कुवीणा, डक्कारी, किंनरी ॥ ८३ ॥, सारिका, खुडणी मे ७-शे० ८३-८४] मे २-यांडा सनी वीथा. कोलम्बकः- तार रहित वीला उपनाहः, निबन्धनम् मे २ वीलाना तारनु बंधन. ॥ २८० ॥ प्रवाल:- वीजानेा वयो ६७. ककुभः, प्रसेवकः भे- वीजानो नीयेनो भाग, ने याभडाथी भलु होय छेते. वीयानी नीथेनु अष्ठयात्र वंशशलाका, कलिका, कूणिका मे 3 - वीणानी वरये रहेली वांसनी सनी ॥ २८१ ॥ तालः ये तास, अस भने डियानुं परिभाष, व्यवाय, निष्टुभाशाहि डियावडे असनु भान लयः - गीत, नृत्य, वाद्य, अामने डियानु साभ्यषालु ताझनी विश्रान्ति ओघः - व्रतम् मे शीघ्र गतिवाणु नृत्याहि तस्वम् - विलम्बितम् मे भगतिवाणु नृत्य घनम्
,
Page #164
--------------------------------------------------------------------------
________________
अभिधान चिन्तामणौ देवकाण्डः २ पदङ्गो मुरजः सोऽङ्ग्यालिङ्गयूर्ध्वक इति त्रिधा। स्याद् यशःपटहो ढक्का, भेरी दुन्दुभिरानकः ।। २९३ ॥ पटहोऽथ शारिका स्यात्, कोणो वीणादिवादनम् । शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः ॥ २९४ ॥ मध्यम् ( अनुगतम् ) से मध्यम गतिवानृत्यादि. ॥ २८२ ॥ मृदङ्गः, मुरजः से २-भृह, महस. ते मृगना प्रा२ छे-अङ्की 'इन्'अङ्कयः से मामा भी वारी य त भृह. आलिङ्गी 'इन्'-आलिङ्गयः को-मासिंगन प्रशने वाडी आय, आयन। २७
भृ. ऊर्ध्वकः-आभोगिकः मे युरी से भुगवडे गाडी શકાય, ઊંચા મેવાળું મૃદંગ. (નરઘા, ઘાણિયું વગેરે જવનો મધ્યભાગ नवी मातिवाणु मृ), यशःपटहः, ढक्का से २ , यशन॥९. मेरी, दुन्दुभिः (पु.), आनकः ॥ २८ ॥. पटहः ये ४-दुनि, नार-ढोस. [दर्दरः, 'कलशीमुखः से २-पाधविशेष, सूत्रकोणः, डमरुकम् २ २-उमर. पणवः, किंकणः २-२ पाविशेष, नान। ५८६, दि. ॥ ८४॥ शृङ्गवाद्यम्, शृङ्गमुखम् मे २-शिniu 2451२नुपात्रि. हुडुक्कः, तालमर्दकः २-धविशेष. काहला, कुहाला चण्डकोलाहला से 3-
शिन ॥ ८५ ॥ "द्रगडः, द्रकटः से २-शयन भाटे सने नावाने भाटे ॥तु पाचनामत. धूमलः, 'बलिः से २-देवतायन समये ॥तुवा-आसर घ251. ॥ ८६ ॥ 'क्षुण्णकम् मे-भृतनी यात्रामा ॥तु वाध - मृत्यु मते तेवी मथी तु दास. प्रियवादिका -भगति प्रसनु पाच, मगर . अर्धतूरः मे-युद्धसमयनु वाध. तभ०४ मा ॥ ८७॥ डिण्डमः, "झर्झरः, 'मइडः, तिमिला, किरिकिच्चिका, लम्बिका, टट्टरी, वेध्या, कलापूरः वगेरे वाना
१. कलसीमुखः । २. किंकिणः । ३. तालमर्दनः । १. द्रकडः । ५. व्यलि । ६. क्षणकम् । ७. झञ्झरः । ८. म१ः । ९. लुम्बिका-भानु० ।
Page #165
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
बीभत्साद्धतशान्ताश्च, रसां भावाः पुनखिधा । स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद् रतिः पुनः ॥ २९५ ॥
i
रोगोऽनुरागोऽनुतिस्तु सनं हंसः । धेरो हासका हास्यं तत्रादृष्टर दे स्मितम् ॥ २९६ ॥ वक्रोष्ठिकाऽथ 'हसितं किञ्चिद्ष्टरदाङ्कुरे । किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि ॥ २९७ ॥
"
लेहो छे. ॥ ८८ ॥ शे० ८४-८८ ] शारिका, कोणः मे २ - सारंगी | -वीला वाडवानु धनुष्याअरनु होय छे ते. शृङ्गारः (पु. न.), हास्यः, करुणः, रौद्र, वीरः, भयानकः ॥ २८४॥, बीभत्सः, अद्भुतः, शान्तः ये नव रसनां नाभ. (गौडभतभां वात्सल्यः सहित दृश रस ह्या छे.) १ स्थायिनः 'इम्' (पु. अ.), २ सात्त्विकाः (पु. अ.), ३ सञ्चारिणः 'इन्' - व्यभिचारिणः 'इन्' (यु. अ.) मे नवे रसोना ऋणु भावाः- लावो छे. नवरसोना रति वगेरे स्थायी लावो - १ रतिः (al.) || 264 II, III:, agum:, agefa:, (l.) 24 8-10 शंगाररसने। रति स्थायी भाव २ ह्रासः, हसनम्, हसः, घर्घरः, हासिका, हास्यम् ये हु-हास्य, हास्य रसना स्थायीलाव. स्मितम् ॥ २८६ ॥ वक्रोष्टिका (स्त्री, न.) मे २ -हांत न माय तेवु - हास्य, भीं भाअववु ं ते, भट्ठे हास्य हसितम् - हांतना अंकुश हेमाय वान थाय तेवु हास्य, अट्टहासः भोटा भवान्वाणु हास्य ॥ २८७ ॥ अतिहासः - अतिशय अने
तेवु हास्य. विहसितम् -
Page #166
--------------------------------------------------------------------------
________________
४
.. अभिधीनचिन्तामणौ देवकाण्डः २ अतिहासस्त्वंनुस्यूतेऽपहासोऽकारणात्कृते। सोत्प्रासे त्वाच्छुरितक, हसन स्फुरदोष्ठके ॥ २९८ ॥ शोकः शुक शौचनं खेदः, क्रोधो मन्युः क्रुधा रुषा। कुन् कोपः प्रतिघो रोषो, रुट् चौत्साहः प्रगल्भता ॥ २९९ ॥ अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊोऽथ, वीर्य सोऽतिशयान्वितः ॥ ३०० ॥ भयं भीभीतिरातङ्क, आशङ्का साध्वसं दरः। मिया च तच्चाऽहिभयं, भूपतीनां स्वपक्षजम् ॥ ३०१॥ अदृष्टं वह्नितोयादेदृष्टं स्वपरचक्रजम् । भयङ्करं प्रतिभयं, भीमं भीष्मं भयानकम् ॥ ३०२ ॥ निरन्तर सते, अपहास-४२७ विना सते. आच्छुरितकम् બીજાને કોધ થાય. તેવું હાસ્ય, ૨ અભિપ્રાય સહિત હસવું તે. हसनम्-डे18 ३२४१॥ ३५ स्य. ॥ २८८ ॥ 3 शोकः, शुक् 'च' : (स्त्री.), शोचनम्, खेदः ये '४-४, ४२१२सन। स्थायीला१. ४ क्रोधः, मन्युः (पु.), क्रुधा, रुषा, क्रुत् 'धू' (स्त्री.), कोपः, प्रतिघः, रोषः, रुट् 'घ' (स्त्री.) मे ८-ठोध, ३५, रौद्र २सना स्थायी भाव ५ उत्साहः, प्रगल्भता ॥ २८८ ॥, अभियोगः, उद्यमः (Y. न.), प्रौढिः (स्त्री.) उद्योगः, कियदेतिका, अध्यवसायः, ऊर्जः 'सू' (न.) भेद-उत्साह. वी२२सनो स्थायी भाव. वीर्यम् ये धणे! Gals, ॥ ३०० ॥ ६ भयम, भीः (स्त्री.) भीतिः (स्त्री. आतङ्कः, आशङ्का, साध्वसम्, दरः (५. न.) भिया मे ८ लय, मयान २सन। २थायीला. अहिभयम्-२०व्याने स्वपक्षथी थ! मय. ॥ 3०१॥ अदृष्टम्-मश्रि, पाणी वगेरेथी थत लय. दृष्टम्-स्वदेश मने ५२.
।
'
x
Page #167
--------------------------------------------------------------------------
________________
९० अभिधानचिन्तामणौ देवकाण्डः २ भीषण भैरवं घोरं, दारुणं च भयावहम् । जुगुप्सा तु घृणाऽथ स्याद्, विस्मयश्चित्रमद्भुतम् ॥ ३०३॥ चोद्याश्चर्ये शमः शान्तिः, शमयोपशमावपि । तृष्णाक्षयः स्थायिनोऽमी, रसानां कारणं क्रमात् ॥ ३०४ ॥ स्तम्भो जाडयं स्वेदो धर्मनिदाघौ पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥ रोमोद्गम उद्घषणमुल्लकसनमित्यपि । स्वरभेदस्तु कल्लत्वं, स्वरे कम्पस्तु वेपथुः ॥ ३०६ ॥ शिथीयत सेय. भयङ्करम्, प्रतिभयम्, भीमम्, भीष्मम्, भयानकम्, ॥ ३०२ ॥, भीषणम्, भैरवम्, घोरम्, दारुणम्, भयावहम् [डमरम्, आभीलम्, भासुरम् से 3-शे० ८८] मे १०-मयान, मय४२. ७ जुगुप्सा, घृणा थे २-छा, भीमस २सनो स्थायीभाव. ८ विस्मयः, चित्रम् , अद्भुतम् ॥ ३०॥, चोधम्, आश्चर्यम्, [फुल्ल कम्, मोहः, वीक्ष्यम् से 3-२० ८८] थे ५-माश्चय, महमुत, मसुतरसने। स्थायी भाव. ९ शमः, शान्तिः, शमथः, उपशमः, तृष्णाक्षयः से ५-ति, उपशम, शम-॥-तरसना स्थायी सा. ઉપર કહેલા તિ વગેરે નવ સ્થાયી ભાવે છે. અને તે સ્થાયી ભાવે अनुशार वगेरे नव रसोनु २ मने छ.॥ ३०४॥ १ स्तम्भः, जाडयम् मे २-१४४ता. २ स्वेदः, धर्मः, निदाघः 3-धाम, गरभी, ५२सेतो. ३ पुलकः (Y. न.) रोमाञ्चः , कण्टकः (. न.), रोमविकारः, रोमहर्षणम् ॥ ३०५॥, रोमोद्गमः, उद्धषणम्, उल्लकसनम्, से ८-रोमांय. ४ स्वरभेदः, कल्लत्वम् मे २-भव्यरत १२.५ कम्पः, वेपथुः (५.) मे २-४५. ॥ ३०६॥ ६ वैवर्ण्यम्, कालिका मे २
Page #168
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २
वैवर्ण्य कालिकाऽथाश्रु, बाष्पो नेत्राम्बु रौदनम् ।
3
2
अस्रम प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥३०७॥ धृतिः सन्तोष स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । मतिर्मनीषा बुद्धिधर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥
११ १२ १३
प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः ।
१०
1
1
संवित्तिः वितिः शैमुपी दृष्टिः, सा मेधा धरणक्षमा ॥ ३०९ ॥
•
९१.
भसीनता, झिङभु. अश्रु (न.) बाष्प: (पु. न.), नेत्राम्बु (L.), रोदनम्, अस्त्रम्, अनु (न.) [ दृग्जलम्, लोतः शे० ८८] से -अश्रु, सु. ८ प्रलयः, (मूच्छ ), अचेष्टता मे २ - भूर्छा.–उपरना आह सात्त्विः लावो छे. ॥ ३०७ ॥ 33 व्यभिचारी लावोनां नाभ - १ धृतिः (स्त्री.), सन्तोषः, स्वास्थ्यम् मे उ-संतोषः, धृति २ आध्यानम्, स्मरणम्, स्मृतिः थे 3-स्मृति स्भर. ३ मतिः (स्त्री.), मनीषा, बुद्धि: (स्त्री.), धीः (स्त्री.) धिषणा, ज्ञप्तिः (स्त्री.) चेतना ॥ ३०८ ॥ प्रतिभा, प्रतिपद्, (स्त्री.), प्रज्ञा, प्रेक्षा. चित् (स्त्री.), उपलब्धिः (ail.), effarfer: (all.), aft; af: (l.) q-la, yle. मेघा-धार नारी मुद्धि ॥ ३०८ ॥ पण्डा तत्त्वने अनुसरनारी बुद्धि ज्ञानम् - भोक्ष विषय हे भोक्षवाणी मुद्धि विज्ञानम् - भोक्ष सिवाय अन्य शास्त्र- शिट्याहि विषयवाणी मुद्धि शुश्रूषा, श्रवणम्, ग्रहणम्, धारणम् ॥ ३१० ॥, ऊहः, [ऊहा शि० १८] अपोहः, अर्थविज्ञानम्, तत्त्वज्ञानम् - मा आठ गुणो युद्धिना छे. (शुश्रूषासांभवानीच्छा. श्रवणम्- सांणवु ग्रहणम् - १२ धारणम्-भूसाय नहि तेषु धारण अरवु ऊहः - युक्तिपूर्व वियावु . अपोह: - विरुद्ध पक्षनु निरा४२ ४२९. अर्थविज्ञानम् - यथावस्थित
Page #169
--------------------------------------------------------------------------
________________
९२
४.
५
.
अभिधानचिन्तामणौ देवकाण्डः २ पण्डा तत्त्वानुगा मोक्षे, ज्ञान विज्ञानमन्यतः । शुश्रूषा श्रवणं चैवं, ग्रहणं धारणं तथा ॥ ३१० ॥ ऊहोऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः। जीडा लज्जा मन्दाक्षं हीखपा साऽपत्रपाऽन्यतः ॥ ३११ ॥ जाड्यं मौख्यं विषादोऽवसादः सादो विषण्णता। मदो मुन्मोहसम्भेदो व्याधिस्त्वाधी रुजाकरः ॥ ३१२ ॥ निद्रा प्रमीला शयनं, संवेश-स्वाप-संलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ ॥
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकाऽरती । हल्लेखोत्कलिके चाावहित्थाऽऽकारगोपनम् ॥ ३१४ ॥ मर्थनु पु. तत्त्वज्ञानम्-५२मा सान). ४ व्रीडा, लज्जा, मन्दाक्षम् (शूका), हीः (स्त्री.), त्रपा [वीडः, शूका, मन्दाक्षम् (२०० १८] मे ५-सास, शरम. अपत्रपा-मीनथी यती श२म, ear ॥ 3११ ॥ ५ जाड्यम्, मौर्ण्यम् मे २-भूता. ६ विषादः, अवसादः, सादः, विषण्णता-ये ४-मननी पी1, मेह. ७ मदः-से सभा - मिश्र न. ८ व्याधिः (पु.), आधिः, रुजाकर थे 3-भानसि पी. ॥ १२ ॥ ९ निद्रा, प्रमीला, शयनम्, संवेशः, स्वापः, संलयः, नन्दीमुखी, श्वासहेतिः (स्त्री.) तन्द्रा [तामसी २० ८०. तन्द्रिः , तन्द्री शि० १८) से ८-निद्रा, अध, तद्र. १० सुप्तम्[सुष्वापः, सुखसुप्तिका २० ८०] मे मधि निद्र. ॥ ३१॥ ११ औत्सुक्यम्, रणरणकः, उत्कण्ठा, उत्कण्ठः, आयल्लकम्, अरतिः, हल्लेखः, उत्कलिका ये ७ Sal, Sci. १२ अवहित्था (स्त्री.
.
2
Page #170
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २ शङ्काऽनिष्टोत्प्रेक्षणं स्यात्, चापलं त्वनस्थितिः । आलस्यं तन्द्रा कौसी, हर्षश्चित्तप्रसन्नता ॥३१५॥ डादः प्रमोदः प्रमदो, मुत्प्रीत्यामोदसम्मदाः । आनन्दानन्द) गर्वस्त्वहङ्कारोऽवलिप्तता ॥३१६॥ दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । स मिथोऽहमहमिका या तु सम्भावनाऽऽत्मनि ॥३१७॥ दर्पात् साऽऽहोपुरुषिका, स्यादहम्पूर्विका पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता ॥३१८॥ न.), आकारगोपनम् [आकारगृहनम्, अवकटिका, 'अवकुटारिका ॥ ५० ॥ गृहजालिका मे ४-२०८०-८१] मे २- २ छुपाव ॥ १४ ॥ १३ शङ्का-मनिष्ट समाना. १४ चापलम्, अनवस्थितिः से २-ययण, मस्थि२. १५ आलस्यम्, तन्द्रा, कौसीद्यम् में 3-तन्द्रा, माणस. १६ हर्षः, चित्तप्रसन्नता ॥ १५॥ हादः, प्रमोदः, प्रमदः, मुत् 'द' (स्त्री.), श्रीतिः (स्त्री.). आमोदः, सम्मदः, आनन्दः, आनन्दथुः (पु.) से ११-मननी प्रसन्ता, मान, हष १७ गर्वः, अहङ्कारः, अवलिप्तता॥ १६॥, दपः, अभिमानः, ममता, मानः (५. न.), चित्तोन्नतिः (स्त्री.), स्मयः मे ८-मलिमान, आप अहमहमिका- युद्धाविमा ५२२५२ दुशस्तिमान छु. ईशस्तिभानछु तेवो गई. ॥ ३१७ ॥ आहोपुरुषिका-४ शतमान छु એવી પોતાનામાં સંભાવના કરવી, અરે હું જ પુરુષ છું તે ગર્વ. अहंपूर्विका अहमग्रिका [अहंप्रथमिका शि० २०] पडेटा पडे ... १ अवकुठारिका-भानु०
Page #171
--------------------------------------------------------------------------
________________
९४
अभिधानचिन्तामणौ देवकाण्डः २
प्रबोधस्तु विनिद्रत्वं ग्लानिस्तु बलहीनता ' ।
४
दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेशः परिश्रमः ॥३१९॥
૩
प्रयासायासव्यायामा, उन्मादश्चित्तविप्लवः ।
२
मोहो मौढचं चिन्ता ध्यानममर्षः क्रोधसम्भवः ॥३२०॥
૨
1
गुणो जिगीषोत्साहवख्रासंस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशों, निर्वेदः स्वावमाननम् ॥ ३२१ ॥ आवेगस्तु त्वरिस्तूर्णिः संवेगः सम्भ्रमस्त्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ ॥
►
·
तेवा अर्थभां. १८ उग्रत्वम्, चण्डता मे २ - उश्रया, श्य ॥ ३१८ ॥ १९ प्रबोधः, विनिद्रत्वम् मे २ - भगवु. २० ग्लानिः (स्त्री.) बलहीनता मे २ - सानि, माडीनपा २१ दैन्यम्, कार्पण्यम् भे a-palous, gugal. 22 NA:, HAI, FÒN:, often: 11324|| प्रयासः, आयासः, व्यायामः मे ७-था, परिश्रम, उसरत. २३ उन्मादः), farafaga: 21 2-adu, fungн. 28 me:, flag-2 2भोड, भूढता. २५ चिन्ता, ध्यानम् मे २ - विचारणा, ध्यान. २६ अमर्षः-प्रतिहार ४२वानी रिछावाणी डोध, अधथी उत्पन्न थयेा मने कतवानी छावाणो आवेश ॥ ३२० ॥ २७ त्रासः - मस्भात यावी पडतो लय. २८ अपस्मारः, आवेशः मे २- धातुयोना वैषभ्यथी थतो आवेश. २९ निर्वेदः - पोताना आत्मा उपरना तिरस्डार, पश्चात्ताथः, 21 11 329 11:30 aàn:, caft: (zl.) afù: (al.) संवेगः, संम्भ्रमः, त्वरा मे १ - उतावण, शीघ्रता, सवे. ३१ वितर्कः, उन्नयनम्, परामर्शः, विमर्शनम् ॥ ३२२ ॥, अध्याहारः, तर्कः,
Page #172
--------------------------------------------------------------------------
________________
3
४
१४
. अभिधानचिन्तामणौ देवकाण्डः २ अध्याहारस्तर्क उहोऽसूयाऽन्यगुणदूषणम् । मृति संस्था मृत्युकालौ, परलोकगमोऽत्ययः ॥३२३॥ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥३२॥ मरको मारिस्त्रयस्त्रिंशदमी व्यभिचारिणः । स्युः कारणानि कार्याणि, सहचारीणि यानि च ॥३२५॥ रत्यादेः स्थायिनो लोके, तानि चेत् काव्यनाट्ययोः । विभावा अनुभावाश्च, व्यभिचारिण एव च ॥३२६॥ ऊहः-ऊहा ये ७-वियार. ३२ असूया-मीना गुम होषा२।५५. ३३ मृतिः (स्त्री.), संस्था, मृत्युः (५. स्त्री.). कालः, परलोकगमः, अत्ययः ॥ ३२3 ॥, पञ्चत्वम्, निधनम् (५. न.), नाशः, दीर्घमिद्रा, निमीलनम्, दिष्टान्तः, अस्तम्, कालधर्मः, अवसानम् ये १५-मृत्यु, ॥ २४ ॥ मरकः (पु. न.), मारिः (स्त्री.) से २-सर्व
४व्यापी भर, भ२४ी, भारी २0 3५२ मतावेश 'धृति' वगेरे 33 વ્યભિચારી ભાવે છે. લેકમાં પ્રત્યાદિ સ્થાયી ભાવનાં આલંબન સ્વભાવસ્વરૂપે કારણે જે સ્ત્રી આદિ, અને ઉદ્દીપન સ્વભાવરૂપ કારણ જે ઉદ્યાનાદિ તે કાવ્ય, નાટયશાસ્ત્રમાં વિભાવ કહેવાય અને તેનાં કાર્યો કટાક્ષાદિ તે અનુભાવ કહેવાય છે, તેમજ તેના પૃત્યાદિ સહચારી मावत व्यामन्याश साव हवाय छे.॥ ३२५-३२६॥ मा विभाव, અનુભાવ અને વ્યભિચારી ભાવોથી વ્યક્ત થયેલ રત્યાદિ સ્થાયી ભાવ તે શંગારાદિ રસ કહેવાય છે. અહીંથી આ કાંડની સમાપ્તિ સુધીના शही नाटने समता छ-पात्राणि (न. .) नाट्यमा २ अधिारी
Page #173
--------------------------------------------------------------------------
________________
४
अभिधानचिन्तामणौ देवकाण्डः २ व्यक्तः स तैर्विभावाद्यैः, स्थायिभावो भवेद् रसः । पात्राणि नाटयेऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥३२७॥ शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धर्मीपुत्रो रङ्ग-जाया-ऽऽजीवो रङ्गावतारकः ॥३२८॥ नटः कृशाश्वी शैलाली, चारणस्तु कुशीलवः । भ्र-भु-भू-भृ-परः कुंसो नटः स्त्रीवेषधारकः ॥३२९॥ वेश्याचार्यः पीठमर्दः, सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः, पार्श्वस्थः पारिपार्श्विकः ॥३३०॥ वासन्तिकः केलिकिलो, वैहासिको विदूषकः । प्रहासी प्रीतिदश्वाथ, षिड्गः पल्लवको विटः ॥३३१॥ ते पात्रो. भूमिका-भाते ते तनेस्त्री वगेरेना वेष. ॥३२७॥ शैलूषः, भरतः, सर्वकेशी 'इन्', भरतपुत्रकः, धर्मीपुत्रः, रङ्गाजीवः, जायाजीवः, रनावतारकः ॥ ३२८॥ नटः (५. न.), कृशाश्वी 'इन्' शैलाली 'इन्' मे ११-नट. चारणः, कुशीलवः से २-यारण. भ्रकुंसः, भ्रुकुंसः, भृकुंसः, भृकुंसः ४-स्त्रीवेषने पा२९५ ४२॥२ नट. ॥ २८ ॥ वेश्याचार्यः, पीठमदः, मे २-नृत्यनउपाध्याय, वेश्याने नाय शिम॥२. सूत्राधारः (स्थापकः) सूचकः [बीजदर्शकः २० ८१] मे २-सूयन ४२॥२. नन्दी (नान्दीपाठकः ) मे नान्दी५४, ५२ना माने ४९।२. पार्श्वस्थः, पारिपाश्चिकः मे २-५४थे २ना२. ॥ 33० ॥ वासन्तिक, केलिकिलः, वैहासिकः, विदूषकः,
Page #174
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ देवकाण्डः २ पिता त्वावुक आवृत्त-भावुकौ भगिनीपतौ भावो विद्वान् युवराजः, कुमारो भर्तृदारकः ॥३३२॥ बाला वासौर्ष आर्यो, 'देवो भट्टारको नृपः । राष्ट्रियो नृपतेः श्यालो, दुहिता भर्तृदारिका ॥३३३॥ देवी कृताभिषेकाऽन्या, भट्टिनी गणिकाऽज्जुका । नीचाचेटीसखीहतो, हेण्डे-हैजे-हलाः क्रमात् ॥३३४॥ अब्रह्मण्यमवध्योक्तौ, ज्यायसी तु स्वसाऽत्तिका । भर्ताऽऽर्यपुत्रो माताऽम्बा भदन्ताः सौगतादयः ॥३३५॥
प्रहासो ‘इन्' (पु.), प्रीतिदः, केलोकिलः शि० २०) २६ विष४. षिङ्गः, पल्लवकः, विटः (५. न.) से 3-विट, धूता, व्यभिचारी ।। 331 ॥ आवुकः-पिता, मा५ (नाटना भाषामा). आवुत्तः, भावुकः मे २- मनेवी. भावः-विद्वान, MY४२. युवराजः, कुमारः, भर्तृदारकः 2 3-युवरास, स्वामीना पुत्र, शुभार, ॥ 33२ ॥ बाला, वासूः मे २-४न्या, भारी. मार्षः, आर्यः [मारिषः शि० २०] से २ - मा. देवः, भट्टारकः न्ये २-२१०१. राष्ट्रियः-२०१ने। साणी. भर्तृदारिका-२४४न्या. ॥ 333॥ देवी मनिषेत्र ४२।येसी हेवी, ५टराक्षी. भट्टिनी से ५८ सिवायनी राणी 'अज्जुका,-गणिका मे २मा वेश्या हण्डे-नीय समीन मोसावान। श६. हजे-हासीन मोटापवानी ४. हला-समान मानावाने श५४ ॥ 33४ ॥ अब्रलण्यम् (अवधयाञ्चा)-मध्य प्रदाना पा२मा २॥ २५ मादाय છે-કેઈ નિંધ કે પાપકર્મ થતું હોય ત્યારે આ શબ્દ બોલાય છે. अत्तिका-भाटी मेन. आर्यपुत्रः-मता, स्वाभी, पी. अम्बा-भाता. भदन्ताः (Y. ५.)-सौगात, निन्य वगेरे भुनिम्मे ।। 33५॥ पूज्यः, १ अजुका-भानु ।
अभि. ७
Page #175
--------------------------------------------------------------------------
________________
९८ अभिधानचिन्तामणौ देवकाण्डः २ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः, प्रयोज्यः पूज्यनामतः ॥३३६॥ ___ इति श्रीस्वपरसमयपारवारपारीण-शब्दावतार
कलिकालसर्वज्ञाचार्यपुङ्गवश्रीहेमचन्द्रसूरीश्वरविरचिताभिधानचिन्तामणिनाममालायां देवकाण्डो द्वितीयः समाप्तः ॥२॥
तत्रभवान, अत्रभवान्, भगवान् 'वत्, (पु.) मे ४-पून्य. Yorl पाय: नाम पछी पादाः, भट्टारकः, देवः [भरटकः, भट्टः २०८१] मे शानो प्रय:॥ ४२वो नये (म-गुरुपादाः- Yorय गुरु. अहट्टारकः- पून्य माईन्. कुमारपालदेवः-पूज्य भा२पा)॥33॥ इति श्रीतपोगच्छाधिपति- श्रीकदम्बागरिप्रमुखानेकतीर्थोद्धारक-शासनसम्राट-सर्वतन्त्रस्वतन्त्राचार्यवर्य-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्तिश्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधर-सिद्धान्तमहोदधि-प्राकृतविदावशारदाचार्यश्रीविजयकस्तूरसूरिणा गौर्जयाँ विरचितायां चन्द्रोदयाभिधटीकायां देव
काण्डो द्वितीयः समाप्तः ॥
Page #176
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
॥ मर्त्यकाण्डः तृतीयः ॥
४
मर्त्यः पञ्चजनो भ्रूस्पृकु, पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना वि, मनुजो मानवः पुमान् ॥ ३३७||
१२
१३
૩
५
७
,
२
बोलः पाकः शिशुर्डिम्भः, पौतः शीवः स्तनन्धयः ।
९ १०
1
९९
११
१२
पृथुका तानशयाः, क्षीरकण्ठः कुमारकः ||३३८ ||
२।
शिशुत्वं शैशवं बाल्यं, वेयःस्थस्तरुणो युवा ।
११
२
3
४
तारुण्यं यौवनं वृद्धः, प्रवया स्थविरो जरन् ॥ ३३९ ॥ मेरी जीर्णो यातयामो, जीनोऽथ विवसा जरा ।
२ 1
वार्द्धक स्थाविरं ज्यायान, वर्षीयान् दशमीत्यपि ॥ ३४० ॥ अथ तृतीयमर्त्यकाण्डः
मर्त्यः, पञ्चजनः, भूस्पृक् 'श' (५.) पुरुषः, पूरुषः, नरः, मनुष्यः, मानुषः, ना 'नृ' विह् 'श्' (५.) मनुजः, मानवः, पुमानू 'पुंस' मे १३ - मनुष्य ॥ ३३७ ॥ बालः पाकः शिशुः (पु.) डिम्भः, पोतः, शावः, स्तनन्धयः, पृथुकः, अर्भः, उत्तानशयः, क्षीरकण्ठः, कुमारकः कुमारः [स्तनपः, क्षीरपः शि० २१] Â १२-मास४, घावागुं माणडे, खास. ॥ ३३८ ॥ शिशुत्वम्, शैशवम्, बाल्यम् से 3 wing, a2A1. TT:FA:, तरुणः, युवान् 'अन्' (५.) थेउ - भुवाने, तरुणु तारुण्यम्, यौवनम् [ यौवनका शि० २१] मे २ - भुवानी. वृद्धः प्रवयाः 'अस्' (५), स्थविरः, जरन् 'तू' (पु.) ॥ 33८ ॥ जरी 'इन्' (५.) जीर्णः, यातयामः, जीनः मे ८ स्थविर बुद्ध. विस्त्रसा, जरा से २-४रा, वृद्धावस्थानो हेतु. वार्द्धकम्, स्थाविरम् २-घड, वृद्धावस्था ज्यायान् 'असू' (वि.), वर्षीयान् 'अस', दशमी 'इन्' (वि.) [ जरत्तरः, इशमीस्थ शि० २१ ] 23-241831. 11 380 11 fazr ', (a.), gaît: (la.)
Page #177
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१००
२
विद्वान् सुधीः कवि-विचक्षण- लब्धवर्णा, ज्ञः प्राप्तरूप-कृति-कृष्ट्यभिरूप-धौराः ।
Σ
१२
१३
१४
१५
मेधावि कोविद - विशारद - सूरि-दोष
१६ १७ १८
१९
२० २१
ज्ञाः प्राज्ञ पण्डित - मनीषि-बुध-प्रबुद्धाः || ३४१ ॥
-
२४
२५
व्यक्तो विपश्चित् सङ्ख्यावान्, सन् प्रवीणे तु शिक्षितः ।
૩
५
निष्णातो निपुणो दक्षः, कर्म-हस्त-मुखाः कृतात् ॥ ३४२ ॥
कुशलचतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
hi विदग्धे प्रस्तु, प्रगल्भः प्रतिभान्वितः ॥ ३४३ ॥
कविः (पु.), विचक्षणः, लब्धवर्णः, ज्ञः, प्राप्तरूपः, कृती 'इन्' (वि.), कृष्टिः (पु.), अभिरूपः, धीरः, मेधावी 'इन्' (वि.), कोविदः, विशारदः, सूरि: (पु.) दोषज्ञः, प्राज्ञः पण्डितः, मनीषी 'इन्' (वि.), (धीमान्, मतिमान् - मत्), बुधः, प्रबुद्धः ||३४१॥ व्यक्तः, विपश्चित् (पु.), संख्यावान् 'वत्' (५.), सन् 'तू' (पु.), [ कविता 'तृ' शि० २२] मे २५ - विद्वान, पंडित. प्रवीणः, शिक्षितः, निष्णातः, निपुण, दक्षः, कृतकर्मा 'अन्' (पु.) कृतहस्तः, कृतमुखः ॥३४२॥, कुशलः, चतुरः, अभिज्ञः, विज्ञः, वैज्ञानिकः, पटुः (पु.), [क्षेत्रज्ञः, नदीष्णः, निष्णः मे उ-शे० ८२. कृतकृत्यः, कृतार्थः, कृती 'इन्' मे 3- शि० २२] मे १४- प्रवीण, निपुणु, होशियार छेकः, એ faqra: Bana:, bfano:, (ata:, to) do cz] A 24' એ होशियार, प्रौढः, प्रगल्भः, प्रतिभान्वितः मे उ-प्रौढ, प्रतिभाशाणी. || 383 || gamtunfa:, quesif ‘ca' à 2-olgazan),
"
Page #178
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
कुशाग्रीयमतिः सूक्ष्मदर्शी' तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दुराद्, यः पश्येद् दीर्घदर्श्यसौ ॥ ३४४॥
हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते ।
।
२
3
व्युत्पन्नप्रहतक्षुण्णा, अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ ॥
४
1
3
'वागीश बापत' वाग्मी, वाचोयुक्तिपटुः प्रवाक् ।
3
1
समुखो वादको थ, वो वक्ता वदावदः ॥ ३४६ ॥
४
૨
स्याद् जल्पाक 'तु वाचालो, वाचाटो बहुवा | यद्वदोत्तरे दुर्वा द्वदे स्यादथाधरः ॥ ३४७ ॥
१०१
પકવ
dlagyleqûı, amız: (y.), urgetranfa: (y.) 24 2−GIN? rawal. Idzaif ‘za'-gzzzzff (y.) H-aidu (azur Role, सांणी न४२वाणो ॥ ३४४ ॥ हृदयालुः (पु.), सहृदयः, चिद्रूपः मे 3-पश्यिम्व ज्ञानत्राणी, भायाणु, प्रशस्त वित्तवाणी, संस्कृतः, व्युत्पन्नः, :, you: 248-2ultazâà a'zsıel, szaaffor:, ((9.) शास्त्रविद् मे २ - शास्त्र लागुनार, मोसवाने सशस्त येव। शास्त्र भगुना२. ॥ ३४५ ॥ वागीशः, वाक्पतिः (पु.), मे २ - लट्टाचार्य. श्रेष्ठ वता, बृहस्पति वाग्मी 'इन्' (पु.), वाचोयुक्तिपटुः (पु.) प्रवाक् 'च' (पु.), समुखः- सवचनः वावदूकः मे -मोसवामां दुशण, a qûk mal mydık. az:, amı ‘7' aztaz: 2, 3-akal. ॥३४९॥ जल्पाकः, वाचाल, वाचाटः, बहुगर्ह्यवाक 'च' (पु.) से ४ - वायास, महु निध भाषण ४२नार. यद्वदः, अनुत्तरः मे २-३ वे तेभ मोनार. दुर्वाक 'च' कद्वदः मे २ - दुष्टवाही, जराम मोसनार अधरः ॥ ३४७॥, हीनवादी 'इन्' (पु.) मे २ - स्वद्वैन्यवाही, मोछु
Page #179
--------------------------------------------------------------------------
________________
१०२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हीनवादिन्येडमूकानेडमूको त्ववाक्श्रुतौ। रवणः शब्दनस्तुल्यौ, कुवादकुचरौ समौ ॥ ३४८ ॥ लोहलोऽस्फुटवार मूकोऽवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्धन्दारुस्त्वभिवादकः ॥ ३४९ ॥ आशंसुराशंसितरि, कदवरस्त्वतिकुत्सितः। निराकरिष्णुः क्षिप्नुः स्याद्, विकासी तु विकस्वरः ॥ ३५० ॥
मासना२. एडमूकः, अनेडमूकः, अवाक्श्रुतिः (पु.), (कलमूकः)से 3-। मने भूगो, अनेडमूकः शि० २२ ॥४, ०४s, Aiml] रवणः, शब्दनः मे २-२०४ ४२ना२. कुवादः, कुचरः [कुटिलाशयः शि० २२] से २-१२५ माखना२, ५२।५ ॥शयाण. ॥ ३४८॥ लोहलः, अस्फुटवाक् 'च' (पु.) [काहलः शे० ६२] २ २ २५२५४ मारना२. मूकः, अवाक् 'च' (पु.), [जडः, 'कडः, २० ८3] मे २ भूगी. असौम्यस्वरः, अस्वरः से २-५२३५ २१२वा. वेदिता 'त' (५.) विदुरः, विन्दुः ये 3- ना२ वन्दारुः (५.) अभिवादकः मे २-४न ४२ना२ ॥ ३४८ ॥ आशंसुः (Y.), आशंशिता 'तृ' (वि.) यो. २-qiछ४२॥२. कट्वरः-कद्वरः, अतिकुत्सितः से २ मित्यात ५२।म. निराकरिष्णुः (पु.), क्षिप्नुः (पु.) मे २-निरा४२१३ ४२नार ३४ार विकासी 'इन्', विकस्वरः मे २-१४२१२. ॥ ३५०॥
१ गड:-भानु० ।
Page #180
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १०३ दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियंवदः। दानशीलः स वदान्यो, वन्योऽप्यथ बालिशः ॥ ३५१ ॥ मूढो मन्दो यथाजातो, बालो मातृमुखो जडः । मोऽमेधोविवर्णाऽज्ञा, वैधेयो मातृशासितः ॥ ३५२ ॥ देवानांप्रियजाल्मा च, दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्ठः स्यात्, क्रियावान् कर्मसूद्यतः ॥ ३५३ ॥ कर्मक्षमोऽलङ्कर्मीणः कर्मशूरस्तु कर्मठः । कर्मशीलः काम आय:शूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ ॥ दुर्मुखः-दुष्टवचनः, मुखरः, अबद्धमुखः ये 3-प्रिय मोनार अर्थशून्य मोलाना२. शक्लः, प्रियंवदः मे २-प्रिय मोसना२. वदान्यः वदन्यः मे २-प्रिय पाथी दान मापना२ [वदान्यः-दानशीलः, प्रियंवदः-प्रियवाक 'च' दाता, प्रियवाही. शि० २3] बालिशः ॥ ३५१ ॥ मूढः, मन्दः, यथाजातः; बालः, मातमुखः, जडः, मूर्खः, अमेधाः 'अस्' (पु.), विवर्णः, अज्ञः, वैधेयः, मातृशासितः ॥३५२॥, देवानांप्रियः, जाल्मः [अनेडः, नामवर्जितः २०८3, यथोद्गतःशि० २३] से. १५-भूम. दीर्घसूत्रः, चिरक्रिया-ये २-धीभुम ४२ना२, याणसु. कुण्ठः स-यामा मासु. क्रियावान् 'वत्' (वि.) यामा त५२. ॥ ३५3 ॥ कर्मक्षमः, अलङ्कर्मीणः से २- ४२वामा सम. थ. कर्मशूरः, कर्मठः २. २-२ सेवा अयने यत्नपू४ पूर्ण ४२ना२. कर्मशीलः, कार्मः २-सतत आय ४२ना२, अयमा सही प्रवते ८. आयःशूलिकः, तोणकर्मकृत्, (राभसिकः) मे २-तीक्ष्य Gायqडे आय ४२॥२, ॥ ३५४ ॥ सिंहसंहननः, स्वङ्गः मे २
Page #181
--------------------------------------------------------------------------
________________
६७
४
५
४
५
१०४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः। यथाकामी स्वरुचिश्च, स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ ॥ यदृच्छा स्वैरिता स्वेच्छा, नाथवान् निम्नगृह्यको । तन्त्रायत्तवशाधीनच्छन्दवन्तः परात् परे ॥ ३५६ ॥ लक्ष्मीवान् लक्ष्मणः श्लील, इभ्य आढ्यो धनीश्वरः । ऋद्धे विभूतिः संपत्तिलक्ष्मीः श्रीऋद्धिसम्पदः ॥ ३५७ ॥ सिवा संघयावाणी, सा२। ३५पाणी. स्वतन्त्रः, निरवग्रहः, यथाकामी 'इन्' (वि), स्वरुचिः (पु.), स्वच्छन्दः, स्वैरी 'इन्' (वि.), अपावृतः ये ७-स्वतंत्र, स्वछ ही. ॥ ३५५ ॥ यदृच्छा, स्वैरिता, स्वेच्छा से 3-२३२छा, स्वतंत्रता. नाथवान् ‘वत्' (पृ.), निघ्नः, गृह्यकः, परतन्त्रः, परायत्तः, परवशः, पराधीनः, परच्छन्दः, परवान् ‘वत्' [ वशः, आयत्तः, 'अधीनः से 3-2० ८3] 22५२११, ५२राधीन. ॥ ३५६ ॥ लक्ष्मीवान् ‘वत्' (पु.), लक्ष्मणः, श्लील:-श्रीलः [श्रीमान् ‘वत्'शि० २3] से 3-भावाणी. इभ्यः, आढ्यः, धनी 'इन्' (५.), ईश्वरः, ऋद्धः (समृद्धः) मे ५-धनाढ्य, धनवान.विभूतिः (स्त्री.), सम्पत्तिः (स्त्री.), लक्ष्मीः (स्त्री.), श्रीः (स्त्री.), ऋद्धिः (स्त्री.), सम्पद् (स्त्री.) मे १-सपत्ति, समृद्धि. ॥ ३५७॥ दरिद्रः, दुर्विधः, दुःस्थः, दुर्गतः, निःस्वः, कीकटः, अकिञ्चनः क्षुद्रः
१ आधीनः-भानु ।
Page #182
--------------------------------------------------------------------------
________________
१०५
x
1२१२
१३
१४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ दरिद्रो दुर्विधो दुःस्थो, दुर्गतो निःस्वकीकटौ । अकिञ्चनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥ पतीन्द्रस्वामिनाथाऽर्याः, प्रभुभत्तश्वरो विभुः । इशितनो नायकश्च, नियोज्यः परिचारकः ॥ ३५९ ॥ डिङ्गरः किकरो भृत्यश्चेटो गोप्यः पगचितः। दासः प्रेण्यः परिस्कन्दो, भुजिष्यपरिकमिणौ ॥ ३६० ॥ परान्नः परपिण्डादः, परजातः परैधितः । भृतके भृतिभुग वैतनिकः कर्मकरोऽपि च ॥ ३६१ ॥ स नि तिः कर्मकारो, भृतिः स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं, निर्देशो भरणं विधा ॥ ३६२ ॥ दीनः, नीचः मे 3-शे० ८४] मे ७-निधन, हीन. अधिपः, ईशः, नेता 'तृ', परिवृढः, अधिभूः (Y, ॥ ३५८ ॥ पतिः (पु.), इन्द्रः, स्वामी 'इन्', नाथः, अयः, प्रभुः, भर्ता 'तृ' (., इश्वरः, विभुः, (५.), ईशिता 'तु' ५.), इनः, नायकः स १७-स्वामी, नाय. नियोज्यः, परिचारकः ॥ ३५८ ॥, डिङ्गरः, किङ्करः, भृत्यः, चेटः, गोप्यः, पराचितः, दासः, प्रेष्यः, परिस्कन्दः, भुजिष्यः, परिकर्मों 'इन्' (पु.) ॥ १० ॥, परान्नः, परपिण्डादः, परजातः, परैधितः [प्रतिचरः शि. २४) २ १७-य॥४२. भृतकः, भृतिभुक् 'ज' (५.), वैतनिकः, कर्मकरः, ये ४-५॥२६२ ।। ३६१॥ कर्मकारः ५॥२qिu म ४२ना२. भृतिः (स्त्री.), निष्क्रयः, पणः, कर्मण्या, वेतनम्, मूल्यम्, निर्वेशः, भरणम्, विधा ॥३२॥ भर्मण्या, भर्म 'अन्' (न.),
Page #183
--------------------------------------------------------------------------
________________
१०६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ भर्मण्या भर्म भृत्या च, भोगस्तु गणिकाभृतिः। .. खलपूः स्याद् बहुकरो, भारवाहस्तु भारिकः ॥ ३६३ ॥ वार्तावहे वैवधिको, भारे विवधवीवधौं।। काचः शिक्यं तदालम्बो, भारयष्टिविहङ्गिका ॥ ३६४ ॥ शूरवारभटो वीरो, विक्रान्तश्चाथ कातरः । दरितश्चकितो भीतो, भीरु भीरुक-भीलुकाः ॥ ३६५ ॥ विहस्तव्याकुली व्यग्रे, कान्दिशीको भयगुते । उत्पिजलसमुत्पिजपिजला भृशमाकुले ॥ ३६६ ॥ भृत्या मे १२-५२॥२, भूक्ष्य, भरी, भोगः, गणिकाभृतिः [भाटिः (स्त्री.) शे०८४] से २-गशिलानी ५॥२. खलपूः, बहुकरः संमार्जकः (बहुधान्याजेकः-घागु धान्य पंह ७२ना२.) शि० २४] स २-मण सा३ ४२॥२, आई ढना२. भारवाहः, भारिकः मे २-२ 64उन॥२, भ५२ ॥ 383॥ वार्तावहः, वैवधिकः [विवधिकः, २० २४] २ २-२मन्नानि मा२ पाउना२. भारः, *विवधः, वोवधः से 3-२, मान. काचः, शिक्यम् मे २-सौ. भारयष्टिः, विह ङ्गिका [विहङ्गमा शि० २५] मे २-२ वानी aussी, 1१3. ॥ १४॥ शूरः, चारभटः, वीरः, विक्रान्तः से ४-सुलट, शूरवीर, ५।भी. कातरः, दरितः, चकितः, भीतः, भीरुः (पु.), भीरुकः, भीलुकः [त्रस्नुः, त्रस्तः श० ८४] मे ७-०il ॥६५॥ विहस्तः, व्याकुलः, व्यग्रः, से 3-व्यास, गभराय.. कान्दिशीकः, भयद्रतः
मे २-मयथी पीत, अयथा नासी आयेतो. उत्पिञ्जलः, समुत्पिञ्जः, पिञ्जलः २ 3-मतिव्या ॥ १६ ॥ महेच्छः, उद्भटः, उदारः,
* विवध-वीवधौ मार्गे पर्याहारे (ध्यानादौ) चेत्यमरकोशे ।
Page #184
--------------------------------------------------------------------------
________________
१०७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ महेच्छे तूझटोदारोदात्तोदीर्णमहाशयाः। महामना महात्मा च, कृपणस्तु मितम्पचः ॥ ३६७ ॥ कौनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः। किम्पचानो दयालुस्तु, कृपालुः करुणापरः ॥ ३६८ ॥ सूरतोऽथ दया शूकः, कारुण्यं करुणा घृणा। कृपाऽनुकम्पाऽनुक्रोशो, हिने शरारुधातुकौ ॥ ३६९ ॥ व्यापादनं विशरणं प्रमयः प्रमापणं, निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् । निस्तहणं विशसनं क्षणनं परासनं, प्रोज्जासनं प्रशमनं प्रतिघातनं वधः ।। ३७० ॥
१६
उदातः, उदीर्णः, महाशयः, महामनाः 'अस्' (५.), महात्मा 'अन्' (पु.), ८. उदा२, महात्मा. कृपणः, मितपत्रः॥ १७॥, कीनाशः, तद्धनः, क्षुद्रः, कर्यः, दृढमुष्टिः, किम्पचानः ये ८-४५ दयालुः (पु.), कृपालुः (पु.), करुणापरः ॥ 3६८ ।, सूरतः स ४-४याण. दया, शूकः (५. न.), कारुण्यम्, करुणा, घृणा, कृपा. अनुकम्पा, अनुक्रोशः मे ८-२मनुया, इया. हिंस्रः, शरारुः (पु.), घातुकः मे 3-सि ॥ १८ ॥, व्यापादनम्, विशरणम्, प्रमयः (Y. न.), प्रमापणम्, निर्ग्रन्थनम्, प्रमथनम्, कदनम्, निबर्हणम्, निस्तहणम् विशसनम्, क्षणनम्, परासनम्, प्रोजासनम्, प्रशमनम्, प्रतिघातनम्, वधः ॥ ३७० ॥, प्रवासनम्, उद्वासनम्, घातः, निर्वासनम्,
Page #185
--------------------------------------------------------------------------
________________
१०८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
39
२२ २३.
प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसा | निर्वापणालम्भनिषूदनानि, निर्यात नोन्मन्थसमापनानि ॥ ३७१॥
३०
३२ 33
381
अपासनं वर्जनमारपिञ्जा, निष्कारण क्राथविशारणानि ।
स्युः कर्त्तने कल्पनेच, छेद घातोद्यत आततायी ॥ ३७२॥ सर्पच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ।
प्रमीत उपसम्पन्नः, परेतप्रेतसंस्थिताः ॥ ३७३ ॥
२०
૩૪
११
नामालेख्य-यशः-शेषो, व्यापन्नोपगतौ मृतः । परासुस्तदहे दानं, तदर्थमौर्ध्वदेहिक ॥ ३७४ ॥
सज्ञप्तिः (स्त्री.), निशुम्भः, हिंसा, निर्वापणम्, आलम्भः, निषूदनम्, निर्यातनम्, उन्मन्थः, समापनम् ॥ ३७१ ॥, अपासनम्, वर्जनम्, मार पिञ्जः, निष्काणम्, क्राथः, विशारणम् से उह-हिंसा. कर्तनम्, कल्पनम्, वर्धनम्, छेदः मे ४ - यवु घातोद्यतः, आततायी 'इन'' (५.) (अग्निदः, गरदः, शस्त्रपाणिः, धनापहः, क्षैत्रहरः, दारहरःછ પ્રકારના આતતાયી છે.) એ ર-વધ કરવાને તૈયાર થયેલા. ।।૩૭ર शैर्षच्छेदिकः, शीर्षच्छेद्यः मे २-१६ ४२वा योग्य प्रमोतः, उपसम्पन्नः, परेतः, प्रेतः, संस्थितः ॥ ३७३ ॥ नामशेषः, आलेख्यशेषः, यशःशेषः, व्यापन्नः, उपगतः मृतः, परासुः (पु.), भे १२ (त्रि-:भरेझो, मृत्यु पाभेल. और्ध्वदेहिकम् ऊर्ध्वदेहिकम् [ और्ध्वदेहिकम् શિ॰ ૨૫] મરેલાની પછવાડે મરણુ દિવસે જે દાન કરવું તે, મરनारने उद्देशी चिंडाहि हान. ॥ ३७४ ॥ मृतस्नाम्, अपस्नानम् એ
Page #186
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १०९ मृतस्नानमपस्नानं, निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या, ऋजुस्तु प्राञ्जलोऽऽजसः ॥ ३७५॥ दक्षिणे सरलोदारौं शठस्तु निकृतोऽनृजुः। करे नृशंसनिस्त्रिंशपापा धृतस्तु वञ्चकः ॥३७६॥ व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ । माया तु शठता शाठ्य, कुसृतिनिकृतिश्च सा ॥ ३७७ ॥ कपटं कैतवं दम्भः, कूटं छद्मोपधिश्छलम् । व्यपदेशो मिषं लक्ष, निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥
५७
२-भरेदानु स्नान. निवापः, पितृतर्पणम् से २ पिता भाटे भाषेj reneहान, श्राद्धाह-पतृयज्ञ. चितिः (स्त्री), चित्य, चिता मे 3-यिता. येड. ऋजुः (पु.), प्राञ्जलः, अञ्जसः से 3-स२१. ॥ ३७५॥ दक्षिणः, सरलः, उदारः से 3-२, स२॥ चित्तवाणी. शठः, निकृतः, अनृजुः [शण्ठः (४० २५] से 3-18, मायावी. करः, नृशंसः, निस्त्रिशः, पापा से ४-२, पापी. धूर्तः, वञ्चकः ॥ ३७६ ॥, व्यसका, कुहकः, दाण्डाजिनिकः, मायी इन्' जालिका, [मायावी 'इन्', मायिकः (०० २६] म ७-81, धूत. माया, शठता, शाठयम् , कुसृतिः (स्त्री.), निकृतिः (स्त्री.), से ५-माया, सुन्या ॥ ३७७ ॥ कपटम् (५. न. ), कैतवम् , दम्भः, कूटम् (पु. न.), छद्म 'न्' (न.), उपधिः (Y.), छलम् , व्यपदेशः, मिषम् , लक्षम् (५. न.), निभम् , व्याजः [ उपधा शि० २६] मे १२-४५८, ७८, (माया वगेरे मने कपट वगेरे शहरी मे पडेटसामे भाने छ, ) कुक्कुटिः ॥ ३७८ ॥, कुहना, दम्भचर्या मे 3
१ उपाधिः-भानु ।
Page #187
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ कुहना दम्भचर्या.च, वञ्चनं तु प्रतारणम् । व्यलीकमतिसन्धान, साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥ दोषैकडक पुरोभागी, कर्णेजपस्तु दुर्जनः। पिशुनः सूचको नीचो, द्विजिह्वो मत्सरी खलः ॥ ३८० ॥ व्यसनातस्तूपरक्तश्चोरस्तु प्रतिरोधकः। दस्युः पाटच्चरः स्तनस्तम्करः पारिपन्थिकः ॥ ३८१ ॥ परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः । यः पश्यतो हरेदर्थ, स चोरः पश्यतोहरः ॥ ३८२ ।।
पूर्व यादवु वञ्चनम् , प्रतारणम्, व्यलीकम् , अतिसन्धानम् मे ४-४ साधुः, सभ्यः, आर्यः, सज्जनः मे ४-Aart. ॥ ३७८ ॥ दोषैकदृक् 'शू' (पु.), पुरोभागी ‘इन्' (पु.), मे २होषाही. कर्णेजपः, दुर्जनः, पिशुनः, सूचकः, नीचः, द्विजिह्वः, मत्सरी 'इन्' (५.), खलः (Y. न.) [ क्षुद्रः, प्रखलः २० ८४] से ८-दुई न, याडीमो. ॥ ३८० ॥ व्यसनातः, उपरक्तः से २व्यसनथी पायेद. चोरः, प्रतिरोधकः, दस्युः (पु.), पाटश्चरःपटचोरः, स्तेनः (Y.न', तस्करः, पारिपन्थिकः ॥ ३८१ ॥ परिमोषी 'इन्' (पु.), परास्कन्दी ‘इन्' (पु.), ऐकागारिकः, मलिम्लुचः, [चोरडः, रात्रिचरः शे० ८५, चौरः शि० २६] से ११-योर पश्यतोहरः-हेमता यारी ४२॥२, सोनी. ॥ 3८२ ॥ चौर्यम् , चौरिका
१ पाटचरः-भानु ।
Page #188
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
1
चौर्य तु चौरिका स्तेयं, लों त्वपहृतं धनम् । यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः || ३८३ ॥
૩
मन्दस्तुन्दपरिमृजोऽनुष्णौ दक्षस्तु पेशल: । पदूष्णोष्णकसूत्थानचतुरायाथ तत्परः ॥ ३८४ ॥
२
8
४
आसक्तः प्रवणः महः, प्रसितश्च परायणः ।
दातोदारः स्थूललक्षदानशौण्डौ बहुप्रदे ॥ ३८५ ॥ ।।
४
दानमुत्सर्जनं त्यागः, प्रदेशनविसर्जने ।
विहायितं वितरणं, स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥
1
१११
द्वैव
(स्त्री. न.) स्तेयम् [ स्तैन्यम् शि० २६ ] मे 3 - थोरी लोप्पत्रम् मे थोरीनुं धन, यद्भविष्यः, दैवपरः ( दैववादी 'इन्', दैवप्रमाणकः ) मे २-भाग्य उपर आधार रामनार, वाही. आलस्यः, शीतकः, अलसः || ३८3 || मन्दः, तुन्दपरिमृजः, अनुष्णः मे ६-माणसु दक्षः, पेशलः, पटुः, उष्णः, उष्णकः, Frena:, JJt: 21 19-82, Bilkur. Fr: 11 368 || sem:, qqm:, 9z:, qfaa:, quam: 24 §-deur, zHlAka. Etat 'a' (५.), उदारः मे २-द्वार, हातार. स्थूललक्षः, दानशौण्डः, बहुप्रदः थे उ-धागु आपनार ॥ ३८५ ॥ दानम्, उत्सर्जनम्, त्यागः, प्रदेशनम्, विसर्जनम्, विहायितम्, वितरणम्, स्पर्शनम्, प्रतिपादनम् || ३८६ ॥ विश्राणनम्, निर्वापणम्- निर्वापणम्, अपव
Page #189
--------------------------------------------------------------------------
________________
११२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विश्राणनं निर्वपणमपवर्जनमंहतिः। अर्थव्ययज्ञः सुकलो, याचकस्तु वनीपकः ।। ३८७ ॥ मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनेषणा । अर्दना प्रणयो याच्आ, याचनाऽध्येषणा सनिः ॥ ३८८ ॥ उत्पतिष्णुस्तूत्पतिता ऽलङ्करिष्णुस्तु मण्डनः। भविष्णुर्भविता भूष्णुः, समौ वत्तिष्णुवर्तनौ ॥ ३८९ ॥ विसृत्वरो विसृमरः, प्रसारी च विसारिणि । लज्जाशीलोऽपत्रपिष्णुः, सहिष्णुः क्षमिता क्षमी ॥ ३९० ॥ जनम् , अंहतिः (स्त्री.), [प्रादेशनम् शि० २७ ] से १३-हान, त्या. अर्थव्ययज्ञः, सुकलः मे २ हानी मने मागी. याचकः, वनीपकः ॥ ३८७ ॥ मार्गणः, अर्थी 'इन्' (पु.), याचनकः, तर्कुकः मे ६-भाग, याय: अर्थना, एषणा, अर्दना, प्रणयः, याच्या, याचना, अध्येषणा, सनिः (स्त्री. पु.), [भिक्षणा, अभिषस्तिः, मार्गणा से 3-शे० ८५] २८-भाभी, यायना ४२वी. ॥ 3८८ ॥ उत्पतिष्णुः (वि.), उत्पतिता 'तृ' (वि.), मे २-13॥२, ना२ अलङ्क रिष्णुः ( वि. ), मण्डनः मे २-माना२. भविष्णुः, भविता 'तृ', भूष्णुः ये 3- (वि.) उत्पन्न थना२, डाना२. वर्तिष्णुः, (वि.), वर्तनः मे २-पतना२ ।। 3८८ ॥. विसृत्वरः, विस्मरः, प्रसारी 'इन्' (पु.), विसारी 'इन्' से ४-विस्तार पामना२, प्रस२।२. लज्जाशीलः-लज्जालुः, अपत्रपिष्णुः मे २-ArtY. सहिष्णुः (वि.), क्षमिता 'तृ' वि.), क्षमी 'इन्' (वि.) ॥ 3८० ॥, तितिक्षुः १ अभिलाषः-भानु ० ।
Page #190
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
6
3
तितिक्षुः सहनः क्षन्ता, तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोऽक्षान्तिरीय क्रोधी तु रोषणः ॥ ३९१ ॥
2
अमर्पण: क्रोधन, चण्डस्त्वत्यन्तकोपनः ।
बुभुक्षितः स्यात् क्षुधितो, जिघत्सुरशनायितः ॥ ३९२ ॥ बुभुक्षायामशनाया, जिघत्सा रौचको रुचिः । पिपासुस्तृषितस्तृष्णक, तृष्णा तर्षोऽपलासिका ॥ ३९३ ॥ पिपासा तृट् तपोदन्या, धीतिः पानेऽथ शोषणम् । रसादानं
1
भक्षकस्तु घस्मरोऽद्मर आशितः ।। ३९४ ॥
११३
((1.), सहनः, क्षन्ता 'तृ' (वि.) मे ६-क्षभावान, सहनशील तितिक्षा, aga, , (enffa: (210 20] 543-241. sdzilaug'. juig:, : 22-Sealy, srerfa: (tal.), fat (all.), मे २-४ क्रोधी 'इन्' (पु.), रोषणः ॥ ८१ ॥ अमर्षणः, क्रोधनः [ कोपनः शि० २७] मे ४ - डोधी. चण्डः, अत्यन्तकोपनः मे २ - अतिधी. वुभुक्षितः, क्षुधितः, जिघत्सुः (पु.), अशनायितः थे ४- लूथ्यो. ॥ ३८-२ ॥ बुभुक्षा, अशनाया, जिघत्सा, रोचकः ( पु. न. ), रुचिः (स्त्री.) [ क्षुधा, क्षुत् 'धू' शे० ८ ] से 4लूम, क्षुधा पिपासुः ( पु. ), तृषितः तर्षितः, तृष्णक् 'ज्' (वि.), [ पिपासितः शि० २७] मे उ-तरस्ये. तृष्णा, तर्षः, अपलासिका || 363 ||, fqqrar, ¿e 'q' (el.), qqı, zezal, difa: (स्त्री.), पानम् मे - पिपासा, तरस शोषणम्, रसादानम् २- सुंडा ४९. भक्षकः, घस्मरः, अझरः, आशितः [ आशिरः शि० २८] मे ४ - लक्षण ४२नार, मानार. ॥ ३८४ ॥ भक्तम्,
अभि. ८
Page #191
--------------------------------------------------------------------------
________________
११
१२
११४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ . भक्तमन्नं कूरमन्धो, भिस्सा दीदिविरोदनः। अशनं जीवनकं च, याजो वाजः प्रसादनम् ॥ ३९५ ॥ भिस्सटा दग्धिका सर्वरसाग्रं मण्डमंत्र तु। दधिजे मस्तु भक्तोत्थे, निःस्रावाचाममासराः ॥ ३९६ ॥ श्राणा विलेपी तरला, यवागूरुष्णिकापि च । सूपः स्यात् प्रहितं सूदो, व्यञ्जनं तु घृतादिकम् ॥ ३९७ ॥
सातर
अन्नम् , कूरम् (५. न.), अन्धः 'सू' (न.), भिस्सा, दीदिवि (५. स्त्री.), ओदनः (५. न.), अशनम् (५. न.), जीवनकम् , याजः, वाजः, प्रसादनम् मे १२-मान, मात. ॥ 3६५॥ भिस्सटा, दग्धिका मे २-मणेतो मात. सर्वरसायम् , मण्डम् (५. न.)-१ મંડ-આ સર્વ પ્રવાહી પદાર્થોમાં શ્રેષ્ઠ છે. ઓસામણ-ચોખા વગેરેને ચૌદ ગણા પાણીમાં પકાવીને પાતળી રાબ કરવી તે. ૨ સારભૂત, सत्व, त२. दधिजम् , मस्तु (न.)- २-४ीनी त२, मो. निःस्रावः, आचामः, मासरः, [भक्तमण्डम् , प्रसावः, प्रस्रवः, आच्छोदनम् , आस्रवः ये ५-२० ८६] . 3-tणे मनाननु घोषण, मासाम, यामानी म॥ ३८६ ॥ श्राणा, विलेपीविलेप्या, तरला (स्त्री. न.), यवागूः (स्त्री.), उष्णिका ये ५રાબડી, કાંજી, ચવાગૂ, જાવરુ-અનાજ ને છ ગણું પાણીમાં પકવતાં १२० नरम २९ ते. सूपः (Y. न.), प्रहितम्, सूदः ये 3-हाण. व्यञ्जनम् धी वगेरे, ॥४, an, ४ढी वगेरे. ॥ ३८७ ॥ कसरः,
Page #192
--------------------------------------------------------------------------
________________
।
१
अभिधानचिन्तामणौ मर्यकाण्डः ३ ११५ तुल्यौ तिलान्ने कसरत्रिसरावथ पिष्टकः। पूषोऽपूपः पूलिका तु, पोलिका-पोलि-पूपिकाः ॥३९८ ॥ पूषल्यथेषत्पक्वे स्युरभ्युषाभ्योषपौलयः । निष्ठानं तु तेमनं स्यात् करम्भो देधिसक्तवः ॥ ३९९॥ घृतपूरो घृतवरः, पिष्टपूरश्च घार्तिकः। चमसी पिष्टवत्तिः स्याद् वटकस्त्ववसेकिमः ॥४००॥ भृष्टा यवाः पुनर्धाना, धानाचूर्ण तु सक्तवः । पृथुकश्चिपिटस्तुल्यौ, लाजाः स्युः पुनरक्षताः ॥ ४०१॥ त्रिसरः (त्रि.) मे २-ता मिश्रित अन्न. पिष्टकः ( पु. न.), पूपः, अपूपः [ पारिशोलः शे० ८६ ] मे 3-31, भासपू1, पूलिका, पोलिका, पोलिः-पोली (स्त्री.), पूपिका ॥ 3८८ ॥, पूपली से ५-पूरी. अभ्यूषः, अभ्योषः, पोलिः मे 3-धी वगेरेमा तणेली पूरी वगरे. निष्ठानम् (५. न.), तेमनम् , ( उपसेचनम् , कोपनम् ) मे २-४ढी, व्य.. करम्भः, दधिसक्तवः 'क्तु' (पृ. ५.) [करम्बः शे०८६] हड़ी छटा साथी , ४२ मी. ॥ 3८८ ॥. घृतपूरः, घृतवरः, पिष्टपूरः, घार्तिकः ये ४-५२. चमसी-चमसः (खी. .), पिष्टवत्तिः स २-४, मग वगैरेनी रत, पापड, सेव वगेरे. वटकः (५. न.), अवसेकिमः स २-माधवस्तु, वडi. [ईण्डेरिका, वटिका-११. शष्कुली, अर्धलोटिका-नानी शटडी. पर्पटाः, मर्मरालाः-५५४, मभरा. घृताण्डी, घृतौषणी-धीमा तणेसी
सी. ॥ ८७ ॥ मोदकः, लड्डुकः-सोट, His सने धीथी भनेर। easi. सिंहकेसरः-साथी भने भरी नामेसी वो. शे० ८७८८] ॥ ४०० ॥ धानाः (स्त्री. १.) से भूरे ४१, घाली.
Page #193
--------------------------------------------------------------------------
________________
४
११६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गोधूमचूर्णे समिता, यवक्षोदे तु चिक्कसः । गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥ सिता च मधुधूलिस्तु, खण्डस्तद्विकृतिः पुनः। मत्स्यण्डी फाणितं चापि, रसालायां तु मार्जिता ॥४०३॥ शिखरिण्यथ पो रसो दुग्धं तु सौमजम् । गौरसः क्षीरमधस्य, स्तन्वं पुंसवनं पयः ॥४०४॥ धानाचूर्णम् , सक्तुः (पु. न.) मे २-चालानु यू. पृथुका, चिपिटः-चिपिटकः मे २-पौवा. लाजाः (५. स्त्री. ५.), अक्षताः (५. स. न.) [ भरुजः, उद्धृषः, खटिका, परिवारकः ये ४शे० ८८] २२-योमानी पाणी. ॥ ४०१ ॥ गोधूमचूर्णः, समिता से २-धन खोट. चिक्कसः (५. न.), यवक्षोदः थे २-वने। होट. गुडः, इक्षुरसकाथः मे २-२२डीन। २सने। Sta, गो. शर्करा, सितोपला ॥ ४०२ ॥, सिंता से 3-सा४२. मधुधूलिः ( स्त्री.), खण्डः (Y. न. ) २ मांड. मत्स्यण्डी, (मत्स्याण्डी, मत्स्याण्डिका, मत्स्यण्डिका) फाणितम् (५. न. ) से २-सामान्य सा४२, शेरडीना २सनी गो२त पातणी मनावट. रसाला, मार्जिता॥ ४० ॥, शिखरिणी [मर्जिता शि० २८ ] से 3-शीम. यूः (५.), यूषः (५. न.), रसः से 3-भ वगेरेन। Sो , मग वगेरेनु मासाभ. दुग्धम्, सोमजम् , गोरसः, क्षीरम् (५. न.), ऊधस्यम् , स्तन्यम् , पुंसवनम् , पयः 'स्' (न.) [ योग्यम् , बालसात्न्यम् , जीवनीयम् , रसोत्तमम् ॥८॥, सरम् , गव्यम् , मधुज्येष्ठम् से ७-मने अमृतम्-तरत हो सुदूध. शे० ९८-१०० से ८-दूध,
१ रसम् -भानु छ ।
Page #194
--------------------------------------------------------------------------
________________
उ
।
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ११७ पयस्यं घृतदध्यादि, पेयूषोऽभिनवं पयः । उभे क्षीरस्य विकृती, किलाटी कूर्चिकापि च ॥ ४०५ ॥ पायस परमान्नं च, औरेयी क्षीरजं दधि । गोरसश्च तदधनं, द्रप्सं पत्रलमित्यपि ॥४०६॥ घृतं हविष्यमाज्यं च, हविराघाररापिषी। द्योगोदोहोद्भवं हैयङ्गबीनं शरज एनः ॥४०७॥ दधिसारं तक्रसारं, नवनीत नवोद्भुतम् । दण्डाहते कालशेयघोलारिष्टानि गौरसः ॥४०८॥ ॥ ४०४ ॥ पयस्यम् घी, दही, भामण वगेरे. पेयूषः (पु. न.) [पीयूषम् शि० २८] नवी प्रसवेकी आयतु गेदुध, नदूध. किलाटी (५. स्त्री.), कूचिका [ कुचिका शि० २८ ] मे २દૂધને વિકાર, મા વગેરે. ૨. દહીંમાંથી પાણી કાઢી નાખી સાકરની સાથે મિશ્રણ કરવું, ૩. દહીં અથવા છાસની સાથે દૂધને રાંધवाथी ने ते. ॥ ४०५॥ पायसम (Y. न.) परमान्नम् , क्षैरेयी से 3-दूधया. क्षीर. क्षीरजभू , दधि (न.), गोरसः [ श्रीधनम् , मङ्गल्यम् शे० १००] से 3-6, गारस. द्रप्सम् (५. न.), पत्रलम् [द्रप्स्यम् २० २८ ] मे २-पात ४डी, छास. ॥ ४०६ ॥ घृतम् ( ५. न.), हविष्यम् , आज्यम् , हविः ' (न.). आधारः, सपिः '' (न.) से ६-धी. हैयङ्गवीनम से होडसी ॥यना इथनु धी, मा . शरजम् ॥ ४०७ ॥. दधिसारम् , तक्रसारम् , नवनीतम् , नवोद्धृतम् ५-मामा. दण्डाहतम् , कालशेयम् , घोलम् , अरिष्टम् , गोरसः ॥ ४०८ ॥, रसायनम् २ ६-छास,
Page #195
--------------------------------------------------------------------------
________________
११८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
रसायनमथाम्बुदश्वित् श्वेतं समोदकम् ।
तक्रं पुनः पादजलं, मथितं वारिवर्जितम् ||४०९ || सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यां तु दकलावणिकमुदश्विति ॥ ४१० ॥ औदाश्वितमौदश्वित्कं लवणे स्यात् तु लावणम् ।
19
पैठरोख्ये उखासिद्धे, प्रयस्तं तु सुसंस्कृतम् ॥ ४११ ॥
1
पक्वे राद्धं च सिद्धं च, भृष्टं पक्वं विनाम्बुना ।
1
भृष्टामिषं 'भटित्रं स्याद्, भूतिर्भरूटकं च तत् ॥ ४९२ ॥
सोही उदश्वित् (न.) - अधु पाणीवाणु हड्डी श्वतम् श्वेतरसम्-सरमा लागना पालुीवाणु हड्डी तक्रम् (पु. न. ), [ केद्र वरम्, सारणम् ॥ १०० ॥, अर्शोघ्नम्, परमरसः मे ४ -२० १००१०१] पालागना पाणीवाणु हड्डी मथितम् - पाली विना भथेद् 'डी'. ॥ ४०८ ॥ सार्पिष्कम् - धीथी संस्ारित द्रव्य. दाधिकम् - ढडीथी संस्ारित द्रव्य. दकलावणिकम् - भीहुमने पाणीथी संख रित द्रव्य ॥ ४१० ॥ औदश्वितम् औदश्वित्कम् मे २-२ पालीवाना हहींथी संस्ारित द्रव्य. लावणम् - भीठाथी संस्अस्ति. पैठरम्, उख्यम् मे २ - थाणी हे तपेलीमां संस्थारित में रांधेव अन्न प्रयस्तम्, सुसंस्कृतम् मे २ - सारी राते संस्ारित अन्न प्रयत्न वडे पावेलु वान्न वगेरे. ॥ ४११ ॥ पक्वम्, राम् सिद्धम् मे 3-पाडी गयेलु पालीथी रांधे अन्न, भृष्टम् - पा fa o uifg, afg 241. ufzan, yfa: (ul), waca
१ कडूर : - भानु ० ।
"
Page #196
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ शल्यं शूलाकृतं मांस. निष्काथो रसकः समौ । प्रणीतमुपसम्पन्न, स्निग्धे मसणचिक्कणे ॥४१३॥ पिच्छिलं तु विजिविलं, विज्जलं विजिलं च तत् । भावितं तु वासितं स्यात् तुल्ये संमृष्टशोधिते ॥४१४॥ काञ्चिकं काजिक धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुजलम् ॥४१५॥ चुकं धातुनमुन्नाहं, रक्षोध्नं कुण्डगोलकम् । महारसं सुवीराम्ल, सौवीरं म्रक्षणं पुनः ॥४१६॥ से 3-सिम पायु मांस. ॥ ४१२ ॥ शूल्यम् , शूलाकृतम् ये २-टोढाना सजीया ५२ ५वे मांस. (भटित्र वगेरे मने शूल्य वगेरे साथ छे.) निष्क्वाथः, रसकः से २-मांसने। २स. प्रणीतम् , उपसम्पन्नम् मे २-सद्ध मन्न,३५२सवाण मन्न भPuो नinी साहिट ४२-४ढी वगेरे. स्निग्धः, मसृणम् , चिक्कणम् में 3-2ी. ॥ ४१३ ॥ पिच्छिलम् , विजिबिलम् , विज्जलम् , विजिलम् [ विजिपिलम् शि० २८ ] ये ४-१ अत्यंत थी, २ तरसहित डीनु मनावे मानमो. भावितम् , वासितम् मे २-५५ ३ पुष्पाहि पासित ४२{. संमृष्टम् , शोधितम् थे २-सा३ ४२, २१२७ ४२युः ॥ ४१४ ॥ काञ्चिकम् , काजिकम् , धान्याम्लम् , आरनालम् , तुषोदकम् , कुल्माषाभिपुतः-कुल्माषम् , अभिषुतम् , अवन्तिसोमम् , 'शुक्तम् , कुञ्जलम् ॥४१५॥, चुक्रम् (५. न.) धातुघ्नम् , उन्नाहम् , रक्षोनम् ,
१ शुक्लम् -भानु० ।
Page #197
--------------------------------------------------------------------------
________________
४
१२० अभिधानचिन्तामणौ मर्त्यकाण्ड ३ तैलं स्नेहोऽभ्यजनं च वेषवार उपस्करः। स्यात् तिन्तिडीकं तु चुकं, वृक्षाम्लं चाम्लवेतसे ॥४१७॥ हरिद्रा काञ्चनी पीता, निशाख्या वरवर्णिनी। क्षवः क्षुताभिजननो, राजिका राजसर्षपः ॥४१८॥ असुरी कृष्णिका चासो, कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं, मरिच कृष्णमूषणम् ॥४१९॥ कोलकं वेलज धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधं विश्वा, नागरं विश्वभेषजम् ॥४२०॥ कुण्डगोलकम् , महारसम् , सुबीराम्लम् , सौवीरम् [गृहाम्बु, मधुरा शे० १०१] से १७-४io, राम. म्रक्षणम् ॥४१६॥, तैलम् (५. न.), स्नेहः (५. न.), अभ्यञ्जनम् मे ४-तेस. वेषवारः, 'वेसवारः, वेशवारः,' उपस्करः, से २-भसास, सूड, भरी वगेरे. तिन्तिडीकम् , चुक्रम् (Y. न.) वृक्षाम्लम् , अम्लवेतसः ये ४
Hinी, भ. ॥४१७॥ हरिद्रा, काञ्चनी, पीता, निशा भने निशापाय४ रात्रि वगैरे. शहो, वरवर्णिनी से ५-६६२. भवः, क्षुताभिजननः, राजिका, राजसषपः , ॥४१८॥, असुरी, कृष्णिका ये ६-. कुस्तुम्बुरु (पु. न.), धान्यकम् , धन्या , धन्याकम् , धान्यकम् [ अल्लुका शे० १०१ ] थे ५-धा, अथभी२. मरिचम् , कृष्णम् , ऊषणम् ॥४१८॥, कोलकम् , वेल्लजम् , धार्मपत्तनम् , यवनप्रियम् [द्वारवृत्तम् , मरीचम् , बलितम् ये 3-शे० १०२] मे ७-४७i भरी. शुण्ठी-शुण्ठिः, महौषधम् , विश्वा ( स्त्री.
Page #198
--------------------------------------------------------------------------
________________
१४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १२१ वैदेही पिप्पली कृष्णोपकुल्या मागधी कणा। तन्मूलं ग्रन्थिकं पर्वग्रन्थिकं चटिलाशिरः ॥४२१॥ त्रिकटु व्यूषणं व्योषमजाजी जीरकः कणा ।। सहस्रवेधि वाहीक, जतुकं हिङ्गु रामठम् ॥४२२॥ न्यादः स्वदनं खादनमशनं, निघसो वल्भनमभ्यवहारः । जन्धिर्जक्षणभक्षणलेहाः, प्रत्यवसानं घसिराहारः ॥४२३॥ प्सानाऽवष्वाणविष्वाणा, भोजनं जेमनादने । चर्वणं चूर्णनं दन्तै 'र्जिबास्वादस्तु लेहनम् ॥४२४॥ न.), नागरम् , विश्वभेषजम् ये ५-सू. ॥४२०॥ वैदेही, पिप्पली'पिप्पलिः,' कृष्णा, उपकुल्या, मागधी, कणा, [ऊषणा, शौण्डी, चपला, तीक्ष्णतण्डुला १०२ उषणा, तण्डुलफला, कोला, कृष्णतण्डुला मे ८-२० १०२-१०3 ] ये 8-ची५२. ग्रन्थिकम् , सर्वग्रन्थिकम् , चटिकासिरः 'स्' (न.), ये 3-पापणीभूस. ॥४२१॥ त्रिकटु (न.), त्र्यूषणम् , व्योषम् [ त्रिकटुकम् शि० २८ ] ये 3-सू भरी मने पी५२, से त्राणे मे. अजाजी (स्त्री.), जीरकः (Y. न.), कणा, (जीरः, जीरणः, जरणः से 3-शे० १०3] से 3७३. सहस्रवेधि 'इन्' (न.) वाह्लीकम् , जतुकम्, हिगुः(५. न.), रामठम् , ['भूतनाशनम् ॥१०॥, अगृढगन्धम् , अत्युग्रम मे 3२० १०३-१०४ ] स ५. डी. ॥ ४२२ ॥ न्यादः, स्वदनम् , खादनम् , अशनम् , निधसः, वल्भनम् , अभ्यवहारः, जग्धिः (स्त्री), जक्षणम् , भक्षणम् , लेहः, प्रत्यवसानम् , घसिः (Y.), आहारः ॥४२॥, प्सानम्, अवष्वाणः, विष्वाणः, भोजनम् , जेमनम् ,
१ शूलनाशनम् -भानु० ।
Page #199
--------------------------------------------------------------------------
________________
५
१२२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ कल्यवर्तः प्रातराशः, सन्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो, गडोलः कवको गुडः ॥४२५॥ गण्डोलः कवलस्तृप्ते, स्वाध्रातसुहिताशिताः। तृप्तिः सौहित्यमाध्राणमय भुक्तसमुज्झिते ॥४२६॥ फेला पिण्डोलिफेली च, स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरप्यथ ॥४२७॥ आयुनः स्यादौदरिको , विजिगीषाविवर्जिते । उदरपिशाचः सर्वान्नोनः सर्वान्नभक्षकः ॥४२८॥ अदनम्, [जमनम् , जवनम् , शि० २८] मे २० भावु', मो. चर्वणम्-in५3 याव. लेहनम् , जिह्वास्वादः मे २-यार: ।।४२४॥ कल्यवर्तः, प्रातराशः थे २-प्रभात मान, नास्तो. सन्धिः (स्त्री.), सहभोजनम् मे २-साथे भयु', ग्रासः, गुडेरकः, पिण्डः (पु. स्त्री. ), गडोलः, कबकः, गुडः ॥४२॥, गण्डोलः, कवलः (पु. न.) -८ अजीमा तृप्तः, आध्रातः, सुहितः, आशितः, [आध्राणः शि० ३०] २-४ तृत, घरायेस. तृप्तिः ( स्त्री.), सौहित्यम् , आध्राणम् , से 3-तृति, धरावभुक्तसमुज्झितम्-भुक्तोच्छिष्टम् ॥४२६॥, फेला, पिण्डोलिः (स्त्री.), फेलि, ये ४-मता वधेटते-स्वोदरपूरकः, कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः ये ४-पेटभरी. ॥४२७॥ आधुनः, औरिका से २-४पनी २छाરહિત. ભૂખથી અત્યંત પીડાયેલા, કેવલ પિતાનું જે પેટ ભરનાર. उदरपिशाचः, सर्वान्नीनः, सर्वान्नभक्षकः, को 3-मधु मा
Page #200
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः २
१
शोष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः ।
१
गृध्नुस्तु गर्धनस्तृष्णक, लिप्सुलुब्धोऽभिलाषुकः ॥४२९॥
ご
५
लोलुपो ललुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।
92
काङ्क्षाऽऽशंसा गर्द्धवाञ्छाऽऽशैच्छेहादृड्-मनोरथाः ॥४३०॥ कामोऽभिलाषोऽभिध्या तु. परस्वेद्धतः पुनः । अविनीतो विनीतस्तु, निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥ विधेये विनयस्थ: स्यादाश्रवो वचने स्थितः ।
१
१
वैश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुष्णो ॥ ४३२ ॥
१२३
भनार, सर्वनुं मन्न जाना२ ॥ ४२८ ॥ शाष्कुलः, पिशिताशी 'इन्' (पु.), ( शौष्कलः शि० 30] मे २ -भांस मानार. उन्मfo: (y.), 3-mzziya: 2 R-GHA. TEF: (Y. ), T&A:, तृष्णकू 'ज्', लिप्सुः (पु.), लुब्धः, अभिलाषुकः अभिसापुड ॥ ४२८ ॥ लोलुपः, लोलुभः, [लालसः, लम्पटः, लोलः ये उ-शे० १०४] मे ८-सोली, अतिखोली. लोभः, तृष्णा, लिप्सा, वशः, स्पृहा, काङ्क्षा, आशंसा गर्द्ध:, वाञ्छा, आशा, इच्छा, इहाईहः, , तृट् 'ष' (स्त्री.), मनोरथः ॥ ४० ॥ कामः ( पु. न. ), अभिलाषः [धनाया, रुचि:, ईप्सा, कामना से ४- शे० १०४, मनोराज्यम्, मनोगवी शि० 30 ] मे १६-४२०, अलिसाषा, मनोरथ. अभिध्या पर स्वेहा, ( विषमस्पृहा, विषमप्रार्थना ) એ ર–પારકુ ધન હરણ કરવાની ઈચ્છા, દુષ્ટ બુદ્ધિથી પરધનની ४. उद्धतः, अविनीतः, मे २- अद्धत, अविनीत. विनीतः, fya, afer: 3-fanul, a3. 11839 || fadu:, fanere: भे २-शास्त्रना संस्ारवाणी, द्रियन्नयी. आश्रवः-सांभणवामां तत्थर
Page #201
--------------------------------------------------------------------------
________________
१२४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विक्षोपन्नो बिलक्षोऽथाधृष्टे शालीनशारदौ । शुभंयुः शुभसंयुक्तः स्यादहंयुरहङ्कृतः ॥४३३॥ कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः। कामनः कमरोऽभीकः, पञ्चभद्रस्तु विप्लुतः ॥४३४॥ व्यसनी हर्षमाणस्तु, प्रमना हृष्टमानसः ।। विकुर्वाणो विचेतास्तु, दुरन्तविपरो मनाः ।।४३५॥ मत्ते शौण्डोत्कटक्षौबा, उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितो ऽभिशस्ते तु, शेच्यक्षारितदृषिताः ॥४३६॥ वश्यः, प्रणेयः मे २-१५ थयेसी, साधीन थयेतो.(विधेय वगेरे पांय म्हो साथ ५४ छ.) धृष्टः, वियातः, धृष्णुः, धृष्णक 'ज'मे ४ थी, नि , अविनीत ॥ ४३२ ॥. वीक्षापन्नः, विलक्षः मे २-विस्मययाभे, विला. अधृष्टः, शालीनः, शारदः से 3-स२०१, torang शुभंयुः 'स' (५.) शुभसंयुक्तः मे २ Hinles, शुमादी. अहंयुः 'स्' (पु.), अहंकृतः, (अहंकारी 'इन्') मे २-मई
री. ॥ ४33॥ कामुकः, कमिता तृ', कम्रः, अनुकः, कामयिता '' (५.), अभिकः, अभीकः, कामनः, कमरः, [कमनः शि० 31] सेअभी. भवासनायुश्त. पञ्चभद्रः, विप्लुतः॥४३४॥, व्यसनी 'इन्' (पृ.) से 3-घताहिने। व्यसनी. हर्षमाणः, प्रमनाः 'अस्' (पृ.) हृष्टमानसः, विकुर्वाणः ये ४-मानती, प्रसन्न मनवाया. विचेताः 'अस्' (पु.), दुर्मनाः 'अस्' (पु., अन्तर्मनाः 'अस्' (पु.), विमनाः 'असू' (पु.), ये ४-दुष्टयित्ताका. ॥४३५॥ मत्तः, शौण्डः, उत्कटः, क्षीबः ये ४-भत्त, भवाणी. उत्कः, उत्सुकः, उन्मनाः 'अ' (पु.),स्
Page #202
--------------------------------------------------------------------------
________________
१२५
x
... अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः । निर्लक्षणस्तु पाण्डुरपृष्ठः सङ्कसुकोऽस्थिरे ॥४७॥ तूष्णींशीलस्तु तूष्णीको, विवशोऽनिष्टदुष्टधीः । बद्धो निगडितो नद्धः, कौलितो यन्त्रितः सितः ॥४३८॥ सन्दानितः संयतश्च, स्यादुद्दानं तु बन्धनम् । मनोहतः प्रतिहतः, प्रतिबद्धो हतश्च सः ॥४३९॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्टनिष्कासितौ समौ । आत्तगन्धेऽभिभूतो ऽपध्वस्ते न्यककृतधिकृतौ ॥४४०॥ उत्कण्ठितः २ ४-उत्साही, सातुर, ४ वस्तु त ४२वामा तत्५२. अभिशस्तः, वाच्यः, क्षारितः, दूषितः, [आक्षारितिः-शि० 31] ये ४-४५४ दाय, वाथी निन्दित. ॥४६॥ आहतलक्षणः, कृतलक्षणः थे २-शुणेवडे प्रसिद्धि पाभेटा. निर्लक्षणः, पाण्डुरपृष्ठः मे २-निगुणी. संकसुकः, अस्थिरः, मे २-मस्थिर, ५५. ॥४३७॥ तूष्णींशीलः, तूष्णीकः थे २-भूग. विवशः, अनिष्टदुष्टधीः (५.) से २-५२१५ भुद्धिवाणी. बद्धः, निगडितः, नद्धः, कीलितः, यन्त्रितः, सितः ॥४३८॥, सन्दानितः, संयतः स ८मायेत, ही. उद्दानम् , बन्धनम् , मे २-धन. मनोहतः, प्रतिहतः, प्रतिबद्धः, हतः ये ४--निश, न उभे थयेतो. ॥४८॥, प्रतिक्षिप्तः, अधिक्षिप्तः थे २-ति२२४१२ पाभेट. अवकृष्टः, निष्कासितः, (निस्सारितः) २. २-२ . आतगन्धः, अभिभूतः से २- ५२१ पाभेटर. अपध्वस्तः, न्यकृतः, धिक्कृतः से 3धिराये (आतगन्ध वगेरे पाय मन्यन। भतथी -
Page #203
--------------------------------------------------------------------------
________________
२४
१२६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ निकृतस्तु विप्रकृतो, न्यक्कारस्तु तिरस्क्रिया । परिभावो विप्रकारः, परा-पर्यभितो भवः ॥४४१॥ अत्याकारो निकारश्च, विप्रलब्धस्तु वञ्चितः। स्वप्नक् शयालुनिंद्राल—णिते प्रचलायितः ॥४४२॥ निद्राणः शयितः सुप्तो, जागरूकस्तु जागरी । जागर्या स्याज्जागरणं, जागरा जागरोऽपि च ॥४४३॥ विष्वगञ्चति विष्वयङ्, देवद्यङ् देवमञ्चति । सहाञ्चति तु सध्रयङ् स्यात्, तिर्य पुनस्तिरोऽञ्चति ॥४४४॥ संशयालंः संशयिता, गृहयालग्रहीतरि । पतयालुः पातुकः स्यात्, समौ रोचिष्णुरोचनौ ॥४४५॥ वामा छ). ॥४४०॥ निकृतः, विप्रकृतः, मे २-मो ५डेटो. न्यक्कारः, तिरस्क्रिया, परिभावः, विप्रकारः, पराभवः, परिभवः, अभिभवः ॥४४१॥ अत्याकारः, निकारः स ८-५२शसव, ति२२. विप्रलब्धः, वश्चितः थे २-४॥ये. स्वप्रक् 'ज', शयालुः, निद्रालुः ये 3-धनार, शयन ४२ना२. घूर्णितः, प्रचलायितः मे २-मेi Mai ना२ ॥४४२॥ निद्राणः, शयितः,सुप्तः से 3 सुते। जागरूकः, जागरी 'इन्' (५.) [जागरिता 'तृ' शि. 3१] मे २OMIनI२. जागर्या, जागरणम्, जागरा, जागरः ये ४-3011२. ॥४४॥ विष्वद्या 'च' (दि. ),-विश्वद्या सर्व त२६ ना२, सव्या५४, सवन पूनार देवद्या'च'(वि.)-देवपून सध्या 'ञ्च (वि.)साथे ॥२.तिर्यक 'च' (वि.)- यासना२. ॥४४४॥ संशयालु संशयिता 'तृ' (वि.), [सांशयिकः शि० ३१] मे २ संशयवाणी.
Page #204
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
दक्षिणास्तु दक्षिण्यो, दक्षिणीयोऽथ दण्डितः । दोपितः साधितो ऽस्तु, प्रतीक्ष्यः पूजितेऽर्हितः ॥४४६ ॥ नमस्यितो नमसितोऽपचितावञ्चितोऽर्चितः ।
४
पूजार्हणा सपर्यार्चा, उपहारबली समौ ॥४४७॥
। १
farar fire: स्थूलः, fial पीनश्च पीवरः ।
5:
चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसो बेली ||४४८ ॥
२
निर्दिग्धो मांसलश्चोपचितो ऽथ दुर्बलः कुशः ।
क्षामः क्षीणस्तनुच्छासस्त लिनाऽमसलवाः ॥ ४४९ ॥
१२७
៩
"
गृहयालुः (वि.) ग्रहीता 'तू' (पु.) मे २ - थड ४२ना२. पतयालुः (la.), nga: 24 R-sue Tifang: (l9.), zan: 21 2– रुचिवाणो, अन्तिवाणी ॥४४५॥ दक्षिणार्हः, दक्षिण्यः, दक्षिणीयः से 3slayin any afoza, arfaa:, arfaa: 3-2 €3121, 3 qle 24141 921 saidài. zed:, nåę: 54 2-You. पूजितः, अर्हितः ॥ ४४६ ॥ नमस्थितः, नमसितः, अपचितः, मचितः, अर्चितः [ अपचायितः शि० ३२] मे ७ - पूनये. पूजा, अर्हणा, सपर्या अर्चा, [ अपचितिः (स्त्री.) शे० १०५ ] थे ४-पून. उपहारः, बलिः (पु. स्त्री. ) मे २ - मसिहान, चूलनी l. 1880 11 faga:, fazz: 2 2-quela, yxıQài. स्थूलः, पीवा 'अन्' (पु.) पीनः, पीवरः मे ४ - स्थूल, लडु पक्षुष्यः सुभगः मे २ - मांगने गभे तेवो, ३पाणी. द्वेष्यः, अक्षिगतः मे २-द्वेषयोग्य असलः, बली 'इन्' (पु.) ॥ ४४८ ॥, fufiqa:, aina:, 3qfan: (azaıq ‘aa') 24-maq,
,
Page #205
--------------------------------------------------------------------------
________________
१२८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदर्युदरिले विस्वविखुविना अनासिके ॥४५०॥ नतनासिकऽवनाटोऽवटीटोऽवटोऽपि च । खरणास्तु खरणसो,' नक्षुद्रः क्षुद्रनासिकः ॥४५१॥ खुरणाः स्यात् खुरणसः, उन्नसस्तूप्रनासिकः । पशः श्रोणः खलतिस्तु, खल्वाट ऐन्द्रलुप्तिकः ॥४५२॥ शिपिविष्टो बभ्ररथ, काणः कनन एकदृक् । पृश्निरल्पतनौ कुब्जे, गड्डुलः कुकरे कुणिः ॥४५३॥ पुष्ट. दुर्वरः, कशः, क्षामः, क्षीणः, तनुः, छातः, तलिनः, अमांसः, पेलवः मे-टुम, ४२१. ॥ ४४८ ॥ पिचिण्डिलः, बृहत्कुक्षिः, तुन्दी 'इन्' (पृ.), तुन्दिकः, तुन्दिलः, उदरी 'इन्' उदरिल:, [न्दिभः, उदरितः श०.३२] मे ७-मोटी पेटवाणो. विखः, विखुः (५.), विनः, अनासिकः ये ४-ना विनानी ॥ ४५० ॥ अवनाटः, अवटीटः, अवभ्रटः (नतनासिकः, चिपिटनासिकः) [ चिपिटः, नम्रनासिकः शे० १०५] से 3-२५ट नावाणी, थीमा, खरणाः 'अस्' (पु.), खरणसः से २-ती॥ नावाणी, गधेडान नावाजा. नःक्षुद्रः, क्षुद्रनासिकः म २-नाना ना3वाणी. क्षुद्र नवाणी. ॥ ४५१ ॥ खुरणाः 'असू' (पृ.), खुरणसः, (विकटघोणः) २-il६ नाणी, पशुनी मा नवाणी. उन्नसः, उग्रनासिकः मे २-यी नासिवाणा. पंगुः (पु.), श्रोणः [ पगुलः, पीठसपी 'इन्' शे० १०५ ] मे २यांनी. खलतिः (५.), खल्वाटः, ऐन्द्रलुप्तिकः॥ ४५२ ॥, शिपिविष्टः, बभ्रुः (५.), [खलतः शि० 3२ ] मे ५-सीमा. काणः,
Page #206
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मयंकाण्डः ३ निखर्वः खट्टनः खर्वः, खर्वशाखश्च वामनः । अकर्ण एंडो बधिरो, दुश्चर्मा तु द्विनग्नकः ॥४५४॥ वण्डश्च शिपिविष्टश्च, खोडखोरौ तु खञ्जके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वज़ुरूर्वजानुकः ॥४५५॥ ऊर्ध्वज्ञश्चाप्यथ प्रक्षुप्रज्ञो विरलजानुके । संजसंज्ञौ युतुजानौ, बलिनो बलिभः समौ ॥४५६॥ कननः, एकहक 'श्' (एकाक्षः ) ये 3-आणे!, ४११. पृश्निः ( ५.), अल्पतनुः, [किरातः शे० १०५ ] थे २-नाना शरीवाको कुब्जः, गडुलः (न्युजः (२२० ३२] . २-४५, ४७०४. कुकरः, कणिः स २-हो, थिनी माउवाणी. ॥४५॥ निखर्वः, खट्टनः, खर्वः, खर्वशाखः, वामनः [ हस्वः शे० १०६] से ५-ही गणे, वामन, अकर्णः, (श्रुतिविकलः ), एडः, बधिरः ये 3-महेश, दुश्चर्मा 'अन्' (पु.), द्विनग्नकः ॥ ४५४ ॥, वण्डः, शिपिविष्टः એ ૪-ખરાબ ચામડી વાળે, ખરાબ ચામડીવાળા પુરુષચિન્હવાળે. खोडः, खोरः, खञ्जकः-खजः से 3-31. विकलाङ्गः, पोगण्ड मे २-पांगण, माछापत्ता मावाणी. ऊर्ध्वक्षुः ( ५.). ऊर्ध्वजानुकः ॥ ४५५॥, ऊर्ध्वः से 3-या ढीयवाणी, अमा २उता नाही यक्ष
या २९ ते. प्रक्षुः (५.), प्रक्षः, विरलजानुकः थे •3-qध्ये આંતરાવાળા ઢીંચણવાળ, ચાલતા ઢીંચણ વચ્ચે ઘણું આંતરું રહે છે. संशुः (५.), संज्ञः, युतजानुः २ 3-3येसा ढीयवाणी, यासत
यg 3२ ते. बलिनः, वलिभः से २-२नी यामी दीदी ५डत श्यादी वणी डायत.॥ ४५६ ॥ उदग्रदन् 'त्' (पु.), . भभि. ९
Page #207
--------------------------------------------------------------------------
________________
.
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ उदग्रदन् दन्तुरः स्यात्, प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य, उन्मुखो ऽधोमुखस्त्ववाङ् ॥४५७॥ मुण्डस्तु मुण्डितः केशी, केशवः कैशिकोऽपि च । बलिरः केकरो वृद्धनाभी तुण्डिलतुण्डिभौं ॥४५८॥ आमयाव्यपटुग्लानो, ग्लास्नुर्विकृत आतुरः । व्यधितोऽभ्यमितोऽभ्यान्तो, दद्ररोगी तु द₹णः ॥४५९॥ पामनः कच्छरस्तुल्यौ, सातिसारोऽतिसारकी । वातकी वातरोगी स्यात, श्लेष्मल: श्लेष्मणः कफी ॥४६॥ दन्तुरः मे २-१९०२ नाणेसा होता, मातो . प्रलम्बाण्डः, मुष्करः मे २-८ion मेवाणी. अन्धः, गताक्षः, (चक्षुर्विकलः), [अनेडमूकः श० १०६]. २-मांधणे). उत्पश्यः, उन्मुखः मे २.
या भुषवाणे. अधोमुखः, अवाङ् 'च', न्युञ्जः शे० १०६] मे २-नीया भुवाणी. ॥ ४५७॥ मुण्डः, मण्डितः से २-भूयेतो. केशी 'इन्' (पु.), केशवः, केशिकः गे 3-पापाणी, उशा, वलिरः, केकरः म २-त्रांसी मांगवाना. वृद्धनाभिः, तुण्डिलः, तुण्डिभः से 3-मोटी पेटवाणो. ॥ ४५८ ॥ आमयावी 'इन्' (पु.), अपटुः, ग्लानः, ग्लास्नुः, विकृतः, आतुरः, व्यधितः, अभ्यमितः, अभ्यान्तः, (रोगितः). मे ८-२०ी. दररोगी ‘इन्' '-दरोगी' (५.), दगुणः 'दद्रुणः' मे २-४२वाणा. ॥ ४५८ ॥ पामनः, कच्छुरः [पामरः शि० 33] मे २-मस मने १२०/वाना गवाणी. सातिसारः, अतिसारकी ‘इन्' (५), [अतीसारकी 'इन्' Nि० 33] मे २-अतिसारन। २, आसनो रोशी. वातकी 'इन्' (५.), वातरोगी 'इन्' (पृ.), मे २-पाती , वायुरोगी, श्लेष्मलः, प्रले
Page #208
--------------------------------------------------------------------------
________________
१३१
a
११
य
आक
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ क्लिन्ननेत्रे चिल्लचुल्लो, पिल्लोऽथार्शोयुगर्शसः। मूछिते मूर्तमूर्छालौं, सिध्मलस्तु किलासिनि ॥४६१॥ पित्तं मायुः कफः श्लेष्मा, बलाशः स्नेहभूः खटः । रोगो रुजा रुगातको, मान्य व्याधिरपाटवम् ॥४६२॥ आम आमय आकल्यमुपतापो गदः समाः। भयः शोषो राजयक्ष्मा, यक्ष्माऽथ क्षुत् क्षुतं भवः ॥४६३॥ प्मणः, कफी 'इन्' (पु.), ये 3-सणेम , ४३॥ शवाणी. ॥४०॥ क्लिन्ननेत्रः, चिल्लः, चुल्लः, पिल्लः ये ४-न्यायालरी भांभाणो, भीनी ममाणे. अर्शीयुक् 'जू' (पु.), अर्शसः से २-७२सावा. मूच्छितः, मूर्तः, मूर्छालः ये 3-भू पाभेस, मेलान. सिध्मलः, किलासी 'इन्' (पु.), मे २-वेत टिना रोगपाणे. ॥४६१ ॥ पित्तम्, मायुः (पु.), पिलाग्निः, पललज्वरः, अग्निरेचकः शे० से 3-१०६] मे २-पित्त. कफः, श्लेष्मा 'अन्' .(.), बलाशः, स्नेहभूः (स्त्री.), खटः ['शिवानकः, खेटः २० १०७] मे ५-४६. रोगः, रुजा, रुग् 'ज्' (स्त्री.), आतङ्कः, मान्द्यम्, ग्याधिः (५.) अपाटवम्, ॥ ४६२ ॥ आमः-आमनम्, आमयः, पाकल्यम्, उपताप, गदः ये १२-शा. क्षयः, शोषः, राजयक्ष्मा 'म (५.), यक्ष्मा 'अन्' (५.), मे ४-क्षय।. क्षुत् (स्त्री.), इतम्, भवः, (छिक्का-देश्याम्) से 3-छी४. ॥ ४६३ ॥ १ सिंहानकः -भानु० ।
Page #209
--------------------------------------------------------------------------
________________
१३२ अभिट
मानचिन्तामणौ मर्त्यकाण्डः ३ आनास्व बन्धः स्याद्, ग्रहणीरुक् प्रवाहिका । व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ।।४७१॥ दोषज्ञस्तु भिषग् वैद्य, आयुर्वेदी चिकित्सकः । रोगहार्यगदकारो, भेषजं तत्रमौषधम् ॥४७२॥ भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया । उपर्योपचारौ च, लखनं त्वपतर्पणम् ॥४७३॥ जाङ्गुलिको विषभिषक, स्वास्थ्ये वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवातकल्यास्तु नीजि ॥४७४॥
४
५
४
५
आनाहः, विबन्धः ये 31 मने पेशामनु श, ५५ मा३२. ग्रहणीरुक 'ज' (स्त्री.), प्रवाहिका से २-बानो । संग्रहा. विद्रधिः (पु. स्त्री. )-अम २सा सय ४२ साल भगन्दरः - २. ज्वरः-ता. तमना अबुदः वगेरे व्याधिन प्र। छ. ॥ ४७१ ॥ दोषज्ञः, भिषक 'ज' (पु.), वैद्यः, आयुर्वेद 'इन्' (पु.),-आयुर्वेदकः, चिकित्सकः, रोगहारी 'इन्' । ५.) अगदङ्कारः [आयुर्वेदिकः शि० ३४] मे ७-वैध. भेषजम्, तन्त्रम् औषधम् (५. न.) ॥ ४७२ ॥, भैषज्यम्, अगदः, जायुः ( ५.), १-मोषध. चिकित्सा, रुक्प्रतिक्रिया, उपचयां, उपचार: २ ४.
। ६२ ४२वानी ठिया. लवनम्, अपतर्पणम् न्ये २-ig. ॥४७३/ जागुलिकः, विषभिषक् ‘ज्' (), (विषवैद्यः) मे २ -विषवेध विविधान! MY२. स्वास्थ्यम्, वातम्, अनामयम्, सह्यम्, आरो ग्यम् मे ५-माशय, रोगडितपा पटुः (वि.), उल्लाघः, वार्तः कल्यः, नीरुक् 'ज' से ५-
नी0. ॥४७४॥ पाचकः, सन्धिजीवक
Page #210
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १३३ हिक्का. हेक्का च हल्लासः, प्रतिश्यायस्तु पीनसः । .. शोथस्तु श्वयथुः शोफे, दुर्नामाशी गुदाङ्करः ॥४६८॥ छदौं प्रच्छर्दिका छर्दिमथुर्वमनं वमिः । गुल्मः स्यादुदरग्रन्थिरुदावत्तों गुदग्रहः ॥४६९॥ गतिर्नाडीव्रणे वृद्धिः, कुरण्डश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छे, प्रमेहो बहुमूत्रता ॥४७॥ [मण्डलकम् (१० ३४] मे २- तनी द. गलगण्डः, गण्ड. मालः मे २ भा. रोहिणी, गलाङ्कुरः थे २-मानी , म तनी गणाना श. ॥ ४६७॥ हिका, हेक्का. हल्लासः से 3-33डी. प्रतिश्यायः, पीनसः से २-पानसरो, नाना रास. सणेमभ. शोथः (५. न.), श्वयथुः (५.), शोफः 3-सोने. दुर्नामा 'अन्' (५. ), अर्शः 'अस्' (न.), गुदाकुरः [गुदकीलः शि०. ३४] २. 3-३२स, भसा. ॥४६८॥ छर्दिः ( स्त्री. न.), प्रच्छदिका, छर्दिः 'ए' (स्त्री.), वमथुः (पु.), वमनम्, वमिः (स्त्री.), 22 -Selटी, वमन. गुल्मः (५. न.) उदरग्रन्थिः ( ५.), में २पेटनी 1is, मरेस, पटनी मी मानुनी भांस 43, गोगा. उदावतः, गुदग्रहः मे २-भभूत्र ।४ाथी थते। ।, मा३२।. ॥४६६ ॥ गतिः (स्त्री.), नाडीव्रणः, मे २-छोडी १२तु प्रय, नासु२. वृद्धिः (श्री.), कुरण्डः, अण्डवर्धनम् मे "3-Aशनी वृद्धि. अश्मरी, मूत्रकृच्छ्रम् मे २-भूत्राशयमा पथरीन। २. प्रमेहः, बहुमूत्रता [मेहः शि० ३४] से २-अभेड, ५२भीमा. ॥ ४७० ॥
Page #211
--------------------------------------------------------------------------
________________
१३४ अभिज्ञानचिन्तामणौ मर्त्यकाण्डः ३ आनाहस्तु विबन्धः स्याद्, ग्रहणीरुक प्रवाहिका । व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ॥४७१॥ दोषज्ञस्तु भिषग् वैद्य, आयुर्वेदी चिकित्सकः। रोगहार्यगदकारो, भेषजं तत्रमौषधम् ॥४७॥ भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया । उपचर्योपचारौ च, लङ्घनं त्वपतर्पणम् ॥४७३॥ जाङ्गुलिको विषभिषक, स्वास्थ्ये वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवातकल्यास्तु नीजि ॥४७४॥
१
२
र
४
आनाहः, विबन्धः . । मने पेशामनु शर, मध, मा. ग्रहणीरुक् 'ज' (स्त्री.), प्रवाहिका से २-रान। २।०, साडी. विद्रधिः (५. स्त्री. )-11भा २ लय ४२ सोन. भगन्दरः २- ४२. ज्वरः-ता. तभ०४ अर्बुदः वगेरे व्याधिना प्रा। छ. ॥ ४७१ ॥ दोषज्ञः, भिषक् 'ज्' ( ५.), वैद्यः, आयुर्वेदो 'इन्' (पु.),-आयुर्वेदकः, चिकित्सकः, रोगहारी 'इन्' (पृ.), अगदङ्कारः [आयुर्वेदिकः शि० ३४] मे ७-वैध. भेषजम्, तन्त्रम्, औषधम् (५. न.) ॥ ४७२ ॥, भैषज्यम्, अगदः, जायुः ( ५.), मे ६-मोषध. चिकित्सा, रुप्रतिक्रिया, उपचर्या, उपचार: ये ४
॥ २ ४२वानी ठिया. लवनम्, अपतर्पणम् मे २-६iag. ॥४७॥ जास्गुलिकः, विषभिषक् 'ज्' (५), (विषवैद्यः) २ २ -विषवैध, विषविधान २. स्वास्थ्यम्, वातम्, अनामयम्, सह्यम्, आरोग्यम् मे ५-माराय, रोग तपा पटुः (वि.), उल्लाघः, वातः, कल्यः, नीरुक् 'ज' से ५-नीशी. ॥४७४॥ पावकः, सन्धिजीवकः
Page #212
--------------------------------------------------------------------------
________________
२
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १३५ कुसृत्या विभवाऽन्वेषी, पार्श्वकः सन्धिजीवकः । सत्कृत्याऽलङ्कृतां कन्या, यो ददाति स कूकुदः ॥४७५॥ चपलश्चिकुरो नीलीरागस्तु स्थिरसौहृदः । ततो हरिद्रारागोऽन्यः, सान्दस्निग्धस्तु मेदुरः ॥४७६॥ गेहेनर्दी गेहेशूरः, पिण्डीशरोऽस्तिमान् धनी'। स्वस्थानस्थः परद्वेषी, गोष्ठश्वोऽथापदि स्थितः ॥४७७॥ आपन्नोऽथापद् विपत्तिविपत् स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिको तु, कुटुम्बव्यापृते नरि ॥४७८॥ એ ર-લાંચ લેનાર, સંધિવડે આજીવિકા ચલાવનાર, દલાલી કરનાર, कूकुदः [कूपदः, पारिमितः शे० १०७]-सार पूर्व २ २ पड़ेराती न्यानु हान ४२॥२. ॥ ४७५॥ चपलः, चिकुरः मे २-२५८ नीलोरागः, स्थिरसौहृदः, (स्थिरप्रेमा. 'अन्') मे २- स्नेही स्थिर रामवाणी. हरिद्राराग:-क्षारागवाणी. सान्द्रस्निग्धः, मेदुरः
मे २-२मतिशय स्निग्ध, अतिशय स्नेहवाणी. ॥ ४७६ ॥ गेहेनर्दी 'इन्' (पु.), गेहेशूरः, पिण्डीशूरः ये 3-घरमा शू२१. अस्तिमान 'मत' (वि.), धनी 'इन्' (प.), मे २-धनवान. गोष्ठश्व:-पोताना સ્થાનમાં રહી બીજાને પ કરનાર, પડોશી વગેરેનું સારું ન દેખી श तेवो, मो . ॥ ४७७॥ आपन्नः- मापत्तिमा पडेसी, माइतथी धेशयेतो. आप, विपत्तिः, विपद् मे 3-(स्त्री.), मापत्ति, विपत्ति. स्निग्धः, वत्सलः थे २-स्नेडपाणी. उपाधिः (पु.), अभ्यागारिकः, कुटुम्बव्यापृतः ये 3-टु पोषण ४२वामा उधत. ॥४७॥
Page #213
--------------------------------------------------------------------------
________________
१३६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ जैवातृकस्तु दीर्घायुखासदायी तु शङ्कुरः । अभिपन्नः शरणाणी, कारणिकः परीक्षकः ॥४७९॥ समईकस्तु वरदो, बातीनाः सङ्घजीविनः । सभ्याः सदस्याः पार्षद्याः, सभास्ताराः सभासदः ॥४८०॥ सामाजिकाः सभा संसत्, समाजः परिषत् सदः । पर्षत् समज्या गोष्ठ्यास्था, आस्थान समितिघंटा ॥४८१॥ सांवत्सरो ज्यौतिषिको, मौहूर्तिको निमित्तवित् । दैवज्ञ-गणकाऽऽदेशि-ज्ञानि-कार्तान्तिका अपि ॥४८२॥ जैवातकः, दीर्घायुः 'स्' [आयुष्मान् शि० ३५] २२ २- समी भाव२४ावा . त्रासदायी 'इन्' शङकुरः स २-त्रास मापना२. अमि. पन्नः, शरणार्थी 'इन्' (प.), मे २-शागत, शरणार्थी. कारणिका, परीक्षकः, [आक्षपाटलिकः-शि० ३५] को २-- परीक्षा ४२ना. ॥४७८।। समधुकः, वरदः मे २--ailछत मायना२, वहान मापना. ब्रातीनाः (Y. ५.), संघजीविनः 'इन्' (पु. ५.), मे २-संघ-सभु. द्वायना साथ २४ा मन तनी मालावडे नारा. सभ्याः, सदस्याः, पाद्याः, सभास्ताराः, सभासदः 'द' ॥४८० ॥ सामा जिकाः [पारिषद्याः शि० ३५] मे १-(पु. ५.) समाना. सभा, संसद् (स्त्री.), समाजः, परिषद् (स्त्री.), सदः सू' (स्त्री. न.), पर्षद (स्त्री.), समज्या, गोष्ठी, आस्था, आस्थानम्-आस्थानी, समितिः ( स्त्री.), घटा से १२-समा. ॥ ४८१ ॥ सांवत्सरः, ज्यौतिषिका, मौहर्तिकः, निमित्तविद्, दैवज्ञः, गणकः, आदेशी 'इन्' (वि.), शानी 'इन्' कार्रान्तिकः ॥४८२॥, विप्रश्निकः, ईक्षणिकः, [नैमित्तिकः
Page #214
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
विप्रनिकेक्षणको चं, सैद्धान्तिकस्तु तान्त्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः ||४८३|| afrat fofiarrierre लिपिलिविः ।
3 1
४
3
1
heart पिकूपी, मलिनाम् मी मसी ॥ ४८४ ॥
મૈં
1
कुलिकस्तु कुलश्रेष्ठी, सभिको द्यूतकारकः ।
४
२
कितव द्यूतकृद
धूर्त्तश्चाक्ष देविनि ॥ ४८५॥
५
1
दुरोदरं कैतवं च द्यूतमक्षवती पणः । पोशकः प्रासकोsar, देवनस्तत्पणो ग्लहः ॥४८६ ॥
3
,
१३७
नैमित्तः, मौहूर्तः मे 3- शि० ३६ ] मे ११ ज्योतिषी, दैवज्ञ. सैद्धान्तिकः, तान्त्रिकः मे २ - शास्त्र लागुनार, गरमेश्वर, वैद्य भने ज्योतिषाहि शास्त्र नाथुनार. लेखकः, अक्षरचणः अक्षरजीवकः, 'अक्षरचञ्चुः (५.) ॥४८॥, वार्णिकः, लिपिकरः- लिविकरः, [ कायस्थः, करणः शे० १०७] मे १ - सेय, बड़ीमो. अक्षन्यासः, लिपिः (el.), fofa: (zl.), [fafuar 10 321 3-falu, avg, अक्षरन्यास. मषिधानम् - मषीधानम्, (मषीभाजनम्), मषिकूपी - मषीकूपी मे २ -सहीनो जडीओ मलिनाम्वु (न.), मषी - मषिः (पु. स्त्री.) मसी - मसिः ( ५. स्त्री.), [मेला शि० ३६] से उ-भसी, साडी, ॥४८४॥ कुलिकः, कुलश्रे 'ठी 'इन्', [कुलकः शि० उह] मे २मुझवान, नगरशेड सभिकः, द्यूतकारकः मे २ - लुगारी, लुगार रभाउनार, कितवः छतकृत् ( ५ ), धूर्त्तः, अक्षधूर्त्तः, अक्षदेवो 'इन्' (वि.) मे सुग्यो, पासावडे लुगार रमनार. ||४८५॥ दुरोदरम् (पु. न.), कैतवम्, द्यूतस (पु. न.), अक्षवती, पणः ५
१ अक्षर चुञ्चुः -भानु० ।
Page #215
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१
अष्टापदः शोरिफल, शारः शोरिव खेलनीं ।
9
परिणायस्तु शारीणां नयनं स्यात् समन्ततः ॥४८७ || समाइयः प्राणिद्यूतं, व्यालग्राद्याहितुण्डिकः । स्यान्मनोजवसस्ताततुल्यः शास्ता तु देशकः ||४८८|| सुकृती पुण्यवान् धन्यो, मित्रयुर्मित्रवत्सलः । क्षेमङ्करो रिष्टतातिः, शिवतातिः शवङ्करः ॥४८९ ॥ श्रद्धालुरास्तिकः श्राद्धो, नास्तिकस्तद्विपर्यये । वैको विरागा, वीतदम्भस्त्वनः ॥४९० ॥
१३८
लुगार. पाशकः, प्रासकः, अक्षः, देवनः मे ४ लुगार रभवांना यासा ग्लह: - ग्लहिः, (अक्षपणः) मे माल उ५२ होडमा भूडेंसी २४भ... ||४८६ ॥ अष्टापदः (पु. न.), शारिफलम् (पु. न.), [शारिफलकः શિ॰ ૩૭] એ ૨-ચાપાટ-ક્ષેત્રજ વગેરે રમવાનુ ખાનાવાળું લુગડું, सोगटां गोठवत्रा भाटेनी मानांवाणी माल शारः (पु. स्त्री.), शारि:. (पु. स्त्री.), खेलनी मे उ-शेत्र वगेरेनी सोगही. परिणाय :घासा प्रभाणे सोगटां ङ्गैश्ववां ते. ॥४८७॥ समाह्वयः, प्राणिद्यूतम् એ ૨-પ્રાણિદ્યુત, કૂકડા વગેરે પ્રાણિઓને સરત કરી લડાવવા તે. व्यालग्राही 'इन्' (वि.) आहितुण्डिकः - ' अहितुण्डिकः' मे २गारुडी, वाही, सर्प पडनार. मनोजवसः, ताततुल्य [मनोजव शि० 3७] मे २-पितातुल्य. (अअ वगेरे ) शास्ता 'तृ' (वि.), देशकः २-शासन ४२ना२. ॥४८८॥ सुकृती 'इन्' (वि.), पुण्यवान् 'वत्' (वि.), धन्यः मे 3 - युएयशाजी मित्रयुः (पु.), मित्रवत्सलः भे २-भित्र उपर प्रेम रामनार क्षेमङ्करः, रिष्टतातिः (वि.), शिव
Page #216
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
ગ્
प्रणाय्योऽसम्मतोऽन्वेष्टाऽनुपद्यथ सहः क्षमः ।
१
२ ।
a
शकः प्रभूष्णुर्भूतात्तस्त्वाविष्टः शिथिलः लथः ॥ ४९१॥
संवाहकोऽङ्गमर्दः स्यान्नष्टबीजस्तु निष्कलः
3 1
आसीन उपविष्टः स्यादूर्ध्व ऊर्ध्वदमः स्थितः ॥४९२॥ अध्वनीनोऽध्वगोऽध्वन्यः, पान्थः पथिकदेशिक । प्रवासी तगणो हरिः, पाथेयं शम्बलं समे ॥४९३ ॥
१३९
afa: (19.), fuegu: 21 x-te p. 11XCEL STET: ((a.), enfta:, 21:23-19, lkas. aftan: ये श्रद्धारहित - नास्ति वैरङ्गिकः, विरागाहः मे २ - वैराग्यने योग्य. वीतदम्भः, अकल्कनः मे २ - लविनानो, अभायावी, सरज. ॥४८०॥ प्रणाय्यः, असम्मतः मे २ विरुद्ध अन्वेष्टा 'तू' (वि.), अनुपदी 'इन्, (वि.), मे २ - पाछण नार, शोधनार. सहः, क्षमः, शक्तः, प्रभूष्णुः (वि.), [समर्थः, अलम्भूष्णुः शे० १०८, प्रभविष्णुः शि० 3७] थे ४-समर्थ, सहनशील. भूतात्तः, आविष्टः मे २ - भूतग्रस्त farfer:, 2:24 2 dài 1186211 datza:, agud: 24 2अग भर्द्वन ४२ना२. नष्टबोजः, निष्कलः मे २ - सत्वरहित, वीर्य - elda. erreia:, cafag: 21 2-Môàı. gedi, zrdren:, feua: २ये उ-अलेो. ॥४८२|| अध्वनीनः, अध्वगः, अध्वन्यः, पान्थः, पथिकः, देशिकः, प्रवासी 'इन्' (वि.) मे ७ भुसाइ२. हारि: (स्त्री.), पथिकसार्थः मे २- भुसाइनो समुदाय. पाथेयम्, शम्बलम् (यु. न.) भे लातु ॥४८३॥ जङ्घालः, अतिजवः मे २ - वेगवाणी. जङ्घाकरिकः,
"
Page #217
--------------------------------------------------------------------------
________________
१४०
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
५
जङ्गालो तिजवो जङ्घाकरिको जाङ्घिको जवी । जवनस्त्वरिते' वेगे, रयो रहस्रः स्यदः ||४९४ || Gat air: प्रसर, मन्दगामी तु मन्थरः । कामंगाम्यनुकामीनोऽत्यन्तीनो ऽत्यन्तगामिनि ॥४९५ ॥
५
&
सहायोऽभिचरोऽनोश्च जीवि -गामि-चर-प्लवाः ।
४
aaise सेवा भक्तिः, परिचर्या प्रसादना ॥ १९६ ॥ शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः ।
19
1
४
१०
3
उपचारः पदातिस्तु, पत्तिः पद्भः पदातिकः ॥४९७॥
जाङ्घिकः [जङ्घाकरः शि० ३८] मे २ - मेथा. जवी 'इन्' (वि.), zan:, afta: 4 3-agi ànqıîìı. (afız: ul afa: yıldı शब्दो मेअर्थवाजा पशु छे.) वेगः, रयः, रंहः 'स' (न.), तरः 'स्' (न.) स्यदः ॥ ४८४॥ जवः, वाजः, प्रसरः मे ८-वेश. मन्दगामी 'इन्' (वि.), मन्थरः मे २ -धीमे शासनार. कामंगामी 'इन्' (वि.) अनुकामीनः मे २ -स्वेच्छायारी. अत्यन्तीनः अत्यन्तगामी 'इन्' (वि.) मे २ -धा यासनार ॥ ४८ ॥ सहायः, अभिचरः, अनुजीवी 'इन्' (la.), अनुगामी 'इन्' (वि.), अनुचरः; अनुप्लवः, सेवकः, [ अनुगः शि० ३८ ] मे ७ - सेव, पाछण यादसनार सेवा, भक्तिः (स्त्री.), परिचर्या, प्रसादना ||४८-९ ॥ शुश्रूषा, अराधना, उपास्तिः (स्त्री.), वरिवस्या, परीष्टिः (स्त्री.), उपचार:, [पर्येषणा, उपासना (210 36] 24 90-291, elka. qzıfa: (y.), qfa: (Y.) qqui, पदातिकः ॥४-७॥, पदातिकः, पादचारी 'इन्' (वि.), 'पादाजि:, १ पदाजि - भानु० ।
Page #218
--------------------------------------------------------------------------
________________
४५
__ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १४१ पादातिकः पादचारी, पदाजिपदिकावपि ।' सरः पुरोऽग्रतोऽग्रेभ्यः, पुरस्तो गम-गामि-गाः ॥४९८॥ प्रष्ठोऽथावेशिकाऽऽगन्तू , प्राघूणोऽभ्यागतोऽतिथिः । प्राघूर्णकेऽथावेशिकमातिथ्यं चातिथेय्यपि ॥४९९॥ सूर्योढस्तु स सम्प्राप्तो, यः सूर्येऽस्तं गतेऽतिथिः । पादार्थ पाद्यमर्थिमयं वार्यथ गौरवम् ॥५०॥ अभ्युत्थानं व्यथकस्तु, स्याद् मर्मस्पृगरुन्तुदः । ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजा ॥५०१॥ पदिकः, (पादातः, पदगः १० १०८] मे ८-५ो यातना२, पाणी. पुरःसरः, अग्रतःसरः, अग्रेसरः, पुरोगमः, पुरोगामी 'इन्' (वि.), पुरोगः ॥४८८॥, प्रष्ठः (अग्रेगूः) मे ७-२मग्रेस२, नाय४. आवेशिका, आगन्तुः (पु.), प्राघूणः, अभ्यागतः, अतिथिः (Y.), प्राघूर्णकः, आतिथ्यः शि० 3८] २ १-भमान, परो ।, मतिथि. आवेशिकम् , आतिथ्यम् , आतिथेयी (स्त्री. न.) मे 3-भमान ॥४८८॥ सूर्योढः-सूर्यास्त माह मावेस भडभान. पाद्यम्-५॥ धावानु पा.. अर्घ्यम्-पूजने भाटेर्नु l. गौरवम् ॥५००॥, अभ्युत्थानम् मे २-Gel | ने स४।२ ४२यो ते. व्यथकः, मर्मस्पृक् 'शू' (वि.), अरुन्तुदः मे 3-43॥२. ग्रामेयकः, ग्रामीणः, ग्राम्यः ये 3-3॥म3. लोकः, जनः प्रजा मे 3-, प्रत. ॥५०१॥ आमुप्यायणः,
Page #219
--------------------------------------------------------------------------
________________
४
१४२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवप्तकः ।। कुल्यः कुलीनोऽभिजातः, कौलेयकमहाकुलौ ॥५०२॥ जात्यो गोत्रं तु सन्तानोऽन्ववायोऽभिजनः कुलम् । अन्वयो जननं वंशः, स्त्री नारी वनिता वधूः ॥५०॥ वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला । योषा योषित विशेषार तु, कान्ता भीरुनितम्बिनी ॥५०४॥ प्रमदा सुन्दरी रामा, रमणी ललनाऽङ्गना । स्वगुणेनोपमानेन, मनोज्ञादिपदेन च ॥५०५॥ अमुध्यपुत्रः, प्रख्यातवातृकः मे 3-3च्यात पितानो पुत्र. कुल्यः, कुलीनः, अभिजातः, कौलेयकः, महाकुलः ॥५०२॥, जात्यः (अभिजः [२०० 3८] ये -सवान. गोत्रम् , सन्तानः, अन्ववायः, अभिजनः, कुलम् , अन्वयः, जननम् , वंशः, [सन्ततिः (सी.) शि0 3८] से ८-युटर, १२. स्त्री, नारी, वनिता, वधूः॥५०॥, वशा, सीमन्तिनी, वामा, वर्णिनी, महिला, अबला, योषा, योषित् , [महेला, योषिता शि० 36] २. १२-स्त्री, नारी. कान्ता, भीरुः, नितम्बिनी ॥५०४॥ प्रमदा, सुन्दरी, रामा, रमणी, ललना, अङ्गना से विशेष प्रा२नी स्त्री. (कान्ता-मनोड२ स्त्री, भीरुः-४, नितम्बिनी-सु४२ नितमी , प्रमदा-प्रष्ट महवाणी, सुन्दरी-सु४२ अगवाणी, रामा-11 ४२ती, रमणी-४॥ ४२नारी, ललना-जीवाणी. अङ्गना -सुदर अवयवाणी.) पोताना गुYथी, भानथी, मनोज वगेरे પદેથી અવયેના વિશેષ પ્રકારવાળી ૫૦પા અને વિશિષ્ટ અંગ
Page #220
--------------------------------------------------------------------------
________________
3
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विशेषिताङ्गकर्मा स्त्री, यथा तरललोचना । अलसेक्षणा मृगाक्षी, मत्तेभगमनापि च ॥५०६॥ वामाक्षी सुस्मिताऽस्याः स्वं, मानलीलाम्मरादयः ।। लीला विलासो विच्छित्तिवियोकः किलिकिश्चितम् ॥५०७॥ मोटायितं कुटुमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश ॥५०८॥ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः । दीप्तिश्चाऽयत्नजाः भावहावहेलास्त्रयोऽङ्गनाः ॥५०९॥ भने जियावाणी वीगा-तरललोचना, अलसेक्षणा, मृगाक्षी, मत्तेभगमना ॥५०६॥, वामाक्षी, सुस्मिता, (वरारोहा, वरवर्णिनी, प्रतीपदर्शिनी) गरे । थाय छे. मान:-मालभान, लीला-॥२थेष्टा, स्मरः-४म. (मनोविलास-मननी विसास.) वगेरे स्त्रीमानु धन छे. तेथी थता स्त्रीनां नामो-मानिनी, लीलावती, स्मरवती, (मनोविलासवती) छत्यादि. लीला १, विलासः २, विच्छित्तिः (स्त्री.), ३ विबोकः-विब्बोकः ४, किलिकिञ्चितम् ५ ॥५०७॥, मोटायितम्-मोट्टायितम् ६, कुटुमितम् ७, ललितम् ८, विहृतम् ९, विभ्रमः १०-ये । स्त्रीभाना स्वाभावि मजरे। छ, ॥५०८॥ प्रागल्भ्यम् १, औदार्यम् २, माधुर्यम् ३. शोभा ४, धोरत्वम् ५, कान्तिः (स्त्री.) ६, दोप्तिः (स्त्री.), ७-20 कार मानते प्रात थतi सात सात्वि म२. भावः १, हावः२, हेला ३-२मात्रा माथी ઉત્પન્ન થતા અલંકારે છે. કમથી અલ્પ, ઘણા અને બહુ જ વધારે शरीना वि४२विशेष ३५ मा २ २। छे. ॥५०॥ कोपना,
Page #221
--------------------------------------------------------------------------
________________
४
५
१४४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सा कोपना भामिनी स्यात्, छेका मत्ता च वाणिनी । कन्या कनी कुमारी च, गौरी तु नग्निकाऽरजाः ॥५१०॥ मध्यमा तु दृष्टरजास्तरुणी युवतिश्चरी । तलुनी दिक्करी 'वर्या, पतिवरा स्वयंवरा ॥५११॥ सुवासिनी वधूटी स्याच्चिरिण्टयथ संघर्मिणी । पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥५१२॥ दाराः क्षेत्र वधू र्या, जनी जाया परिग्रहः । द्वितीयोढा कलत्रं च, पुरन्ध्री तु कुटुम्बिनी ॥५१३॥ भामिनी से २-14वादी स्त्री. वाणिनी-होशिया२ अने उन्मत्त स्त्री. कन्या, कनी, कुमारी से 3-3भारी. गौरी, नग्निका, अरजाः 'असू' (सी.) मे3-ऋतु नहि प्राप्त थयेटी न्या, नव नी
न्या. ॥५१०॥ मध्यमा, दृष्टरजाः 'असू' (स्त्री.) तरणी, युवतिः, चरी, तलुनी, दिक्करी [युवती शि० 3८] से ७-युवान स्त्री, *तु प्राप्त थयेटी स्त्री. वर्या, पतिवरा, स्वयंवरा से 3-नते १२ने ५४ ४२री ५२ ना२ स्त्री. ॥५११॥ सुवासिनी, स्ववासिनी, वधूटी-वध्वटी, चिरिण्टी [चरिण्टी, चिरण्टी, चरण्टी, मे 3-शि० ४०] मे 3-पणेदी युवान स्त्री, ४08 युवानी मा०य•पछी ५२ऐसी सी. सधर्मिणो, पत्नी, सहचरी, पाणिगृहीती, गृहिणी, गृहाः(Y. ५. न.) ॥५१२॥ दाराः, (नित्य पु. म.), (दारः-पु. दारास्त्री,), क्षेत्रम् , वधूः, भार्या, जनी, जाया, परिग्रहः, द्वितीया, ऊढा, कूलत्रम् [कराती, गेहणी, सहधर्मिणी ॥४०॥, सधर्मचारिणी से ४-शि० ४०, ४१] मे :१६-पत्नी, ५२ऐसी स्त्री, सहयारिणी पुरन्ध्री, कुटुम्बिनी से २-पुत्र, न।४२ वगेरे टुमपाणी श्री. ॥५१॥
Page #222
--------------------------------------------------------------------------
________________
४
।
१६
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १४५ प्रजावती भ्रातुर्जाया, सूनोः स्नुषा जनी वधुः । भ्रातृवर्गस्य या जाया, यातरस्ताः परस्परम् ॥५१४॥ वीरपत्नी वीरभार्या, कुलस्त्री कुलबालिका । प्रेयसी दयिता कान्ता, प्राणेशा वल्लभा प्रिया ॥५१५॥ हृदयेशा प्राणसमा, प्रेष्ठा प्रणयिनी च सा। प्रेयस्याद्याः पुंसि पत्यौ, भर्ती सेक्का पतिर्वरः ।।५१६॥ विवोढा रमणो भोक्ता, रुच्यो वरयिता धवः ।। जन्यास्तु तस्य सुहृदो, विवाहः पाणिपीडनम् ॥५१७॥ प्रजावती, भ्रातुर्जाया-भ्रातृजाया से २-माना स्त्री, माली. स्नुषा, जनी, वधूः वधूटी शि०४१] मे 3-पुत्र वधू. यातरः 'ऋ' (स्त्री. ५. ), रालीसी, jी ॥५१४॥ वीरपत्नी, वीरभार्या से २वीरपुरुषनी स्त्री. कुलस्त्री, कुलबालिका, ( कुलपालिका ) मे २तीन स्त्री. प्रेयसी, दयिता, कान्ता, प्राणेशा, वल्लभा, प्रिया ॥५१५॥, हृदयेशा, प्राणसमा, प्रेष्ठा, प्रणयिनी [प्रेमवती शि०४१] थे १०-4हादी खी. प्रेयान् ‘इयस्' (पृ.), दयितः, कान्तः, प्राणेशः, वल्लभः, प्रियः, हृदयेशः, प्राणसमः, प्रेष्ठः, प्रणयी 'इन्' (५.), भर्ता 'तृ' ( ५.), सेक्ता 'त', पतिः (पु.), वरः॥५१॥, विवोढा 'तृ', रमणः, भोक्ता 'तृ' रुच्यः, वयिता 'तृ', धवः [परिणेता 'तृ', 'पाणिग्राहः, उपयन्तः 'तृ' (२४० ४१-४२] से २०-पडासा पति, १२. जन्याः-१२ना भित्री, १२ना स्नेहीस.. विवाहः, पाणिपीडनम् ॥५१७॥, पणिग्रहणम, उद्वाहः, उपयामः,
१ पाणिग्रही ।-भानु० । अभि. १०
Page #223
--------------------------------------------------------------------------
________________
१४६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पाणिग्रहणमुद्धाह, उपात् यामयमावपि । दारकर्म परिणयो, जामाता दुहितुः पतिः ॥५१८॥ उपपतिस्तु जारः स्याद्, भुजङ्गो गणिकापतिः । जम्पती दम्पती जायापती भार्यापती समाः ॥५१९॥ उपयमः, दारकर्म 'अन्' (न.) परिणयः से ८-
विs. [जाम्बूल मालिका-विवाह. वरयात्रा, दौन्दुभी से २-१२यात्रt. ॥१०॥ गोपाली, वर्णकम्-विवेपन, शरीरमा पीही वगेरे वी ते. शान्तियात्रा, वरनिमन्त्रणम्-१२नु निमत्र. इन्द्राणीमहः, हेलिः -वरना महात्सव, उलूलुः, मङ्गलध्वनिः-मांगसिर २४, ॥१०८॥, स्वस्त्ययन, पूर्णकलशम् , मङ्गलाह्निकम् मे 3-विवाभां भinles हिक्से ४६२ मीन राती शुभ लिया. मङ्गलस्नानम्, शान्तिकम्
तिs जियामा सुधि reqडे ४२।तु स्नान. ॥११०॥ करणम्, हस्तलेपः-सनसमये सयमा बे५ ४२वो ते. पोडनम्, हस्तबन्धः मे २-४२पीडन, पशु, स्तभेदा५. समवभ्रंशः-४२भायन, वातिकम्, धूलिभक्तम् धूमिलत, २il मधी विवाह प्रसनी ठियायो छ. शे० १०८-१११] जामाता 'तृ' मे-हीरीनो पति,
मा. ॥५१८॥ उपपतिः (५.), जारः, मे २-पतिनाव, ot२ ५२५. भुजङ्गः, गणिकापतिः मे २-stal पति. जम्पती, दम्पती, जायापती, भार्यापती ये ४-(५.) पतिपत्नी, १२वमे भन्ने ॥५१॥ यौतकम्, सुदायः, हरणम् , [दायः शि०४२] એ ૩-લગ્ન વગેરે પ્રસંગે કરાતે ચાંલ્લે, પતિપત્નીને પહેરામણીમાં
Page #224
--------------------------------------------------------------------------
________________
१४७
. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ यौतकं युतयोर्देयं, सुदायो हरणं च तत् । कृताभिषेका महिषी, भोगिन्योऽन्या नृपस्त्रियः ॥५२०॥ सैरन्ध्री याऽन्यवेश्मस्था, स्वतन्त्रा शिल्पजीविनी । असिनयन्तःपुरप्रेष्या, 'दूतीसञ्चारिके समे ॥५२१॥ प्रज्ञा प्राज्ञी प्रजानत्यां, प्राज्ञा तु प्रज्ञयान्विता । स्यादाभीरी महाशूद्री, जातिपुंयोगयोः समे ॥५२२॥ पुंयुज्याचा-चार्यानी, मातुलानी तु मातुली । उपाध्यायान्युपाध्यायी, क्षत्रिय्ययीं च शूद्यपि ॥५२३॥ भणे द्र०य. महिषी-अभिषे ४२॥येकी रानी राणी, पराए1. भोगिन्यः 'नी' (स्त्री. ५.) अभिषे विनानी रानी राणीया. ॥५२०॥ सैरन्ध्री-पा२ २ २ नारी स्वतंत्र भने श सभा२१॥ पोरेनु शि६५ नारी स्त्री. असिनी-मत:पुरमा निभायेकी स्त्री. दूती, सञ्चारिका से २-इती ॥५१॥ प्रज्ञा, प्राज्ञी, प्रजानती ये3 odyना२ स्त्री, तley सुद्धिवाणी स्त्री. प्राशा-मुद्धिवाणी स्त्री. आभीरी, महाशूद्री -१२वनी Mतिम पन थयेकी स्त्री, १२वानी स्त्री. ॥५२२॥ आचार्टी, आचार्यानी थे २-मायायनी स्त्री. मातुलानी, मातुली मे २-मामानी, स्त्री. भाभी. उपाध्यायानी उपाध्यायी थे २-उपाध्यायनी स्त्री. क्षत्रियो से क्षत्रियनी स्त्री. 'अर्या-वैश्यनी स्त्री. शूद्री-शूद्रनी स्त्री. ॥५२॥ आचार्या-स्त्री
१ आर्थी-भानु ।
Page #225
--------------------------------------------------------------------------
________________
१४८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१। १
! १
स्वत आचार्या शूद्रा च क्षत्रिया क्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्याऽययौ पुनः समे ॥ ५२४॥ aaye पुनर्भूरूास्या दिधिः पतिः ।
स तु द्विजोऽग्रेदिधिषूर्यस्य स्यात् सैव गेहिनी ॥ ५२५ || ज्येष्ठेऽनूढे परिवेत्ताऽनुजो दारपरिग्रही । तस्य ज्येष्ठः परिवित्तिर्जाया तु परिवेदिनी ॥५२६ ॥ वृषस्यन्ती कामुक स्यादिच्छायुक्ता तु कामुका । कृतसापत्निकाऽभ्यूटाऽधिविन्नाथ पतिव्रता ॥ ५२७||
2
मायार्य, व्याण्यात्री स्त्री शूद्रा-शूद्र अंतिमां उत्पन्न थयेली स्त्री. क्षत्रिया, क्षत्रियाणी मे २ - क्षत्रिय नतिभा उत्पन्न थयेस स्त्री. उपा ध्यायी, उपाध्याया मे २ - शिक्षिअ, लावनारी स्त्री. 'अर्या, अर्याणी मे २ - वैश्य लतिभां उत्पन्न थयेसी स्त्री. ॥५२४ ॥ दिधिषू:'fafay:' gay:, face, [feaig: 10 82] 24 3-1 परणेसी, पुनर्स नवाणी स्त्री. दिधिषूः मे पुनर्लभ रेंसी स्त्रीनो पति अग्रेदिधिषूः पुनरेक्षी सीना पति ले ब्राह्मणु होय तो ते. ||२५|| परिवेत्ता 'तृ' (पु.) भोटो लाई न परोसो होय त्यारे भरोसा नानो लाई परिवित्तिः (पु.)- नानो लाई परोसा छतां कुंवारो भोटो लाई परिवेदिनी - मे भोटो लाई नहि परोसो छतां परोस नानालार्धनी स्त्री ||२६|| वृषस्यन्ती, कामुकी २મૈથુનની ઇચ્છાવાલી સ્ત્રી. જામુન્ના સામાન્ય ધનાઢિકની ઇચ્છાવાળી al. şarıfanı, ayer, 'fafarar 23-mua al, usal परोसी स्त्री. पतिव्रता ॥२७॥ एकपत्नी, सुचरित्रा, साध्वी, सती १ आर्या, अर्याणी । २ अधिवित्ता - भानु ।
Page #226
--------------------------------------------------------------------------
________________
२
।
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १४९ एकपत्नी सुचरित्रा, साध्वी सत्यसतीत्वरी । पुंश्चली चर्षणी बन्धक्यविनीता च पांसुला ॥५२८॥ स्वैरिणी कुलटा याति, या प्रियं साऽभिसारिका । वयस्यालिः सखी सधीच्यशिश्वी तु शिशुं विना ॥५२९॥ पतिवत्नी जीवत्पतिविश्वस्ता विधवा समे। निर्वीरा निष्पतिसुता. जोवत्तोका तु जीवसूः ॥५३०॥ नश्यत्प्रसूतिका निन्दुः, सश्मश्रुनरमालिनी । कात्यायनी त्वर्धवृद्धा, काषायवसनाऽधयां ॥५३१॥ मे ५-पतिव्रता स्त्री. असती, इत्वरी, पुंश्चली, चर्षणी, बन्धकी, अवनीता, पांसुला ॥५२८॥, स्वैरिणी, कुलटा[दुःशृङ्गी, बन्धुदा, कलकूणिका, धर्षणी,लाञ्छनी खण्डशीला, मदनमालिका ॥११२॥'त्रिलोचना,मनोहारी ये-शे० ११२-११३] मे ८-सती, एसटा. अभिसारिकाआमनी ४२छाथी प्रिय पासे नारी स्त्री. वयस्या, आलिः, सखी, सध्रीची से ४-सी. अशिश्वी-पुत्र विनानी स्त्री. ॥५२८।। पतिवत्नी, जीवत्पतिः, (जीवत्पत्नी शि०४२] ये २-सथवा स्त्री. विश्वस्ता, विधवा से २-विधवा स्त्री. निर्वीग, निष्पतिसुता [अवीरा शि० ४3] मे २-पुत्र विनानी विधवा स्त्री. जीवत्तोका, जीवसूः (सी.), नी सतत ती रडती डाय तेवी स्त्री. ॥५७०॥ निन्दुः (स्त्री.), नी सतत भरी ती हाय तेवी स्त्री. सश्मश्रुः, नरमालिनी [पालिः शे०. ११३] २२ २-४ाढी-भूपाणी स्त्री. कात्यायनो-आधेउवयनी पायवान व धार ४२नारी विधा. रण्डा, विधवा शि० ४3 विधवा स्त्री.] ॥५३१॥ श्रवणा, भिक्षुकी, मुण्डा, [भिक्षुणी
१ विलोचना ।-भानु ।
Page #227
--------------------------------------------------------------------------
________________
१५० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ श्रवणा भिक्षुकी मुण्डा, पोटा तु स्त्री नृलक्षणा। साधारणस्वी गणिका, वैश्या पण्यपणाङ्गना ॥५३२॥ भुजिष्या लञ्जिका रूपाजीवा वारवधूः पुनः । सा वारमुख्याथ चुन्दी कुट्टनी शम्भली समाः ॥५३३॥ पोटा वोटा च चेटी च, दासी च कुटहारिका । नग्ना तु कोटवी वृद्धा, पलिक्न्यथ रजस्वला ॥५३४॥ पुष्पवत्यधिरात्रेयी, स्त्रीधर्मिणी मलिन्यवीः । उदक्या ऋतुमती च, पुष्पहीना तु निष्कला ॥५३५॥ शे० ११३, श्रमणा शि० ४३] से 3- सावी, मिनी. पोटा५२पना सक्षमी स्त्री. साधारणस्त्री, गणिका, वेश्या, पण्याङ्गना, पणाङ्गना ॥५७२।।, भुजिष्या, लज्जिका, रूपाजीवा [खगालिका ११॥, वारवाणिः, कामलेखा, क्षुद्रा २ ४-२० ११३-११४] २ ८-वेश्या. वारवधूः, वारमुख्या मे २-सेवान। अममा निभायेसी वेश्या. सोपडे ४२ ४२रायेसी वेश्या. चुन्दी, कुट्टनो, शम्भली मे 3-छुट्टी, ५२स्त्री, पुरुषना सयोग मेवी मापनारी श्री. ॥५33॥ पोटा, वोटा, चेटी, दासो, कुटहारिका, [गणेरुका, वडवा, कुम्भदासी से 3-२० ११४] २ ५ हासी. नग्ना-नग्निका, कोटवी से २- स्त्री. पलिक्नी से वृद्ध स्त्री. रजस्वला ॥५३४॥ पुष्पवतो, अधिः, आत्रेयो, स्त्रीधर्मिणो, मलिनो, अवीः, उदक्या, ऋतुमती [पुष्पिता शि० ४३] २ ६-२०४५सा स्त्री, सतुवाणी स्त्री. पुष्प हीना, निष्फला मे २-ऋतु विनानी स्त्री. ॥५३॥ राका-२०४८वा
Page #228
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणों मर्त्यकाण्डः ३
राका तु सरजाः कन्या, स्त्रीधर्मः पुष्पमार्त्तवम् ।
४
1
9
रजस्तत्कालस्तु ऋतु:, सुरतं मोहनं रतम् ||५३६ ॥
संवेशनं संप्रयोगः, संभोगश्च रहो रतिः ।
११
ग्राम्यधर्मो निधुवनं, कामकेलिः पशुक्रिया ॥५३७॥
१०
व्यवायो मैथुनं स्त्रीपुंसो द्वन्द्वं मिथुनं च तत् ।
अन्तर्वत्नी गुर्विणी स्याद्, गर्भवत्युदरिण्यपि ॥ ५३८ ॥
आपन्नसत्त्वा गुर्वी च, ' श्रद्धालुदहदान्विता ।
विजाता च प्रजाता च, जाताऽपत्या प्रसूतिका || ५३९ ||
4
४
१५१
४न्या. स्त्रीधर्मः, पुष्पम्, आर्त्तवम्, रजः 'सू' (न.) [कुसुमम् शिव ४४] मे ४-स्त्री २४. ऋतुः (पु.) २४स्नो अस. सुरतम्, मोहनम्, रतम् ॥५३६॥, संवेशनम्, सम्प्रयोगः, सम्भोगः, रहः 'स्' (न.) रतिः (स्त्री.), ग्राम्यधर्मः, निधुवनम्, कामकेलिः (स्त्री.), पशुक्रिया ॥ ५३७॥, व्यवायः, मैथुनम् [ पशुधर्मः शि० ४४] मे १४भैथुन, अभडीडा. स्त्रीपुंसौ ( द्वि. १ ) द्वन्द्वम्, मिथुनम् मे 3स्त्री पुरुषनुं लेडसु. अन्तर्वत्नी, गुर्विणी, गर्भवती, उदरिणी ॥ ५३८ ॥ आपन्नसत्वा, Jaffa'ad al. varg: (al. ), atë નાન્વિતા એ ૨-દોહદવાળી સ્ત્રી. ગનાપ્રભાવથી દોહદ ઉત્પન્ન था स्त्री. विजाता, प्रजाता जातापत्या, प्रसूतिका मे ४ - सुवाasl al, uamı al. 11436|| TĤ:, TTH:, भ्रूणः, दोहदलक्षणम्, ये ४-गर्ल'. गर्भाशयः, जरायुः ( ५ ), उल्बम् (पु. न. ) थे 3
Page #229
--------------------------------------------------------------------------
________________
23
१५२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गर्भस्तु गरभो भ्रूणो, दोहदलक्षणं च सः । गर्भाशयो जरायूल्बे, कललोल्बे पुनः समे ॥५४०।। दोहदं दौहृदं श्रद्धा, लालसा सूतिमासि तु ।। वैजननो विजननं, प्रसवो नन्दनः पुनः ॥५४१॥ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः। पुत्रो दुहितरि स्त्रीत्वे, तोकापत्यप्रसूतयः ॥५४२॥ तुक् प्रजोभयोत्रीयो, भ्रातृव्यो भ्रातुरात्मजे । स्वस्रीयो भागिनेयश्च, जामेयः कुतपश्च सः ॥५४३॥
माशय, गमस्थान. कललम् (५. न. ) उल्बम् (५. न. ) मे २शु भने २६५२नु मिश्र, गम वेष्टन यम. ॥५४०॥ दोहदम् (५. न.), दौहृदम् , श्रद्धा, लालसा (५. स्त्री. ) ये ४-होड६. सूतिमासू-'सूतिमासः', वैजननः मे २-प्रसव भास, आमना छेद भास. विजननम् , प्रसवः ये २-प्रसव, म. नन्दनः ॥५४॥, उद्वहः, अङ्गजः, आत्मजः, सूनुः (पृ.), तनयः, दारकः, सुतः, पुत्र, [कुलधारकः ॥११४॥, दायादः, द्वितीयः से 3-२० ११४-११५] मेर-पुत्र. नन्दना, उद्वहा, अङ्गजा, आत्मजा, सूनुः (स्त्री.), तनया, दारिका, सुता, पुत्री, दुहिता 'तृ' [धीदा, समधुंका, देहसञ्चारिणी में 3-२० ११५] मे १०-पुत्री. तोकम्, अपत्यम्, प्रसूतिः (स्त्री.), ॥५४२॥ तुक , प्रजा, [सन्तानः, सन्ततिः शे० ११५] ये ५-संतति, छ।४२. भ्रात्रीयः, भ्रातृव्यः से २-भत्रीने. स्वस्त्रीयः भागिनेयः, जामेयः, कुतपः से ४-मा). ॥५४॥ नप्ता 'तृ' (पु.),
Page #230
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
नप्ता पौत्रः पुत्रपुत्रो, दौहित्रो दुहितुः सुतः'
1
प्रतिनप्ता प्रपौत्रः स्यात्, ' तत्पुत्रस्तु परम्परः ॥ २४४ ॥
पैतृष्वसेयः स्यात् पैतृष्वस्रीयस्तु पितृष्वसुः । मातृष्वस्रीयस्तु मातृष्वसुर्मातृष्वसेयवत् ॥५४५॥
1
मातृजो वैमात्रेयो, 'द्वैमातुरो द्विमातृजः । सत्यास्तु तनये समारवद भोमातुरः ||५४६ ॥ सौभागिनेयकानीनौ, सुभगाकन्ययोः सुतौ । पौनर्भवपारस्त्रैणेय पुनर्भूपरस्त्रियोः ॥५४७॥
१५३
da, gaga: 23-yaĤı ya, ùla. ¿fga:, (aar ‘a' do. ११६! हीउरीनो हीरो. प्रतिनप्ता 'तृ' (पु.), प्रपौत्रः मे २ - यौत्रनो पुत्र, पुत्रना पुत्रने। पुत्र परम्परः - प्रपौत्रनो पुत्र ॥१४४॥ पैतृष्वसेयः पैतृष्वस्त्रीयः मे ३ - शेन हीरो. मातृष्वस्त्रीयः मातृष्वसेयः मे २-भासीनो हीरो. ॥५४५|| विमातृजः वैमात्रेयः से २- मोरमान लाई द्वैमातुरः, द्विमातृजः मे २ - मे भाताना पुत्र. सांमातुरः, भाद्रमातुरः मे २ - सतीनो पुत्र ४६ । सौभागिनेयःसौभाग्यवतीने पुत्र. कानीनः - कुंवारी स्त्रीनेो ( उन्यानो ) पुत्र ( व्यास 24 sy) qaña:-yaefqwil alà ya. qceàdo: 42alai ya. 1148011 Tai, gràc: 2 2-azilâı ya. mèt: -aitu:, adiga: 21 2-dài ya. afya, apafào:,
"
Page #231
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१५४
.
दास्था दासेरदासेयो, 'नाटेरस्तु टीसुतः ।
1
बन्धु बान्धकनेयः, कौलटेरोऽसतीसुतः ॥ ५४८ ॥ स तु कौलटिनेयः स्याद, यो freedigः । भिक्षुकसतीसुतः द्वावप्येतौ कौलटेयो, 'क्षेत्रजो देवरादिजः ॥५४९ ॥ स्वजाते त्वौरमोरस्यौ, मृते भर्तरि जारजः । गोलकोऽथामृते कुण्डो, भ्राता तु स्यात् सहोदरः ||५५० ॥
समानोदर्यसोदर्यसगर्भसहजा अपि ।
सौदरश्च स तु ज्येष्ठः स्यात् पित्र्यः पूर्वजोऽग्रजः ॥ ५५१ || जंघन्यजे यविष्ठः स्यात्, कनिष्ठोऽवरजोऽनुजः ।
स यवीयान् कनीयांथ, पितृव्यश्यामातुलाः || ५५२ ||
1
कौलटेरः, असतोसुत, ( कौलटेयः) मे ४ -२असती अथवा टाटा ( व्यलियारिली ) स्त्रीने पुत्र ॥१४८॥ कौलटिनेयः - भिक्षुश्री सती स्त्रीनेो पुत्र. कौल्टेयः - असती है लिक्षुडी सती स्त्रीने पुत्र क्षेत्रजः द्वीयर वगेरेथी थयेस पुत्र ॥५४८ ॥ औरसः, उरस्यः, मे २ -पोतानाथी स्वस्त्रीभां उत्पन्न थयेो पुत्र, सगो पुत्र. गोलकः यति भरी गया पछी ब्लरथी उत्पन्न थयेला पुत्र. कुण्डः-पति भवतां छतां लरथी उत्पन्न थयेसेो पुत्र भ्राता 'तु' सहोदरः ॥५०॥ समानोदर्यः, सोदर्यः, सगर्भः, सहजः, सोदरः, [सगर्भः, शि० ४४] थे ७-सगो लाई. ज्येष्ठ, पित्र्यः, पूर्वजः, अग्रजः, [अग्रिमः शि० ४४ ] थे ४-भोटालाई ॥५५१ ॥ जघन्यजः, यविष्ठः, कनिष्ठः, अवरजः, अनुजः, यवीयान 'ईयस' (पु.), कनीयान् 'ईयस्' (पु. ) [ कन्यसः शे० ११६] मे ७-नानो लाई पितृव्यः- पिताना लाई-अओ. श्यालः पत्नीनो लाई सानो मातुलः- भाताने लाई-भाभी ||२|| देवा
Page #232
--------------------------------------------------------------------------
________________
१०
. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पितुः पत्न्याश्च मातुश्च, भ्रातरो देवृदेवरौ । देवा चावरजे पत्युर्जामिस्तु भगिनी स्वसा ॥५५३॥ ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि। पत्न्या भगिनी ज्येष्ठा, ज्येष्ठश्वश्रूः कुली च सा ॥५५४॥ कनिष्ठा श्यालिका हाली, यन्त्रणी केलिकुश्चिका । कैलिर्द्रवः परीहासः, क्रीडा लीला च नर्म च ॥५५५॥ देवनं कूर्दनं खेला, ललनं वर्करोऽपि च । वता तु जनकस्तातो, बीजी जनयिता पिता ॥ ५५६ ॥ 'वृ' (.), देवरः, देवा 'अन् मे 3-पतिन! नानमा-य२. जामिः ( स्त्री.), भगिनी, स्वसा 'सृ' (स्त्री.) से 3-मन. [वीरभवन्ती-मोटीमन: २० ११६] ॥५५॥ ननान्दा 'न्ह', ननन्दा 'न्ड', नन्दिनी से 3-4तिनी पडेन, न ज्येष्ठश्वभूः, कुली ये २-५-नानी भाटी पन. ॥५५४॥ श्यालिका, हाली, यन्त्रणो, केलिकुञ्चिका ये ४-पत्नीनी नानी पडेन. केलि (५. स्त्री.), द्रवः, परीहासः, परिहासः, क्रोडा, लीला, नर्म 'न्' (न.) ॥५५५॥ देवनम्, कूर्दनम्, खेला, ललनम्, वर्करः [सुखोत्सवः, रागरसः, विनोदः, किलः मे ४-२० ११७] से ११-31, २मत. वप्ता 'तृ' ( ५.) जनकः, तातः, वोजी 'इन्' (पु. , जनयिता तृ' (पृ.) पिता 'तृ' (५), ['वप्यः, जनित्रः, रेतोधाः ‘असू' (५.), से 3शे०११७] -पिता, १५. ॥५५॥ पितामहः- (पताना पिal,
१बप्पः-भानु० ।
Page #233
--------------------------------------------------------------------------
________________
१५६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पितामहस्तस्य पिता, तत्पिता प्रपितामहः। मातुर्मातामहाद्येवं, माताऽम्बा जननी प्रमः ।। ५५७ ॥ सवित्री जनयित्री च, कृमिला तु बहुप्रसः। धात्री तु स्यादुपमाता, वीरमाता तु वीरवः ॥ ५५८ ॥ श्वश्रूर्माता पतिपत्न्योः, श्वशुरस्तु तयोः पिता.। पितरस्तु पितुर्वैश्या, मातुर्मातामहाः कुले ॥ ५५९ ॥ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रूश्वशुरौ श्वशुरों पुत्रौ पुत्रश्च दुहिता च ॥ ५६० ॥ (आर्या) हाहा. प्रपितामहः-पितामना पिता, qual, मातामहः-भाताना पित. प्रमातामहः-मातामना पिता. माता '४' (स्त्री.), अम्बा, जननी प्रसूः ॥५५७॥, सवित्री, जनयित्री [ जानी शे० ११७, जनित्री शि० ४५] से -माता, भा. कृमिला, बहुप्रसूः से २-धणीवार प्रसव ७२नारी. धात्री, उपमाता 'तृ' । स्त्री. , मे २-घाव भातो. वीरमाता 'तृ' (स्त्री.), वीरसूः मे २-वीर पुरुषने सन्म मापना। ॥५५८॥ श्वश्रः- पति पत्नीनी माता. सासु. श्वशुरः-पति के पत्नीना पिता, सस. पितरः तृ' (पु. ५.) बिताना १ मा थयेता. मातामहाः (पु. ५.)-भाताना शमा येसा ॥५५८॥ पितरौ, मातापितरौ, मातरपितरौ मे 3- 'क' (५. ..), मातापिता माने. श्वश्रूश्वशुरौ, श्वशुरौ मे २-(. वि. ) सासु-ससरे। मने. पुत्रौ (. द्विव.)-ही-ही-३ मने, ॥५६०॥ भ्रातरौ 'त'
Page #234
--------------------------------------------------------------------------
________________
__अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१५७
४
२४
भ्राता च भगिनी चापि, भ्रातरावथ बान्धवः । वो ज्ञातिः स्वजनो बन्धुः, सगोत्रश्च निजः पुनः ॥ ५६१ ॥ आत्मीयः स्वः स्वकीयश्च, सपिण्डास्त सनाभयः । तृतीयाप्रकृतिः पण्डः, पण्डः क्लीयो नपुंसकम् ॥ ५६२ ॥ इन्द्रियायतनमङ्गविग्रहौ, क्षेत्रगात्रतनुभूधनास्तन्ः । मतिमत्करणकायमूर्तयो, वेरसंहननदेहसञ्चराः ॥ ५६३ ॥ १७ १८ १९ २० २१ २२ २३ । घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी । कलेवरं शरीरोऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥ (५. द्विष.)- AIS मन मने. बान्धवः, स्वः, ज्ञातिः (५.), . स्वजनः, बन्धुः (पु.), सगोत्रः ६-२वान, मे गोत्रने। मी. निजः ॥५६१॥, आत्मोयः, स्वः, स्वकीयः ये ४- वि.) पातानु सपिण्डाः, सनाभयः स २-(पु. १. १.), पिनास-सातपेढी सुधाना मामा तृतीयाप्रकृतिः ( स्त्री.), पण्डः, षण्ढः, क्लीबः, नपुंसकम् (५. न.) [शण्ढः, शण्ठः, पण्डुः 2, 3-शि० ४५] से ५-नपुंस. ॥५१२॥ इन्द्रियायतनम्, अङ्गम्, विग्रहः, क्षेत्रम्, गात्रम्, तनुः (स्त्री.) भूघनः, तनूः ( स्त्री.) मूर्तिमत् (न.), करणम्, कायः, मूतिः (खी.), वेरम् (पु. न.), संहननम्, देहः (५ न.), सञ्चरः ॥५६॥, घनः, बन्धः, पुरम्, पिण्डः (५. न.), वपुः 'ए' ( न.), पुद्गल, वर्म 'न्' (न.), कलेवरम्, शरीरः (Y. न, ) सिनम्, प्रजनुकः, चतुःशाखम्, षडङ्गकम्, व्यधिस्थानम्-५शे० ११८] मे २५-शरीर. कुणपम्, शवः (५. न.) ॥५६४॥,,
Page #235
--------------------------------------------------------------------------
________________
१५८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मृतकं रुण्ड-कबन्धौ, त्वपशीर्षे क्रियायुजि। वयांसि तु दशाः प्रायाः, सामुद्रं देहलक्षणम् ॥ ५६५ ॥ एकदेशे प्रतीकोऽङ्गावयवाऽपघना अपि । उत्तमाझं शिरो मूर्धा, मौलिमुण्डं क-मस्तके ॥ ५६६ ॥ वरा करणत्राणं, शीर्ष मस्तिकमित्यपि । तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ ॥ वालाः स्युस्तत्पराः पाशो, रचना भार उच्चयः । हस्तः पक्षः कलापश्च, केशभूयस्त्ववाचकाः ॥ ५६८ ॥ मृतकम् से 3-भड्दु, ४१२. रुण्डः, कबन्धः (५. न.) मे २नायतु घ3. वयांसि 'स्' (न. प.), दशाः (स्त्री. १.), प्रायाः (Y. ५.), . 3-वय-भ२, माल्याहि वय. सामुद्रम्, देहलक्षणम् मे २-२४, ४१०४ वगेरे हुन सक्ष. ॥५६॥ प्रतीकः, अङ्गम्, अवयवः, अपघनः [गात्रम् शे० ११८] स ४- शरीरना सवय. उत्तमाङ्गम्, शिरः 'सू' (न.), मूर्धा 'अन्' (पु.), मौलिः (Y. स्त्री.), मुण्डम् (पु. न. ) कम्, मस्तकम् (५. न.) ॥५६६॥, वराङ्गम्। करणत्राणम्, शीर्षम्, मस्तिकम् ये ११-४२१४. (शिरसिजाः) केशाः, तीर्थवाकाः, चिकुराः, कुन्तलाः, कचाः ॥५६७॥, वाला (५. न.), [वृजिनः, वेल्लितानः, अनः, से 3-शे० ११८, चिहुराः शि० ४५] से 1-(पु. म.), श, वा. केशपाशः, केशरचना, केशभारः, केशोच्चयः, केशहस्तः, केशपक्षः, केशकलापः, से ७. शनी समूड, डेरा स्यना. ॥५६८॥ अलकः (Y. न.), कर्करालः,
Page #236
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
3
9
अलकस्तु कर्करालः, खञ्चरथूणकुन्तलः ।
3
२
सतु- भाले भ्रमरकः, कुरुलो भ्रमरालकः || ५६९ ॥
धम्मिल्लः संयताः केशाः, केशवे कar |
वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे || ५७० ॥
१॥
1
केशेषु वर्त्म सीमन्तः पलितं पाण्डुरः कचः ।
१५९
१
1
चूडा केशी केशपाशी, शिखा शिखण्डिका समाः ॥ ५७१ ॥
१
सा बालानां काकपक्षः, शिखण्ड कशिखाण्डकौ ।
3
४
५
तुण्डमास्यं मुखं वक्त्रं, लेपनं वदना ॥ ५७२ ॥
egc:, quigras: (gft:) A x-yanını aın, aišı वा. भ्रमरकः ( पु. न. ), कुरुलः, भ्रमरालकः से उ-सबाट ५२ना सटता वाण. ॥५६८ ॥ धम्मिल्लः [मौलिः, जूटकः शे० ११८ ] અખાડા, માતીની દામણી વગેરે ભૂષણા સહિત વાળેલા અખાડા कबरी ['बर्बरी शे० ११८] केशवेषः मे २ - देश रथना - गूंथेसा व्यवस्थित डेश, मळमोडी. वेणिः - वेणी, प्रवेणी -- प्रवेणिः मे २agl, auisıê qâàı Anàl. atqoa:, fatet: (gara: Ão ११८] मे २-निर्माण देश ॥७०॥ सीमन्तः - से थे। पलितम् (पु. न. ) - वृद्धावस्थामा देश घोणा थाय छे ते. चूडा, केशी, केशपाशी, शिखा, शिखाण्डका मे प-शिया, थाटली. ॥५७१ ॥ amyer:, faraueen:, farers: 2 3-kıqQzlui, meşi. तुण्डम्, आस्यम्, मुखम् (पु. न. ), वक्त्रम्, लपनम् वदनम्, आननम् [दन्तालयः, तेरम्, घनम्, 'चरम्, घनोत्तमम् ५शे० १२०] भे ७–भुम्. ॥५७२ ॥ भालम् ( पु. न. ), गोधिः (स्त्री), १ पर्परी - भानु० । २ वरम् - भान० ।
Page #237
--------------------------------------------------------------------------
________________
४५
१६० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्टानपैञ्जूषमहानादध्वनिग्रहाः ॥ ५७३ ।। कर्णः श्रोत्रं श्रवणं च, वेष्टनं कर्णशष्कुली । पालिस्तु कर्णलतिका, शङ्खो भालश्रवोऽन्तरे ॥ ५८४ ॥ चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम् । लोचनं दर्शनं दृक् च, तत्तारा तु कनीनिका ॥ ५७५ ॥ वामं तु नयनं सौम्यं, भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ॥ ५७६ ॥ अलिकम्, अलीकम्, ललाटम्, थे ५ ४५, Aaue. श्रुतिः (स्त्री.) श्रवः 'स्' (न.), शब्दाधिष्ठानम्, पैञ्जूषः (५. न.), महानादः, ध्वनिग्रहः ॥५७॥, कर्णः, श्रोत्रम् (पु. न.), श्रवणम् [शब्दग्रहः (२००४५] से -पान. वेष्टनम्, कर्णशष्कुली से २-४ ५।५31, आनमा रहेर पनि , आननी ५हो. पालिः (स्त्री.), कर्णलतिका मे २-जननी वेस, अनन। अग्रभास. [कर्णप्रान्तः, धारा-आनन। प्रान्तमा. कर्णमूलम्, शीलकम्-आनन। भूदा मा. शे० १२०] शङ्खः (Y. न.)-१४ाण मने अननी पथ्येन मास, समां, ये २ ससाटन ॥५७४॥ चक्षुः 'ए' (न.) अक्षि (न.), ईक्षणम्, नेत्रम् (५. न), नयनम्, दृष्टिः (स्त्री.), अम्बकम् , लोचनम्, दर्शनम् , दृक् 'शू (स्त्री.), [रूपग्रहः, देवदीपः शे० १२१; विलोचनम् ०० ४६] मे १०-मांस. तारा (५. स्त्री.)-तारका, कनीनिका मे २-मांनी 18. ॥५७५॥ सौम्यमू-मी मांग. भानवीयम्-भली भांम. अनक्षि (न)-वि४२वाजी म. ईक्षणम्, निशामनम् ॥५७६॥ निभालनम्, निशमनम्, निध्यानम् , अवलो.
Page #238
--------------------------------------------------------------------------
________________
४
__ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १६१ निभालनं निशमनं, निध्यानमवलोकनम् । दर्शनं द्योतनं निवर्णनं चाथार्धवीक्षणम् ॥ ५७७ ॥ अपाङ्गदर्शनं काशः, कटाक्षोऽक्षिविकूणितम् । स्यादुन्मीलनमुन्मेषो', निमेषस्तु निमीलनम् ॥ ५७८ ॥ अक्ष्णोर्बाह्यान्तावपाङ्गौ, भूरूधै रोमपद्धतिः। सकोपभ्रूविकारे स्यात्, भ्र-भ्र-भू-भृ-परा कुटिः ।। ५७९ ॥ कूर्च कूर्प भ्रूवोर्मध्ये, पक्ष्म स्यान्नेत्ररोमणि । गन्धज्ञा नासिका नासा, घ्राणं घोणा विकूणिका ॥ ५८ ॥ कनम्, दर्शनम्, द्योतनम्, निर्वर्णनम् मे -ने, अर्धवीक्षणम् ॥५७७॥, अपाङ्गदर्शनम्, काक्षः, कटाक्षः, अविकूणितम् से ५-४ाक्ष, qी नसते. उन्मीलनम् , उन्मेषः स २ मांग मोलवी. निमेषः, निमोलनम् मे २-५ ५५ ३२वी. ॥५७८॥ अपाङ्गौ (५. द्विव.)-मin पासेना ॥२ मने मना भए, मामना छे1. भ्रूः स्त्री.) Hin 3५२ना रुवाउi, मभ२, मां भ्रटिः , भ्रकुटिः, भ्रकुटिः, भृकुटिः ये ४ (स्त्री.) छोध वगेरेयी वisी प्रयर थाय छे ते. ॥५७८॥ कूचम् (पु. न.), कूर्पम् थे २-थे. भवान। क्यो मा. पक्ष्म 'न्' (पु. न)-मनी i५९. गन्धज्ञा, नासिका, नासा, घ्राणम्, घोणा, विकूणिका ॥५८०॥, नक्रम् (५. न.).नकटकम्, शिचिनी [गन्धहृत्, नसा, गन्धवहा, नस्या, नासिक्यम् ।
अभि. ११
Page #239
--------------------------------------------------------------------------
________________
१६२
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
७
19
नक्रं नर्कुटकं शिङ्खिन्योष्ठोऽधरो रदच्छदः ।
४
दन्तवस्त्रं च तत्प्रान्तों, सृक्कणी असिकं त्वधः ॥ ५८१ ॥
१
असिकास्तु चिबुकं स्याद् गलः सृकणः परः ।
गल्लत परः कपोल, परो गण्डः कपोतः ।। ५८२ |
१ 19
ततो इनुः श्मश्रु कूर्चमास्यलोम च मासूरी' |
areer dear दोढा, दंष्ट्रा जम्भो द्विजा रदाः ॥ ५८३ ||
गन्धनालिका मे ह-शे० १२१] मे - नासि, ना ओष्ठः, अधरः, रदच्छदः, दन्तवस्त्रम् (पु. न.), [दशनोच्छिरः, रसालेपी, वाग्दलम् मे 3- शे० १२२] मे ४ - | 'सृक्कणी 'सृक्कन' (d. द्विव.), 'सृक्वणी - सृक्कन् (न. द्विव.), सृक्वणी (स्त्री.), सृक्किणीसृक्कि (न. द्विव), सृक्कम् [सृक्किणी - शि० ४६] थे-होना छेडान लाग, भानो भूणे. असिकम् - डोउनी नीयेनो लाग. ॥५८॥ चिबुकम्-नीयसा होउनी नीथेन। लाग, डुडपथी. गल्लुःसमालीनी पासेनो भाग, शास. कपोल:-गासनी पासेनो लाग. गण्डः-उपोदानी भागजनी लाग, समां (गलः, कपोलः, गण्ड मात्र अर्थ पशु छे.) ॥ ८२ ॥ हनुः (पु. स्त्री. ) - डुडपथी, गासनी नीयेनो लाग. श्मश्रु (न.) कूर्चम् (पु. न.), आस्यलोम 'न' (न.) मासुरो [ व्यञ्जनम्, कोटः शे० १२२] मे ४ - भूछ, हाढी, दाढिका, दंष्ट्रिका [द्रादिका शि० ४६] मे २-दाढी दाढा, दंष्ट्रा,
:
: 213-816. fear:, car 1146311, zzani, Egani, Efati, १ सृक्कणी - वि. क. ।
Page #240
--------------------------------------------------------------------------
________________
४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१६३ रदना दशना दन्ता, ईशखादनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिको कचित् ।। ५८४ ॥ रसज्ञा रसना जिद्दा, लोला तालु तु काकुदम् । सुधास्रवा घिण्टका च, लम्बिका गलशुण्डिका ।। ५८५ ॥ कन्धरा धमनिीवा, शिरीधिश्च शिरोधरा । सा त्रिरेखा कम्युग्रीवाऽवोटः कृकाटिका ॥ ५८ ॥ ककस्तु कन्धरामध्यं, कृकपाश्चौं तु बीतनौ । ग्रीवाधमन्या प्राग नीले', पश्चान्मन्ये कलम्बिके ।। ५८७ ।। दंशाः, खादनाः, मल्लकाः [मुखखुरः, खरुः, दालुः ये 3 शे० १२२१२३] २२ ८-(पृ. ५. ५), हात. ॥१२२॥ राजदन्तो (द्विव.)ઉપર નીચેના આગલા બે દાંત, કેઈક ઠેકાણે ઉપરના વચેલા બે ઇતેને 'राजदन्तौ' ४ा छ, ॥५८४॥ रसज्ञा, रसना 'रशना' (स्त्री. न.), जिह्वा, लोला [रसिका, रस्ना, रसमातृका, रसा, काकुः, ललना मे-शे० १२३] ये ४-०न: तालु (न), काकुदम् [वक्रदलम् शे० १२३] से २ गु:, . सुधास्रवा, घण्टिका, लम्बिका, गलशुण्डिका से ४ ५७००मी. ॥५८५।। कन्धरा, धमनिः (स्त्री.). ग्रीवा, शिरोधिः (स्त्री.) शिरोधरा से ५ ७. कम्बुग्रोवा-त्रास २भावी 31४, शमन मारवाणी 3. अवटुः (Y. स्त्री.), धाटाः, कृकाटिका शिरःपीठम् शे० १२४] ये 3-3!४. अने भाथानी संधिने पास भाग. ॥५८६॥ कृकः, कन्धरामध्यम् से २-नो भध्यमा. वीतनौ (द्विव.)-315नी भन्ने मातुन ५७. नोले 'ला' (द्वि)-श्रीवानी माग डेसी पने-नाडी... मन्ये 'न्या' (द्विव.) कलम्बिके 'का' (द्विव.) मे २- श्रीपानी पा७८मागनी गाने
Page #241
--------------------------------------------------------------------------
________________
x
५
१६४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गलो निगरणः कण्ठः, काकलकस्तु तन्मणिः। अंसो भुजशिरः स्कन्धो, जत्रु सन्धिरुरोंऽसगः ।। ५८८ ॥ भुजो बाहुः प्रवेष्टो दोर्वाहाऽथ भुजकोटरः ।। दोर्मूलं खण्डिकः कक्षा, पार्श्व स्यादेतयोरधः ॥ ५८९ ॥ कफोणिस्तु भुजाम यं, कफणिः कूपरश्च सः । अधस्तस्याऽऽमणिबन्धात्, स्यात् प्रकोष्ठः कलाचिका ॥ ५९० ॥ प्रगण्डः कूपरांसान्तः, पञ्चशाखः शयः शमः । हस्तः पाणिः करोऽस्यादो, मणिबन्धो मणिश्च सः॥ ५९१ ॥ धमनी-नाl. ॥५८७॥ गलः, निगरणः, कण्ठः, (. न.), से 3४४. काकलकः-काकल:- मा. अंसः (पु. न.), भुजशिरः 'स' (न.)-भुजशिखरम् , स्कन्धः, से 3-मो. जत्रु (न.) छाती भने मानी वश्यना साधा ॥५८८॥ भुजः (५. खा.), बाहुः (. श्री.), प्रवेष्टः, दोः 'स्' (पु. न.) वाहा को ५-, ७५. भुजकोटरः ( ५. न.), दोर्मूलम् , खण्डिक :, कक्षा ( Y. स्त्री.) मे ४-सुननी पास, xiv५. पार्थम् (पु. न.) iमनी नीयन। सास, ५७ ॥ ५८८ ।। कफोणिः-कफाणिः (स्त्री.) भुजामध्यम् , कफणिः (स्त्री.), कूर्परः [त्निपृष्ठकम् , बाहूपवाहूसन्धिः शे० १२४, कपोणिः, कुर्परः शि० ४६-४७] मे ४ . प्रकोष्ठः, कलायिका (उपबाहु) से २-एसीथी नीयन xist सुधानो भाग ॥ ५० ॥. प्रगण्ड स-साथी मला सुधीन। सा. पञ्चशाखः, शयः, शमः, हस्तः (पु. न.) पाणिः (पु.), करः भुजदलः, सलः शे० १२४] से-डायने। ५. मणिबन्धः, मणिः ( . स्त्री.) मे २-, हाथ मने प्रीष्ठने। सधिला. ॥ ५८१॥
Page #242
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः . १६५ करभोऽस्मादाकनिष्ठं, 'करशाखाञ्जली समे। अङ्ग्री चामलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ॥ ५९२ ॥ ज्येष्ठा तु मध्यमा मध्या, सावित्री स्यादनामिका ।। कनीनिका तु कनिष्ठाऽवहस्तो हस्तपृष्ठतः ॥ ५९३ ॥ कामाङ्कुशो महाराजः, करजो नखरो नखः। करशूको भुजाकण्टः, पुनर्भवपुनर्नवी ॥ ५९४ ॥ प्रदेशिन्यादिभिः सार्द्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ ॥ करभः-डायना xistथा ते यदी मागणी (छे नानी inml) सुधीन मा. करशाखा, अङ्गुली-अगुलिः, अगुरी-अगुरिः, मे 3-माजीसा अङ्गलः, अङ्गष्ठः से २-२ शु. तर्जनी, प्रदेशिनी मयू पासेनी मागणी ॥५८२॥ ज्येष्ठा, मध्यमा, मध्या . 3क्यसी मागणी. सावित्री, अनामिका मे २-मध्यमा भने निठानी वयसी मांग कनीनिका, कनिष्ठा से-२ टयती मांगजी. अवहस्तः-डायनी पासना मा॥५८॥ कामाङ्कुशः, महाराजः, करजः, नखरः (त्रि.), नखः (५. न.), कर शूकः, भुजाकण्टः, पुनर्भवः, पुनर्नवः (पाणिजः, कररुहः)मे ८-१. ॥५८४॥ प्रशिनी वगेरे मांगजीमा साथे महान विस्तार ४२ता थतi नाम-प्रादेशः-मगूठी तनी सात मावे तेटली . ताल- यूही मध्यमा सहित मावे तेटसी मा. गोकर्णः-२५ गूठी मनाभि सहित समापे तेरी 5. वितस्तिः (. श्री.) २५ गूढो निष्ठा सहित લંબાવે તેટલી લંબાઈ વેંત. (બાર અંગુલ પ્રમાણ) પલ્પા चपेट (५. स्त्री.), प्रतलः, तलः, प्रहस्तः, तालिका, ताल -
Page #243
--------------------------------------------------------------------------
________________
१६६
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
उ
प्रसारिताङ्गुलौ पाणौ, चपेटः प्रतलस्तलः ।
ક્
δ
प्रहस्तस्तालिका ताल:, सिहतलस्तु तौ युतौ ॥ ५९६ ॥
संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुपि । सङ्ग्राहचार्द्धमुष्टिस्तु, 'खटकः कुब्जितः पुनः ॥ ५९७ ॥
१
पाणिः सृतः प्रसृतिस्तौ तौ पुनञ्जलिः ।
प्रसृते तु द्राधारे, गण्डूपश्चुलुकः ॥ ५९८ ॥
''
हस्तः प्रामाणिको मध्ये, मध्यमाङ्गुलिकूर्परम् । बद्धमुष्टिरसौ रत्निररत्निर्निष्कनिष्ठिकः ।। ५९९ ।।
६- पडोजी उरेसी मांगणी गोवाणी हाथ, हाथना यंले सिंहतल [संहतलः शि० ४७]-डामा भने नभाला हाथनी मने हथेली लेगी seal à. 114een gfø: (y. al.), geg: (y. al.), gadîमुचुटि: (श्री.), सङ्ग्राहः मे ४ -- वाणेसी मांगणीभोवाणी हाथ, भूही. खटक:- अर्थ भूही ॥ ५८७ ॥ प्रसृतः प्रसृतिः (स्त्री.) भे! हाथना पंननो वाणेलो मोमो-अर्ध संभणी, पसली. अञ्जलिः (पु., जने हाथने पहोणाखा मोमो, संभणी. गण्डूषः (पु. el), aga: (y. kl.), ag: (y.), [aga: [lory] 243पाथीना आधार इये मनावेसी पसली (शांग ). ॥६८॥ हस्तःવચલી આંગળી અને કૃણીનું પ્રમાણ, (ચાવીસ આંગળ પ્રમાણુ). f:-(y, zl.) Hól qiûài giu. acima: (y. zl.), -fıglel भांडी उनिष्ठा मांगणी सुधीनु भाथ. या व्यामः, व्यायामः,
Page #244
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
1
व्यामव्यायामन्यग्रोधास्तिर्यग्वाहू प्रसारित । ऊर्ध्वोकृतभुजापाणि, नरमानं तु पौरुषम् ॥ ६०० ॥
१ २
3
दघ्नद्वयसमात्रास्तु, जान्वादेस्तत्तदुन्मिते ।
1
1
रीढकः पृष्ठवंशः स्यात्, पृष्ठे तु चरमं तनोः ॥ ६०१ ॥
४
पूर्वभाग उपस्थोऽङ्कः, क्रोड उत्सङ्ग इत्यपि ।
४
क्रोडोरो हृदयस्थानं, वक्षो वत्सो भुजान्तरम् ॥ ६०२ ॥
२
'
स्तनान्तरं हृद् हृदयं, स्तनौ कुचौ पयोधरौ ।
१६७
४
1
उरोजौ च चूचुकं तु, स्तनाद् वृन्त - शिखा - मुखाः ॥ ६०३ ॥ न्यग्रोधः [ वियामः, बाहुचापः तनूतलः मे 3-शे० १२५] थे उ-वाम, मने हाथ माडा सांगा रे भेटसी संभाई पोरुषम् जिया हाथ पुरी अला रहेस मनुष्यनुं प्रमाणु ॥१००॥ जानु-दनम् जानुद्वयसम् जानुमात्रम्, से उ- अनुप्रमाणु, ढींयशु प्रभाएँ). (पुरुषदघ्नम्, पुरुषद्वयसम्, पुरुषमात्रम्, मेउ पुरुष प्रभालु. जानु वगेरेनु प्रभासु भूताववु छोय तो ते शहने दघ्न, द्वयस अने मात्र प्रत्यय लगाउवों से शम्होत्रा सिंगमां वराय.) रीढकः, पृष्ठवंशः मे २-यांसी, पीउनु डाडु पृष्ठम् - 2 - शरीरनो पाछजना लाग- पी. ॥१०१॥ उपस्थः, अङ्कः, कौडः, उत्सङ्गः ये ४शरीरनो पूर्वभाग, मोणो. क्रोडा (स्त्री. न.), उरः 'सू' (न.), हृदयस्थानम्, वक्षः 'सू' (न.), वत्सः (पु. नं.), भुजान्तरम् मे ६-छाती, मे हाथनी वश्येनो लाग ॥ १०२ ॥ स्तनान्तरम्, हृद् (11.), हृदयम् [असहम् 'मर्मचरम् गुणाधिष्ठानकम्, त्रसम् २ ४ - २० એ १२५] मे उ-हृदय, अन्तः ४२५. स्तनौ, कुत्रौ, पयोधरी, उरोजो ( उरसिजौ, वक्षोजौ ) [ धरणौ शे० १२६ ] मे ४ - (द्विव.) मे स्तन. १ मर्मवर मू- भानु० ।
"
,
Page #245
--------------------------------------------------------------------------
________________
१६८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तुन्दं तुन्दिर्गर्भकुक्षी, पिचण्डो जठरोदरे। कालाखण्डं कालनजं, कालेयं कालकं यकृत् ॥६०४॥ दक्षिणे तिलक लोम, वामे तु रक्तफेनजः । पुष्पसः स्यादथ प्लीहा, गुल्मोऽन्त्रं तु पुरीतति ॥६०५ ॥ रोमावली रोमलता, नाभिः स्यात् तुन्दकूपिका । नाभेरधो मूत्रपुटं, बस्तिमूत्राशयोऽपि च ॥ ६०६॥ चुचुकम् (५. न.), स्तनवृन्तम् , स्तनशिखा, स्तनमुखम् , (स्तनाग्रम् ) [ पिप्पलः, मेचकः शे० १२१ ] मे ४-स्तननु भुम, रतनानी 32. ॥ १०॥ तुन्दम् , तुन्दिः ( स्त्री.), गर्भः, कुक्षिः (५. सी.), पिचण्डः , जठरम् (Y. न.), उदरम् (५. न.) [मिलुकः, रोमलताधारः शे० १२६] से ७-पेट. कालखण्डम्, कालखञ्जम्, कालेयम् , कालकम् , यकृत् (न.) से ५-यन भए! HINi
डेर जे मांसनो टु31-खे ॥६०४॥ तिलकम् , क्लोम 'अन्' ((न.), [ताड्यम् , क्लपुषम् , क्लोमम् से 3 शे० १२७) २-याना - જમણા ભાગમાં રહેલી (પિત્તાશયરૂપ) પાણીની કેથળી, લીવરની
२ २९ो सास). रक्तफेनजः, पुष्पसः से २-४यमा ४॥ ५७ २९दी बोडीन। माथी उत्पन्न थये। मश,३५सां. प्लीहाः 'अन्' (पु.),गुल्मः (Y. न.) से २-४यनी मी मानुनी मांस. 43, रा. अन्त्रम् , पुरीतत् (५. न) मे २-मांतर: ॥६०५॥ रोमावली, रोमलता थे २-नानिमाथी नक्षी २ailनी श्रेणि. नाभिः (५. स्त्री.), तुन्दकूपिका [ पुतारिका, सिरामूलम् शे० १२७ ] २ २-नाम-टूटी. मूत्रपुटम् , बस्तिः (५. २al. ), मूत्राशयः से 3-नालिनी नीयो भूत्र qि1- भूत्राशय. ॥१९॥
Page #246
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२
मध्योsari, विलनं, मध्यमोऽथ केटः कटिः । मध्योऽवलनं,
४
श्रोणिः कलत्रं कटीरं, काञ्चीपदं ककुद्मती ॥ ६०७॥ नितम्बारोही स्वीकटयाः, पञ्चाज्जघनमग्रतः ।
ی
त्रिकं वंशाधस्तत्पार्श्वद्रूपकौ तु कुकुन्दरे ॥ ६०८ ॥
१
पुतौ स्फिजो कटिप्रोथो, वराङ्गं तु च्युतिर्बुलिः ।
भगोऽपत्यपथो योनिः स्मरान्मन्दिर - पिके || ६०९ ॥ स्वीचिह्नमथ पुंश्चि, मेहनं शेषशेपसी ।
७
शिश्न मेढ्रः कामलता, लिंङ्गं च द्वयमप्यदः ॥ ६१० ॥
१६९
,
मध्यः, अवलग्नम् विलग्नम्, मध्यमः से ४ ( पु. न. ) - शरीरनो वयसो लाग, छोरो वगेरे संधाय ते ज्या कटः (पु. न.) कटिः (स्त्री.), श्रोणि: (पु. स्त्री.), कलत्रम्, कटीरम् काञ्चीपदम् ककुद्मती २७-३ ॥ १०७॥ नितम्बः, आरोहः मे २ -स्त्रीनी ऐडनो पाछलो लांग जघनम् - स्त्रीनी ऐडनो भागो लाग. त्रिकम् - વાંસાની નીચે અને સાથળની સંધિને ભાગ, ખરડામાં નીચે ત્રણ डाउनु जनेषु त्रि४. कुकुन्दुरे (पु. नं. - द्विव.) कुकुन्दुरः [कटी : कूपौ, 'उञ्चिलिङ्गौ, रतावुके से उ-शे० १२७] नितम् (सा) भां रडेला गोणाअर मे भाडा ॥ १०८ ॥ पुतौ (यु. नं.), स्फिजौ 'ज्' 'स्फिचौ- 'च' (स्त्री.), कटिप्रोथौ मे 3 ( द्विव.)-मुसा, धगडा. augu, syfa: (ul.), gfa: (el), ...: (Y. d.), 24पथः, योनिः (यु. स्त्री.), स्मरमन्दिरम् स्मर कृषिका ॥ १०८ ॥ स्त्रीचिम् मे - खीनु थिल, योनि पुश्चिन्हम्, मेहनम् शेषः, शेपः 'स' (न.), शिश्नम् (पु. न. ), मेढ्रः (पु.न.), कामलता,
१ उच्चलिङ्गौ - भानु० ।
Page #247
--------------------------------------------------------------------------
________________
१७० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गुह्यप्रजननोपस्था, गुह्ममध्यं गुलो मणिः, सीवनी तदधः सूत्रं, स्यादण्ड पेलमण्डकः ॥ ६११ ॥ मुष्कोऽण्डकोशो वृषणोऽपानं पायुर्गुदं च्युतिः। अधोमर्म शकद्वारं, त्रिवलीकबुली अपि ॥ ६१२ ॥ विटपं तु महाबीज्यमन्तरा मुष्कवङ्क्षणम् । ऊरुसन्धिर्वक्षणः स्यात्, सक्थ्यूरुस्तस्य पर्व तु ॥ ६१३ ॥ लिङ्गम् (लङ्गुलम् , शङ्ख, 'लागूलम्, शेफः, शेफः 'स्' मे ५-२० १२८] मे ८ -पुरुष थिङ्ग, l॥ ६१० ॥ गुह्यम् , प्रजननम् , उपस्थः (पु. न) 3-स्वी मने पुरुष के पन्नेनु यिन. (योनि मन सिंग से म) गुह्यमध्यम् , गुलः, मणिः (Y. स्त्री.) मे 3-शुह्यन। मध्य मा. सीवनी-गुह्यनी नीयन हो।. अण्डम् (५. न ), पेलम्, अण्डकः ॥६११॥, मुष्कः (Y. न.), अण्डकोशः, वृषणः (५. न. ), [ आण्डः, पेलकः शि० ४७ ] 2 - मश, पुरुषनी गुयान्द्रय नीय २७ छे ते अथा. अपानम् , पायुः (५.), गुदम् (. न.), च्युतिः (स्त्री.), अधोमर्म 'न्' (न.), शक्रवारम् , त्रिवलाकम् , बुलिः ( स्त्री .) मे ८-गुहा. ॥१२॥ विट पम् , महावीज्यम् ये २- 243 मने पक्षने। मायल31 - मउभू. वक्षणः-मूत्राशयनी नाथे सायानी सचिन मा. सक्थि (न.), ऊरुः (पु. स्त्री.) मे २-साथ1. ॥११॥
१ नाङ्गलम्-भानु० ।
Page #248
--------------------------------------------------------------------------
________________
२3
· अभिधानचिन्तामणो मर्त्यकाण्डः ३ १७१ जानुनलकीलोऽष्ठीवान्, पश्चाद्भागोऽस्य मन्दिरः ।। कपोली त्वग्रिमो जङ्घा, प्रसृता नलकिन्यपि ॥ ६१४ ॥ प्रतिजङ्का, स्वग्रजङ्गा, पिाण्डका तु पिचण्डिका। गुल्फस्तु चरणग्रन्धिधुटिको घुण्टको घुटः ।। ६१५ ।। चरणः क्रमणः पादः, पदोऽहिश्चलनः क्रमः । पादमूलं गोहिरं स्यात् पाष्णिस्तु घुटयोरधः ॥ ६१६ ॥ पदाग्रं प्रपदं क्षिप्रं, त्वगुष्ठाऽङ्गुलिमध्यतः । कूर्च क्षिप्रस्योपर्यहिस्कन्धः कूर्चशिरः समे ॥ ६१७॥ जानुः (५ न.),न , अष्ठीवान् ‘वत्' (पु. न.), से 3-साथनी iis, ढीय, धूट. मन्दिरः-ढी याने या मा. कपोली-ढयधुने। आगदी मा. जङ्घा, प्रसृता, नलकिनी मे 3-01,धा-पानी धुटायाधुट सुधीन। भा॥६१४॥ प्रतिजङ्घा, अग्रजङ्गा २-४ पानी अभाग. पिण्डिका, पिचण्डिका ये २पी. गुल्फः, चरणग्रन्थिः, घुटिकः, घुण्टकः, घुटः न्ये ५ (५. स्त्री.) पणन डी 3५२नी धूटी, बूट. ॥१५॥ चरणः, (५. न.), क्रमणः, पादः, पदः (५ ), अंहिः (पु.), चलन, क्रमः [पद् , पाद् , अघ्रिः ये 3-२०, ये ७.५ पादमूलम् , गोहिरम् से २-५गनु भूग, पानी डी. पाणिः (श्री.)-बूटीनी नीयन। मा, पानी पानी. ॥६१६॥ पादाग्रम् , पदम् २ २-५गने। मासी भाग, पानी ५ तीनो माग लाग. क्षिप्रम् । . मन माजीयानी मायने माग. कूर्चम् (५. न ) क्षिप्रनी ५. રને ભાગ, અંગૂઠો અને આંગળીઓની વચ્ચેને ઉપરનો ભાગ-કાંકસા. अहिस्कन्धः, कूर्चशिरः 'स' ( न. ) 22. २-ने सभासमयू भने मांगजीयानो सयभाग. ॥ ६१७ ॥ तलहृदयम् , तलम् से
Page #249
--------------------------------------------------------------------------
________________
१७२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तलहृदयं तु तलं, मध्ये पादतलस्य तत् । तिलकः कालकः पिप्लु डुलस्तिलकालकः ॥ ६१८ ॥ रसामुगमासमेदोऽस्थिमज्जशुक्राणि धातवः । सप्वैव दश वैकेषां, रोमत्वकस्नायुभिः सह ॥ ६१९ ॥ रस आहारतेजोऽग्निसम्भवः षड्सासवः । आत्रेयोऽसृक्करो धातुर्धन-मूल-महा-परः ॥ ६२० ॥ रक्तं रुधिरमाग्नेयं, विसं तेजो-भवे रसात् । शोणितं लोहितममृग, वाशिष्ठं प्राणदाऽऽसुरे ॥६२१॥
११
१२
२-५ना तजियानो मध्यमा. तिलकः, कालकः, पिप्लुः ( ५.), जडुलः, तिलकालकः २२ ५-शरीरमा आणु थिल-तस. ॥ १८ ॥ १ रसः, २ असृग्-सोडी, ३ मांसम् , ४ मेदः-५२०॥, ५ अस्थि१७i. ६ मज्जा, ७ शुक्रम्-वाय, सात धातु। शरीरमा छे. समान मते ७५२नी सात तथा ८ रोम 'न्' २ail, ९ त्वक्यामी, १० स्नायुः-नस भगाने से इश-धातवः (पु. ५. ) धातुम् । छ. ॥ ११८ ॥ रसः, आहारतेजः 'स्' (न.) अग्निसंभवः, षड्रसासवः, आत्रेयः, असृक्करः, धनधातुः, मूलधातुः, महाधातुः ये ८- २स धातु. ॥ १२० ॥ रक्तम् , रुधिरम् , आग्नेयम् , विनम् , रसतेजः 'स्' ( न.), रसभवम् , शोणितम् , लोहितम् , असृक् ‘ज्' (न.), वाशिष्ठम् , प्राणदम् , आसुरम् , ॥ १२१ ॥ क्षतजम् ,
Page #250
--------------------------------------------------------------------------
________________
· अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१७३
४
क्षतजं मांसकार्यत्रं, मांसं पललजङ्गले । रक्तात् तेजो-भवे क्रव्यं, काश्यपं तरसामिषे ॥ ६२२ ॥
१२ १३ । १ मेदस्कृत पिशितं कीनं, पलं पेश्यस्तु तल्लताः । बुक्का हृद् हृदयं वृक्का, सुरसं च तदग्रिमम् ॥ ६२३ ॥ शुष्कं वल्लूरमुत्तप्तं, पूय-दृष्ये पुनः समे। मेदोऽस्थिकृद् वपा मांसात् तेजो-जे गौतमं वसा ॥ २४ ॥ मांसकारि ‘इन्' (न. ). अस्रम् [ शोध्यम् , कीलालम् शे८ १२८] मे १५-साडी. मांसम् (५.. न.), पललम् , जङ्गलम् ( ५. न.), रक्ततेजः 'स्' (न.), रक्तभवम् , क्रव्यम् , काश्यपम् , तरसम् , आमिषम् (५. न.) ॥ १२२ ।।, मेदस्कृत् (न.), पिशितम् , कीनम् , पलम् (पु. न. ) ['उद्धः, समारटम् ॥१२८॥, लेपनम् से 3-२०१२८-१२८] २ १3-मांस. पेश्यः-पेशी ( स्त्री. ५.)भासदता. बुक्का 'अन्' (५. )-बुक्कः (त्रि.), हृद् ( न.), हृदयम् , वृक्का, सुरसम् , ( अग्रमांसम् ) से ५-यनी म४२नेभाना म॥२. भांसपि. (६४य, भुण्य मांस. ॥ १२३ ॥ वल्लूरम्'वल्लुरम् ' ( त्रि.) उत्तप्तम् मे २-शु मांस. पूयम् ( ५. न. ), दूष्यम् से २-दुर्गन्धवाणु मांस, ५२. मेदः 'स्' ( न. ', अस्थिकृत् (न..) वपा, मांसतेजः 'स्' (न.), मांसजम् , गौतमम् , वसा से ७-भेद, य२मा. ।। १२४ ।। गोदम् (५. न.), मस्तकस्नेहः, मस्तिष्कः
१ उद्धसम् , आरटम् भानु० । । ..."
Page #251
--------------------------------------------------------------------------
________________
१७४
अभिधानचिन्तामणी मर्त्यकाण्डः ३
२
3
1
गोदं तु मस्तकस्नेहो, मस्तिष्को मस्तुलुकः ।
3
४
१
२
अस्थि कुल्यं भारद्वाजं, मेदस्तेजश्च मज्जकृत् ।। भ२५ ॥
मांसपि वदयितं कर्क देहधारकम् ।
१०
११
१२ · १
मेदोज कीकसं सारः, करोदिः शिरसोऽस्थनि ॥ ६२६ ॥
१
२
कपालकपरौ तुल्यौ, पृष्ठस्याऽस्थि कशेरुका ।
2
1
शाखाsस्थनि स्यानलकं, पार्श्वाऽस्त्रि पिके ।। ६२७ ॥
19
१
3
शरीराsस्थि करङ्कः स्यात्, कङ्कालमस्थिपञ्जरः ।
मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसम्भवौ ।। ६२८ ।।
3
( यु. न. ), मस्तुलुङ्गकः मे ४ - भस्त स्नेह, भगर, अस्थि (न.), कुल्यम् (पु. न. ), भारद्वाजम् मेदस्तेजः 'सू' (न.), मज्जकृत् (न.) ॥ १२५ ॥, मांसपित्तम्, श्वदयितम्, कर्करः, देहधारकम्, मेदोजम्, कोकसम्, सारः [ हड्डम् शि० ४८ ] मे १२-डाउछु. arifz:-aizi (Pal. ) Hug' giss-skis, mal vuug डाउथिं०४२. ।। ६२६ ॥ कपालः (पु. न., कर्परः [शकलम् शि० ४८ ] मे २ - याद, भाथानी मोयरी. गोयरीनो डे. कशेरुका ( स्त्री. न ) [ कशारुका शि० ४८ ] पाउनु डाउछु. मरडानी रोड, नलकम्-नजी भेवु ं डाड्डु वक्रिः (स्त्री.), पर्शुका मे २ - पडमानी पांसी ॥ १२७ ॥ करङ्कः, कङ्कालम् (पु. न. ), अस्थिपञ्जर थे 3- हारथिं ४२. मज्जा 'अन्' - 2 - मज्जा (पु. स्त्री ), कौशिकः, शुक्रकरः, अस्थिस्नेहः, अस्थिसंभवः [ अस्थितेजः 'सू' (न.), शि० ४८] ये थ–भन्न, डाडअनी य२मी ॥ १२८ ॥ शुक्रम्, रेतः 'ख'
,
Page #252
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ शुक्रं रेतो बलं बीजं, वीर्य मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ।। ६२९ ॥ पौरुषं प्रधानधातुलोम रोम तनूरुहम्। त्वक छविश्छादनी कृत्तिश्चर्माऽजिनमस्रग्धरा ॥ ६३० ॥ वस्नसा तु स्नसा स्नायुड्यो ' धमनयः सिराः । कण्डरा तु महास्नायुमलं किटं तदक्षिजम् ॥ ६३१ ।। (न.), बलम् , बीजम् , वीर्यम् , मज्जसमुद्भवम् , आनन्दप्रभवम् , पुंस्त्वम् , इन्द्रियम् , किजितम् ॥ १२८ ॥, पौरुषम् , प्रधानधातुः मे १२-शु, वाय. लोम 'न्' (न.), रोम 'न्' (न. ', तनू रुहम्-तनुरुहम् ( ५. न.), [त्वगमलम् , बालपुत्रका, कूपजः, मांस निर्यासः, परित्राणम् ये ५-शे० १२८] २से 3-म, २i, वाटा. त्वक् 'च' (श्री. ), छविः (स्त्री. ), छादनी, कृत्तिः (स्त्री.), चर्म 'न्' (न.), अजिनम् , असृग्धरा ये ७-यामी. (अजिनम् , चर्म 'न', कृत्तिः से 3- चोरेनु यम. ) ॥ १३० ॥ वस्नसा, स्नसानसा, स्नायुः (स्त्री. न. ) [ तन्त्री, नखारुः स्नावा 'अन्' (पु.), सन्धिबन्धनम् ये ४-२० १३०] से 3-नस, स्नायु, सव सधिना
धन३५२नायु. नाडयः 'डी',-नडिः, धमनयः 'नि', सिराः-शिराः, [नाडि, नाटिका ५० ४८] मे 3-(स्त्री-म.) मे 3-नाडी. कण्डरा, महास्नायुः (Y.) से २ मडारनायु, भाटी नस. मलम् (.न.) किडम् (. न.), मे २-भ, नवगेरेनो भेल. ॥ ३१॥
Page #253
--------------------------------------------------------------------------
________________
४
२
3
१७६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ धोका दृषिका जैई, कुलुकं पिप्पिका पुनः दन्त्यं कार्ण तु पिञ्जूषः, शिवाणो घाणसम्भवम् ॥ ६३२ ॥ सृणीका स्यन्दिनी लालाऽऽस्यासवः कफकूचिका । मूत्रं बस्तिमलं मेहः, प्रस्रावो नृजलं स्रवः ॥ ६३३ ॥ पुष्पिका तु लिङ्गमलं, विड् विष्ठाऽवस्करः शकृत् । गूथं पुरीष शमलोच्चारौ वर्चस्कवर्चसो ॥ ६३४ ॥ वेषो नेपथ्यमाकल्पः, परिकर्माऽङ्गसंस्किया। उद्वर्त्तनमुत्सादनमङ्गरागो विलेपनम् ॥ ६३५॥ दूषीका, दूषिका से २--मनो मेस. कुलकम्-मन भेत. पिप्पिका-हांतनो भेटा. पिञ्जूषः-आननी भेट शिवाणः 'सिचाणम् , सिंहाणम्, 'सिंहानम्' [शिवाणकः शि० ४८]-11 आननी भेट. ॥ १२॥ सृणीका, स्यन्दिनी, लाला, आस्यासवः, कफकूचिक [सृणिका शि० ४८] से ५-सा. मूत्रम् , बस्तिमलम् , मेहः प्रस्रावः, नृजलम् , स्रवः से -भूत्र. ॥ १33॥ पुष्पिका-सिंगने भेट. विट् 'शू', (स्त्री. न.), विष्ठा, अवस्करः, शकृत् (न.), गूथम् (५. न.), पुरीषम् , शमलम् , उच्चारः, वर्चस्कम् (५. न.) वर्चः 'स्' (न.), [विट्'-'ष', अशुचि (त्रि.) ० ५०] मे १०. वि४.. ॥ ६३४ ॥ वेषः (Y. न.), नेपथ्यम् , आकल्पः [वेशः, hिo ५० मे 3-वस्त्र,
२२, माणा वगेरेथा थती मामा परि कर्म 'न्' (न.) स्नान, विवेपन वगेरेथा थत! म स २४।२. उद् वर्त्तनम् , उच्सादनम् [उच्छादनम् शि० ५०] मे २-या वतन. अङ्गरागः, विलेपनम् मे २-विवेपन. ॥ ६७५॥ चरि
Page #254
--------------------------------------------------------------------------
________________
१७७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ चर्चिक्यं समालभनं, चर्चा स्यान्मण्डनं पुनः प्रसाधनं प्रतिकर्म, माष्टिः स्यान्मार्जना मृजा ॥ ६३६ ॥ वासयोगस्तु चूर्ण स्यात्, पिष्टातः पटवासकः । गन्धमाल्यादिना यस्तु, संस्कारः सोऽधिवासनम् ॥ ६३७ ॥ निवेश उपभोगोऽथ, स्नानं सवनमाप्लवः । पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥ ६३८॥ स्याद् यक्षकर्दमो मित्रैर्वत्तिात्रानुलेपनी। बन्दनागरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ।। ६३९ ॥ त्यम् , समालभनम् , चर्चा में 3-यहनाहिकडे शरीरने सुचित २९. मण्डनम् , प्रसाधनम् , प्रतिकर्म 'अन्' (न.), 22 3-शएआर, म(२. माष्टिः (स्त्री.), मार्जना, मजा ये 3-३ ४२. ॥ १३ ॥ वासयोगः,चूर्णम् (५. न.), मे २-ममीस, ५८वासाहि भुधा यू. पिष्टातः, पंटवासकः मे २-२मा, म-२२ यूह्यु पगे३. सुगधी यूर्ण अधिवासनम्-ध, भाट्य-धू५पोरेथी २४१२ ४२३॥ ॥ १३७ ॥ निवेशः, उपभोगः थे २-२त्री वगेरेने पास स्मानम् , सवनम् , आप्लवः [आप्लावः शि० ५० ] मे 3-स्नान. यसकर्दमः-ते १ कपूर:-४५२, २ अगुरुः-म॥२, 3 कक्कोल:3rm, ४ कस्तूरी मने ५ चन्दनः-२॥ पाये द्रव्य मिश्र ४री नावे सुगधी ५ ते यक्षम. वत्तिः (स्त्री.), गात्रानुलेपनी थे २-पाटेमी परतुनो से५. चतुःसमम्-१ चन्दनः, २ अगरुः,
कस्तुरी भने ४ कुङ्कुमः-श२ सयारेनो सममिश्रले५ ते यतु:स. ॥९3८-९3८॥ अगुरुः (५. न.) अगरु (५. न.), राजार्हम्,
अभि, १२
Page #255
--------------------------------------------------------------------------
________________
१७८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
अगुर्वगरुराजाई, लोहं कुमिजवंशिके ।
।१
I
अनार्यज जोङ्गकं च, मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥
२
จ
1 १
hiroins: काकतुण्डः, श्रीखण्डं रोहणद्रुमः ।
3
गन्धसारो मलयजश्वन्दने हरिचन्दने ॥ ६४१ ॥
तैलपर्णिकगोशीर्षी, पत्रानं रक्तचन्दनम् । कुचन्दनं ताम्रसारं, रेञ्जनं तिलपर्णिका ॥ ६४२ ॥
3
जातिकोशं जातिफलं कर्पूरो हिमवालुका ।
3
घनसारः सिताश्रश्व, चन्द्रोऽथ मृगनाभिजा ॥ ६४३ ॥
$
१
"
लोहम् (पु. न. ), कृमिजम्, वंशिका (स्त्री. न.), अनार्यजम्, जोङ्गकम् (वंशाभम् ), [ प्रवरम् शृङ्गम्, शीर्षकम्, मृदुलम्, लघु ॥१३०॥, वरद्रुमः परमदः, प्रकरम् गन्धदारु थे ८-२० १३०-१३१, वंशकम्, कृमिजग्धम् शि० ५१] मे ८-अगरु, अगर. मङ्गल्या, मल्लिगन्धि मे २ - भक्तिअ - भोगराना नेवी सुगंधीवाणी अगर. ॥१४०॥ कालागरुः, काकतुण्डः मे २ - अणो अगर श्रीखण्डम, रोहणद्रुमः, गन्धसारः, मलयजः (पु. न.), चन्दनः (५, 1.), [ एकाङ्गम् भद्रश्रीः, फलकी 'इन्' थे 3-शे० १३१] मे 4- यहन, सुभ3. हरिचन्दनम् ॥ १४१ ॥ तैलपर्णिकः, गोशीर्षः ये 3 (यु. न. ) - गोशीर्षचंदन, गोरथंहन. पत्राङ्कम्-पतङ्गम्, रक्त चन्दनम्, कुचन्दनम्, ताम्रसारम्, रञ्जनम्, तिलपर्णिका-तिलपर्णी ये १-२स्तयहन, रतां जी ॥१४२॥ जातिकोशम्, जातिफलम्जातीफलम, [सौमनसम्, पुटकम्, मदशौण्डकम् कोशफलम् ४- शे०१३२] मे २-नयइस. कर्पूरः (पु. न.), हिमवालुका, घनसारः
,
,
Page #256
--------------------------------------------------------------------------
________________
२
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १७९ मृगनाभिमृगमदः, कस्तूरी गन्धधूल्यपि। कश्मीरजन्म घुसणं, वर्ण लोहितचन्दनम् ॥६४४ ॥ वाहिक कुङ्कुम वह्निशिखं कालेयजागुडे । सङ्कोचपिशुनं रक्त, धीरं पीतनदीपने ॥ ६४५॥ लवङ्गं देवकुसुमं, श्रीसंज्ञमथ कोलकम् । ककोलकं कोशफलं, कालीयकं तु जापकम् ॥ ६४६ ॥ सिताभ्रः, चन्द्र (पु. न.), (यद्रना पर्याय वाय शहो.) मे ५४५२. मृगनाभिजा ॥१४॥, मृगनाभिः (स्त्री.), मृगमदः, कस्तूरी, गन्धधूली से ५-४स्तू२. कश्मीरजन्म 'अन्' (न.), घुसृणम्, वर्णम्, लोहितचन्दनम् ॥६४४॥, वाह्रीकम् , कुकुमम् (५. न.), वन्हिशिखम् , कालेयम् , जागुडम् , सङ्कोचपिशुनम् , रक्तम् , धीरम् , पीतनम्, दीपनम् [ करटम्, वासनीयकम् ॥१३२॥, प्रियङ्गु, पीतकाबेरम्, घोरम्, पुष्परजः 'स्', वरम् , कुसुम्भम्, 'जवापुष्पम्, कुसुमान्तम्, गौरवम् मे ११० १३२-१33, 'वाह्निकम् , संकोचम् , पिशुनम् , वर्ण्यम् , असृकसंज्ञम्-असृक्पर्यायम् थे ५-शि० ५१] मे १४-३२. ॥१४५॥ लवङ्गम्, देवकुसुमम्, श्रीसंज्ञम्, श्रीपर्यायम्,--ये 3-वी. कोलकम् , कक्कोलकम् , कोशफलम् से 3-४ी . कालीयकम्, जापकम्-'जायकम्' [कालानुसार्यम् शि० ५२] मे २-भत्यागिरी, पीत २४.. ॥६४६॥ यक्षधूपः, बहुरूपः, सालावेष्टः, अग्निवल्लभः,
१ जपापुष्पम् । २ वरं बाह्रीक-पीतने इत्यमरः-भानु० ।
Page #257
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ यक्षधूपो बहुरूपः, सालवेष्टोऽग्निवल्लभः।। सर्जमणिः सर्जरसः, रालः सर्वरसोऽपि च ॥ ६४७ ॥ धूपो वृकात् कृत्रिमाच्च, तुरुष्कः सिल्हपिण्डको। पायसस्तु वृक्षधूपः, श्रीवासः सरलद्रवः ॥ ६४८ ॥ स्थानात् स्थानान्तरं गच्छन्, धूपो गन्धपिशाचिका । स्थासकस्तु हस्तविम्बमलङ्कारस्तु भूषणम् ।। ६४९ ॥ परिष्काराभरणे च, चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः ॥ ६५०॥ सर्जर्माण, सर्जरसः, रालः (५. न.), सर्वरसः से ८-२२१. ॥६४७॥ वृकधूपः, कृत्रिमधूपः, तुरुष्कः (Y. न.), सिल्हः-'सिह्नः', पिण्डकः [सिल्हकः, यावन: (२०० ५२] से ५-मने द्रव्यनी मनसा शांग वगरे धूप, समान, शदारस. पायसः, वृक्षधूपः, श्रीवासः, सरलद्रवः [श्रीवे'ष्टः, दध्याह्वयः, क्षीराह्वयः, घृताह्वयः ये ४ शे० १३४] એ ૪-ગૂગળનો ધૂપ, દેવદારુના રસને ગૂદરરૂપ ધૂપ. I૬૪૮ गन्र्धापशाचिका-४ स्थानथी मी स्थाने तो धू५. स्थासकः, हस्तबिम्बम्-डेश२ वगेरेथी ४२९ जानु थिन, हाथी थापी. अलङ्कारः, भूषणम् (५. न.) ॥१४॥, परिष्कारः, आभरणम् मे ४म २ घरेi. चूडामणिः-चूडारत्नम् , शिरोमणिः-शिरोरत्नम् , थे २-भरत ५२ने। मलि. नायकः, तरलः, हारान्तर्मणिः से 3-२नी क्यमा २७ से! मा. मुकुटम् (पु. न.) ॥६५०॥, मोलिः
१ श्रीवेष्टिः- भानु० ।
Page #258
--------------------------------------------------------------------------
________________
१८१
२४
.
.. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मौलिः किरीटं कोटीरमुष्णीष पुष्पंदाम तु। मूर्ध्नि माल्यं माला सक् गर्भकः केशमध्यगम् ॥ ६५१ ॥ प्रभ्रष्टकं शिखालम्बि, पुरोन्यस्तं ललामकम् । तिर्यक वक्षसि वैकक्ष, पालम्बमृजुलम्बि यत् ॥६५२ ॥ सन्दर्भो रचना गुम्फः, श्रन्थनं ग्रन्थनं समाः । तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ ॥ आपीडशेखरोत्तंसाऽवतंसाः शिरसः स्रजि । उत्तगै कर्णपूरेऽपि, पत्रलेखा तु पत्रतः ॥ ६५४ ॥ (५. स्त्री.), किरीटम् (५. न.), कोटीरम् (पु. न.), उष्णीषम् (पु. न.), [मकुटः शि० ५२] २. ५-भुट. पुष्पदाम 'अन्' (न), माल्यम्, माला, स्रक् 'ज' (स्त्री). ये ४-मस्त: ५२ धा२३ ४२वानी पु०५. भादा गर्भकः-डेशमा पार ४२वानी पुण्यभामा ॥९५१॥ प्रभ्रष्टकम શિખાની પેઠે મસ્તક ઉપર પાછળના ભાગમાં લટકતી પુષ્પમાલ ललामकम्-माथा उपरथी मागणना ४ाणे ती ५मासा, हामी. वैकक्षम्-नानी पेठे परेसी . प्रालम्बम्-माथी भन्ने मातम छाती ०५२ वटती भाणा. ॥६५२॥ सन्दर्भः, रचना, गुम्फः, श्रन्थनम् , ग्रन्थनम् [परिस्पन्दः, प्रतियत्नः शे० १३४] से ५- २२ना गुथन, पना हा२ वगैरेनी स्थना. तिलकम् (५. न.), तमालपत्रम्, चित्रम् , पुण्डः, विशेषकः (५. न.) [चित्रकम् (२०० ५२] मे ५-०२-यन्नादिनु तिम, या , . ॥६५॥ आपीडः, शेखरः, उत्तसः, अवतंस [वतंसः शि० ५3] (Y. न.),ये ४ -भस्त ९५२ भुटना २॥४॥रे नाणेसी म, उत्तंसः, अवतंसः, कर्णपूरः (Y. न.) मे 3 - निनु माभूषण. पत्रलेखा॥९५४॥, पत्रभङ्गिः-पत्रभङ्गी
Page #259
--------------------------------------------------------------------------
________________
१८२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ भङ्गिवल्लिलताङ्गुल्यः, पत्रपाश्या ललाटिका।। वालपाश्या पारितथ्या, कर्णिका कर्णभूषणम् ॥ ६५५ ॥ ताडङ्कस्तु ताडपत्रं, कुण्डलं कर्णवेष्टकः । उत्क्षिप्तिका तु कर्णान्दुर्बालिका कर्णपृष्ठगा ॥ ६५६ ॥ अवेयकं कण्ठभूषा, लम्बमाना ललन्तिका। प्रालम्बिका कृता हेग्नोरःसूत्रिका तु मौक्तिकैः ॥ ६५७ ॥ (स्त्री.), पत्रल्लिः -पत्रवल्ली (स्त्री.), पत्रलता, पत्राङ्गलिः [पत्रवल्लरो, पत्रमञ्जरोशि० ५3] मे ५-स्त्रीमान , स्तन वगैरे ७५२ ४२तूरी वगेरेथी ४२सी वेद; पii वगेरेनी स्यना. पत्रपाश्या, ललाटिका मे २-ससाटर्नु आभूषण. (मणी ) वालपाश्या, पारितथ्या-पायतिथ्या [ पर्यवतथ्या शि० ५3] मे २-१ मांधवाने माटे भीतीनी से२।, माथे सेय. अ५२ २०५वानु घरे. कर्णिका-आने पडेवानु धरा॥५५॥ ताडङ्कः, ताडपत्रम् (पु. न.), (सौवणः), कुण्डलम् (Y. न.), कर्णवेष्टकः कर्णादर्शः २० १३५] न्य ४-७. (ताडङ्कः, ताडपत्रम्-तालपत्रम्-आने ५९२वानु उपना २२नु सोनानु
आभूषण. कुण्डलम् , कर्णवेष्टकः -31. 20 प्रमाणे 20 ५५ मिन्न अथवा ५५ छ.) उत्क्षिप्तिका, कर्णान्दुः (स्त्री.) [कर्णान्दूः शि० ५४) मे २-आननु माभूषा विशेष. बालिका-वालिका सनम २यु आभूषण, पाणी. ॥१५॥ अवेयकम् . कण्ठभूषा मे २उनु माभूषण, ४ी वगैरे. ललन्तिका-नामिसुधी सती .. प्रालम्बिका-नालिसुधा सटती सोनानी ४ी. उरसूत्रिका-नलि सुधी सती मातीनी भाu. ॥९५७॥ हारः (५. स्त्री), मुक्ताप्रा.
Page #260
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हारो मुक्तातः प्रालम्बस्रककलापावलीलताः । देवच्छन्दः शतं साष्टं, विन्द्रच्छन्दः सहस्रकम् ॥ ६५८ ॥ तदर्थं विजयच्छन्दो, हारस्त्वष्टोत्तरं शतम् । अर्ध रश्मिकलापोऽस्य, द्वादश त्वर्धमाणवः ॥ ६५९ ॥ द्विादशार्धगुच्छः स्यात् पञ्च हारफलं लताः । अर्घहारश्चतुःषष्टिणुच्छमाणवमन्दराः ॥ ६६० ॥ अपि गोस्तनोपुच्छावर्धमध यथोत्तरम् । इति हारा यष्टिभेदादेकावल्येकर्याष्टका ॥ ६६१ ॥ लम्बः, मुक्तास्रक् 'ज्' (स्त्री), मुक्ताकलापः, मुक्तावली, मुक्तालता
-भातीन। २. डा२ना यौह प्रा। छ. तेन नाम १ देवच्छन्दः -सौ सेरनी हार. २ इन्द्रच्छन्दः स १२ मा8 सेरनी हार. ॥१५८॥ ३ विजयच्छन्दः-पांयसो यार सेरनी हार. ४ हारः-मेसी मा सेरने। २. ५ रश्मिकलापः-यापन सेरने। २. ६ अर्धमाणव-पार सेरनी २. ॥६५६॥ ७ अर्धगुच्छ:-योवीस सेरने।
२. ८ हारफलम्-पाय सेरना २. ९ अर्धहारः-यास सेरने। डा२. १० गुच्छः-मत्रीस सेरनी हा२. ११ माणवः-सोही सेना १२. १२ मन्दरः-मा8 सेरनी हार ॥६६॥, १३ गोस्तनः-यार सेरेन। २. १४ गोपुच्छः -मे सेरनी २. २॥ प्रमाणु सत-सेराना होथी १४ प्रारना डार छ. एकावली, एकायष्टिका ॥६६१॥, कण्ठिका से 3-मे सेरने। हार, ४४ी, नक्षत्रमाला-नक्षत्रनी सध्या प्रभा) सत्तावीस मातीमानी भाडा. केयूरम् , अङ्गदम्, बाहुभूषा એ ૩-કેણીના ઉપરના ભાગે પહેરવાનું ઘરેણું–બાજુબંધ, કડું
Page #261
--------------------------------------------------------------------------
________________
3
.४
१८४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ कण्ठिकाऽप्यथ नक्षत्रमाला तत्सङ्घघमौक्तिकैः । केयूरमङ्गदं बाहुभूषाऽथ करभूषणम् ॥ ६६२ ॥ कटको वलयं पारिहार्यावापी च कङ्कणम् । हस्तसूत्रं प्रतिसर, ऊमिका त्वङ्गलीयकम् ॥ ६६३ ॥ सा साक्षराऽङ्गलिमुद्रा, कटिसूत्रं तु मेखला ।' कलापो रशना सारसनं काञ्ची च सप्तकी ॥ ६६४ ॥ सा शृङ्खलं पुंस्कटिस्था, किङ्कणी क्षुद्रघण्टिका । नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६९ ॥ वगेरे. करभूषणम् ॥६६२||, कटकः, वलयम् , पारिहार्यः, आवापः, कङ्कणम् , हस्तसूत्रम् , या ७ (५. न.). प्रतिसरः (त्रि.) [परिहार्यः शि० ५४ ] 21 ८-७४थना in घरे। -पांया, ४, सय, ५014 वगेरे. (कङ्कणम् , हस्तसूत्रम् , प्रतिसरः ये 3-2 माधवानुभससूत्र.) उमिका, अङ्गुलीयकम् मे २-वीस, ०९3. ॥६६॥ अस्युः लिमुद्रा-नामारवाणी वी.टी. कटिसूत्रम्, मेखला, कलापः, रशना 'रसना' (स्त्री. न.), सारसनम् , काञ्ची , सप्तकी [लालिनी, कटिमालिका शे० १३५] मे ७-स्त्रीनी न हो।, भेमा. ॥१४॥ शृङ्खलम् (त्रि.) -पुरुषनी नो ४२. किङ्कणी-किङ्कणिः, (Pl.), क्षुद्रघण्टिका, किङ्किणिः, 'कङ्कणी' [घर्घरी, विद्या, विद्यामणिः से 3 शे० १७५ किङ्किणी शि० ५४] थे २-qधरी. नूपुरम् (Y. न.) तुलाकोटिः (Y. न.), पादकटकम् (. न.), पादाङ्गदम् ॥६१५॥
Page #262
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १८५ मजीरं हंसकं शिजीन्यशुकं वस्त्रमम्बरम् । सिंचयो वसनं चौराऽऽच्छादौ सिंह बेलवाससी ॥ ६६६ ॥ पटः प्रोतोऽञ्चलो ऽस्यान्तो, वतिर्वस्तिश्च तद्दशाः । पत्रोणं धौतकोशेयमुष्णीषो मूर्धवेष्टनम् ॥ ६६७ ॥ तत् स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् ।। त्वकफलकृमिरोमभ्यः, सम्भवात् तच्चतुर्विधम् ॥ ६६८ ॥ मञ्जीरम् (पु. न.), हंसकम् (. न.), शिञ्जिनी ['पादशीली, मन्दीरम् , पादनालिका ये 3-शे० १३६] २ ७-५गे पडवार्नु i०२, ४९ पादाङ्गुलीयकम् , पादपालिका, पादकीलिका से 3-पानी मयूहीमो. श० १३६] अशुकम्, वस्त्रम् , (Y. न.), अम्बरम् , सिचयः, वसनम् , चीरम् , आच्छादः, सिक 'च' (स्त्री.) चेलम् , वासः सू' (न) ॥९६६॥, पटः (त्रि.), प्रोतः (Y. न.) [निवसनम् , वस्नम् , सत्रम् , कर्पटम् , ये ४-२० १३७, आच्छादनम् शि० ५४] से १२-१२. अञ्चलः (पु. न.) वस्त्रन। छे31. वतिः (Y. स्त्री.), वस्तिः (५. स्त्री.), दशाः (५. स्त्री. १.), [वस्त्रपेश्यः 'शी' (स्त्री. १.). २० १३७] से 3-वस्वनी शीसी. पवनामा ने छे शा। राय छ ते. पत्रोर्णम् , धौतकौशेयम् मे
-કેશેટાની લાળનું વસ્ત્ર, કીડાથી ઉત્પન્ન થયેલું રેશમી વસ્ત્ર, घायबु रेशमी वस्त्र. उष्णोषः (५. न.), मूर्धवेष्टनम् २ २-पाघडी, ३21. ॥६६७॥ उद्गमनीयम्-धायेदा वरना ना. धोये वस्त्र, (45, ફલ, કૃમિ અને રેમ (વાંટી) થી ઉત્પન્ન થયેલ વસ્ત્રના ચાર २ छे. ॥६७८॥ (१५-छातथी अनेट वस्त्र-क्षौमादि, ३८-४पासनु १ पादशाली-भानु।
Page #263
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सीमकार्पासकौशेयराङ्कवादिविभेदतः । सौमं दुकूलं दुगूलं, स्यात् कार्पास तु बादरम् ॥ ६६९ ॥ कौशेयं कृमिकोशोत्थं, राङ्कवं मृगरोमजम् । कम्बलः पुनरूर्णायुराविकौरभ्रल्लकाः ॥ ६७० ।। नवं वासोऽनाहतं स्यात् , तन्त्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् ॥ ६७१ ॥ बैंकले प्रावारोत्तरासङ्गो बृहतिकापि च । वराशिः स्थूलशाटः स्यात्, परिधानं त्वधोंऽशुकम् ॥ ६७२ ॥ मनेर पत्र कार्पासादि, भि-5151थी भनेर पत्र कौशेयादि, रुवांटीथी मनद पव-राङ्कवादि मे वस्त्रना २२ ४२ छे. क्षौमम् (५. न.), दुकूलम् , दुगूलम् से 3-श वगेरेनु वस्त्र कार्पासम् , बादरम् (फालम् ) मे २-४पासमाथी मनेj १२. ॥६६॥ कौशेयम्-अशेटाथी मने पत्र, रेशमी वस्त्र. राङ्कवम् , मृगरोमजम् मे २.९२७ विशेषना २८iमाथी माने। १४. कम्बलः (Y, स्त्री.) ऊर्णायुः (५.), आविकः, औरभ्रः, रल्लकः थे ५-अननु वन, since. ॥६७०॥ अनाहतम्, तन्त्रकम् , निष्प्रवाणि मे 3 (त्रि.),-नj १७, प्रच्छादनम् , प्रावरणम् , संव्यानम् , उत्तरीयकम् ये ४-मोढवानु १२व, शरीर ७५२ नावानुव. ॥६७१॥ वैकक्षम् , प्रावारः, उसरासङ्गः, वहतिका ये ४-उत्तरास, मेस. वराशिः (५.) स्थूलशाटः थे २-९ वस्त्र परिधानम् , अधोंशुकम् ॥६७२॥ अन्त.
Page #264
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१८७
3
अन्तरीयं निवसनमुपसंव्यानमित्यपि ।
तद्ग्रन्थिरुच्चयो नीवी, वरस्त्र्यर्धोरुकांशुकम् ॥ ६७३ ॥
चण्डा चलनश्चलनt त्वितरस्त्रियाः । चौल: कञ्चुलिका कूर्पासकोऽङ्गिका च कञ्चुके ॥ ६७४ ॥
शाटी चोटचथ नीशारो, हिमवाताहांशु ।
,
3
कच्छा कच्छाटिका कक्षा, परिधानापराचले ॥ ६७५ ॥ कक्षापटस्तु कौपीनं, समौ नक्कककर्पटौं ।
निचोलः प्रच्छदपटो, निचुलवोत्तरच्छदः ॥ ६७६ ॥
उच्चयः,
रीयम्, निवसनम्, उपसंव्यानम् मे प-नीये पडेखानु वस्त्र. नोवी मे २ - अंतरीय--नीयेना वस्त्रनी गांड. ॥१७३॥ चण्डातकम् (यु. नं.), चलनकः मे २ -सुंदर स्त्री अर्ध साथण सुधी अय तेषु वस्त्र चलनी -साधरणु स्त्रीनुं अर्ध साथण ढंअय तेषु वस्त्र-थियो, चोलः, कञ्चुलिका, कूर्पासकः, अङ्गिका, naga: (y. d.) (gia: (o 44] 2 y-Qınl, sianl वगेरे. ॥ ६७४ || चोटी (यु. स्त्री.) शाटी (पु. स्त्री.), - शाटकः (पु. नं.) मे २ साडी. नोशारः, हिमवातापांशुकम् [ द्विखण्डकः, वरकः शे० १३७-१३८] मे २ टाढ अने पवन रोडवा भाटे मोठवानु वस्त्र- रजई वगेरे. कच्छा, कच्छाटिका-कच्छाटी. कक्षा, मे उ-वस्त्र! छेडो, अछडी ॥ ६७५॥ कक्षापटः, कौपीनम् [age: (21044) 242-*ûd. azam, ziz: (y. d.) मे २-वस्त्रनो टुङडो, गण, श्रींथर निचोलः, प्रच्छदपटः, निचुल: ( पु . न . ) - निचुलकम, उत्तरच्छदः मे ४ गोछाड, उत्त२५८. ॥ ९७६ ॥ पूर्णपात्रम्, पूर्णानक्रम मे २ - उत्सवोभां ? वस्त्र,
Page #265
--------------------------------------------------------------------------
________________
१८८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
उत्सवेषु सुहृद्भिर्यद्, बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ ॥ तत् तु स्यादामपदीनं, व्याप्नोत्यापदं हि यत् ।
1
चीवरं भङ्गाटी, जीर्णवस्त्रं परम् ॥ ६७८ ॥ शोणी गोणी छिद्रवस्त्रे, जलार्द्रा निवाससि । पर्यस्तिका परिकरः, पर्यङ्कश्वावसयिका ॥ ६७९ ॥ कुथे वर्णः परिस्तोमः प्रवेणीनवताऽऽस्तराः । अपटी काण्डपटः स्यात्, प्रतिसीरा जवन्यपि ॥ ६८० ॥ तिरस्करिण्यथोल्लोचो, वितानं कदकोऽपि च ।
1
चन्द्रोदये स्थूल दृष्ये, केणिका पटकुटयपि ॥ ६८१ ॥
भाषा वगेरे मित्रोवडे महात्हारे मेंथीने देवाय ते. ॥ ९७७ ॥ आपदीनम् - पानी पानी सुधी सर्व अंग अय तेषु परवानुं वस्त्र चीवरम्, भिक्षुसङ्घाटी मे २ - भुनिनु वस्त्र जीर्णवस्त्रम्, पटच्चरम् - वस्त्र || ६७८ || शाणी, गोणी, छिद्रवस्त्रम् मे उ-आल पडेलु वस्त्र, गुली जलार्द्रा, क्लिन्नवासः 'सू' (न.), मे २- लीन्नये वस्त्र पर्यस्तिका, परिकरः, पर्यङ्कः, अवसक्थिका [पल्यङ्कः शि० ५६ ] मे ४- सांठी ॥६७॥ कुथः (त्रि.), वर्ण:, परिस्तोमः, प्रवेणी, नवतम् आस्तरः [वर्णपरिस्तोमः ॥५५॥ आस्तरणम् શિ॰ ૫૫-૫૬] એ ૬ હાથી કે રથ ઉપર નાખવાનું वस्त्र-जूस अपटी, काण्डपटः, प्रतिसीरा, जेवनी ॥ ६८० ॥ farezfcoût (znát (210 48] 24 4-sald, usal. ggia:, faaraq (y. d.), ħħi, argiza: 2 ɣ-U'ERÀ. FYGA,
,
1
Page #266
--------------------------------------------------------------------------
________________
४
५
· अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १८९ गुणलयनिकायां स्यात्, संस्तरस्रस्तरौ समौ । तल्पं शय्या शयनीयं, शयनं तलिमं च तत् ॥ ६८२ ॥ मञ्चमञ्चकपर्यकपल्यङ्काः खट्वया समाः । उच्छीषकमुपाद् धानबहौं पाले पतद्ग्रहः ॥ ६८३ ॥ प्रतिग्राहो मकुरात्मदर्शाऽऽदर्शास्तु दर्पणे ।। स्याद् वेत्रासनमासन्दी,' विष्टरः पीठमासनम् ।। ६८४ ॥ कसिपुर्भोजनाच्छादावौशीरं शयनासने । लाक्षा द्रुमामयो राक्षा, रङ्गमाता पलङ्कषा ॥ ६८५॥ दूष्यम् मे २-१खनु ध२, तमु. केणिका, पटकुटी ॥६८१॥, गुणलयनिका से 3-वस्त्र नानु ध२, रावटी. संस्तरः, स्रस्तरः [प्रस्तरःशि० ५४ा मे २-५ii वगेरेनी शय्या. तल्पम् (५ न.) शय्या, 'शयनीयम्, शयनम्(५. न.), तलिमम् से ५-शय्या, ता. ॥६८२॥ मञ्चः , मञ्चकः । ५. न ), पर्यङ्कः, पल्यङ्कः, खट्वा थे ५-al, ५६. उच्छीर्षकम् , उपधानम् , उपबर्हः से 3-मोशी. पालः, पतदग्रहः ॥१८॥, प्रतिग्राहः [पतद्ग्राहः, प्रतिग्रह शि० ५७ मे 3-(Y. न.) \४ानु पात्र, (५४ाणी, पातर मकुरः, आत्मदर्शः, आदर्शः, दर्पणः [मुकुरः शि० ५७] ये ४-६५ ए, मारीसो. वेत्रासनम् , आसन्दी मे २-नेतनु मनावे सासन, सुरशी वगेरे. विष्टरः (. न.), पीठम् (श्री. न.), आननम् (Y. न.), से 3--0सन, 318iसन. ॥६८४।। कसिपुः (Y. न.), [कशिपुः [२० ५७]-मोशन भने १२.औशीरम् शयन मन मासन. लाक्षा, द्रमामयः, राक्षा, रङ्गमाता, पलङ्कषा ॥९८५ ॥ जतु (न.) क्षतना, कृमिजा ये ८
Page #267
--------------------------------------------------------------------------
________________
१९० अभिधानचिन्तामणो मर्त्यकाण्डः ३ जतु क्षतघ्ना कृमिजा, यावालक्तौ तु तद्रसः । अजनं कज्जलं दीपः, प्रदीपः कज्जलध्वजः ॥ ६८६ ॥ स्नेहप्रियो गृहमणिर्दशाकर्षों दशेन्धनः । व्यजनं तलावृन्तं तत्, पवित्रं मृगचर्मणः ॥ ६८७ ॥
आलावत तु वस्त्रस्य, कङ्कतः ‘केशमार्जनः । प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥ ६८८ ॥ गिरियको गिरिगुडः, समौ कन्दुकगेन्दुकौ । राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ ॥ सास. यावः, अलक्तः [यावकः, अलक्तकः शि० ५८] मे २सामना २स-मसती, साम. अञ्जनम् , कज्जलम् मे २-४1०४७. दीपः (५. न.) प्रदीपः, कज्जलध्वजः ॥१८॥, स्नेहप्रियः, गृहमणिः, दशाकर्षः, दशेन्धनः ये ७-४ावी. व्यजनम् , तालवृन्तम् [वीजनम् शि० ५८] से २-५ो-वी . धवित्रम्-भृशयम ने। मनावर मो. ॥६८७॥ आलावतम्-वस्त्रन। ५. कङ्कतः, (त्रि.) केशमार्जनः, प्रसाधनः थे 3-ital, sital. बालक्रीडनकम् , गुडः, गिरिः (५.) ॥ ६८८ ॥, गिरियकः, गिरिगुडः [गिरीयका, गिरिकः शि० ५८] मे ५-गडी माने २भवानुसाधन. कन्दुका (५. न), गेन्दुकः [गन्दुकः शि० ५८] मे २-४1. राजा 'अन्' (५.), राट् 'ज्' (पु.), पृथिवीशक्रः, मध्यलोकेशः, भूभृत् (.) ॥१८॥, महीक्षित् (५.), पार्थिवः, मूर्धाभिषिक्तः, भूपः, प्रजापा,
Page #268
--------------------------------------------------------------------------
________________
अभिधानचिन्तामर्णो मर्त्यकाण्डः ३
९० १० ११
महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा - नृपः
i
मध्यमो मण्डलाधीशः सम्राट् तु शास्ति यो नृपान् ॥ ६९० ॥
1
यः सर्वमण्डलस्येशो, राजसूयं च योऽयजत् । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते । ६९१ ॥
१
आर्षभिर्भरतस्तत्र, सगरस्तु सुमित्रभूः ।
१९१
मेघवा वैजयरथाश्वसेननृपनन्दनः ॥ ६९२ ॥ सनत्कुमारोऽथ शान्तिः कुन्धुररो जिना अपि । सुभूमस्तु कार्त्तवीर्यः, पद्मः पद्मोत्तरात्मजः ॥ ६९३॥
१
नृपः, (भूपालः, लोकपालः, नरपालः) [मूर्धावसिक्तः शि० यह ] मे ११-२शन. मध्यमः, मण्डलाधीशः मे २ - मे देशाधिपति, सामान्य शन्न, भांडासिङ रान्न सम्राट्, 'ज्' (पु.)- रानो उपर शासन अरनार, સર્વ મંડલ (દેશ) ને સ્વામી અને રાજસૂય યજ્ઞ કરનાર રાજા. ॥८०॥ चक्रवर्त्ती 'इन्' (पु.) सार्वभौमः [ अधीश्वरः शे० १३८ ] એ ૨-સર્વ ભૂમિના અધિપતિ, ચંક્રવતી રાજા. તે ચક્રવતી ભારત વર્ષોમાં (ભરતક્ષેત્રમાં) એક અવસર્પિણી અગર એક ઉત્સર્પિણીમાં ૧૨ થાય છે. ૬૯૧
આ અવસર્પિણમાં થયેલા ૧૨ ચક્રવતીનાં અનુક્રમે નામેા— १ आर्षभिः, भरतः - मे २ - पहेला यवर्ती भरत. २ सगरः, सुमित्रभूः (पु.), मे २ - जीले सगर ३ मघवा 'अन्', वैजयिः मे उ-त्रीले भधवा. ४ अश्वसेननृपनन्दनः ॥ १८-२ ॥ सनत्कुमारः भे Z-áÀI ÁHÝHIR. 4 afa: (y.), & Fry:, V HT:-YIAHI શાન્તિનાથ, છઠ્ઠા કુન્થુનાથ, સાતમા અરનાથ-આ ત્રણે ચક્રવતી અને तीर्थ १२ या थया छे ८ सुभूमः कार्त्तवीर्यः मे २ - आठभी सुलूभ. ९
Page #269
--------------------------------------------------------------------------
________________
१९२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हरिषेणो हरिसुतो,' जयो विजयनन्दनः ।। ब्रह्मसू नुब्रह्मदत्तः, सर्वेऽपीक्ष्वाकुवंशजाः ॥ ६९४ ॥ प्राजापत्यत्रिपृष्ठोऽथ, द्विपृष्ठो ब्रह्मसम्भवः । स्वयम्भू रुद्रतनयः, सोमभूः पुरुषोत्तमः । ६९५ ॥ शैवः पुरुषसिंहोऽथ, महाशिरस्समुद्भवः । स्यात् पुरुषपुण्डरीको, दत्तोऽग्निसिंहगन्दनः ॥६९६ ॥ नारायणो दाशरथिः, कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा, नव शुक्ला बलास्त्वमी ॥ ६९७ ॥ पद्मः,पद्मोत्तरात्मजः मे२-नवमी ५५. ॥६६॥१० हरिषेणः, हरिसुतः ये २-६शभी विषेर. ११ जयः, विजयनन्दनः थे २ मनियारभा सय १२ ब्रह्मदत्तः, ब्रह्मसूनुः से २ भारी ब्रह्मत्त यवत. આ બારે ચકવતીઓ ઈવાકુ વંશમાં ઉત્પન્ન થયેલ છે. ૬૯૪
नव अयपत्ती वासुदेवना नाम- प्राजापत्यः, त्रिपृष्ठ 2 २-प्रथम वासुदेव त्रि. २ द्विपृष्ठः, ब्रह्मसम्भवः से २ मीन द्विY०४ ३ स्वयम्भूः ( ५. ), रुदतनयः से २ त्रीने स्वयं भू. ४ सोमभूः (पु.), पुरुषोत्तमः २-या। पुरुषोत्तम. ॥६६५॥ ५ शैवः, पुरुषसिंहः मे २-पांयम पुरुषसिड ६ महाशिरःसमुद्भवः, पुरुषपुण्डरीकः मे २-७४ो पुरुष ७२४. ७ दत्तः, अग्निसिंह नन्दनः से २-सातमी इत्त. ॥ ६८६ ॥ ८ नागयणः, दाशरथिः से २-२मा भी नारायाधु-समय वासुदेव. ९ कृष्णः, वसुदेवभूः मे २-नवमी ५ वासुदेव ॥ नवे वासुदेव वासुदेवाः, tol janm डाय छे. न१ (अयर कोरे) बलाः-८॥ श्वेत
Page #270
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १९३ अचलो विजयो ‘भद्रः, सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो, रामो विष्णुषिस्त्वमी ॥ ६९८ ॥ अश्वग्रीवस्तारकश्च, मेरको मधुरेव च । निशुम्भबलिप्रहादलकेशमगधेश्वराः ॥ ६९९ ॥ जिनैः सह त्रिषष्टिः म्युः, शलाकापुरुषा अमी । आदिराजः पृथुन्यो , मान्धाता युवनाश्वजः ॥ ७०० ॥ धुन्धुमारः कुवलाश्वो , हरिश्चन्द्रस्त्रिंशङ्कुजः । पुरूरवा बौध ऐल, उर्वशीरमणश्च सः ॥ ७०१ ॥
पाणाडाय छे. तेभन नाम ॥९८७॥ र अचलः, २ विजयः, ३ भद्रः, ४ सुप्रभः, ५ सुदर्शनः, ६ आनन्दः, ७ नन्दनः, ८ पद्मः, २ रामः આ નવ વાસુદેવના મોટા ભાઈ બલદેવનાં નામે અનુકમેં જાણવા. विष्णुद्विषः 'ष'(पु. ५.)-वासुदेवना प्रतिपक्षी (शत्रुमे). अश्वग्रीव વગેરે પ્રતિવાસુદેવ નેવ હોય છે. તે નવ પ્રતિવાસુદેવનાં અનુક્રમે નામે ॥६८८॥ १ अश्वग्रीवः, २ तारकः, ३ मेरकः, ४ मधुः, ५निशम्भः, ६ बलिः (५.) ७ प्रह्लादः, ८ लकेशा-रावणः, ९ मगधेश्वरः-जरासन्धः ॥ न प्रतिवासुदेवनां नाभी मनु वi. ॥६ ॥ २४-तीय ४२, १२-यवती -, -वासुदेव, ८-सव, ६-प्रतिवा. સુદેવ એમ કુલ મળી આ ત્રેસઠ શલાકા પુરુષ કહેવાય छ. आदिराजः, पृथुः (पु.), वैन्यः से 3-आहिरा, पृथुરાજા. લેકમાં છે ચકવતીએ પ્રસિદ્ધ છે, તેનાં નામ मान्धाता 'ह' (), युवनाश्वजः मे २-मान्धाता न. ॥७००॥ २-धुन्धुमारः, कुवलाश्वः म २-धुन्धुमा२ २. ३-हरिश्चन्द्रः, त्रिशकुजः से २-रिश्चन्द्र न. ४ पुरूरवाः ‘असू' (पु.)
अभि. १३
Page #271
--------------------------------------------------------------------------
________________
१९४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ दौष्यन्तिर्भरतः सर्वदमः शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो, दोस्सहस्रभृदर्जुनः ॥ ७०२ ॥ कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता, जानकी धरणीसुता ॥७०३॥ रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । सौमित्रिलक्ष्मणो वाली, वालिरिन्द्रसुतश्च. सः ॥ ७०४ ॥ आदित्यस नुः सुग्रीवो , हनुमान् वज्रकङ्कटः ।। मारुतिः केशरिसुत , आञ्जनेयोऽर्जुनध्वजः ॥ ७०५ ॥ बौधः, ऐलः, उर्वशीरमणः मे ४-५३२वा २०-G'शीनो पति. ॥७०१॥ ५-दौष्यन्तिः (५.), भरतः, सर्वदमः, शकुन्तलात्मजः (सर्वदमनः श० ५८] २ ४-मरत, दुष्यन्त भने शन्तमान पुत्र. ६-हैहयः, कार्तवीर्यः, दो:सहस्रभृत् (५.), अर्जुनः ये ४-४ात वाय, द्रुतवीय ने पुत्र-मणुन. ॥७०२॥ कौशल्यानन्दनः, दाशरथिः (पु.), रामः [गमचन्द्रः, रामभद्रः शि०१०] से 3-शभ, समय द्र वैदेही, मैथिली, सीता, जानकी, धरणीसुता से ५-सीता, रामनी श्री. ॥७०॥ कुशः, लवः मा २-शमना पुत्री भने से साथे १५राता प्रयोगमा-कुशीलवौ (५. द्विव.). से श मने सप. सौमित्रिः (पु.), लक्ष्मणः मे २-सक्षम वाली 'इन्' (५.) वालिः (पु.), इन्द्रसुतः [सुग्रीयाग्रजः शि०६०] से 3-4nel. ॥७०४॥ आदिला सकः (५.), सुग्रीका से सुश्रीप. हनुमान 'मत्' (५.), बज्रकारः, मारुतिः (५), केशरिसुतः, आञ्जनेयः, अर्जुनध्वजः [हनूमान शि० १०] मे -नुमान. ॥७०५॥ पौलस्त्यः , राषणः, रमईशः,
Page #272
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
पौलस्त्यो रावणों रक्षो लङ्केशो देशकन्धरः । रावणिः शक्रजिद् मेघनादो मन्दोदरीसुतः | ७०६ ॥
१
अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः ।
६
' १
२
3
कङ्कोऽजमीढो भीमस्तु, मरुत्पुत्रो वृकोदरः ॥ ७०७ ॥
1
किर्मीर-कीचक-बक- हिडिम्बानां निषूदनः ।
५
२
अर्जुनः फाल्गुनः पार्थः, सव्यसाची धनञ्जयः ॥ ७०८ ॥
.
राधावेधी किरीटयैन्द्रिर्जिष्णुः श्वेतहयो" नरः ।
१२
१४
१५
बृहन्नटो गुडाकेशः, सुभद्रेशः कपिध्वजः ॥ ७०९ ॥
१९५
लङ्केशः, दशकन्धरः ( राक्षसेशः, लङ्कापतिः, दशास्यः, दशfact:, qqus:) 244-299. Tafu: (Y.), amfaa (y.), मेघनादः, मन्दोदरीसुतः मे ४ - रावणुन पुत्र इन्द्रन्त्.ि ॥७०६ ॥ अजातशत्रुः (पु.), शल्यारि: (पु.), धर्मपुत्रः, युधिष्ठिरः कङ्कः, अजमीढः मे ६ युधिष्ठि२. भीमः, मरुत्पुत्रः, वृकोदरः ॥७०७॥, किर्मीरनिषूदनः, कीचकनिषूदनः, बकनिषूदनः, हिडिम्बनिषूदनः, (fanfenfe: qðê üllas) à v-alu, aluña. aga;, Kल्गुनः पार्थः सव्यासाची 'इन्' (पु.), धनञ्जयः ॥ ७०८ ||, राधावेधी 'इन्' (पु.), किरीटी 'इन्' (पु.), पेन्द्रिः (पु.), जिष्णुः (पु.), श्वेतहयः, नरः, बृहन्नटः, गुडाकेशः, सुभद्रेश, कपिध्वजः, 11004 || oftarer:=ftaragi, mifera (y.), (morife qiz ullas)
"
Page #273
--------------------------------------------------------------------------
________________
४
१९६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ बीभत्सः कर्णजित् तस्य गाण्डीवं गाण्डिवं धनुः । .. पाञ्चाली द्रौपदी कृष्णा, सैरन्ध्री नित्ययौवना।। ७१० ॥ वैदिजा याज्ञसेनी च, कर्णश्चम्पाधिपोऽङ्गराट् । राधा सूता-ऽर्कतनयः, कालपृष्ठं तु तद्धनुः ॥ ७११ ॥ श्रेणिकस्तु भम्भासारो, हालः स्यात् सातवाहनः। कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ७१२ ॥ [विजयः, चित्रयोधी ‘इन्' (पु.), चित्राङ्गसूदनः ॥१३८॥ योगी 'इन्' (पु.), धन्वी 'इन्' (पु.), कृष्णपक्षः मे १-शे० १३८, बीभत्सुः शि० ६०] २ १७ २० न. [नन्दिघोषः-मननो २५, अथिकः, सहदेवः मे २-सव. तन्तिपालकः, नकुलः मे २-नट ॥१३८॥ माद्रेयौ ५. ६. १.) मे सदेव अने नसामने, भाद्रीना पुत्री. कौन्तेयाः (५. ५.), युधिष्ठिर, भीम अने मन मे . पाण्डवेयाः, पाण्डवाः, पाण्डवायनाः मे 3-पांये पish. शे० १४०] गाण्डीवम् , गाण्डिवम् मे २- (पु. न.) Aod ननु धनुष. पाञ्चाली, द्रौपदी, कृष्णा, सैरन्ध्री, नित्ययौवना ।।७१०॥, वेदिजा, याज्ञसेनी ये ७-द्रोपही. कर्णः, चम्पाधिपः, अङ्ग राट् 'ज्' (पु.), राधातनयः, सूततनयः, अर्कतनयः (राधेयः) से ६ ४. कालपृष्ठम् में ४नु धनुष. ॥७११॥ श्रेणिकः, भम्भासारः मे २-श्रेxि Pot. हालः, सातवाहनः [सालवाहनः शि० ६१] मे २-सासवान. कुमारपालः, चौलुक्यः, राजर्षिः (५.), परमार्हतः ॥ ७१२ ॥
Page #274
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
५
मृत स्वमोक्ता धर्मात्मा, मारिव्यसनवारकः ।
राजबीजी 'राजवंश्यो, बोज्य वंश्यों तु वंशजे ' ॥ ७१३ ॥
२
3
स्वाम्यमात्यः सुहृत् कोशो, राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः, पौराणां श्रेणयोऽपि च ।। ७१४ ।
1
1
तन्त्र स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् ।
परिस्यन्दः परिकरः, परिवारः परिग्रहः ।। ७१५ ।। परिच्छदः परिबर्हस्तन्त्रोपकरणें अपि ।
1
राजशय्या महाशय्या, भद्रासनं नृपासनम् ॥ ७१६ ॥
१९७
मृतस्वमोक्ता 'तू' (पु.), धर्मात्मा 'अन्' (पु.), मारिवारकः, व्यसनवारकः ८- भारपास राम राजबीजी 'इन्' (पु.), राजवंश्यः मे २-शनना वशमां उत्पन्न थयेंदा, राजवंशी. बोज्यः, वैश्यः, वंशजः थे 3- वंश-सभां उत्पन्न थयेलो, वंशन, प्रेम-सूर्यवंशी शुभ. ||७१३॥। १ स्वामी 'इन्' (पु.)- रान्न, २ अमात्यः मन्त्री, प्रधान ३ 'सुहृद् - - भित्र, ४ कोश:- लौंडार, राष्ट्रम-हेश, ६ दुर्ग:- ि ७ बलम्-स२४२ मा सात - प्रकृतयः- रान्यनां संगोछे, ते अमृति કહેવાય છે. નગરના લેાકાની શ્રેણિએ પણ રાજ્યનાં અંગા છે. તે પ્રકૃતિ કહેવાય છે. નગરના લોકોની શ્રેણિએ પણ રાજયનાં અંગમાં गाय छे.।।७१४॥ तन्त्रम् - पोताना देशनी रक्षणु-पोषणद्धि यिन्ता. आवापः-५२ भंडसनी चिन्ता परिस्यन्दः परिकरः, परिवारः, परिग्रहः ॥ १७१५॥ परिच्छदः, परिबर्हः - परिबर्हणम्, तन्त्रम्, उपकरणम् [परिजनः, परिवर्हणम् शि० ६१] मे ८-नो४२, था४२ वगेरे परिवार.राजशय्या, महाशय्या मे २ - रान्ननी शय्या भद्रा
Page #275
--------------------------------------------------------------------------
________________
१२
५.
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सिंहासनं तु तद्वैम, छत्रमातपवारणम् । चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ७१७॥ स्थगी ताम्बूलकरको भृङ्गारः कनकालुका । भद्रकुम्भः पूर्णकुम्भः, पादपीठं पदासनम् ॥ ७१८ अमात्यः सचिवो मन्त्री धीसखः सामवायिकः । नियोगी कर्मसचिव, आयुक्तो व्यापृतश्च सः ॥ ७१९ ॥ दृष्टा तु व्यवहाराणां, प्राइविवाकोऽक्षदर्शकः । महामात्राः प्रधानानि, पुरोधास्तु पुरोहितः ७२० ॥ सनम् , नृपासनम् थे २-०ने याय यही वगेरेनु सिंहासन, ॥७१६॥ सिंहासनम् -२शनने योग्य सोनानु सिहासन. छत्रम् (२.), आतपवारणम् (आतपत्रम् , उष्णवारणम् । (नृपलक्ष्म 'न्' २० १४१] मे २-२सानु छत्र. चामरम् , वालव्यजनम् , रोमगुच्छा, प्रकीर्णकम [चमरः शे० १४१] से ४-याभ२. ॥७१७॥ स्थगी (स्त्री.), ताम्बूलकरङ्कः से २-पानहानी, तiमूसपात्र. भृङ्गारः, कनका. लुका से २-सोनानी आरी, २. भद्रकुम्भः, पूर्णकुम्भः स २पाशीथी भरेले ४११. पादपीठम्, पदासनम् २ २-५॥ भूवानो माले8. ॥७१८॥ अमात्यः, सचिवः, मन्त्री 'इन्' (पु.), धीसखः, सामवायिकः [ बुद्धिसहायः (श० ६२] मे ५-प्रधान. सता मापना२ मत्री. नियोगी 'इन्' (पु.), कर्मसचिवः-कर्मसहायः, आयूक्तः, व्यापृतः स ४-२ममात्य सिवायना अभ ५२ नोभेसा भत्रीसो. ॥७१८॥ प्राइविवाकः, अक्षदर्शकः [न्यायद्रष्टा तृ' (पु.), स्थेयः शे० १४१ ] मे २-न्यायाधीश. महामात्राः,, प्रधानानि (प.) २-भुज्य प्रधाने, मामात्य, पुरोहित, सेनापति वगेरे.
Page #276
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १९९ सौवस्तिकोऽथ द्वारस्थः, क्षत्ता स्याद् द्वारपालकः । दौवारिकः प्रतीहारगे, वेव्युत्सारकदण्डिनः ॥ ७२१ ॥ रतिवर्गेऽनीकस्थः स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सूदाध्यक्षः, सूदस्त्वदनिको गुणः ॥ ७२२ ॥ भक्तकारः सूपकारः, सूपाऽऽरालिकबल्लवाः । भौरिकः कनकाध्यक्षो, रूप्याध्यक्षस्तु नैष्किकः ७२३॥ स्थानाध्यक्षः स्थानिकः स्यात्, शुल्काध्यक्षस्तु शौल्किकः । शुल्कस्तु घट्टादिदेयं, धर्माध्यक्षस्तु धार्मिकः ।। पुरोधाः 'अस्' (पु.), पुरोहितः ॥ ७२० ॥. सौवस्तिकः ये 3पुरेशहित. द्वारस्थः, क्षत्ता 'तृ' (पु.), द्वारपालकः, दौवारिका, प्रतीहारः वेत्री 'इन्' (पु.), उत्सारकः, दण्डी 'इन्' (पृ.), (द्वाःस्था, द्वास्थितः,) [द्वाःस्थितिदर्शकः शे० १४१; वेत्रधरः शि० १२] मे ८-द्वारपास. ॥७२१॥ रक्षिवर्गः, अनीकरण से २-२५४१, ५२६४, ११४ी सैनि४. अध्यक्षः, अधिकृतः थे २-मधिारी पौरोगवः, सूदाध्यक्षः मे २-२सोनेअ५२री, मोटो रसोध्यो. सूदः, औदनिकः, गुणः ॥७२२॥, भक्तकारः, सूपकारः, सूपः, आरालिका, वल्लवः से८-२साध्या भौरिकः, कनकाध्यक्षः, [हेमाध्यक्षः, हैरिका शि० १२] से २-सुवर्ण उपरन। मधिरी रूप्याध्यक्षः, नैष्किकः, टङ्कपतिः शि० १२] थे २-३५ अथवा दाना२३पान परन माधारी. ॥७२॥ स्थानाध्यक्षः, स्थानिकः २- पांय-६० मिनी २क्षा ५२ निभाया-थाहा२. शुल्काध्यक्षः, शौकिकः से २ ४ात ७५२ निभयेस. शुल्कम् (पु.)-नहीist वगेरे स्थान पाती orld. धर्माध्यक्षः, धार्मिकः॥७२४॥, धर्माधिकरणी 'इन्'(५.) से 3
Page #277
--------------------------------------------------------------------------
________________
४
.
२०० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ धर्माधिकरणी चाथ, 'हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः, सेनानी दण्डनायकः ॥ ७२५ ॥ स्थायुकोऽधिकृतो ग्रामे, गोपो ग्रामेषु भूरिषु ।। स्यातामन्तःपुराध्यक्षेऽन्तर्वशिकाऽवरोधिकौ ॥ ७२६ ॥ शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम् । सौविदल्लाः कञ्चुकिनः, स्थापत्याः सौविदाश्च ते ॥ ७२७॥ पण्डे वर्षवरः शत्रौ, प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता, प्रत्यनीकोऽभियात्यरी ॥ ७२८ ॥ धभरक्षामा निमायेस. हट्टाध्यक्षः, अधिकर्मिकः मे २-वेपारी पासेथा हान सेवानाभा निभायेस मधिला. चतुरङ्गबलाध्यक्षः, सेनानीः (पु.), दण्डनायकः से 3-5थी, घोडl, २थ, पाप से यतु जी सेनान। नायर, सेनापति. ॥७२॥ स्थायुकः-मनो अधि।.. गोपः ५।- मनो म४िारी. 'अन्तर्वशिकः, अवरोधिकः-आवरोधिकः, अन्तःपुराध्यक्षः [शुद्धान्ताध्यक्षः, आन्तश्मिकः, आन्तः पुरिकः मे 3-शि० ६3] मे 3-म-त: पुरनो अधिारी. [पारिकार्मिकः-नाना पणाने। माघारी. पुराध्यक्षः,कोहपतिः, पौरिका, दाण्डपाशिकः स ४-अटवाल, नगरनी मधि४२,
६२६ २.० १४२] ॥७२॥ शुद्धान्तः (Y, न., अन्तःपुरम् , अवरोधः, अवरोधनम् मे ४-मत:५२. सौविदल्लाः, कञ्चुकिनः 'इन्, स्थापत्याः , सौविदाः ये ४- (पु. .), ५०४, वामन वगेरे मत:पुरन॥ २क्षी ॥७२७॥ षण्ढः, वर्षवरः मे २-अतःपुरनो २३४ नस४. शत्रुः, प्रतिपक्षः, परः, रिपुः,(५.), शात्रवः, प्रत्यवस्थाता हूँ
१ आन्ववंशिकः । २ अन्तर्वेश्मिकः-भानु० ।
Page #278
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२०१
१०
दस्युः सपत्नोsसनो विपक्ष, द्वेषी द्विषन् धैर्यहितो जिघांसुः ।
दुर्हृत् परे: पन्थकपन्थिनौ द्विद, प्रत्यर्थ्यमित्रावभिमात्यराती ॥७२९॥ वैरं विरोधो विद्वेष, वयस्यः संवयाः सुहृत् ।
3
1
fasः सहचरो मित्र, संखा सख्यं तु सौहृदम् ॥ ७३० ॥
७
सौहार्द साप्तपदीनमैत्र्यंजर्याणि सङ्गतम् ।
,
आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि ॥ ७३१ ॥
1
विषयानन्तरो राजा, मित्रमेतः परम् ।
उदासीनः परतरः प्राणिग्राहस्तु पृष्ठतः ॥ ७३२ ॥
1
१
(पु.), प्रत्यनीकः, अभियातिः (पु.), अरि: (पु.) ॥७२८॥, दस्युः, सपत्न, असहनः, विपक्षः, द्वेषी 'इन्' (५), द्विषन् 'तू' (पु.), वैरी 'इन्' (पु.), अहितः, जिघांसुः (पु.), दुर्हृद (पु.), परिपथकः, परिपन्थी 'इन' (पु.), द्विट् 'ब्' (पु.), प्रत्यर्थी 'इन्' (पु.), अमित्रः, अभिमातिः, (पु.), अरातिः (पु.), [असुहृद् शि० ६३ ] मे २६ - शत्रु. ॥२८॥ वैरम्, विरोधः, विद्वेषः मे 3- वैर, विरोध. वयस्यः, संवयाः 'अस् सुहृद (पु.), स्निग्धः, सहचरः, मित्रम् (1.) सखा 'खि' (पु.), [सहायः, साप्तपर्दिनः शि० [3] मे ७-मित्र. सख्यम्, सौहृदम, ॥७३॥ सौहार्दम्, साप्तपदीनम्, मैत्री (स्त्री.), अजर्यम्, सङ्गतम् मे ७ भित्रता. आनन्दनम्, आप्रच्छनम्, सभाजनम् ' स्वभाजनम्' मे - उ भित्र वगेरेने मासिंगनाद्विथी खानं यलववो ते. ॥७३१॥ शत्रुः (पु.)- पाडोशी शल, नितबांनी इच्छावासा नलना देशनो शन्न, मित्रम्-पासेना हेश भूडीने तेनी पछीना देशना रान्न, उदासीनः - ५२ उडेला शत्रु भने भित्र रामगोथा जीन्ने शन्न. पाणिग्राहः-मील रान्नने नितवाने गये।
Page #279
--------------------------------------------------------------------------
________________
3
४
।
२०२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ अनुवृत्तिस्त्वनुरोधो, हेरिको गूढपूरुषः । प्रणिधियथार्हवर्णोऽवसो मन्त्रविच्चरः ॥ ७३३ ॥ वार्तायनः स्पशश्चार, 'आप्तप्रत्ययितौ समौ । सत्रिणि स्याद् गृहपतितः सन्देशहारकः ॥ ७३४ ॥ सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि । षड् गुणाः शक्तयस्तिस्रः, प्रभुत्वोत्साहमन्त्रजाः ॥ ७३५॥ જાણે તેનું રાજ્ય લેવાને ઇચ્છતે રાજા, પાછળ પડેલે શત્રુ.૭૩રા अनुवृत्तिः (स्त्री.), अनुरोधः २-२४२छ। प्रमाणे वत', मनु सरयु. हेरिकः, गूढपूरुषः, प्रणिधिः (५.), यथार्हवर्णः, अवसर्पः, मन्त्रविद् (५.', चरः ॥७३॥, वा यनः, स्पशः, चारः से १०२२ पुरुष, शुत पुरुष. आप्तः-अविसंवादिवाक् 'च', प्रत्ययितः से २ -विश्वास, सिपाही. सत्रो 'इन्' (.), गृहपतिः मे २(मेशा हान. २५ना२, ५२था।. दूतः, संदेशहारकः मे २-कृतसहेश नार. ॥७३४॥ १ सन्धिः (पु.),-सा. २ विग्रहः45. ३ यानम् युद्धयात्रा. 45 ४२१॥ सामे यु. ४ आसनम्१६ वगेरेनी निवृत्ति. &ani मरा२. ५ द्वैधम्-मेनी સાથે સંધિ કરી બીજે લડાઈ કરવા જવું, શત્રુમાં ફાટફૂટ પાડવી, ६ आश्रयः- मणवाननी माश्रय सेवा-गुणाः- ७ २न्यने ५. सरी गुणे। छे. प्रभुत्वशक्तिः-श, 3ना प्रभावथी उत्पन्न थयेटी. उत्साहशक्तिः-५२१४माहिवडे उत्पन्न थी. मंत्रशक्तिः-सधि, વિગ્રહ વગેરે પાંચને યથાસ્થાને સ્થાપન કરવાથી ઉત્પન્ન થયેલી. शक्तयः- शस्तिक छ. ॥७३५॥ उपायाः-साम, दान, ले भने
Page #280
--------------------------------------------------------------------------
________________
१०
११ १२
' अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २०३ सामदानभेददण्डा. उपायाः साम सान्त्वनम् । उपजापः पुनर्भेदो, दण्डः स्यात् साहसं दमः ॥७३६॥ प्राभृतं ढौकनं लञ्चोत्कचः कोशलिकामिषे । उपाच्चारः प्रदानं दाहारौं ग्राह्यायने अपि ॥ ७३७ ।। मायोपेक्षेजन्द्रालानि, क्षुद्रोपाया इमे त्रयः । मृगयाऽक्षाः स्त्रियः पानं, वाकपारुष्यार्थदूषणे ॥ ७३८ ॥ दण्डपारुष्यमित्येतद्धेयं, व्यसनसप्तकम् । पौरुषं विक्रमः शौर्य, शौण्डीयं च पराक्रमः ॥ ७३९ ॥ ४४-२मा यार पायो छ. साम 'न्' (न.), सान्त्वनम् मे २-प्रिय. qयनाहि. भेदः, उपजापः स २-मेह, सन तोते. दण्डः (५. न.), साहसम (पु. न.), दमः ये 3-8. ॥७३६॥ प्राभृतम् , ढौकनम् , लञ्चा (५. स्त्री.), उत्कोचः, कौशलिकम् , आमिषम् (पु. न.), उपचारः, उपप्रदानम् , उपदा, उपहारः, उपग्राह्यः, उपायनम् स १२-हान, लेट, सांय.॥७३७॥ १ माया३५ परापत्तन वगेरे. २ उपेक्षा-अपेक्षा, ति२२४१२. ३ इन्द्रजालम् - भत्र, द्रव्य, तत्राहि मसलवित वस्तु हेमावी. २॥ त्रक्षुद्रोपाया:-क्षुद्र (तु उपाय छे. १ मृगया-शि४१२. २ अक्षाः
॥२. ३ स्त्रियः-५२वी. ४ पानम-मशि. ५ वाक्पारुष्यम्४४० क्यन. ६ अर्थदूषणम्-24(आदानम् सर्वनी पासेथी घड! ४२.. अदानम् नड . विनाशः धनने नाश, परित्यागःत्यास) या२ रनु पथ पण ॥ ७३८ ॥. दण्डपारुष्यम्-मा७२, १७. २मा व्यसनसप्तकम्-सात ०५सने। २ने त्या ४२१। साय छ. पौरुषम्, विक्रमः, शोर्यम् , शौण्डीर्यम् , पराक्रमः थे ५
Page #281
--------------------------------------------------------------------------
________________
२०४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ यत्कोशदण्ड तेजः, स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च, परीक्षा या तु सोपा ॥ ७४० ॥ तन्मन्त्राद्यषडक्षीणं, यत्तृतीयाद्यगोचरः । रहस्यालोचनं मन्त्रो, रहश्छन्नमुपवरम् ॥ ७४१ ॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु, देशरूपं समञ्जसम् ॥ ७४२ ॥ कल्पाऽश्रेषौ नयो न्याय्यं, तूचितं युक्तसांप्रते। लभ्यं प्राप्त भजमानाऽभिनीतौपयिकानि च ॥ ७४३ ॥
५२।भ, ॥७३८॥ प्रभावः, प्रतापः मे २-२१, ४' मने प्रभुત્વશકિતથી ઉત્પન્ન થયેલું તેજ. પ્રાણના ભેગે બીજાનું અપમાન, ति२२१२ वगेरेने सहन न २ ते ते.उपधा-धर्म अर्थ, अम અને ભય વગેરેથી અમાત્યાદિકની પરીક્ષા કરવી તે. (૭૪૦ अषडक्षीणम्-त्रीने माणुस न तशी शतवी भानगी मसलत वगैरे. मन्त्रः-सन्त थती विया२१. रहः 'स' (न. म.), छन्नम् , उपह्वरम्(Y. न.) ॥७४१॥, विविक्तम् , विजनम् , एकान्तम् , निःशलाकम् , केवलम् मे ८-त. गुह्यम् , रहस्यम् मे २-गुस २॥ याव्य. न्यायः, देशरूपम्, समञ्जसम् ।।७४२॥, कल्पः, अभ्रेषः, नयः [ नीतिः ( श्री.) शि० ६४] मे १ न्याय. न्याय्यम् , उचितम् , युक्तम् , साम्प्रतम् , लभ्यम् , प्राप्तम्, भजमानम् , अभिनीतम् , औपयिकम् ये ६-३.)-योय, न्याय. युत, व्यायी. ॥७४॥ प्रक्रिया, अधिकारः थे २-०३१॥ ४२वी.
Page #282
--------------------------------------------------------------------------
________________
3
१४ १५
१६
.
__. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २०५ प्रक्रिया त्वधिकारोऽथ, मर्यादा धारणा स्थितिः । संस्थाऽपराधस्तु मन्तुळलीकं विप्रियाऽऽगसी ॥ ७४४ ॥ बलिः करो भागधेयो, द्विपाद्यो द्विगुणो दमः । वाहिनी पृतना सेना, बलं सैन्यमनीकिनी ॥ ७४५ ॥ कटकं ध्वजिनी तन्त्र, दण्डोऽनीकं पताकिनी । वरूथिनी चमूचक्रं, स्कन्धावारोऽस्य तु स्थितिः ॥ ७४६ ॥ शिबिरं रचना तु स्याद्, व्यूहो दण्डादिको युधि । प्रत्यासारो व्यूहपाणिः; सैन्यपृष्ठे प्रतिग्रहः ॥ ७४७ ॥ मर्यादा, धारणा, स्थितिः (स्त्री.), संस्था ये ४-मर्यादा, न्याय भाग भा रहेषु अपराधः, मन्तुः (पु.). व्यलीकम् (५. न.),विप्रियम्, आगः 'सू' (न.) स ५-५२१५. ॥७४४॥ बलिः (५. स्त्री.), करः, भागधेयः (५. वी.) से 3-४२, भसूस. द्विपाद्यः-सभ। 3. वाहिनी, पृतना, सेना, बलम् , सैन्यम् , अनीकिनी ॥७४५॥ कटकम् (५. न.), ध्वजिनी, तन्त्रम् , दण्डः (५. न.), अनीकम् (पु. न.), पताकिनी, वरूथिनी, चमूः (स्त्री.), चक्रम् (५. न.), स्कन्धावारः [शिबिरः (२० ६४] मे १६-११४२. ॥७४६॥ शिबिरम्-८२४२नु २२-।१९. व्यूहः-युद्धमा सैन्यनीति भाति वगेरे श्यना.प्रत्यासारः, व्यूहपाणिः (५.) मे २-०यूडनी पानी ai. सैन्यपृष्ठः, प्रतिग्रहः मे २-सैन्यनी याने। . . || ७४७ ॥ पत्तिः-४ हाथी, मे २थ, त्रय घाडी, पांय
Page #283
--------------------------------------------------------------------------
________________
२०६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३
મૈરાગ્યવા, પત્તિઃ પતિ. सेना सेनामुख गुल्मो, वाहिनी पृतना चमूः ॥ ७४८ ॥ अनीकिनी च पत्तेः स्यादिभायैत्रिगुणैः क्रमात् । दशानीकिन्योऽक्षौहिणी, सज्जनं, तूपरक्षणम् ॥ ७४९॥ પદાતિ–પાયદલ, એવું સૈન્ય હોય તે પત્તિ કહેવાય છે. પત્તિથી ત્રણ ત્રણ ગણી સંખ્યાવાળી સેના વગેરે થાય છે, તેમાં તેના-પત્તિથી ત્રણ ગણી. સેનામુહમ્-સેનાથી ત્રણ ગણું ગુમઃ (પુ. ન.)–સેનામુખથી ત્રણ ગણું. arrદની-ગુલ્મથી ત્રણ ગણી. કૃતના-વાહિનીથી ત્રણ ગણી. - પૃતનાથી ત્રણ ગણી. II૭૪૮ નોાિની ચમૂથી ત્રણ ગણી અનીકિની થાય છે. અનીશિની માં કુલ સંખ્યા ૨૧૮૭૦ થાય છે.
પત્તિ વગેરે સૈન્ય સંખ્યાનું કેષ્ટક નામ હસ્તી
' અશ્વ પદાતિ. પત્તિ ૧
૧૫ सेनामुखम् ८
૨૭ ગુમઃ ૨૭
૧૩૫ વનિ ૮૧
૨૪૩
૪ ૦૫ पृतना २४३ ૨૪૩
૭૨૯
૧૨૧૫ અન્ ૭૨૯ ૭૨૯
२१८७ ૩૬૪૫ સોદિની ૨૧૮૭ | ૨૧૮૭ ૬૫૬૧ ૧૦૯૩૫ (અમરકેશમાં ઉત્તિ પછી ત્રણ ત્રણ ગણાં કરતાં અનુક્રમે-એન
મું, ગુણH, IT, વાહિની, ઉતા, ર અને સોની એ પ્રમાણે ના જણાવ્યાં છે.) અક્ષોીિ –દશ અનીકિની પ્રમાણ જેમાં ૨૧૮૭૦ હાથી, ૨૧૮૭૦ રથ, ૬૫૬૧૦ અશ્વ, ૧૦૯૩૫ પાયલ પ્રમાણુ સૈન્ય હોય છે. તાવ, ૩૫ લાઇબ એ ૨
सेना
૪૫
Page #284
--------------------------------------------------------------------------
________________
२०७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ वैजयन्ती पुनः केतुः, पताका केतनं ध्वजः । अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ७५० ॥ गजो वाजी रथः पत्तिः, सेनाङ्गं स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने, शताङ्गः स्यन्दनो रथः ॥ ७५१ ॥ स क्रीडार्थः पुष्परथो, देवार्थस्तु मरुद्रथः । योग्यास्थो वैनयिकोऽध्वरथः पारियानिकः ॥ ७५२ ॥ कर्णीरथः प्रवहणं, डयनं रथगर्भकः। अनस्तु शक्टोऽथ स्याद् गन्त्री कम्बलिवाह्यकम् ।। ७५३ ॥ सैन्यने २०४०४ ७, सैन्य २०९ ४२. ॥७४८॥ वैजयन्ती, केतुः (पु.), पताका, केतनम् , ध्वजः (५. न.), [जयन्ती, पटाका शि० १४] से 4-01-3मा नामेट डाय ते [ध्वजः-पताकादण्ड:-qotin ने पy tqon ४ छ. शि० १५] उच्चूलः Latनी पर्ने! -मयमा. अवचूल:-qनी नीयन मा. ॥७५०॥ १ गजः-हाथी, २ वाजी 'इन्' (५.)-धा, ३ रथः२५, ४ पत्तिः (पु.) पति, पाणी. या यार-सेनाङ्गम्-सेनानां भाग छे. शताङ्गः, स्यन्दनः, रथः(५. स्त्री.) ये-3 युद्धमा सध
पान २५. ॥७५१॥ पुष्परथः-31, यात्रा, भोत्सव निभित्तन। २५. मरुद्रथः-हेव भाटेनो २थ, वान! २५. योग्यारथः, वैनयिकः मे २-२॥ल्यास भाटेन। २१. अध्वरथः, पारियानिकः मे २भुसाशन २५. ॥७५२ ॥ कीरथः, प्रवहणम् , उयनम् , रथगर्भकः से ४-पुरुषो पडे मले Busl as वात २थ, योग, श्रीमाने भाटे ५४ापाणी २५. पाभी अनः 'स्' (न.), शकता (त्रि.) मे २- गन्त्री, कम्बलिवायकम् (13, न.) थे २
Page #285
--------------------------------------------------------------------------
________________
४
२०८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ अथ काम्बलवाखाद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बली यः स्यात् , संवीतः पाण्डुकम्बलः ॥ ७५४ ॥ स तु द्वैपो वैयाघ्रश्च, यो वृतो द्वीपिचर्मणा । रथाङ्गं रक्षपादोऽरि, चक्रं धारा पुनः प्रधिः ॥ ७५५ ॥ नैमिरक्षाग्रकीले त्वण्याणी, नाभिस्तु पिण्डिका । युगन्धरं कूबरं स्यात् , युगमीशान्तबन्धनम् ॥ ७५६ ॥ युगकीलकस्तु शम्या, प्रासङ्गस्तु युगान्तरम् । अनुकर्षी दावधस्थं, धूर्वी यानमुखं च धूः ॥७५७ ॥ मनटी usी, मेसी , पडेल. ॥७५॥ काम्बलः siमयी - येटो २०. वास्त्रः-वस्था दयेसो २थ. (माय४थी दौगूलः वगेरेवर वगेरेथी मने॥ २॥ yal) पाण्डुकम्बली 'इन्' (५.)-पांडु
वेत मरथी अयो। २०. ॥७५४॥ द्वैपः, वैयाघ्रः-मे २.वाधना यामाथी अयेत। २थ. रथाङ्गम्, रथपादः, अरि 'इन्' (न.), चक्रम् (५. न.) मे ४-य, पैड धारा, प्रधिः (५. स्त्री.) ॥७५५॥ नेमिः (श्री. ) ये 3-धेशवो, पैडान ५ ५२तेमा. अणिः, आणिः से २-(पु. स्त्री.) परीना भीती. नाभिः (सी.), पिण्डिका से २-पानी मध्यभाग, पेडानी क्यमांच्या घरी २ छे ते. युगन्धरम् , कूबरम् मे २-(५. न.) धूसरीनु 18. युगम् (५. न.), ईशान्तबन्धनम् मे २-घांसरु.॥७५६॥ युगकीलकः, शम्या मे २-धूसरीन भीती. प्रासङ्गः, युगान्तरम् से २-मी ધૂંસરી, જેતર, નવા વાછરડાને જોડવા માટે ખાંધ ઉપર નાખવાની से प्रारती धूसरी, अनुकर्षः- मासी-२थनी नीयनु साधूवीं, यानमुखम् , धुः । (खी. ) से 3-घोसी, २थ वगेरेना समान
Page #286
--------------------------------------------------------------------------
________________
2
.
x
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २०९ रथगुप्तिस्तु वरूथो, रथाङ्गानि त्वपस्कराः। शिबिका याप्ययानेऽथ, दोला प्रेङ्खादिका भवेत् ॥ ७५८ ॥ बैनीतकं परम्परावाहनं शिबिकादिकम् । यानं युग्यं पत्रं बाह्यं, वह्यं वाहनधोरणे ॥ ७५९ ॥ नियन्ता प्राजिता यन्ता, सूतः सव्येष्ठुसारथी । दक्षिणस्थप्रवेतारौ, क्षता रथकुटुम्बिकः ॥ ७६० ॥ रथरोहिणि तु रथी, रथिके रथिरो रथी। अश्वारोहे त्वश्ववारः, सादी च तुरगी च सः ॥ ७६१ ॥ ॥७५७॥ रथगुप्तिः ( स्त्री.), वरूथः (५. न.) मे २-शाहिस्थी ५या। भाट २२ ५२नु सोढानु ढixy. रथाङ्गानि, अपस्कराः, मे २-(प. प.) 23 सिवायना २थना मो. शिबिका, याप्ययानम् (झम्पानम्), [झम्फानम् शि. १५] मे २-भास ही श तवीपी , सुभास वगेरे. दोला, प्रेङ्का (हिण्डोलकः, भयानकः वगेरे.) से २-हाय, जा. ॥७५८॥ वैनीतकम (५.न.)-NिDI वगेरे (भनुष्या प वाय तयु.) वाइन. यानम् , सुग्यम् , पत्रम् (पु.न.) वाह्यम् , वह्यम् , वाहनम् , धोरणम् २७-
सतनाउन, २थ, हाथी, घोडा वगेरे. ॥७५६॥ नियन्ता 'त' (.) प्राजिता 'तृ' (पृ.) यन्ता तृ' (पृ.), सूतः, सव्येष्ठा 'तृ'(५.), सारथिः (पु.), दक्षिणस्थः , प्रवेता 'तृ' (पृ.), क्षत्ता 'तृ' (पु.), रथकुटम्बिकः [सव्येष्ठः, सादी 'इन्' (.) शि. ६५] ये १० सारथी ॥७६०॥ रथरोही-रथारोही 'इन्' पु.), रथी 'इन्' (प.) २२२थमा मेसीन युद्ध ४२नार योद्धा. रथिकः, रथिरः, रथो 'इन्' (५) से 3-२थवाणी. अश्वारोहः, अश्वचारः, सादी 'इन्' (५), तुरगी 'इन्' (..) को ४-घाउसवा२. ॥७६१॥ हस्त्यारोहः, सादो 'इन्' (पु.),
अभि १४
Page #287
--------------------------------------------------------------------------
________________
२१० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हस्त्यारोहे सादियन्तुमहामात्रनिषादिनः।
आधोरणा हस्तिपका, गजाजीवेभपालकाः ॥ ७६२ ॥ योद्धारस्तु भटा योधाः, सेनारक्षास्तु सैनिकाः । सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥ ७६३ ॥ ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । छायाकरः छत्रधारः, पताकी वैजयन्तिकः ॥ ७६४ ॥ परिधिस्थः परिचर, आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धोऽथ, सन्नद्धो व्यूढकङ्कटः ॥ ७६५ ॥ यन्ता 'तृ' (पु.), महामात्रः, निषादी 'इन्' (पु.) मे ५-छायी ९५२ मेसना२. आधोरणाः, हस्तिपकाः, गजाजीवाः, इभपालकाः (मण्ठः हे०) से ४-(५. ५.) मडावत, हाथीव मावि यदाबना२. (४मा हस्त्यारोहः वगेरे मने इभपालक वगेरे शो मे म वाणा भाने छ.). ॥७१२॥ योद्धारः 'तृ', भटाः, योधाः से 3-(पु. .) सुभटे, वैया. सेनारक्षाः, सैनिकाः (प्राहरिकाः) से २-(पु.म.) पडेगी, सैनि४. सैन्याः, सैनिकाः मे २-(पु. स.)-सैनिी , सेनामा रहेसा ॥७९॥ साहस्राः, सहस्रिणः 'इन् से २-(पु. न.)-१२ सैनिने। उपरी-नाय४. छायाकरः, छत्रधार मे २-छत्रने धा२५ ४२।२. पताकी ‘इन्' (५.) वैजयन्तिकः ये २-निशानवाणी, धनने धारण ४२ना२. ॥७६४॥ परिधिस्था, परिः चरः मे २-सैन्यनो मस्त रामना२. नायर, सेनानु २क्ष ४२॥२, यो२. आमुक्तः, प्रतिमुक्तः, अपिनद्धः, पिनद्धः ।
१ मेण्ठः-भानु ।
Page #288
--------------------------------------------------------------------------
________________
.
४५
६७
२
४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ देशितो वर्मितः सज्जः, सन्नाहो बर्म कङ्कटः । जगरः कवचं दंशस्तनुत्रं माठयुरश्छदः ॥ ७६६ ॥ निचोलकः स्यात् कूर्पासो, वारबाणश्च कञ्चुकः । सारसनं त्वधिकाढूं, हृदि धार्य सकञ्चुकैः ॥ ७६७ ॥ शिरसाणे तु शीर्षण्यं, शिरस्कं शीर्षकं च तत् । नागोदमुदरत्राणं, जङ्घात्राणं तु मत्कुणम् ॥ ७६८ ॥ बाहुत्राणं बाहुलं स्याज्जालिका त्वङ्गरक्षणी । जालपायाऽऽयसी स्यादायुधीयः शस्त्रजीविनि ॥७६९ ॥ ४-४४ धारण ४२वी. सन्नद्धः, व्यूढकङ्कटः ॥७६५॥, दंशितः, वर्मितः, सजः [कवचितः शि० ६५] ये ५-७५७-१२ पडेरेसो. सन्नाहः, वर्म 'न्' (न.) कङ्कटः, जगरः, कवचम् (पु. न.), दंशः, तनुत्रम् , माठी-माठिः (स्त्री.), उरग्छदः [ दशनम् , त्वक्रम् , तनुत्राणम् से 3-शि० ६६] ये ८- १२ ४१५. ॥७६६॥ निचोलकः, कूर्पासः, वारबाणः, कञ्चुकः (Y. न.) ये ४-याणी,
यणी, योद्धा वगेरे छातीनुसुत। 10-त२. सारसनम् , अधि. काङ्गम् [अधियाङ्गम् , धियाङ्गम् , Nि० ६६] से २-४यु ७५२ मांधवानी ५टी, 3 मांधवानो भ२५ट।. ॥७६७॥ शिरस्त्राणम्, शीर्षण्यम् , शिरस्कम् , शोर्षकम् [ खोलम् शि० १७ ] ये ४१ भाथानी पाडी, २ टोप, माथानुमत२. नागोदम् , उदरत्राणाम् से २-पेटनु ०५.१२. जङ्घात्राणम् , मत्कुणम् मे २-धनु मन्त२. ॥७६८॥ बाहुत्राणम् , बाहुलम् से २-डायनुत२. जालिका, अङ्गरक्षणी, जालप्राया, आयसी ये ४-बोटानु त२.
Page #289
--------------------------------------------------------------------------
________________
२१२
3
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
1
काण्डपृष्ठायुधकौ च तुल्यो प्रासिककौन्तिकौ ।
२
पोरश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ७७० ॥ स्युर्नैस्त्रिशिकशाक्तीकयाष्टीकास्तत्तदायुधाः ।
૩
1
२
तूणी धनुर्भुद धानुष्कः स्यात् काण्डीरस्तु काण्डवान् ॥ ७७१ ॥
"
१
२
3
कृतहस्तः कृतपुङ्गः सुप्रयुक्तशरो हि यः ।
शीघ्रवेधी लघुहस्तोsपराद्धेस्तु लक्ष्यतः ॥ ७७२ ।।
१
च्युतेषुरवेधी तु, दूरापात्यायुधं पुनः ।
५
हेतिः प्रहरणं शस्त्रमस्त्रं तच्च ततुर्विधम् ॥ ७७३ ॥
आयुधीयः, शस्त्रजीवी 'इन्' (५.) ॥७६॥ काण्डपृष्ठः, आयुधिकः मे ४-शस्त्रो वडे भावि यक्षावनार, प्रासिक, कौन्तिकः २-लासावाणी. पारश्वधिकः, पारश्वधः, परश्वधायुधः मे 3डुड्डाडीवाणी ॥७७०॥ नैस्त्रिशिकः- तलवारवाणो. शाक्तीकः-शक्ति३५ शस्त्रवाणी. याष्ट्रीकः - साउडीवाणो. तूणी 'इन्' (पु.), धनुभृत् (पु.), धानुष्कः (धनुर्धरः, धन्वी 'इन्', धनुष्मान् 'मत्') [निषङ्गी 'इन्' (पु.), शि० ६७] से उ-धनुष्य धारासु उरनार धनुर्धारी. (तूणी 'इन्', निषङ्गी 'इन्' - मे २ - मालु राणवाना लाथावासो.) काण्डीरः, काण्डवान् 'वत्' (पु.) मे २ - अए-माशु धारषु उरनार, ॥ ७७१ ॥ कृतहस्तः, कृतपुङ्खः, सुप्रयुक्तशरः એ उमाशु સારી रीते वापरी भगुनार शीघ्रवेधी 'इन्' (५.) लघुहस्तः मे २निशानमान, दाक्ष्यने अडपथी व धनार. अपराद्वेषुः (भ्रष्टवाणः) निशान यूहेो ॥ ७७२ || दूरवेधी 'इन्' (५, दूरापाती 'इन्' (५.) 2 -gial a&u al'ude. angan (y a.), afa: (ul.), प्रहरणम्, शस्त्रम् (न. स्त्री) अस्त्रम् में 4-शस्त्र, ते शस्त्र यार
Page #290
--------------------------------------------------------------------------
________________
४
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २१३ मुक्तं. द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद् , यष्टयाधं तु द्वयात्मकम् ॥ ७७४ ॥ धनुश्चापोऽस्त्रमिष्वासः, कोदण्डं धन्व कार्मुकम् । द्रुणाऽऽसौ लस्तकोऽस्यान्तरग्रं त्वतिरटन्यपि ।। ७७५ ॥ मौर्वी जीवा गुणो गव्या, शिजा बाणासनं द्रुणा । शिञ्जिनी ज्या च गोधा तु, तलं ज्याघातवारणम् ॥ ७७६ ॥ ५२i -॥७७॥. १ पाणिमुक्तम्-ते शक्ति वगेरे-थथी भू: २७य ते शत्र. २ यन्त्रमुक्तम् ते शर, बाण वगेरे। यंत्र-धनुष्य पोथी भूठी २॥४॥य तेयु. ३ अमुक्तम् ते शास्त्रका . वगेरे भून पडे तेयु-डायमा २७सी छरी वगेरे. 3 मुक्तामुक्तम्-ते यष्टि भूडी ॥४य मने डायमा ५ राजी 14 ते शस्त्र (41351 वगेरे.) ॥ ७७४ ॥ धनुः '' (Y. न.), चापः (. न.), अस्त्रम् , इष्वासः (५. न.), कोदण्डम् (५. न.), धन्व 'अन्' (न.) कार्मुकम् , द्रुणम् , आसः (५. न.) (धनूः (स्त्री.), धनु (Y.न.), शरासनम् ये 3-शि० १७] ये ८-धनुध्य. लस्तकः-धनुष्यन। मध्य मा, अड स्थान. अतिः (स्त्री.), अटनी-अटनिः (स्त्री.) मे २-धनुष्यने। मामा, छेड1. ॥७७५॥ मौर्वी, जीवा, गुणः, गव्या (सी.न.), शिजा, बाणासनम्, द्रुणा, शिञ्जिनी, ज्या ये ८-५छ, धनुष्यनी होरी. गोधा, तलम्-तला, ज्याघातवारणम् ये 3હાથ ઉપર ધનુષ્યની દોરીને ઘસારે ન લાગે તેને માટે કરેલ
Page #291
--------------------------------------------------------------------------
________________
२१४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
४
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।
समपादं च वेध्यं तु, लक्षं लक्ष्यं शरव्यकम् ॥ ७७७ ॥
૨
बाणे पृषत्कविशिख खगगार्धपक्षौ,
काण्डानुगप्रदरसायकपत्रवाहाः ।
१४
११ १२ 93
१५
पत्रीष्वजिह्मगशिलीमुख कङ्कपत्र
95
'रौपाः कलम्बशरमार्गण चित्रपुङ्खाः ॥ ७७८ ॥
याभडाना बहुमंध. ॥७७६ ॥ स्थानानि - धनुर्धारीना यांय आसनो छे. त या प्रमाणे-१ आलीढम् - भो पण संभावी डामा पशने सौं यी अला रहेवु ं ते. २ वैशाखम् - (पु. न.) मने पण वस्ये वेतनु मंतर राभी अला रहेवु ते ३ प्रत्यालीढम् - डा प संभावी नभएषा पगे साथी अला रहेवु ते. ४ मण्डलम् - ने पण गोणाअरे रामवा ते. ५ समपादम् - मने पण सरमा राजी अला २Èवु ं ते. वेध्यम् (स्त्री. न. ), लक्षम्, लक्ष्यम्, शरव्यकम् ( स्त्री. १ ), [ निमित्तम् शे० १४३] मे ४ - निशान, माथुनु लक्ष्य, वीधवा योग्य वस्तु ॥ ७७७ ॥ बाणः (पु. २०), पृषत्कः, विशिखः, खगः, गार्धपक्षः, काण्डः (पु. न. ), आशुगः, प्रदरः, सायकः, पत्रवाहः, पत्री 'इन्' (पु.) इषुः (त्रि ), अजिह्मगः, शिंलीमुखः, कङ्कपत्रः, रोपः, कलम्बः, शरः (पु. न.), मार्गणः, चित्रपुङ्खः, [लक्षहा, मर्ममेदनः वारः, वीरशङ्कुः, कादम्बः, अनकण्टकः मे १-शे० १४३] मे २०- मा. ॥७७८॥ प्रक्ष्वेडनः सर्वलौहः,
Page #292
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २१५ प्रक्ष्वेडनः सर्वलौहो, नाराच एषणश्च सः । निरस्तः प्रहितो बाणे, विषाक्ते दिग्धलिप्तकौ ॥ ७७९ ॥ चाणमुक्तिर्व्यवच्छेदो, दीप्तिवेंगस्य तीव्रता । क्षुरप्रतद्रलाऽद्धेन्दुतीरीमुख्यास्तु तद्भिदः ॥ ७८० ॥ पक्षो वाजः पत्रणा तन्न्यासः 'पुङ्खस्तु कर्तरी । तूणो निषङ्गस्तूणीर, उपासङ्गः शराश्रयः ॥ ७८१ ॥ नाराचः, एषणः, [लोहनालः, अस्त्रसायकः २० १४४] से ४दादा पाशु. निरस्तः, प्रहितः (क्षिप्तः) मे २-नाणे मा. विषाक्तः, दिग्धः, लिप्तका में 3-२वा मा. ॥७७८॥ बाणमुक्तिः, व्यवच्छेदः से २-धनुमाथी मानु छ।उ. दोतिः (स्त्री) माणुन घो। वे, क्षुरमः-धावा बोटानु मा. तद्वलः -
२॥ पूछाना की मातिवाणु मा. अद्धेन्दुः-मयन्द्रनी पातिY सोढानु मा. तीरी-त्रमागनु १२ मने मे माग टोहाना हाय ते पा. (माहि ५४था दण्डासनः, तोमरः, वावलः, भल्लः, गरुडः, अर्द्धनारायः वगैरे मा हो ना .) ॥७८०॥ पक्षः, वाजः (छदावलिः, पत्रपाली ) २ २-थाना धुममा २ सय जीय वगेरेन पीi. पत्रणा-पक्षनु मान्य ६५२ स्था५: पुङ्खः (. न.), कर्तरी-कर्त्तरिः (स्त्री.) मे २-मानु भूदा, मामा डोरी स्थावानु स्थान. तूणः (त्रि.), निषङ्गः, तूणीरः, उपासङ्गः, शराश्रयः ॥७८१॥ शरधिः, (इषुधिः, बाणधिः को
Page #293
--------------------------------------------------------------------------
________________
२१६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३
शरधिः कलापोऽप्यथ चन्द्रहासःकरवालनिस्त्रिंशकृपाणखड्गाः । तरवारिकौक्षेयकमण्डलाग्रा,
असिष्टिरिष्टी सरूरस्य मुष्टिः ॥ ७८२ ॥ प्रत्याकारः परीवारः, कोशः खड्गपिधानकम् । अडुन फलकं चर्म, खेटकाऽऽवरणस्फुराः ॥ ७८३ ॥ अस्य मुष्टिस्तु संग्राहः, भुरी छुरी कृपाणिका । शस्त्र्यसेर्धेनुपुत्र्यौ च, 'पत्रपालस्तु साऽऽयता ॥ ७८४ ॥
यो.॥४.), कलापः ये ७-माण २मवानुं माथुः चन्द्रहासः, करवालः, निस्त्रिशः, कृपाणः, खङ्गः, तरवारिः (पु.), कौक्षेयकः, मण्डलानः, असिः (.), ऋष्टिः (५. स्त्री.), रिष्टिः (Y. स्त्री.), [सायकः, श्रीगर्भः, विजयः, शास्ता 'तृ', व्यवहारः, प्रजाकरः ॥१४४ ॥, धर्मपालः, अक्षरः, देवः, तीक्ष्णकर्मा 'अन्', दुरासदः, प्रसङ्गः, रुद्रतनयः, मनुज्येष्ठः, शिवङ्करः ॥१४॥, करपालः, विशसनः, तीक्ष्णधारः, विषाग्रजः, धर्मप्रचारः, धागङ्गः, धाराधरः, करालिकः ॥१४६॥. चन्द्रभासः, शस्त्रः स २५-२० १४४-१४७] मे ११-तरवार. त्सरुः (५.) मे तवार वगैरेनी भूठ. ॥७८२॥ प्रत्याकारः, परीवारः, परिवारः, कोशः, (त्रि.), खङ्गपिधानम्-खङ्गपिधानकम् ये ४तरकारने रामवार्नु माणु-भ्यान.अडुनम्, फलकम् (पु. न.) चर्म 'अन्' (न.), खेटकः (४. न.), आवरणम्, स्फुरः [खेटः, फरकम् (५. न.) स्फुरकः शि० १८] मे - ढास, ३६४. ॥७८॥ सङ्ग्राहः-दादानी भू. भुरी, छुरी, कृपाणिका-कृपाणी, शस्त्री, असिधेनुः (स्त्री.),
Page #294
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २१७ दण्डो यष्टिश्च लगुडः, स्यादीली करवालिका ।। भिन्दिपाले मृगः कुन्ते, प्रासोऽथ बुधणो धनः ॥ ७८५ ॥ मुद्रः स्यात् कुठारस्तु, परशुः पशुपधौ । परश्वधः स्वधितिश्च परिघः परिघातनः ॥७८६॥ सर्वला तोमरे शल्यं, शङ्कौ शूले त्रिशीर्षकम् । शक्तिपट्टिसदुःस्फोटचक्रायाः शस्त्रजातयः ।।७८७॥ असिपुत्री [ अस्त्री, कोशशायिका, पत्रम् , धेनुका ये ४-शे० १४७, क्षुरिका, छुरिका शि० ६८ मे १-०२. पत्रपालः हुलमातृका, कुट्टन्तीः , पत्रफला से 3-२० १४७-१४८] मे मी ७२, ४२१. ॥७८४॥ दण्डः (Y. न.), यष्टिः (Y. स्त्री.) लगुडः ये 3-61331. ईली-ईलिः (स्त्री.), करवालिका [तरवालिका (२०६८] मे २-४ ॥ धारवाणी तरवार, नानी तरवार, ४ारी. भिन्दिपालः, सृगः स २- थिथी ३४वा योग्य शत्र, गो३४. कुन्तः, प्रासः से २-मास. द्रुघणः, घनः, ॥७८५॥, मुद्गरः (५. स्त्री.), से 3-ध, भगत, भोगी. कुठारः (पृ. स्त्री.), परशुः (पृ.), पशुः (पु.), पश्वधः, परश्वधः, स्वधितिः (पु.), मे १-५२शु, सुडा.. परिघः, परिघातनः [पलिघः शि०६८] से २-शोदाथा धायसी Easी, जीयाणी साडी. ॥७८६।। सर्वला, तोमरः (५. न.) मे २-२वैयान मार्नु शस्त्र. शल्यम् (५. न.), शकुः (पु.) मे २-माना मयमा. शूलम् (५. न.) त्रिशीर्षकम् मे २-त्रिशू. शक्तिः (स्त्री.), पट्टिसः-पटिशः, दुःस्फोट-दुस्फोटः, चक्रम् (५. न.), मा ५४थी शतघ्नी, महाशिला, मुषुण्ढी, चिरिका, वराहकर्णकः वगैरे शस्त्रना सेहो . कासूः (स्त्री.), महाफला, अष्टता
Page #295
--------------------------------------------------------------------------
________________
२१८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
खुरली तु श्रमो योग्याऽभ्यासस्तद्भूः खलूरिका ।
"
सर्वाभिसारः सर्वौघः, सर्वसंनहनं समाः ॥७८८ ॥ लोहाभिसारो दशम्यां विधिर्नीराजनात् परः । प्रस्थानं गमनं वज्याऽभिनिर्याणं प्रयाणकम् ॥७८९ ॥ यात्राऽभिषेणनं तु स्यात्, सेनयाभिगमो रिपौ ।
1
१
1
स्यात् सुहृद्वलमासारः, प्रचक्रं चलितं बलम् ॥७९० ॥
लाऽऽयता से उ-शक्ति नामनुं शस्त्र पट्टिसः - खुरोपमः ॥१४८॥ लोहदण्डः, तीक्ष्णधार मे उ-पट्टिस-र 1- अस्त्रना नेवु शस्त्र, (जरपक्षी) दुःस्फोटः=अराफलः-आराफलः-हुःस्ट नामनुं शत्र. चक्रम्-वल यप्रायम्, अरसञ्चितम् २ २ २ ॥१४८॥ शतघ्नी = चतुस्ताला लोहकण्टकसञ्चिता मे २ - शतघ्नी - सेंडी भालुसोने संडार ४२नाई शस्त्र-तोय. अयःकण्टकसंछन्ना, महाशिला मे २ - महाशिला-शस्त्रविशेष, भोटी तोय, श्रेष्ठ सोढानां अंटमोथी अयेक्ष शतघ्नी ॥ १५०॥ मुषुण्डी-गोण बोड़ना भीसाथी युक्त साउडानी भनेसी ते भुषष्ठी, शस्त्रविशेष. कणयः, लोहमात्रः मे २ - ठेवत सोढानु मनेा शस्त्रविशेष चिरिका, हुलाग्रका मे २ - थिरि नामनु शस्त्रविशेष. ॥१५१॥ वराहकर्णकः - सूमर - लूनां अनना अरवाणु शस्त्र. हुलम्, मुनयः, अस्त्रशेखरम् मे 3 - इसपत्रा -इसपत्रना अर्थलोग भेषु शस्त्र. शे० १४८ - १५२ ] | ७८७|| खुरली, श्रमः, योग्या, अभ्यासः [शराभ्यासः, उपासनम् शे० १५२] मे ४ - शस्त्राणान। अल्यास. तद्भूः (स्त्री.), खलूरिका - खलूरः मे - २ - शस्त्राल्यास
खानु स्थान, सर्वाभिसारः, सर्वोघः, सर्व संनहनम् मे --- रंगी सेनाने तैयार री युद्ध भाटेनु प्रयाशु. ॥७८८ || लोहाभिसारः,
"
Page #296
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१
1
प्रसारस्तु प्रसरणं, तृणकाष्ठादिहेतवे । अभिक्रमो रणे यानमभीतस्य रिपून् प्रति ॥ ७९१ ॥ अभ्यमित्र्योऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरि व्रजन् । स्यादुरस्वानुरसिल, ऊर्जस्व्यूर्जस्वलौ समौ ॥७९२॥ सांयुगीनो रणे साधुर्जेता जिष्णुश्च जित्वरः । जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ॥ ७९३॥ वैतालिका बोधरा, अर्थिकाः सौखसुप्तिकाः । घोष्टिarafaar: सूतो, बन्दी मङ्गलपाठकः ॥७९४ ||
.
1
२१९
( निराजनाविधिः, नीराजनम् ) मे २ - युद्ध यात्रानी पहेला शस्त्रधारी शलगोनुं शस्त्र पून विधान प्रस्थानम्, गमनम्, व्रज्या, अभिनिर्याणम्, प्रयाणकम् ॥७८॥ यात्रा से प्रयाणु, शभन. अभिषेणनम् -सेना सहित शत्रु साभे वुः सुहृद्बलम्, आसारः मे २भित्रनु . प्रचक्रम् यासेलु २४२ ॥ ७८०॥ प्रसारः - घास, लाउडा, पाणी वगेरे भाटे सैन्यनी महार वु. अभिक्रमः युद्धभां निलय श्रर्ध शत्रुनी सावु ॥७८॥ अभ्यमित्र्यः अभ्यमित्रीयः, अभ्यमिश्रीणः से- 3 शत्रुनी सन्मुख नार. उग्स्वान् वत्' (वि.), उरसिलः मे २ - विशाण छातीवाणी ऊर्जस्वी 'विन' (वि), ऊर्जस्वलः [ ऊर्जस्वान् 'वत्' (वि.), शि० ६८ ] मे २ - अतिशय YsHl. 1166211 aigma: A yarı zan. Ħar ‘z', fag:, जित्वरः [विजयी 'इन्,' जैत्रः शे० १ ५३ ] ये 3 - विनय भेजवनार. जय्यः-लती शाय तेथेो. जेयः (वि.) कृतवा योग्य ॥७८॥ वैता - लिकाः, बोधकः, अर्थिकाः, सौखसुप्तिकाः, [ सौखशायनिकः, सौखशाय्यकः शि० ६८ ] मे ४ (यु. म. ) - वैतासिए, स्तुतिवडें
Page #297
--------------------------------------------------------------------------
________________
२२०
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मागधो मगधः संशप्तका युद्धाऽनिवर्तिनः। नग्नः स्तुतिव्रतस्तस्य, ग्रन्थो भोगावली भवेत् ॥७९५॥ प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौयौंजसी, शुष्म शुष्म च शक्तिरू सहसी' युद्धं तु सङ्ग्य कलिः । सङ्ग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनं, संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥७९६॥ प्रभातमा रात वगेरेने २४०॥उना२, महीन. घाण्टिकाः, चाक्रिकः એ ૨ (પુ. બ.)-દેવ વગેરેની આગળ ઘંટ વગાડી કહેનાર-શ્રાવક, छ वाडी रात वगेरेने ना२. सूतः, बन्दी 'इन्' (पृ.), मङ्गलपाठकः ये 3-स्तुति-भर पा गोदाना२. मा, या२४. ॥७८४॥ मागधः, मगधः [मङ्खः शि० ६८] मे २-भागध, २८ वगैरेन। पूनां ५२।भानी स्तुति ४२ना२ माट. संशप्तकाः, युद्धा ऽनिवर्तिनः ‘इन्' २ २ (५. ५.) युद्धथी पार न २२. नग्नः, स्तुतिव्रतः से २-स्तुति५४४. भोगावली-स्तुतियाने। अन्य. ॥७-५॥ प्राणः, स्थाम 'अन्' (न.), तरः ‘स्' (न.), पराक्रमः, बलम् (५. न.), द्युम्नम्, शौर्यम्, ओजः 'स्' (न.), शुष्मम् , शुष्म 'न्' (न.), शक्तिः (स्त्री.) ऊर्जः (Y. स्त्री.), सहः 'स्' (न.) [द्रविणम्, ऊर्ग 'ज' (स्त्री.) शि० ७०] मे १३-५२।४म. युद्धम्, सङ्ख्यम (Y. न.), कलिः (पु.), सङ्ग्रामः, आहवः, सम्प्रहारः, समरः (Y.न.) जन्यम् (५. न.) युत् 'धू' (स्त्री.), आयोधनम्, संस्फोटः, कलह, मृघम्, प्रहरणम्, संयत् (स्त्री. न.) रणः (Y. न.), विग्रहः ॥८६॥
Page #298
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१८
૨૦
द्वन्द्वं समाघातसमाहयाऽभि
१९
२४
૨૩
सम्पातसंमर्दसमित्प्रघाताः । ""आस्कन्दनाऽऽजिप्रधनान्यनीक
30
२५
मभ्यागम प्रविदारणं च ॥७९७ ॥
ર૪
२५
२२१
२५
૨
ર
समुदायः समुदयो, राटिः समितिसङ्गरौ ।
૨૭
अभ्यामर्दः सम्परायः, समीकं साम्परायिकम् ॥७९८ ||
४०
४१
आक्रन्दः संयुगं चाथ, नियुद्धं तद्भुजोद्भवम् । पटहाडम्बरौ तुल्यौ, तुमुलं रणसङ्कुलम् ॥७९९ ॥
१
1
।
नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दो, घाटयभ्यासादनं च सः ॥ ८०० ॥
द्वन्द्वम्, समाघातः, समाहयः, अभिसम्पातः, संमर्दः, समित् (स्त्री.) प्रघातः, आस्कन्दनम्, आजि: (स्त्री), प्रधनम्, अनीकम् (पु. न.), अभ्यागमः, प्रविदारणम् ॥७८॥ समुदायः, समुदयः, राटिः (स्त्री.) समितिः (स्त्री.), सङ्गरः, अभ्यामर्दः, सम्परायः (पु. न.), समोकम्, साम्परायिकम् ॥७८८ ॥, आक्रन्दः, संयुगम् (५, न.), (संस्फेटः, संफेटः शि० ७०] से ४१ - युद्ध, सडा नियुद्धम् - बाहुयुद्धम् - माहुयुद्ध. पटहः, आडम्बरः २ (पु. न. ) - युद्धना पटड, ढोल, युद्ध पात्रो ध्वनि तुमुलम्, रणसङकुलम् मे २ - असा सवा युद्ध ||७८-८॥ नासीरम् (त्रि), अग्रयानम् मे २ - भोमश १४२, युद्धभां भागण वु. अवमर्दः, पीडनम् मे २ - पीडवु, शत्रुना सैन्यथी डेशने थयेली पीडा. प्रपातः, अभ्यवस्कन्दः, घाटिः-घाटी
Page #299
--------------------------------------------------------------------------
________________
४
.
२२२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तद् रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । . नियुद्धभूरक्षवाटो, मोहो मूर्छा च कश्मलम् ॥८०१॥ वृत्ते भाविनि वा युद्धे, पानं स्याद् वीरपाणकम् । पलायनमपयानं, संदावद्रवविद्रवाः ॥८०२॥ अपक्रमः समुत्प्रेभ्यो, द्रावोऽथ विजयो जयः । पराजयो रणे भङ्गो, डमरे डिम्बविप्लवौ ॥८०३॥ वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया । । बलात्कारस्तु प्रसभ, हठोऽथ स्खलित छलम् ॥८०४॥ (स्त्री.), अभ्यासादनम् [अवस्कन्दः शि० ७०] मे४-धा3, ७८१४५८थी ४४मछाप भावते. ॥८००॥ सौप्तिकम-रात्रिमा थये ४५टी २ाभ, सूतेमा सैन्य ७५२ मा भए] ४२ते. वीराशंसनम् , वीराशंसनी, आजिभीष्मभूः, से २-(म सा२ थवाथी) लय ४२ युद्ध भूमि. नियुद्धभूः, अक्षवाटः थे २-भासयुद्धनी ४॥, समा31. मोहः, मूर्छा, कश्मलम् मे 3-भूी. ॥८०१॥ वीरपाणकम्वीरपाणम् या मथवा भावी युद्धमा थतु महिरापान. पलायनम, अपयानम्, संदावः, द्रवः, विद्रवः ॥८०२॥, अपक्रमः, सद्रायः उद्मावः, प्रद्रावः [नशनम् २० ७०] मे -५सायन-नासी : विजयः, जयः स २-विनय. पराजयः-२६मा डा. डमरः, डिम्ब विप्लवः [शृगाली शे० १५3] मे 3-बूट, मोटो slorयो, अपद्रव, प्रत्य. ॥८०॥ वैरनिर्यातनम् , वैरशुद्धिः (स्त्री.), वैरप्रतिक्रिया में 3-वेरने। मो. बलात्कारः, प्रसभम् (पु. न.), हठः ये 3-441 १२. सम. स्खलितम्, छलम् थे २-भागथी यक्षित थ, 8us.
Page #300
--------------------------------------------------------------------------
________________
२
.
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २२३ परा-पर्यभितो भूतो, जितो भग्नः पराजितः । पलायितस्तु नष्टः स्याद्, गृहीतदिक तिरोहितः ॥८०५॥ जिताहवो जितकाशी, 'प्रस्कन्नपतितौ समौ । चारः कारा गुप्तौ बन्यां, ग्रहकः प्रोपतो ग्रहः ॥८०६॥ चातुवये द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥८०७॥ चत्वार आश्रमास्तत्र, वर्णी स्याद् ब्रह्मचारिणि । ज्येष्ठाश्रमी गृहमेधी, गृहस्थः स्नातको गृही ॥८०८॥ ॥८०४॥ पराभूतः, परिभूतः, अभिभूतः, जितः, भग्नः, पराजितः मे ६-२तो. पलायितः, नष्टः, गृहीतदिक् 'शू' (वि.), तिरोहितः से ४-५सायन उरी आयती, नासी गया. ॥८०५॥ जिताहवः, जितकाशी 'इन्' (वि.) मे २-' भा ती गये. प्रस्कन्नः, पतितः, ये २-पतित-पडेटा. चारः, कारा, गुप्तिः (स्त्री.), [चारकः शि० ७१] से 3--0स, मार्नु. बन्दीः , ग्रहकः, प्रग्रहः, उपग्रहः मे ४-ॐही, महीवान. ॥८०६॥ चातुर्वर्ण्यम्-ब्राह्मण, क्षत्रिय, वैश्य भने शूद्र मेयारे १ नो समुदाय. आश्रमाः (५. न.) ब्रह्मयारी, डी, वानप्रस्थ मने लिक्षु ये ४-माश्रम। छे. ॥८०७॥ ब्रह्मचारी 'इन्' (५.), वर्णी 'इन्' (.) मे २-५७ ब्रह्मन्यय पाश्रम. ज्येष्ठाश्रमी 'इन्' (पु.), गृहमेधी 'इन्' (५.), गृहस्थः , स्नातकः, गृही 'इन्' (.) ५-मीन २२ माश्रम. ॥८०८॥ वैखानसः, वानप्रस्थः
Page #301
--------------------------------------------------------------------------
________________
२
.
१
२
२२४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ वैखानसो वानप्रस्थो, भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः, परिव्राजकतापसा ।।८०९॥ पाराशरी पारिकाङ्क्षी, मस्करी पारिरक्षकः । स्थाण्डिलः स्थण्डिलशायी, यः शेते स्थण्डिले व्रतात् ।।८१०॥ तपःक्लेशसहो दान्तः, शान्तः श्रान्तो जितेन्द्रियः। अवदानं कर्म शुद्धं, ब्राह्मणस्तु त्रयीमुखः ॥८११॥ भूदेवो वाडवो विप्रो, द्वयग्राभ्यां जाति-जन्म-जाः । वर्णज्येष्ठः सूत्रकण्ठः, षट्कर्मा मुखसम्भवः ॥८१२॥
मे २-त्री वानप्रस्थ माश्रम. भिक्षुः, सांन्यासिकः, यतिः (Y.) कर्मन्दी 'इन्' (५.), रक्तवसनः, परिव्राजकः, तापसः, ॥८०८॥ पाराशरी 'इन्' (पृ.), पारिकाक्षी 'इन्' (५.), मस्करी 'इन्' (.), पारिरक्षकः [तपस्वी ‘इन्' (Y.) शि० ७१] २ ११-योथे। भिक्षुसन्यास २॥श्रम. स्थाण्डिलः, स्थण्डिलशायी 'इन्' (५.), मे २व्रत धा२६३ भूमि ५२ सूर्थ रहेना२. ॥८१०॥ दान्तः, तपः क्लेशसहः मे २-तपना सेशने सहन ४२११२. शान्तः, श्रान्तः, जितेन्द्रियः ये 3-४द्रिय ७५२ ११य भेजना२. अवदानम्, शुद्ध कर्म 'न्' (न.) मे २-सारे माय२. ब्राह्मणः, त्रयीमुखः ॥८११॥ भूदेवः, वाडवः, विप्रः, द्विजातिः (पु.), द्विजन्मा 'अन्' (पु.), द्विजः, अग्रजातिः, अग्रजन्मा 'अन्' (५.), अग्रजः, वर्णज्येष्ठः, सूत्र
Page #302
--------------------------------------------------------------------------
________________
२२५
४
अभिधानचिन्तामणौ मयंकाण्डः ३ वेदगर्भः शमीगर्भः, सावित्रो मैत्र एतसः ।। वदुः पुनर्माणवको, भिक्षा स्याद् ग्रासमात्रकम् ।।८१३॥ उपनायस्तूपनयो, वटकरणमानयः । अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाऽग्निकारिका ॥८१४॥ पालाशो दण्ड आषाढो, व्रते राम्भस्तु वैणवः । बैल्वः सारस्वतो रौच्यः, पैलवस्त्वोपरोधिकः ॥८१५॥ आश्वत्थस्तु जितनेमि रौदुम्बर उलूखलः । जटा सटा वृषी पीठं, कुण्डिका तु कमण्डलुः ॥८१६॥ कण्ठः, षट्कर्मा 'अन्' (पृ.), मुखसम्भवः, ॥८१२।। वेदगर्भः, शमीगर्भः सावित्रः, मैत्रः, एतसः [ब्रह्मा 'अन्' शि० ७१] मे २०माझ. पटुः-बटुः (५.), माणवकः थे २- सना धारण ४२नार मा, टु. भिक्षा, ग्रासमात्रकम् मे २-भक्षा. ॥८१३॥ उपनायः, उपनयः, वटूकरणम्, आनयः स ४-नो २४१२, अग्नोन्धनम्, अग्निकार्यम, आग्निध्रा, अग्निकारिका [आग्नीध्रो, शि० ७१) मे ४હવિષ વગેરે આપી અગ્નિ સળગાવે તે, અશિહોમનું સ્થાન. ॥८१४॥ पालाशः, आषाढः मे २-व्रतमा रानी ६. राम्भः , वैणवः थे २-व्रतमा घा२५५ ४२३॥ साय४ वासना 3. बैल्वः, सारस्वतः, रौच्यः मे 3-सुने. पैलवः औपरोधिका को २-पीने। 3. ॥८१५॥ आश्वत्थः, जितनेमिः (Y) मे २-व्रतमा धारण ४२१साय: पीपणाने। . औदुम्बरः, उलूखलः थे २प्रतमा धार ४२वा दाय मि२ वृक्षन। . जटा, सटा से २त५:वी वगेरेना उशनी टा. वृषी (सी.)पीठम् [वृसी (2.० ७१]
अभि. ९५
Page #303
--------------------------------------------------------------------------
________________
२
.
२३
२२६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ श्रोत्रियश्छान्दसो 'यष्टा, त्वादेष्टा स्याद् मखे व्रती। याजको यजमानश्च, सोमयाजी तु दीक्षितः ॥८१७॥ इज्याशीलो यायको, यज्वा स्यादासुतीबलः । सोमपः सोमपीथी स्यात् , स्थपतिर्गी:पतीष्कृित् ॥८१८॥ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । यजुर्विदध्वर्युग्विद् होतोद्गाता तुं सामवित् ।।८१९॥ यज्ञो योगः सवः सत्रं, स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्च, वितानं बहिरध्वरः ॥८२०॥ मे २-२५२वी वगैरेनु होलानुसासन. कुण्डिका,,कमण्डलुः (५. न.) मे २-४भ. ॥८१६॥ श्रोत्रियः छान्दसः से २-४-वे नाना२ ब्राहए. यष्टा 'तृ' पु.), आदेष्टा 'तृ' (पु.), व्रती 'इन्' याचकः, यजमानः स ५-यज्ञमां व्रतवाणी यामान, या ४२ना२. सोमयाजी 'इन् (५.), दीक्षितः से २- सोमयज्ञ ४२नार, नो सोमयः। ४२। छ ते. ॥८१७॥ इज्याशीलः, यायजूकः मे २-मेशा यज्ञ ४२वाना स्वभावाणी. यज्वा 'अन्' (पृ.), आसुतीबलः मे २-सोमरस मेयी यज्ञ ४२ना२. सोमपः, सोमपीथी 'सोमपीती, सोमपीवी'-'इन्' (पु.) मे २-यज्ञमा सोमरस पीना२. ग्थपतिः (५.), गोःपतीष्टिकृत् । ५.) मे २- १६२५तस नामने। यज्ञ ना२. ॥८१८॥ सर्ववेदाः 'अस्' (५.) २५-पातानुस१२५ श्राह्मणुने-2ी या ४२ना२. यजुर्विद् (Y), अध्वर्युः (पु.) मे २-यन्नु हे ना२ *वि०४. ऋविद् (Y.) होता '४' (पु.) मे २-१वे तराना२. उदगाता 'तृ (Y.) सान्दिये २-सामने ०४.९.१२, सामवेहन। न ४२ना२ वor. ॥८१८॥ यज्ञः, यागः, सवः, सत्रम्, स्तोमः, मन्युः (पु.), मखः, क्रतुः
Page #304
--------------------------------------------------------------------------
________________
__ अभिधानचिन्तामणो मर्त्यकाण्डः ३ २२७ अध्ययनं ब्रह्मयज्ञः, स्याद् देवयज्ञ आहुतिः। होमो होत्रं वषट्कारः, पितृयज्ञस्तु तर्पणम् ॥८२१॥ तच्छाद्धं पिण्डदानं च, नृयज्ञोऽतिथिपूजनम्। भूतयज्ञो बलिः पञ्च, महायज्ञा भवन्त्यमी ॥८२२॥ पौर्णमासश्च दर्शश्च, यज्ञौ पक्षान्तयोः पृथक । सौमिकी दीक्षणीयेष्टिीक्षा तु व्रतसंग्रहः ।।८२३॥ तृतिः सुगहना कुम्बा, वेदी भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या, यूपः स्याद् यज्ञकीलकः ॥८२४॥ (५.), सस्तरः, सप्ततन्तुः (पु.), वितानम् (५. न.), बर्हि 'ए' (न) अध्वर २ १3-यज्ञ. ॥८२०॥ अध्ययनम्, ब्रह्मयज्ञ से २-वेनु मध्ययन तथा अध्यापन वगेरे, सान देवयज्ञः, आहुतिः (स्त्री.), होमः, होत्रम्, वषट्कारः स. १-डाम, माशमा लामत, हेवय. पितृयज्ञ, तर्पणम् ।।८२ ॥ श्राद्धम् (Y, न.), पिण्डदानम् मे ४-पितय, तिने तृस ४२वानी त नामनो यज्ञ. नृयज्ञः, अतिथिपूजनम् थे २-अतिथिनी ५ ते मनुष्य यज्ञ. भूतयज्ञः, बलिः (यु. स्त्री.) मे २--विहान
ते भूतज्ञ. महायज्ञाः-९५२ ईसा प्रायन, हेवयज्ञ, पितयज्ञ, नयन ने भूतयज्ञ से पाय महायज्ञो. ॥८२२॥ पौर्णमासः शु४१५क्ष ने मते थते। य३. दर्शः (आमावास्यः)-कृष्णपक्षने मते थता यज्ञ. सौ'मका, दीक्षणीयेष्टिः ये २ जोमया माटे दीक्षा माया योग्य . दीक्षा, व्रतसंग्रहः स २-ही। शास्त्रमा ४९ नियमान। सह. ॥८२॥ कुम्बा-यज्ञने ३२ती ४२सी मतिन वा. वेदोयज्ञ माटे श॥२वी योमी भूमि. स्थण्डिलम्, चत्वरम् मे २
Page #305
--------------------------------------------------------------------------
________________
२२८
'
२
6
.
१
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ चपालो यूपकटके, यूपको घृतावनौ। यूपाग्रभागे स्यात् तर्माऽरणिनिर्मन्थदारुणि ॥८२५॥ म्युदक्षिणाहवनीय-गार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता, प्रणीतः संस्कृतोऽनलः ॥८२६॥ ऋक् सामीधेनी धाय्या च, समिदाधीयते यया । समिदिन्धनमैधेम-तणेधांसि भस्म तु ॥८२७॥ स्याद् भूतिसतं रक्षा, क्षारः पात्रं सुवादिकम् । खुवः सुगधरा सोपभृद् जुहः पुनरुत्तरा ॥८२८॥ यज्ञनी मसरत भूम. यज्ञकीलक, यूपः (Y. न.), मे २-५२४ यज्ञना भीस, पशुनीसा भाटेना यज्ञस्तम. ॥८२४॥ चषालः (Y. न ) यूपकटकः २५.२ यज्ञीय यूपने माथे सनी २ाकृति जी (वसया॥२) वस्तु. यूपकर्णः, घृतानिः (स्त्री.) मे २-धाथी योपडेटो। यज्ञस्तम। मेलाम. यूपाग्रभागः, तम 'अन्' (५. न. से २यूपन। मला. अर्राणः, (. स्त्री.) निर्मन्थदारु (न.) २. २ मा કાષ્ઠ, જેને ઘસવાથી અગ્નિ ઉત્પન્ન થાય તેવું લાકડું ૮૨પા ? दक्षिणः, २ आहवनीयः, ३ गार्हपत्यः मात्र माना मा . त्रेता (स्त्री.)-हाक्षण, मावनीय मने गाई पत्य मेवा वा मसि. प्रणीतः-भत्र वगैरथी सहित ४२से मसि. ॥८२६॥ सामिधेनी, धाय्या :-यज्ञना निभानामती मते मासवानी या समित 'ध' (स्त्री.), इन्धनम, एधः (पु.), इध्मम् (५. न.), तर्पणम, एधः 'स' (न.), ६-ali, पणत. भस्म 'अन्' (न.) ॥८२७॥ भूतिः (श्री.), भसितम्, रक्षा, क्षारः ये ५- २२५. पात्रम-यज्ञमा
-
-
Page #306
--------------------------------------------------------------------------
________________
२२९
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २२९ ध्वा तु सर्वसंज्ञाथै, यस्यामाज्यं निधीयते। योऽभिमन्य निहन्येत, स स्यात् पशुरुपाकृतः ॥८२९॥ परम्पराकं शसनं, प्रोक्षणं च मखे वधः । हिंसार्थ कर्माभिचारः, स्याद् यज्ञार्हं तु यज्ञियम् ।।८३०॥ हविः सोन्नाय्यमामिक्षा, शुतोष्णक्षीरगं दधि । शीरशरः पयस्या च, तन्मस्तुनि तु वाजिनम् ।।८३१॥ हव्यं सुरेभ्यो दातव्यं, पितृभ्यः कव्यमोदनम् । आज्ये तु दधिसंयुक्ते, पुषदाज्यं पृषातकः ।।८३२॥ १५रातु खुप, यमस पोरे पात्र. बुवः, स्रुक 'च' (स्त्री.) मे २ખાખરાના લાકડાનું બનાવેલ યજ્ઞપાત્ર, સર–જેનાથી ઘી અગ્નિમાં नमाय त. उपभृत् (स्त्री). नीचे रहतीस. मेध यज्ञपात्र विशेष२१ धी सुन्यमा सराय छ ते. जहः (स्त्री.) पा७०१ २ता सुरु યજ્ઞપાત્ર વિશેષ–જે વડે હવનીય ઘી અગ્નિમાં નખાય છે તે સર. ॥८२८॥ ध्रुवा-२४ तनी सजा भाटेनधी, सचिमा नाय वेषु धृतात्र, यज्ञीय पात्रविशेष. उपाकृतः-रे ५१ मत्रीन याय है, यज्ञने माटे मंत्री सारित ५शु. ॥ ८२८ ॥ परम्पराकम् , शसनम् , प्रोक्षणम् , [शमनम् शि० ७२ मे 3-यज्ञमां यते। पशुना १५. अभिचारः-शत्रु वगेरेने या भाटे स्याटन, भार8. यशियम् , यज्ञाहम् मे २-यज्ञने योग्य य. ॥ ८३०॥ हधिः 'ष' ( न.), सान्नाय्यम् मे २-७वि, मलिहान. आमिक्षा, क्षीरशरः, पयस्या से 3-यज्ञमा पासुमने ॥२म इधमा नामे asी. वाजिनम्-यज्ञनी भिक्षामांथी नीxणे , तावेद
Page #307
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
दध्ना तु मधुसंपृक्तं, मधुपर्क महोदयः । sवित्री तु होमकुण्ड, हेव्यपाकः पुनश्वरुः ||८३३||
२
अमृतं यज्ञशेषे स्याद्, विघसो भुक्तशेषके, ।
२३०
·
यज्ञान्तोऽवभृथः पू, वोप्यादीष्टं मखक्रिया ॥ ८३४ ॥
इष्टापूर्त्त तदुभयं बर्हिर्मुष्टिस्तु विष्टरः ।
अग्निहोत्र्यग्निचिच्चाऽऽहिताग्नावर्थाग्निरक्षणम् ||८३५||
પાણીમાં દહીં નાખતાં જે કોકડાં કાકડાં થઇ જાય છે તે આમિક્ષા. ॥ ८३१ ॥ हव्यम् - अग्नि द्वारा देवतामने आापवा योग्य मोहन (लात ). कव्यम् - श्राह्मशु द्वारा पिता व्यायवा योग्य मोहन पृषदाज्यम्, (दध्याज्यम् ) पृषातकः [दधिप्राज्यम् शि० ७२ ] मे २-६हीं मिश्र धी. ॥८३२॥ मधुपर्कम्, महोदयः मे २ - हुडी साथै मिश्रण अरे भध. हवित्रो, होमकुण्डम् मे २ - होम खानो मुंड. हव्यपाकः, चरुः ( ५. ) मे २ - डव्यान्न, होमने भाटे रांधेनुं मन्न होभनं अन्न रांधवानु पात्र ॥ ८33 ॥ अमृतम्, यज्ञशेषः मे २यज्ञ रतां येषु द्रव्य. विघसः, भुक्तशेषकः मे २ - यज्ञभां जातां वधेषु यज्ञान्तः, अवभृथः मे २ - यज्ञनी समाप्ति समये माडी रहे अर्भ, यज्ञान्ते स्नान ४ ते. पूर्त्तम् (पु. न. ), -वाद, वा, तणाव, દેવાલય વગેરે આંધવાનું કર્યું, અન્ન આપવાનું પુણ્ય दुर्भ इष्टम्, मखक्रिया भे २-यज्ञ वगेरे ॥ ८४ ॥ इष्टापूर्त्तम्- यज्ञ भने वाव, वा वगेरे मने उशवना बहिर्मुष्टिः (स्त्री.), विष्टरः ( पु. न . ) मे २-हर्मनी भूही, हर्लनु रेमे लतनुं व्यासन अग्निहोत्री 'इन्' (पु.), अग्निचित् (पु.), आहिताग्निः (अग्न्याहितः शि० ७२ ] मे उ-अग्निहोत्री, वेहमंत्रथी भेगे अग्निनो संसार री
Page #308
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणो मर्त्यकाण्डः ३
२३१ अग्न्याधानमग्निहोत्रं, दवीं तु घृतलेखनी । | होमाग्निस्तु महाज्यालो, महावीरः प्रवर्गवत् ।।८३६॥ होमधूमस्तु निगणो, होमभस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचमनं, घारसेको तु सेचने ॥८३७।। ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः पाठे, स्याद् ब्रह्माञ्जलिरजलिः ॥८३८॥ पाठे तु सुखनिष्क्रान्ता, विग्रुषो ब्रह्मबिन्दवः । साकल्यवचनं पारायणं कल्पे विधिक्रमौ ॥८३९॥
भनि घरभा । ये हाय ते. आग्नरक्षणम् ।। ८3५॥, अग्न्याधानम् , अग्निहोत्रम् मे 3-भत्रपूर्व मनिनु स्थापन, मनिडात्र. दर्वी-दविः, घृतलेखनी से २-घी मवानी ४9ी, याटुडी. होमाग्निः (पु.), महाज्वालः, महावीरः, प्रवर्गः स ४-मने भाटेने मनि, यज्ञानि. ॥ ८38 ) होमधूमः, निगणः मे २-मनो धूमा।. होममम 'न्' ( न. ), वैष्टुतम् से २ भनी २१५. उपस्पर्श, आचमनम् मे २-मायमन, वेढीत मत्रपू पाया भुमको. रेने। २५२४२३.. घारः, सेकः, सेचनम् मे 3-बी वगेरेथी मनिनु सियन. ॥८3७॥ ब्रह्मासनम् , ध्यानयोगासनम् मे २-६यान अने यो। ४२१। भाटनु सासन. ब्रह्मवर्चलम् , वृत्ताध्ययनद्धिः स २त५, स्वाध्यायाहिथी उत्पन्न थये ते४. ब्रह्माजलिः (पु.)वेढ५४ ४२ती मते ४२सी मसि .॥ ८3८॥ ब्रह्मबिन्दवः (.१.)वेढ५४ मासती वमते भुसमांयी नीmu arAH (थू). साक. ल्यवचनम् , पारायणम् , मे २--यनी माहिया मत सुधा मावृत्ति
Page #309
--------------------------------------------------------------------------
________________
२३२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मूलेऽङ्गुष्ठस्य स्याद् ब्राह्म, तीर्थ कार्य कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्दैवतं त्वङ्गुलीमुखे ॥८४०॥ ब्रह्मत्वं तु ब्रह्मभूयं, ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥८४१॥ संस्कारपूर्वग्रहणं, स्यात् स्वाध्यायः पुनर्जपः । औपवस्त्रं तूपवासः, कृच्छु सान्तपनादिकम् ॥८४२॥ ४२वी ते. कल्पः, विधिः (पु.), क्रमः से 3-४६५, माया२. ॥ ८3८॥ ब्राह्मम्-मयूlना भू॥३५ ब्राझ तीय), All भूगनु नाम. શયમ કનિષ્ઠા અને અનામિફા એ બે આંગળીઓના મૂળસ્થાન રૂપે પ્રજાપતિ તીર્થ, કનિષ્ઠા અને અનામિકા એ બે આંગળીઓના મૂળનું नाम. पित्र्यम्-तनी मने मयूठाना भू॥३५ तीथ, तनी मने महान। मध्यनु नाम... देवतम्-मागणीमाना ARA मा ३५ तीथ, मागणीमाना सभागनु नाम. [सौम्यम्-अथना मध्यमा ३५.ताथ, श० १५३] ॥८४०॥ ब्रह्मत्वम् , ब्रह्मभूयम् , ब्रह्मसायु. ज्यम् से , शुद्ध तन्य २५३पनी प्राप्ति, व प्रीang, देवल्यम्, देवभूयम् , देवसायुज्यम् से 3-हेवपा. (मूर्खनम्, मूर्खभूयम् , मूर्खसायुज्यम् से ३-भूपिणन Awal angat.) उपाकरणम्-पान मा श्रुतिनुसार पूर्व अड ४२. ॥४१॥ स्वाध्यायः, जपः थे २-वेनु मध्ययन. औपवस्त्रम् , उपवासः .(. न, ), [औपथस्तम् , उपवस्त्रम् .२० ७3] 22 २-4वास. कृल्छम् ( ५. न.), सान्तपनम् (चान्द्रायणम् वर्ग२.) मे २-पापने नाश ४२नार तविशेष. ॥ ८४२ ॥ प्रायः 'सू(५. न.),
Page #310
--------------------------------------------------------------------------
________________
२३३
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ प्रायः संन्यास्यनशने, नियमः पुण्यकं व्रतम् । चरित्रं चरिताचारौ, चारित्रचरणे अपि ॥८४३॥ वृत्तं शीलं च सर्वैनोध्वंसि जप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसङ्ग्रहाः ॥८४४॥ उपवीतं यज्ञसूत्रं, प्रोद्धृते दक्षिणे करे। प्राचीनावीतमन्यस्मिन् , निवीतं कण्ठलम्बितम् ॥८४५॥ प्राचेतसस्तु वाल्मीकिवल्मीककुशिनौ कविः । मैत्रावरुणवाल्मीको, वेदव्यासस्तु माठरः ॥८४६॥ सन्यासीनु मनशन, मधु त्या परीने भ२९ पाम. नियमः, पुण्यकम् , व्रतम् (पु... न.), [तपः सू' ( 1 ) शे० १५3] से
नियम, ऋत. चरित्रम् , चरितम् , आचारः, चारित्रम् , चरणम् ॥ ८४३ ॥, वृत्तम् , शीलम् , (५..न.) से ७-शुद्ध मायार, शियस, यारित्र. अघमर्षणम् (त्रि.) सर्व पापना क्षय माटे ४५॥ योग्य मात्र, सब पा५ ।। ४२नारे। ०१५. पादग्रहणम् , अभिवादनम् , उपसङग्रहः २ 3-५गमा ५७, (बहन-नम:४१२). ॥ ८४४॥ उपवीतम् (पृ.न.) यज्ञसूत्रम्-यज्ञोपवीतम् [ब्रह्मसूत्रम् , पविप्रम्, २० ७3] मे २-४ मा पसे धारण ४२सी ना. आवीतम्-प्राचीनावीतम्-3141 A G५२ धारण ४२वी ना. निवी. तम्-मां भावानी पेठे परेसी नो. ॥ ८४५॥ प्राचेतसः, वाल्मीकिः, वल्मीकः, कुशो 'इन्' (पु.), कविः । पु.), मैत्रावरुणः, वाल्मीकः [ आदिकविः, मैत्रावरुणिः शि० ७४] ये ७पाभी. ऋषि. वेदव्यासः, माठरः॥ ८४६ ॥, द्वैपायनः, पाराशर्यः;
Page #311
--------------------------------------------------------------------------
________________
२३४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ द्वैपायनः पाराशर्यः, कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती, वासवी गन्धकालिका ।।८४७॥ योजनगन्धा दाशेयी, शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्, भार्गयो रेणुकासुतः ।।८४८॥ नारदस्तु देवब्रह्मा, पिशुनः कलिकारकः । वशिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती ॥८४९॥ त्रिशङ्कयाजी गाधेया, विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः, शतानन्दस्तु गौतमः ॥८५०॥ कानीनः, बादरायणः, व्यासः मे ७-व्यास ४५. सत्यवती, वासयो, गन्धकालिका ॥ ८४७ ॥, योजनगन्धा, दाशेयो, शालङ्कायनजा [गन्धवती, मत्स्योदरी शे० १५४] से 6-यास ऋषिनी भाता. जामदग्न्यः, रामः, भार्गव , रेणुकासुतः-रेणुके यः [ पशुगमः-परशुरामः शि० ७४] थे ४-महमिनो पुत्र, ५२शुराम. ॥ ८४८ ॥ नारदः, देवब्रह्मा 'अन्' (५.), पिशुनः, कलकारकः ये ४ना२४ ऋषि. वशिष्ठः, अरुन्धतोजानिः (Y, ) मे २-13 पि. अक्षमाला, अरुन्धती ये २ -२५२-५ती, पशिनी पनी. ॥ ८४८ ॥ त्रिशङ्खयाजी 'इन्' (पु.), गाधेयः-गाधिनन्दनः, विश्वामित्रः, कौशिकः से ४-विश्वामित्र. कुशारणिः ( ५.), दुर्वासाः 'स्' (५.) मे २-दुर्वासा ऋ५. शतानन्दः, गौतमः मे २-गौतम *पि. ॥८५०॥
Page #312
--------------------------------------------------------------------------
________________
२३५
' अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २३५ याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ, गोनर्दीये पतञ्जलिः ॥८५१॥ कात्यायनो वररुचिमैधाजिच्च पुनर्वसुः ।। अथ व्याडिविन्ध्यवासी, नन्दिनीतनयश्च सः ॥८५२॥ स्फोटायने तु कक्षीवान् , पालकाप्ये करेणुभूः । वात्स्यायने मल्लनागः कौटिल्यश्चणकात्मजः ॥८५३ । द्रामिलः पक्षिलस्वामी, विष्णुगुप्तोऽङ्गुलश्च सः । क्षतव्रतोऽवकीर्णी स्याद वात्यः संस्कारवर्जितः ॥८५४॥ याज्ञवल्क्यः, ब्रह्मरात्रिः (पु.), योगेशः [योगीशः शि० ७४] से 3. याज्ञ१६४य. ( यज्ञवन पुत्र.) पाणिनिः (पु.), सालातुरीयः, दाक्षेयः [दाक्षीपुत्रः २४० ७४] २ 3- न वैया४२९४. गोनदीयः, पतञ्जलिः (५.) मे २-पास . । ८५१॥ कात्यायनः, वररुचिः (पु.), मेधाजित्, (पु.), पुनर्वसुः । पु.), [कात्यः शि० ७५] से ४-जात्यायन. व्याडिः (१), विन्ध्यवासी 'इन्' (पृ.), नन्दिनीतनयः ये 3-०या भुनि ॥ ८५२ ॥ स्फोटायनः-स्फोटनः कक्षोवान् ‘वत्' (५.), [स्फोटाथनः (२.० ७५] ये २-२३टायन *५. पालकाप्यः, करेणुभूः (५.), [कारेणवः शि० ७५] से २-पासच्य भुनि वात्स्यायनः, मल्लनागः, कौटिल्यः-कौटल्यः, चणकात्मजः ॥ ८५३॥, द्रामिलः, पक्षिलस्वामी 'इन्' (पु.), विष्णुगुप्तः, अङ्गुलः, [चाणक्यः शि० ७५] मे ८-वात्सायन मुनि, न्यायसूत्र ९५२ मान्य ना२ पाक्षस मुनि. क्षतव्रतः, अवकीर्णो 'इन्' (पृ.) से २-व्रतम! ४२नार ब्रह्मयादी. व्रात्यः, संस्कार
Page #313
--------------------------------------------------------------------------
________________
2
. १३
२३६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ शिश्चिदानः कृष्णकर्मा, ब्रह्मबन्धुद्धिजोऽधमः। . नष्टाग्निवीरहा जातिमात्रजीवी द्विजब्रुवः ।८५ ॥ धर्मध्वजी लिङ्गवृत्तिवेदहीनो निराकृतिः । वार्ताशी भोजनार्थ यो, गोत्रादि वदति स्वकम् ॥८५६॥ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः। अनपस्त्वसदध्येता, शाखारण्डोऽन्यशाखकः ॥८५७॥ शस्त्राजीवः काण्डस्पृष्टो, गुरुहा नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः ।।८५८।। वर्जितः थे २-प्रायश्चित्तने याय, स२२.६ीन ब्राह्मण वोरे. ॥८५४ ॥ शिश्विदानः, कृष्णकर्मा 'अन्' (पु.), (दुराचार:) से २-हुरायारी प्राझण. ब्रह्मबन्धुः (५. -2मधम प्रा. नष्टाग्निः (पु.), वोरहा 'अन्' (पु.), से २ अभिडात्रनो मनरेन।
सपा गयो छ । प्राह्मण. जातिमात्रजीवी 'इन्' (पृ.), द्विजब्रुवः २-३५ जति माथी ना२ प्रा. ॥८५५॥ धर्मध्वजी 'इन्' (पृ.), लिङ्गवृत्तिः (पु.) मे २-मावि माटे वेष २। । पाम 1. वेदहीनः, निराकृतिः ( ५.) मे २-स्वाध्याय विनानी५य यज्ञनी त्यास ४२नार प्रास. वार्ताशी 'इन्' (पु.)-मानने भाटे पोताना गात्र वगेरे ना२. ॥ ८५६ ॥ उच्छिष्टभोजनः, देव नैवेद्यबलिभोजनः थे २-हेवने घरायसु नैवेद्य भने वि.माना२. अजपः, असदध्येता 'त' (.) मे २- मोट। ५ ४२ना२, अपा83. शाखारण्डः, अन्यशाखकः से २-पातानी वेशानi म छोडनार, अन्य वेशासानां भी ४२नार ।। ८५७॥ शस्त्राजीवः, काण्ड
-
-
Page #314
--------------------------------------------------------------------------
________________
२३७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पञ्चयज्ञपरिभ्रष्टो, निषिद्धैकरुचिः खरुः। सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥८५९॥ अभ्युदिताऽभिनिर्मुक्ती, वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद याच्आपरो वीरोपजीवकः ।।८६०।। वीरविप्लावको जुहद्, धनैः शूद्रसमाहृतैः । स्याद्वादवाद्यार्हतः स्याच्छ्न्यवादी तु सौगतः ॥८६१॥ नैयायिकस्त्वाक्षपादो, योगः साङ्ख्यस्तु कापिलः। स्पृष्टः थे २-२२४थी मावि सारना२. गुरुहा 'अन्' (पृ.), . नरकोलकः मे २-गुरुने ना२. मलः-हेव वगेरेनी पूनम श्रद्धा विनाना. मलिम्लुचः ॥ ८५८ ॥, पञ्चयज्ञपरिभ्रष्टः से २-ब्रह्मयज्ञ वगेरे पांय यज्ञथी भ्रष्ट थयेस. निषिद्धकरुचिः (पु.), खरुः (पु.) मे २-निषेध ४२रायेसी तुम्मामा यिवाणी ॥ ८५८ ॥ अभ्युदितःसूतो साय ने सूर्यास्य थाय, सूर्योदय पछी ५ए सुना२. अभिनिर्मुक्त:સૂતે હેય ને સૂર્યાસ્ત થાય, સૂર્યાસ્ત પહેલાં સુનાર, સૂર્યાસ્ત કાલે निद्रा१२॥ यतां ते सनु मनुष्ठान छोडना२. वोरोज्झः-डम नडि ४२नार ब्राह्मण, मननी त्या॥ ४२ना२. वीरोपजीवकः-मनिडाना महानाथी भागी . पाना२. ॥ ८६० ॥ वीरविप्लावकः-शूद्रना धनथी म ४२ना२. स्याद्वादवादी 'इन्' (पृ.), आर्हतः [जैनः अनेकान्तवादी 'इन्' (५.) शे० ७६ ] मे २-7, स्यादवाहवाही. शूग्यवादी 'इन्' (५.), सौगतः (बौद्धः) मे २-मोद्ध. ॥ ८६१॥ मैयायिकः, आक्षपादः, योगः थे 3-नैयायि.
Page #315
--------------------------------------------------------------------------
________________
२३८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ वैशेषिकः स्यादौलूक्यो, बार्हस्पत्यस्तु नास्तिकः ॥८६॥ . चार्वाको लौकायतिकश्चैते षडपि ताकिकाः। क्षत्रं तु क्षत्रियो राजा, राजन्यो बाहुसम्भवः ॥८६३॥ अर्या भूमिस्पृशो वैश्या, ऊरच्या ऊरुजा विशः । वाणिज्यं पाशुपाल्यं च, कर्षणं चेति वृत्तयः ।।८६४॥ आजीवो जीवनं वार्ता, जीविका वृत्तिवेतने । उन्छो धान्यकणादानं, कणिशायर्जनं शिलम् ॥८६५॥ साङ्ख्यः, कापिलः मे २ -सभ्य, वैशेषिकः, औलूक्यः [ कणादः शि० ७६] मे-२ वैशेषि. गार्हस्पत्यः, नास्तिकः ।। ८६२ ॥ चार्वाकः, लौकातिकः [ लौकायितिकः शि० ७९] ४-यावाड (नास्ति). २॥ छ तार्किकाः शन। छे. क्षत्रम् (५. न), क्षत्रियः, राजा 'अन्' (पृ.), राजन्यः, बाहुसम्भवः स ५-क्षत्रिय. ॥८६॥ अर्याः, भूमिस्पृशः 'शू', वैश्याः, ऊरव्याः, ऊरुजाः, विशः 'श' - (Y. .) वैश्य. वृत्तयः 'त्ति' (स्त्री. १.)-मालवानी प्रहार - १ वाणिज्यम्-वेपा२. २ पाशुपाल्यम्-५॥ रावा. ३ कर्षणम्भेती. ॥८६४॥ आजोवः, जीरनम, वार्ता, जीविका, वृत्तिः (स्त्री), वेतनम् मे ६-2410014. उञ्छः (पु. न.), धान्यकणादानम् से २-धान्यना हा॥ ४४२१॥ ते. कणिशायर्जनम् , शिलम्धान्यनी मारी,
शिवणेरेने अड ४२. ॥ ८६५॥ उञ्छशिलम् , ऋतम् से २-२७ भने शिक्षा के माने साथे-मेतमा
Page #316
--------------------------------------------------------------------------
________________
19
२ ।१
२
ऋतं तद् द्वयमनृतं कृषिमृतंतु याचितम्
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
1
अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ||८६६ ||
3
२
२
सत्यानृतं तु वाणिज्यं, वणिज्या वाणिजो वणिक |
3
८
क्रयविक्रयिकः पण्याजीवाऽऽपणिकनैगमाः ||८६७॥
१
3
1
वैदेहः सार्थवाहr, क्रायकः क्रयिकः क्रयी ।
1
19
1
1
२
८
१ अमृतम्-भानु ।
1-3
२ 3
४
यदे तु विपूर्वास्ते, मूल्ये वस्नाऽर्घ-वक्रयाः ||८६८ ॥
1
,
पडेसा हाल भने भंगरी-शिंग से मनेनु ग्रह २. अनृतम्, कृषि: [ प्रेमृतम् शि० ७६ ] मे २ - ती मृतम्, याचितम् मे २ - भागवाथी भणेसु. अयाचितम् अमृतम् ( अविनश्वरम् ) मे २भाग्या विना भणेसु-सेवावृत्तिः - सेवा (स्त्री.), श्वजीविका मे २सेवा, न्याउरी ॥ ८९९ ॥ सत्यानृतम्, वाणिज्यम्, वणिज्या ( स्त्री. न. ) मे उ-वेपार वाणिज, वणिक् 'ज्' (पु.), क्रयविक्रयिकः, पण्याजीवः, आपणिकः, नैगमः ॥ ८६७॥, वैदेहः, सार्थवाहः | प्रापणिकः शि० ७७] मे ८ - वेपारी. क्रायकः, क्रयिकः, की 'इन्' ((q) मे उ-मरीह ४२नार. विक्रायकः, विक्रयिकः, विक्रयी 'इन्' (वि.) थे 3 वेथनार मूल्यम् वस्त्रः (पु. न.), वर्धः, वक्रयः [भाटकः शे० १५४] मे ४ - भूल्य, डीभतः ॥ ८६८ ॥
"
२३९
"
Page #317
--------------------------------------------------------------------------
________________
२४०
१
3 19
२
मूलद्रव्यं परिषणो, नीवी लाभोऽधिकं फलम् ।
४
परिदानं विनिमयो, नैमेयः परिवर्त्तनम् ||८६९ ||
७
1
व्यतिहारः परावर्त्ती, वैमेयो निमयोऽपि च ।
२
१
२
3
1 १
निक्षेपोपनिधी न्यासे, प्रतिदानं तदर्पणम् ॥ ८७०||
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२
१
क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ।
२
१
२
3 1
पणितव्यं तु विक्रेयं, पण्यं सत्यापनं पुनः || ८७१ ।
3
२
1
सत्यङ्कारः सत्याकृतिस्तुल्यौ विपणविक्रयौ ।
१
3
१
गण्यं गणेयं सङ्ख्येयं सङ्ख्या त्वेकादिका भवेत् ||८७२ ॥
मूलद्रव्यम्, परिपणः, नीवी-नीविः मे 3-भूसघन, थुंक, भूडी. लाभः फलम् मे २ -साल, न परिदानम्, विनिमयः, नैमेयः, परिवर्त्तनम् ॥ ८८ ॥, व्यतिहारः, परावर्त्तः, वैमेयः, निमयः से ८-३२३२ ४२वो, साटु महदोमहतो ४२वो निक्षेपः, उपनिधिः ( 3 ), न्यासः मे 3-थाय प्रतिदानम्, न्यासार्पणम् [ परिक्षा. नम् शि० ७७] मे थापाशु पाछी आयवी ॥ ८७० ॥ क्रेतव्यमा त्रकम्, क्रेयम् मे २ - द्रव्य मात्र वेथवानुं होय ते. क्रय्यम्वेथवा भाटे विस्तारेषु द्रव्य. पणितव्यम्, विक्रेयम्, पण्यम् से 3-मरीहवा योग्य. सत्यापनम् ॥ ८७१ ॥, सत्यङ्कारः सत्याकृतिः मे उ-जरीहवा भाटे नही उरीने महानु भाय ते. विपणः, विक्रयः मे २ - वेयालु, १४. गण्यम्, गणेयम् - गणनीयम्, सङ्घये यम् मे 3 गली शाय तेषु सङ्ख्या- खेड, मे, बलुवगेरे सौंध्या. ॥ ८७२ ॥ खेठ वगेरे संध्याने उत्तरोत्तर दृश हश वडे गुष्भुवाथी
Page #318
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २४१ यथोत्तरं दशगुणं, भवेदेको दशाऽमुतः। शतं सहस्रमयुतं, लक्षप्रयुतकोटयः ॥८७३॥ अर्बुदमब्ज खर्वं च, निखवं च महाम्बुजम् । शकुद्धिरन्त्यं मध्यं, परार्दै चेति नामतः ॥८७४॥ असङ्ख्यं द्वीपवाद्धर्यादि, पुद्गलाऽऽत्माद्यनन्तकम् । सांयात्रिकः पोतवणिग, यानपात्रं वहित्रकम् ।।८७५।। S५२ ५२नी सन्यास मदार थाय छे. ते सध्यामानां नाम-एकः
४. दश 'न्'-४२२, शतम् (५. न.)-सी (१००). सहस्रम् (५. न.)-०१२. अयुतम् (५. न.)-४० ०१२. लक्षम् (स्त्री. न.), [नियुतम् शि० ७७]-८. प्रयुतम् (Y. न.)-दृश सास. कोटि: (स्त्री.)-13. ॥ ८७॥ अर्बुदम् (५. न.)-४२२ ७. अब्जम्
०४. खर्वम्-४२0१. निखर्वम्-४२० . महाम्बुजम्-हेश निमर्ष. शङ्कः (५. स्त्री.)- ६० भाडामु०. वाद्धिः-समुद्रः (५.)
स-४२० श. अन्त्यम्-2 दश वद्धि-समुद्रप्रमाण. मध्यम् - ४२ अन्त्य प्रमाण. परार्द्धम्-हेश मध्यम प्रमाण-५२. ॥८७४॥ असङ्खयम्- मूद्वी५ वगेरे द्वीप, सणुसमुद्र वोरे समुद्री तेमस माहि ५४थी यंद्र भने सूर्य वगेरे मस-याता छे. अनन्तकम्પુગલ, આત્મા તેમજ આદિ પદથી આકાશના પ્રદેશ વગેરે અનન્તા छ. सांयात्रिकः, पोतर्वाणक् 'ज' (५.) से २- वडापडे वेपार ४२॥२, १७वटी. यानपात्रम् , यहित्रकम् ॥ ८७५॥, बोहित्थम्
अभि. १६
Page #319
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२
वोत्थिं वहनं पोतः, पोतवाहो नियामकः । नियम : कर्णधारस्तु, नाविको नौस्तु मङ्गिनी ॥८७६ ॥ तरीतरण्या बेडाऽथ, द्रोणी काष्ठाम्बुवाहिनी । नौकादण्डः क्षेपणी स्याद्, गुणत्रृक्षस्तु कृषकः ॥ ८७७ ॥ पौलिन्दास्त्वन्तरादण्डाः, स्याद् मुङ्गो मङ्गिनीशिरः । अम्रिस्तु काष्ठकुद्दालः, सेकपात्रं तु सेचनम् ||८७८॥
1
२४२
बोहित्थम्, वहनम्, पोत: [ प्रवहणम् शि० ७७] मे ५-बहाए. qìaare:, fazraz, faqin: 21 3-1981y 2dıqqıà alkama, २. वड्डाणुना मध्य स्तंभ उपर मेसी समुद्रनो रस्तो नार. कर्ण - धारः, नाविकः मे २- वहालुनु सुअन पड़नार, सुमनी, जयासी बगेरे मे नौअथी तरे छे. नौः (स्त्री.), मङ्गिनी ॥ ८७६ ॥ तरी - तरि: (स्त्री.), तरणी - तरणि: (स्त्री.), बेडा मे प-नौअ, नाव, वडा. द्रोणी, काष्ठाम्बुवाहिनी मे २ -साउड भने पाथीने વહન કરનાર ભાજવિશેષ, પાણી ભરી લાવવાનું લાકડાનું વાસણ, नौकादण्डः, क्षेपणी 'क्षेपणः, क्षिपणी' मे २ - नाव असाववानो -:, हसेसु गुणवृक्षः, कूपकः मे २-भेमां नाव દોરીથી संधाय छे ते सद, वहाना वास्तंल. ॥ ८७७ ॥ पोलिन्दाः, afalizozi; 24 2. (Y. u.) asiga qual E'sI. AF: (Y. 4.), Afgáfur: ''21 2-96191 242019. STREET: (l.), काष्ठकुद्दालः मे २-सउडानी अहाणी - वहालुनो उयरो अढवा भोटेन साधन. सेकपात्रम्, सेचनम् मे २ - नावनुं पाणी उसेयाय ते, डोटा, मो. ॥ ८७८ ॥ केनिपातः, कोटिपात्रम्, अरित्रम् [कर्णः -
Page #320
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
31
२
केनिपातः कोटिपात्रमरित्रेऽथोडुपः लवः ।
·
*
कोलो भेलस्तरण्डव, स्यात् तरपण्यमातरः ||८७९ ॥ वृध्याजीवो द्वैगुणिको, वार्धुषिकः कुसीदिकः । बार्धुषिश्च कुसीदार्थप्रयोग बृद्धिजीवने ॥८८०॥ वृद्धिः कलान्तरमृणं, तूद्धारः पर्युदञ्चनम् ।
याच्ञयाऽऽप्तं याचितकं,' परिवृत्त्याऽऽपमित्यकम् ॥८८१॥ अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायक: ।
२
1 १
२
प्रतिभूर्लग्नकः साक्षी, स्थेय आधिस्तु बन्धः ||८८२ ॥
·
२४३
( दुर्गस्य मते टी० ८७६) शि० ७८ ] मे उ-चहानु सुमन, अंडा पालीमा यसाववानु डुबेसु. उडुपः (पु. न. ), प्लवः, कोलः, मेल:, तरण्डः (पु. न. ) से प-नानी होडी, भछयो तरपण्यम्, आतरः मे २-वडानु लाडु ॥८७॥ वृद्ध्याजोवः, द्वैगुणिकः, वार्धुषिकः, कुसीदिकः, वार्धुषिः मे पं-व्याथी मालवि यदावनार, कुसीदम् 'कुशीदम्, कुषीदम्', अर्थ प्रयोगः, वृद्धि - जोवनम् उनी वेपार ॥८८॥ वृद्धिः (स्त्री.), कलान्तरम् मे २००४. ऋणम्, उद्धारः पर्युदवनम् मे 3२०४, हेवु याचितकम् - भागीने भेजवे आपमित्यकम् -महांथी अरीह रेल, साटामां सीधेसी वस्तु ॥ ८८ ॥ अधमर्णः ग्राहकः मे २-४२०४ सेनार, हेवाहार उत्तमणः, दायकः मे २-नाएं धीरनार, बेलुहार. प्रतिभूः (पु.), लग्नकः मे २ - प्रतिनिधि, लभीन, साक्षी 'इन्' (पु.), स्थेयः [मध्यस्थः, प्राश्निकः शे० १५४], मे २ -साक्षी, विवाहमा निर्णय उरनार आमालि पुरुष. [ कूटसाक्षी 'इन्' पोटं मोनार साक्षी, सूची 'इन्' - दुष्टसाक्षी 'इन' - दुष्ट साक्षी. शे० १५५] आधिः (पु.), बन्धकः मे २-वेणुहारने घेर
Page #321
--------------------------------------------------------------------------
________________
२४४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तुलाद्यैः पौतवं मानं, द्रुवयं कुडवादिभिः ।। पाय्यं हस्तादिभिस्तत्र, स्याद् गुञ्जाः पञ्च माषकः ।।८८३॥ ते तु षोडश कर्पोऽक्षः, पलं कर्षचतुष्टयम् । विस्तः सुवर्णों हेन्नोऽक्षे, कुरुविस्तस्तु तत्पले ॥८८४॥ तुला पलशर्त तासां, विंशत्या भार आचितः । शाकटः शाकटीनश्च, शलाटस्ते दशाचितः ॥८८५॥ चतुभिः कुडवैः प्रस्थः, प्रस्थैश्चतुर्भिराढकः । चतुभिराढोणः, खारी षोडशभिश्च तैः ॥८८६॥
भी। भूमी पस्तु. ॥८८२॥ पौतवम्-'यौतवम्'-भा५, १. (तुसाहिवडे भा५). दुवयम्-१७१ वगेरेथी भान-मा५. पाय्यम्डाथ वगेरेथी भान. पौतवम् , द्रुवयम् मने पाय्यम् से त्रय પ્રકારનાં માન-માપ છે, તેમાં–૧ પૌતવ તે તુલા વગેરે માપનું प्रभा-माषकः (पु. न. -पांय तिप्रभा -भास. गुजा-रक्तिका से -यी , ति. ॥४८॥ कर्षः (Y. न.), अक्ष मे २-सात मासा प्रमाण पलम् , कर्षचतुष्टयम् (५. न.) मे २-यार ४५. विस्तः, सुवर्णः मे २-मे सोनाना ४५ (८० रातभार १०४न.) कुरुविस्तः - सुवर्ण ५८ (पना क र सोनु.) ॥८८४॥ तुला, पलशतम् से २-से। (१००) ५४ वरान. भारः, आचितः, शाकटः, शाकटीनः, शलाटः स ५-वीस तु प्रमाण. (२००० उन२ ५८ ०.) आचितः (Y. न.)-६० (१०) मार प्रभाए. ॥८८५॥ २ १ वगेरेनु प्रमाण-(प्रसृतम् मधी सी (५ससी). कुडवः- ५ससी प्रमाण. प्रस्थः (पु. न)-यार ७१ प्रमा. आढकः (त्रि.)-यार प्रस्थ प्रभाए. द्रोण (५. न.)-यार मानु भान. खारी-साद (१६)-द्रोए प्रभार. ॥८८६॥ 3 12
Page #322
--------------------------------------------------------------------------
________________
.
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २४५ चतुर्विंशत्यङ्गुलानां, हस्तो दण्डश्चतुष्करः। तत् सहस्रौ तु गव्यूतं, क्रोशम्तौ द्वौ तु गोरुतम् ॥८८७॥ गव्या गव्यूतगव्युती, चतुष्क्रोशं तु योजनम् । पाशुपाल्यं जीववृत्तिोमान् गोमी गवीश्वरे ॥८८८॥ गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः।। गोविन्दोऽधिकृतो गोषु, जावालस्त्वजजीविकः ॥८८९॥ कुटुम्बी कर्षकः क्षेत्री, हली कृषिककार्षको । कृषीवलोऽपि जित्या तु, हलिः सीरस्तु लाङ्गलम् ॥८९०॥ वगेरे भानु प्रमाण-हस्तः -२४ मांग प्रमाण. दण्डः-यार (४) डाथ प्रमाण. गव्युतम् , क्रोशः स २-मेहुन२ (२०००) १ प्रमाण, 6. गोरुम् ॥८८७॥. गव्या, गव्यूतम् , गव्यूतिः (Y. स्त्री.), ये ४- अश, थे. 18. चतुष्कोशम, योजनम् से २-या२ 18 प्रमाण. पाशुपाल्यम्, जोवनिः (स्त्री.), मे २५शुपासनी वृत्ति, पशुपालन आम. गोमान् ‘मत्' (पृ.), गोमी 'इन्' ५), गवोश्वरः [गवेश्वर शि० ७८] २ 3-0यवाणी, आयने। भा४. ॥८८८॥ गोपालः, गोधुक् हू' (पृ.), आभीरः, गोपः, गोसङ्ख्यः, वल्लवः से-गोवा. गोविन्दः-॥याने भाटे निभा. 2. जावालः, अजजीविकः स २ ५४२राने पाणना२. (मरवाड, २०॥३). ॥८८८॥ कुटुम्बी 'इन्' (पु.), कर्षकः, क्षेत्री 'इन्' (५.), . हली 'इन्' (पु.), कृषिकः-कृषकः, कार्षकः, कृषीवलः [क्षेत्राजीवः शि० ७८] मे ७-मेडूत. जित्या, हलिः २ २-(५. स्त्री.) मोटु , जगनु ३. सीरः (५. न.), लाङ्गलम्, ॥८८०॥ गोदारणम्,
Page #323
--------------------------------------------------------------------------
________________
२४६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गोदारणं हलमीपासीते तद्दण्डपद्धती। निरीषे कुटकं फाले, कृषकः कुशिकः फलम् ॥८९१॥ दात्रं लवित्रं तन्मुष्टौ, वण्टो मत्यं समीकृतौ । गोदारणं तु कुद्दाल, खनित्रं त्ववदारणम् ॥८९२॥ प्रतोदस्तु प्रवयणं, प्राजनं तोत्रतोदने। योत्रं तु योक्त्रमाबन्धः, कोटिशो लोष्टभेदनः ॥८९३॥ हलम् (पु. न.) मे ४-६१. ईषा, 'ईशा'-मे । ६. सीता'शीता' तरमा हुथी पाउदी रेषा, यास. निरीषम् 'निरीशम्', कुटकम् , 'कूटकम्' ये २-६७ २डित , भा र माय छे ते. फालः, कृषकः, कुशिकः, फलम् ये ४-उनु नीय सोमी ५४, अस, (अनाथी भूभि पोहाय छेते). ॥८८१॥ दात्रम् , लवित्रम् २ २-हात. वण्टः हातानी भू, था. मत्यम्मेत२नी भूभिने सभी ४२वी. गोदारणम् , कुद्दालः (Y. न.) मे २-हाजी. (पृथ्वी मोवानुं साधन.) खनित्रम्, अवदारणम् मे २-42431, हाणी वगेरे. ॥८८२॥ प्रतोदः, प्रवयणम् , प्राजनम् , तोत्रम् , तोदनम् मे ५-६ वगेरे वानी पशणे, यामु४. योत्रम् , योक्त्रम् , आबन्धः थे 3-त. कोटिशः, लोष्टभेदनः [कोटाशः शि० ७८] थे २-३ मापानी मुहार, डाउ.. ॥८८3॥ मेधिः (५. स्त्री.), मेथिः (५. स्त्री.), खलेवाली
Page #324
--------------------------------------------------------------------------
________________
.
२
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२७ मेधिमेथिः खलेवाली, खले गोबन्धदारु यत् । शूद्रोऽन्त्यवर्णों वृषलः, पद्यः पज्जो जघन्यजः ॥८९४॥ ते तु मूर्द्धावसिक्तादारथकृद् मिश्रजातयः ।। क्षत्रियायां द्विजाद् मूर्धावसिक्तो वित्रियां पुनः ॥८९५॥ अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोपिति । क्षत्राद् माहिष्यो वैश्यायामुग्रस्तु वृषलस्त्रियाम् ॥८९६॥ वैश्यात् तु करणः शूद्रात् त्वायोगवो विशः स्त्रियाम् । क्षत्रियायां पुनः क्षत्ता, चण्डालो ब्राह्मणस्त्रियाम् ॥८९७॥ में 3-4म ५६ माधवानुाशूद्रः, अन्त्यवर्णः, वृषलः, फ्यः, पज्जः, जघन्यजः थे ६-शूद्र. ॥८८४॥ ते शूद्रो भूर्धावसितथी मin२०४।२ सुधानी १२ भिजात गाय छे. १ मूर्धावसिक्तः-प्राय पुरुष भने क्षत्रिय स्वीथी उत्पन्न थयेटो डाय ते. ॥८८५॥ २ अम्बष्ठः-श्राझ पुरुषं भने वैश्य स्त्रीथी उत्पन्न थयेट जय ते. ३ पारशवः, निषादः से २-श्रा पुरुष भने शुद्र श्रीथी. उत्पन्न ये डाय ते. ४ माहिष्यः-क्षत्रिय पुरुष भने वैश्य श्रीथी उत्पन्न थये। डाय ते. ५ उग्रः-क्षत्रिय पुरुष मने शूद्र खीथी उत्पन्न थयेस डाय ते. ॥८८६॥ ६ करणः-वैश्य पुरुष भने शूद्र खीथी उत्पन्न येस. ७ आयोगवः-शूद्र पुरुष भने वैश्य श्रीथी उत्पन्न ये६. ८ क्षत्ता 'तृ' (५.) शूद्र पुरुष भने क्षत्रिय
सीथी उत्पन्न येस. ९ चण्डालः-शूद्र पुरुष भने माझए। स्त्रीया . उत्पन्न थयेट. ॥ ८८७ ॥ १० मागधः-वैश्य पुरुष भने क्षत्रिय खीथी.
Page #325
--------------------------------------------------------------------------
________________
२४८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१०
· ११
वैश्यात् तु मागधः क्षत्र्यां, वैदेहको द्विजस्त्रियाम् ।
१२
सूतस्तु क्षत्रियाज्जात, इति द्वादश तद्भिदः ॥ ८९८॥
I
माहिष्येण तु जातः स्यात्, करण्यां रथकारकः ।
3
1 १
.
9
२
४
कारुस्तु कारी प्रकृतिः, शिल्पी श्रेणिस्तु तद्गणः ॥८९९ ॥
२
शिल्पं केला विज्ञानं च, मालाकारस्तु मालिकः ।
1
पुष्पाजीव: पुष्पलावी, पुष्पाणामवचायिनी ॥९००॥
कल्यपालः सुराजीवी, शौण्डिको मण्डहारकः । वारिवास: पानवणिक, ध्वजो ध्वज्याssसुतीबलः ॥९०१॥
1
उत्पन्न थयेस. ११ वैदेहकः- वैश्य पुरुष भने ब्राह्मषु स्त्रीथी उत्पन्न थयेस. १२ सूतः - क्षत्रिय पुरुष भने ब्राह्मण स्त्रीथी उत्पन्न थयेस. या प्रमाणे शूद्रना और लेह छे. ॥ ८८ ॥ रथकारकः - माहिष्य પુરુષ (ક્ષત્રિય પુરુષ અને વૈશ્ય સ્રીથી ઉત્પન્ન થયેલા પુત્ર) અને કરણી ( વૈશ્ય પુરુષ અને શૂદ્ર સ્ત્રીથી ઉત્પન્ન થયેલી કન્યા ) સ્ત્રીથી उत्पन्न थयेस पुरुष. कारुः (पु.), कारी 'इन्' (पु.), प्रकृतिः, fare 'a' (y.) 24 x-faeul, silue. for: (y. all.)शिदयीमानो सभुद्दाय. ॥ ८८ ॥ शिल्पम्, कला, विज्ञानम् मे 3उजा, अरीगरी. मालाकारः, मालिकः, पुष्पाजीवः मे 3-भाली पुष्पलावी ड्रेस मे ४२नारी भास ॥ ८०० ॥ कल्यपालः, सुराजीवी 'इन्' (पु.), शौण्डिकः, मण्डहारकः, वारिवासः, पानवणिक् 'ज्' (पु.), ध्वजः, ध्वजी 'इन्' (पु.), आसुतीबलः मे --उसास, भहिरा वेयना२ ॥ ८०१ ॥ मद्यम्, मदिष्ठा, मदिरा,
Page #326
--------------------------------------------------------------------------
________________
२४९
. अभिधान चन्तामणौ मर्त्यकाण्डः ३ मद्यं मंदिष्ठा मदिरा परिसुता कश्यं परिजुद् मधु कापिशायनम् । गन्धोत्तमा कल्यमिरा परिप्लुता,
कादम्बरी स्वादुरसा हलिप्रिया ॥९०२॥ गुण्डा हाला हारहूरं, प्रसन्ना वारुणी सुरा । माध्वीक मदना देवसृष्टा कापिशमब्धिजा ॥९०३॥ मध्वासवे माधवको, मैरेये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहः ॥९०४॥ परिनुता, कश्यम् , परिनुत् (स्त्री.), मधु (५. न.), कापिशायनम् , गन्धोत्तमा, कल्यम् (स्त्री. न.), इरा, परिप्लुता, काद म्बरी ( श्री. न. ), स्वादुरसा, हलिप्रिया ॥ ८०२ ॥, शुण्डा (Y. स्त्री.), हाला, हारहरम् , प्रसन्ना, वारुणी, सुरा, माध्वीकम् , मदना, देवसृष्टा, कापिशम् , अब्धिजा, [मार्दीकम् शि० ७८] से २६-भाद।. ॥८०3॥ मध्वासवः, माधवकः मे २-भभित्र मासव, मानो ॥३. मैरेयः, शीधुः ( ५. न.), आसवः से 3भी। नाभना शनी महिरा, शे२४ी वगेरेन। ॥३. जगलः, मेदकः, मद्यपङ्कः ये 3-महिराने ४५, मधनी नीयan al. किण्वम् , 'कण्वम्', नग्नहूः (५.)॥ ६०४ ॥, नग्नहुः (पु.), मद्यबीज मेम्
Page #327
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
नग्नर्मद्यबीजं च, मेघसन्धानमासुतिः । आसवोऽभिषवो मद्यमण्ड - कारोत्तमौ समौ ॥ ९०५ ॥
१
1
२५०
२
गल्वर्कस्तु चंपकः स्यात्, सरकश्चानुतर्पणम् ।
२
1
rust पानमदस्थानं, मधुवारा मधुक्रमाः ॥ ९०६ ॥
सपीतिः सहपानं स्यादापानं पानगोष्ठिका | उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥९०७॥
४
४- सुरामीन, नेमांथी भद्य जने छे सेवां मी. मद्यसन्धानम्, आसुतिः, आसवः, अभिषवः मे ४ - भहिरा मनाववानी डिया, भद्य वगेरे म अढवो ते. मद्यमण्डः, कारोत्तमः मे २ - भहिरामांना स्वच्छ लाग, भधनी त२. ॥ ८०५ ॥ गल्वर्क:, चषकः ( पु. न.), सरकः (पु. न. ), अनुतर्षणम् [अनुतर्षः शि० ७८]. मे ४-महिरा पीवानुं पात्र. ( सरकः, अनुतर्षणम् -भद्ययान. अभ२० ). शुण्डा, पानमदस्थानम् मे २-महिरा पीवानुं स्थान, हाइनु पीहु. मधुवाराः, मधुक्रमाः मे २ - ( पु. म. ) भद्य पीवानी पद्धति-वारा gral ulâï à. 11 60§ 11 aqifa: (al.), AzMAĦ_2_2साथै थीधुं. आपानम्, पानगोष्ठिका मे २ - भेठा थाई द्वार पीवानु स्थान, हाइ पीवा मेठेसी भंडणी. उपदंशः, अवदंशः, चक्षणम्, મદ્યપારાનમ્ એ ૪-મદિરા પીવાની પ્રીતિ ઉત્પન્ન કરે તેવે ભક્ષ્ય पदार्थ. ॥ ८०७ ॥ नाडिंधमः, स्वर्णकारः, कलादः, मुष्टिकः मे
Page #328
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी मर्त्यकाण्डः ३ २५१ नाडिंधमः स्वर्णकारः, कलादो तुष्टिकश्च सः । तैजसावर्तनी मूषा, भस्खा चर्मप्रसेविका ॥९०८॥ आस्फोटनी वैधनिका, शाणस्तु निकषः कृपः ।। संदेशः स्याद् कङ्कमुखो, भ्रमः कुन्दं च यन्त्रकम् ।।९०९।। वैकटिको मणिकारः, शौल्विकस्ताम्रकुट्टकः । शाजिकः स्यात् काम्बविकस्तुन्नवायस्तु सौचिकः ॥९१०॥ कृपाणी कर्तरी कल्पन्यपि सूची तु सेवनी । सूचिसूत्रं पिप्पलकं, तर्कुः कर्त्तनसाधनम् ॥९११॥ ४-सोनी. तैजसावर्तनी, मूषा मे २-धातु पानी डी-भूष. भत्रा, चर्मप्रसेविका-चर्मप्रसेवकः (Y. स्त्री.) मे २-घमण. ॥८०८॥ आस्फोटनी, वेधनिका से २-भाती वगेरे वींधवानु श. शाणः (पु. स्त्री.), निकषः, कषः मे 3-3सोटी-सोनाने. तपासवाना सोटीनो ५००२, सरा. संदंशः, कङ्कमुखः मे २सासी, योनीमा. भ्रमः, कुन्दम् (५. न.', यन्त्रकम् से 3२२, ३ाम यन्त्र. ॥८०८॥ वैकटिकः, मणिकारः मे २अवेरी. शौल्विकः, ताम्रकुट्टकः मे २-पास घडनार, सा. शालिकः, काम्बविकः से २-माया२-५, छी५ वगेरेनां घरेशा शन वेयना२. तुन्नवायः, सौचिकः स २ - तूना२, ४२७. ॥१०॥ कृपाणी, कर्तरी-कतरिः, कल्पनी से 3-४ात२, १५वानुसाधन. • सूची-सूचीः ( स्त्री.), सेवनी से २- सोय. सूचिसूत्रम् , पिप्पलकम् मे २-सोयने होते. त°ः (पु.), कर्त्तनसाधनम् मे २यो, टी, al. ॥ ८११॥ पिञ्जनम् , विहननम् , तुल
Page #329
--------------------------------------------------------------------------
________________
२५२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पिञ्जनं विहननं च, तुलस्फोटनकार्मुकम् । सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवकौ ॥९१२॥ तन्त्रवायः कुविन्दः स्यात् , असरः सूत्रवेष्टनम् ।। वाणिचूँतिनिदण्डो, वेमा सूत्राणि तन्तवः ॥९१३।। निर्णेजकस्तु रजकः, पादुकाकृत तु चर्मकृत् । उपानन् पादुका पादः, पन्नद्धा पादरक्षणम् ॥९१४॥
स्फोटनकार्मुकम् ये 3-पीवानु यत्र, पी.यु. सेवनम् , सीव नम् , स्यूतिः (श्री. ) मे 3-सी4. स्यूतः, प्रसेवकः मे २अथणी, अथणी, थेली. ॥८१२ ॥ तन्त्रवायः, कुविन्दः [तन्तुवायः शि० ७८] से २-१९४४२, वस्त्र १ २. त्रसरः, सूत्रवेष्टनम् मे २१४४२नु वएवानु साधन ( तास). वाणिः-वानम् , व्युतिः से २-(स्त्री.) १. वानदण्डः, 'वापदण्डः', वेमा 'अन्' (५. न.) [ वेमः शि० ७८ ] मे २-वभा, १४४२नी सारी. सूत्राणि, तन्तवः 'स्तु' (पु.) मे २-( ५. ५.) सूत२. ॥ ८१३ ॥ निर्णेजकः, रजकः [ धावकः शि० ८० ] थे २-धोमी. पादुकाकृत् ( ५.), चर्मकृत् ( .) से २-भायी. उपानत् ( स्त्री.), पादुका, पादूः ( स्त्री.), पन्नद्धा, पादरक्षणम् ॥८१४॥ प्राणहिता [ पादरथी (स्त्री.),
Page #330
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २५३ प्राणहिताऽनुपदीना, त्वाबद्धाऽनुपदं हि या । नद्धी वद्धी वरत्रा स्यादारा चर्मप्रभेदिका ॥९१५॥ कुलालः स्यात् कुम्भकारो, दण्डभृच्चक्रजीवकः । शाणाजीव शस्त्रमार्जो, भ्रमासक्तोऽसिधावकः ॥९१६॥ धूसरश्चाक्रिकस्तैली, स्यात् पिण्याकखलौ समौ । रथकृत् स्थपतिस्त्वष्टा, काष्ठतट तक्षवर्द्धकी ॥९१७॥ पादजगु, पदत्वरा ॥ १५५॥, पादवीथी (स्त्री. ), पेशी, पादपीठी ( स्त्री. ), पैदायता 2. ७-शे० १५६, पादत्राणम् ॥ ८०] से ६-५॥२॥i, 31, भी , भूट. अनुपदीना-५॥ प्रमाणे विस्ता२पाणी , भाडी. नदधी, वधी (. स्त्री.), वरत्रा से 3यामानी होरी, वाधी. आरा, चर्मप्रमेदिका (चर्मसीवनी) मे २भारी, याम ॥५वानु थियार, संधी, याम सीवानी सोय. ॥८१५॥ कुलालः, कुम्भकारः, दण्डभृत् (पृ.), चक्रजीवकः से ४-भा२. शाणाजीवः, शस्त्रमाः , भ्रमासक्तः, असिधावकः से ४-सराणियो, तसार वगेरे शस्त्र घसना२. ॥ ८१६ ॥ धूसरः, चाक्रिकः, तैली, 'इन्' (५.) [तैलिकः, तिलंतुदः शि० ८० ] से उ-तेली, तर पीसना२ घांयी. पिण्याकः, खलः मे २-(५. न.) माण, ते sadi qधेट ४२२१. रथकृत् (पु.). स्थपतिः (पु.), त्वष्टा त (५.), काष्ठतद् 'शू' (पृ.), तक्षा 'अन्' (५.), वर्द्धकिः (५.), [रथकारः [२०० ८० से १-२२४।२, सुथा२. ॥८१७॥ ग्रामतक्षः-मडीयो सुथा२. कौटतक्षः-स्वतत्र सुथार.
१ पदायिका-भानु ।
Page #331
--------------------------------------------------------------------------
________________
२५४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ग्रामायत्तो ग्रामतक्षः, कौटतक्षोऽनधीनकः। वृक्षभित् तक्षणी वासी, क्रकचं करपत्रकम् ॥९१८॥ स उद्धनो यत्र काष्ठे, काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनो वृक्षभेदी, टङ्कः पाषाणदारकः ॥९१९॥ व्योकारः कर्मारो लोहाकारः कूटं त्वयोधनः । व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका ॥९२०॥ भक्ष्यकारः कान्दविकः कन्दुस्वेदनिके समे । रङ्गाजोवस्तौलिकिकश्चित्रकृच्चाथ तूलिका ॥९२१॥ वृक्षभिद् ( श्री. ), तक्षणी, वासी थे 3-qial, ७७४ी. क्रकचम् (५. न. ), करपत्रकम् २ २-४२वत. ॥ ८१८॥ उद्धनः- १४॥ S५२ । भूठी धाय ते, नीयनुवा- यु. वृक्षादनः, वृक्षदिन् (पु.) मे २-४९. टङ्कः (पु. न.), पाषाणदारकः को २-५थ्थरने ताडना२, टा. ॥८१८॥ व्योकारः, कारः, लोहकारः से 3-सुहा२. कूटम् (पु. न.), अयोधनः से २सोढान। घ, सोढाने। भगत, भोगरी वगेरे. व्रश्चनः, पत्रपरशुः सो २-धातु ५ii १५वानी छीी. ईषीका, तूलिका, ईषिका से 3-411 3 सोढानी सजी. ॥ ८२० ॥ भक्ष्यकारः, कान्दविकः मे २-. कन्दुः, स्वेदनिका (५. स्त्री.) मे २-सोढानु पास, तवी, ढाई वगेरे. रङ्गाजीवः, तौलिकिकः, चित्रकृत् (पु.) [चित्रकरः, शि० ८१ ] से 3-चित्रा२, यिती२१. तूलिका ॥ ८२१॥, कूचिका मे २-यितारानी पीछी. चित्रम् ; आलेख्यम्
Page #332
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ । २५५ जूचिका चित्रमालेख्यं, पलगण्डस्तु लेप्यकृत् । पुस्तं लेप्यादि कर्म स्याद् , नापितश्चण्डिलः क्षुरी ॥९२२॥ भुरमर्दी दिवाकीर्तिमुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं, वपनं परिवापणम् ॥९२३॥ औरं नाराची त्वेषण्या, देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको, वीणावादस्तु वैणिकः ॥९२४॥
मे २-चित्र. पलगण्डः, लेप्यकृत् [लेपकः शि० ८१] २४डियो, ना. पुस्तम् (पु. न.) भाटी पोरेनी भूतणी मनापपानी यिा, भाटी वगेरेना २/४i Ruqai. नापितः, चण्डिलः, क्षुरी ‘इन्' (५.) ॥ ८२२ ॥, भुरमर्दी 'इन्' ( ५.), दिवाकीतिः (५.), मुण्डकः, अन्तावसायी 'इन्' (५.), [ ग्रामणीः (५.), भण्डवाहः, क्षौरिकः, भाण्डिकः ये ४-२०१५६ ] मे ७-Mम. मुण्डनम् , भद्राकरणम् , वपनम् , परिवापणम् ॥ ८२३ ॥, क्षौरम् मे ५-डामत. नाराची, एषणी से २-४ वा शस्त्र, प्राण
वानु मे शस्त्र. देवाजीवः, देवलः से २-हेवन! पूनरी. .. मार्दङ्गिकः, मौर्राजकः से २--तमai 403ना२. वीणावादः,
वैणिकः थे २-वी 4॥3ना२. ॥८२४॥ वेणुध्मः, वैविकः (वांशिकः) मे २-qiसणी ॥ना२. पाणिघः, पाणिवादकः से
१ भण्डिवाही-भानु० ।
Page #333
--------------------------------------------------------------------------
________________
२५६
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
dyaमः स्याद वैणविक:, पाणिघः पाणिवादक: ।
स्यात् प्रातिहारिको मायाकारो माया तु शाम्बरी ॥ ९२५ ॥
2
इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि ।
४
कौतूहलं तु कुतुर्क, कौतुकं च कुतूहलम् ॥९२६॥
व्याधौ मृगवधाजीवी, लुब्धको मृगयुश्च सः । पापर्द्धिर्मृगयाऽऽखेटो, मृगव्याच्छोदने अपि ॥ ९२७ ॥
។
जालिकस्तु वागुरिको, वागुरा मृगजालिका ।
४
५
७
1
शुम्बं वटारको रज्जुः, शुल्वं तन्त्री वटी गुणः ॥ ९२८ ॥
,
"
ર-વાજિંત્ર સાથે તાળીવડે તાલ મેળવનાર, હાથના તાલ દેનાર. प्रातिहारिकः, मायाकारः मे २ - द्रन्नसिङ, मालगर माया, शाम्बरी मे २-मालगरनी विद्या, इंद्रलग वगेरे भाया. ॥ ८२५ ॥ इन्द्रजालम्, कुहुकम्- कुहकम्, जालम्, कुसृतिः (स्त्री.) भे ४-छंद्रलस, लहुजीरी, गारुडी विद्या. कौतूहलम् कुतुकम् कौतु कम्, कुतूहलम् [ विनोदः शि० ८१ ] मे ४ - प्रतुङ, तमासो. ॥ ८-२९ ॥ व्याधः, मृगवधाजीवी 'इन्' (पु.), लुब्धकः, मृगयुः ( ५ ) मे ४ - शिडारी, पारधी पापद्धि: (स्त्री.), मृगया, आखेटः, मृगव्यम् (स्त्री. न. ), आच्छोदनम् (स्त्री. न. ) मे ५-शि४२. ॥८-२७॥ जालिकः, वागुरिकः मे २ -लणथी पशुमने थुनार - वाघरी, लणथी भृग वगेरे पडी लवन यसावनार. वागुरा, मृगजालिका भृगने पडडवानी लण शुम्बम् (स्त्री न. ), वटारकः, रज्जुः ( al.), yax, at-aftx: ( zl. ), azt (l.), yo: A ७-छोरी, ढोरडुः ॥ ८२८ ॥ धीवरः, दाशः, कैवर्त्तः में 3-भाछी
Page #334
--------------------------------------------------------------------------
________________
२५७
४
3
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ धीवरो दाशकैवों, वडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं, कुवेणी मत्स्यबन्धनी ॥९२९॥ जीवान्तकः शाकुनिको, वैतंसिकस्तु सौनिकः । मासिकः कोटिकश्चाथ, सूना स्थानं वधस्य यत् ॥९३०॥ स्याद् बन्धनोपकरणं, बीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ ॥९३१॥ उन्माथः कूटयन्त्रं स्याद् , विवर्णस्तु पृथग्जनः । इतरः प्राकृतो नीचः, पामरो बर्बरश्च सः ॥९३२॥ भा२. वडिशम्-'बडिशम्' (स्त्री. न.), मत्स्यवेधनम् मे २ माछा ५४वान। मां31-२८. आनायः, मत्स्यजालम्-ये २-माछei ५४वानी नण. कुवेणी, मत्स्यबन्धनी से २-माछei ५४वाना ४२च्या. ॥ ८२८ ॥ जीवान्तकः, शाकुनिकः पाव वगेरे ५क्षीयाने
गुना२. वैतंसिकः, सौनिकः, मांसिकः, कौटिकः [खट्टिकः शि० ८१ मे ४-मांसन बेपारी, सा, माट४ी. सूना-५शुन - पानु स्थान. ॥ ८३० ॥ वीतंसः 'वितंसः' से उ२५, ५शु वगेरेने माधवानुं साधन, पाश, वगेरे. पाशः, बन्धनग्रन्थिः (पु.) से २-भृा माधवा माटेनी ४-५॥श. अवपातः, अवटः थे २भृहिने ५७१माटे ४२स मा.. ॥ ८3१॥ उन्माथः, कूटयन्त्रम् [पाशयन्त्रम् शि० ८२] मे २-५शु, पक्षी वगेरेने ५४ानो शंसा. विवर्णः, पृथग्जनः, इतरः, प्राकृतः, नीचः, पामरः, बर्बरः मे ७-५॥भ२, नीय, २२२४१२. ॥ ८३२ ॥ चण्डालः, अन्तावसायी
अभि. १७
Page #335
--------------------------------------------------------------------------
________________
१०
२५८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः । निषादप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥९३३॥ पुलिन्दा नाहला निष्टयाः शबरा वरूटा भटाः । माला भिल्लाः किराताश्च, सर्वेऽपि म्लेच्छजातयः ॥९३४॥
इति श्रीस्वपरसमयपारावारपारीण-शब्दावतार
कलिकालसर्वशाचार्यपुङ्गवश्रीहेमचन्द्रसूरीश्वविरचिताभिधानचिन्तामणि
नाममालायां मर्त्यकाण्ड
स्तृतीयः समाप्तः॥३॥ _'इन्' (पु.), अन्तेवासी 'इन्' (पु.), श्वपचः, बुक्कसः-पुष्कसा, निषादः, प्लवः, मातङ्गः, दिवाकीर्तिः, जनङ्गमः [चाण्डाला, पुक्कसः (२.० ८२] मे १०-यांदा गेरे. (श्वपच:-डोम्बः मे मति. बुक्कसः-मृतपः से स्मशाननु य ४२नार यांडास ). ॥८33 ॥ पुलिन्दाः, नाहलाः, निष्ट्याः , शबरा, वरुटाः, भटाः, मालाः, भिल्लाः, किराताः (म्लेच्छाः) मे -सभा ३२नारी वे२० जतिमाहेशहथी कवी. ॥ ८३४ ॥ इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखानेकीर्णोद्धारक-शासनसम्राद-सर्वतन्त्रस्वतन्त्राचार्य-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्तिश्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वर
पट्टधर-सिद्धान्तमहोदधि-प्राकृतविशारदा चार्यश्रीविजयकस्तूरसूरिणा गौर्या विरचितायां चन्द्रोदयाभिधटीकायां मर्त्यकाण्डस्तृतीयः समोप्तः ॥३॥
Page #336
--------------------------------------------------------------------------
________________
१२
तिर्यकाण्डः चतुर्थः।
अथ पृथ्वीकायानाहभूभूमिः पृथिवी पृथ्वी, वसुधो: वसुन्धरा । धात्री धरित्री धरणी, विश्वा विश्वम्भरा धरा ॥९३५॥ क्षितिः क्षोणी क्षमाऽनन्ता, ज्या कुर्वसुमती मही । गोर्गोत्रा भूतधात्री क्ष्मा, गन्धमाताऽचलाऽवनिः ॥९३६॥ सर्वसहा रत्नगर्भा, जगती मेदिनी रसा। काश्यपी पर्वताधारा, स्थिरेला रत्न-बीज सूः ॥९३७॥
तिर्यकाण्डः चतुर्थः ॥
तत्र पृथ्वीकायनामानिभूः, भूमिः (स्त्री.), पृथवी, पृथिवी, वसुधा, उर्वी, वसुन्धरा, धात्री, धरित्री, धरणी-धरणिः, विश्वा, विश्वम्भरा, धरा ॥८3५॥, क्षितिः, लोणी-लोणिः, क्षमा, अनन्ता, ज्या, कुः, वसुमती, मही, गौः-गो', गोत्रा, भूतधात्री, क्षमा, गन्धमाता 'त', अचला, अवनिः-अवनो ॥६३६॥, सर्वसहा, रत्नगर्भा, जगती, मेदिनी, रसा, काश्यपी, पर्वताधारा, स्थिरा, इला, रत्नसूः, बीजसूः, ॥८३७॥, विपुला, सागरनेमी,
3७
Page #337
--------------------------------------------------------------------------
________________
२६० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ विपुला सागराच्चाग्रे, स्पर्नेमीमेखलाम्बराः। द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥९३८॥ दिवस्पृथिव्यौ रोदस्यौ रोदसी रोदसी च ते। उर्वरा सर्वसस्या भूरिरिणं पुनरूपरम् ॥९३९॥ स्थलं स्थली मरुधन्वा, क्षेत्राद्यप्रहतं खिलम् ।
.
१
मृद मृत्तिका सा क्षारोषो, मृत्सा मृत्स्ना च सा शुभा ॥९४०॥
सागरमेखला, सागराम्बरा (समुद्ररशना, समुद्रकाञ्चिः , समुद्रवसना वगेरे यो४ि.) [महाकान्ता, क्षान्ता, मेर्वद्रिकणिका, गोत्रकीला, घनश्रेणी, मध्यलोका, जगद्वहा ॥१५७॥, देहिनी, केलिनी, मौलिः, महास्थाली, अम्बरस्थली मे १२-२० १५७–१५८, रत्न वती शि० ८3] मे ४३ (स्त्री.)-पृथ्वी. द्यावापृथिव्यौ 'ई', द्यावाभूमी 'इ', द्यावाक्षमे 'आ' 1८3८॥,दिवस्पृथिव्यौ 'ई', रोदस्यौ 'सो', रोदसी 'सू' (न. ६.), रोदसी 'सि'-रोदसी (प.) दिवःपृथिव्यौ शि० ८3] मे ७ (स्त्री. दि.)-२१॥ मने पृथिवी. (मेसाथे मनन वाय.) उर्वरा-न्यां स तनु धान्य थाय तेवी पृथ्वी. इरिणम्, ऊषरम् मे २-५२ भूमि-न्यां धान्य न थाय तवी भूमि. ॥८3८॥ स्थलम्, स्थली से २-५७ विनानी मत्रिम भूमि स्थण. (स्थला-कृत्रिम भूभि). मरुः (५.), धन्वा 'अन्' (पृ.), मे २-पाए बिनानी प्रदेश, भा२वा देश. अप्रहतम्, खिलम् थे २ (त्रि.)-
1 3॥ क्षेत्र वगेरेनी भूमि. मृद्, मृत्तिका मे २ (स्त्री.)-भाटी. ऊषः-माश भाटी. मृत्सा, मृत्स्ना मे २ सारी भाटी. ॥८४०॥ रुमा, लवणखानिः (al),
Page #338
--------------------------------------------------------------------------
________________
२६१
३४
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २६१ रुमा लवणखानिः स्यात् , सामुद्रं लवणं हि यत् । तदक्षीवं वशिरश्च, सैन्धवं तु नदीभवम् ॥९४१॥ माणिमन्थं शीतशिवं, रौमकं तु रुमाभवम् । वसुकं वसूकं तच्च, विडपाक्ये तु कृत्रिमे ।।९४२॥ सौवर्चलेऽसं रुचकं, दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं, यवक्षारो यवाग्रजः ॥९४३॥ यवनालजः पाक्यश्च, पाचनकस्तु टणः । मालतीतीरजो लोहश्लेषणो रसशोधनः ॥९४४॥ मे२-८१ (भी81) नी मा. सामुद्रम्, लवणम्, अक्षोवम्, वशिरः (Y. न.) मे ४-समुद्रनु सपY (भी). सैन्धवम् (. न.), नदीभवम् ॥८४१॥, माणिमन्थम्, शीतशिवम्, 'सिन्धुजम्' [माणिबन्धम्, माणिमन्तम्, २५० ८3] ये ४- सिधप, सिन्धुढेशमा उत्पन्न ये भी. रोमकम्, रूमाभवम्, वसुकम्, वसूकम् [वसु (न.) ० ८3] मे ४-१२ भाई, परागड भी विडम्', 'बिडम्', पाक्यम् थे २-13 , ५४. भा॥८४२।। सौवर्चलम् (Y. न.), अक्षम्, रुचकम्, दुर्गन्धम्, शूलनाशनम् २ ५-६२१. तिलकम् (५. न.)-'५२डित ! सेय. यवक्षारः, यवाग्रजः ॥४॥, यवनालजः, पाक्यः मे ४-४१॥२. पाचनकः, टङ्कणः, मालतोतोरजः, लोहश्लेषणः, रसशोधनः [टङ्कनः शि० ८४] से ५४४ मा२. ॥४४॥ स्वर्जिकाक्षारः, कापोतः, सुखवर्वकः ‘सृजिकाक्षारः' मे
Page #339
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
ફર
समास्तु स्वर्जिकाक्षारकापोतसुखवर्चकाः ।
'
५
૩
૩
૪
स्वस्तुि स्वर्जिका स्नुघ्नी, योगवाही सुवर्चिका ॥ ९४५ ॥
'
ર
*
भरतान्यैरावतानि, विदेहाच कुरून् विना ।
૧
1
वर्षाणि कर्मभूम्यः स्युः, शेषाणि फलभूमयः ॥९४६॥
1
૩-સાજીક્ષાર-સાજીને બાળીને કરેલા ખાર. ત્તિ (સ્ત્રી.), નિષ્ઠા, જીગ્ની, યોગવાહી ‘ન્’(પુ.), સુચિત્રા એ ૫-સાજી. ॥૪॥ મરર્તાન (ન. બ.)-પાંચ ભરત, પેરાવર્તન (ન. ખ.) પાંચ અરાવત, વિવેત્તા (યુ. ખ.)-પાંચ મહાવિદેહ. તે ઝરવા ‘૩’(પુ. બ.) દેવકુરુ અને ઉત્તરકુરુ વિના આ ૧૫ ક્ષેત્રો તે મમૂખ્ય ‘મી’– (સ્ત્રી. બ.) કર્મ (અસિ-મષી–કૃષી જ્યાં હાય તે) ભૂમિ છે. (જ’મૃદ્વીપમાં—એક ભરત, એક અરાવત, એક મહાવિદેહ છે. ધાતકીખંડ અને પુષ્કરવરદ્વીપા માં-એ ભરત, એ ઐરાવત, એ મહાવિદેહ આ પ્રમાણે ૧૫ ક્ષેત્રો થાય છે.) કર્મ ભૂમિ સિવાયની બાકીની Sસૂમચઃ ફૂલભૂમિએ (ભાગ-અક ભૂમિઓ) છે. ૩૦ ભાગભૂમિ તે અકર્મ ભૂમિ. તે આ પ્રમાણે-જૈમવનિ (ન. અ.)-પાંચ હેમવત, āવિિિત્ત (ન. અ.)-પાંચ હરિવ`, મ્યાન (ન. અ.)-પાંચ રમ્યક, ધૈરવ્યવાન (ન. બ.)-પાંચ હૈરણ્યવત, દેવવ: (પુ. ખ) પાંચ દેવકુરુ, ઉત્તરધ્રુવ (પુ. ..)-પાંચ ઉત્તરકુરુ. આ ત્રીસ અકમ (ભાગ) ભૂમિ તે યુગલિયાનાં ક્ષેત્રો જાણવાં. આ પાંચ પાંચ ક્ષેત્રો તે જ વૃદ્વીપમાં એકેક, અને ધાતકીખંડ અને પુષ્કરવરદ્વીપા માં ખએ ક્ષેત્રો હોય છે. ૫૯૪૬૫ વર્ષમ્ (પુ. ન.), વધરાચદમ્ એ ૨-ક્ષેત્ર, વિષય, ઉપવર્ઝનમ, દેશ, ગનપર, નીવૃત્ (પુ. સ્ત્રી.),
Page #340
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४
२६३
वर्ष वर्षधराधकं, विषयस्तूपवर्त्तनम् । देशो जनपदो नीवृद्, राष्ट्र निर्गश्च मण्डलम् ॥९४७॥ आर्यावर्ती जन्मभूमिर्जिनचक्रयर्द्धचक्रिणाम् । पुण्यभूराचारवेदी, मध्यं विन्ध्यहिमाऽगयोः ॥९४८॥ गङ्गायमुनयोर्मध्यमन्तवेदिः समस्थली । ब्रह्मावर्तः सरस्वत्या, दृषद्वत्याच मध्यतः ॥९४९॥ ब्रह्मवेदिः कुरुक्षेत्रे, पञ्चरामहूदान्तरम् । धर्मक्षेत्रे कुरुक्षेत्रं, द्वादशयोजनावधि ॥९५०॥ राष्ट्रम् (५. न.), निर्गः, मण्डलम् (त्रि.), [उपावर्तनम् शि० ८४] मे ८-हेश, भासोनी वस्तीवाणो हेश. ॥८४७॥ आर्यावत्तः, पुण्यभूः (स्त्री.), आचारवेदी से 3-तीय ४२, पती मने વાસુદેવ વગેરેની પુણ્યભૂમિ, (૨૪ તીર્થકર, ૧૨ ચકવતી, ૯ વાસુદેવ, ૯ બલદેવ, ૯ પ્રતિવાસુદેવ આ ૬૩ શલાકા પુરુષની જન્મભૂમિ), વિન્ડયાચલ અને હિમાચલને મધ્ય પ્રદેશ. (પૂર્વ અને પશ્ચિમ સમુદ્રને મધ્ય ભાગ તેમજ હિમાલય અને વિધ્યાચલને क्यो प्रदेश तेने 'या' सावित्त ४ छे.) 1८४८॥ अन्तर्वेदिः (स्त्री.), समस्थली - २ प्रयागथी ते २२ सुधी ॥ मने यमुनाना या प्रदेश. ब्रह्मावतः स२२वती भने पद्धतीना मध्य an. |८४८॥ ब्रह्मवेदिः (स्त्री.)-रुक्षेत्रमा पांय रामाने। मध्य. भा. धर्मक्षेत्रम्, कुरुक्षेत्रम् मे २-रुक्षेत्रमा मा२ योन सुधीन। el. ८५०॥ मध्यदेशः, मध्यमः, मे २-मायस मने वि.ध्यायस
Page #341
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ हिमवद्विन्ध्ययोर्मध्य, यत् प्राग विनशनादपि । प्रत्यगेव प्रयागाच्च, मध्यदेशः स मध्यमः ॥९५१॥ देशः प्राग्दक्षिणः प्राच्यो, नदी यावच्छरावतीम् । पश्चिमोत्तरस्तूदोच्यः, प्रत्यन्तो म्लेच्छमण्डलः ॥९५२॥ पाण्डूदक्-कृष्णतो भूमः, पाण्डूदक्-कृष्णमृत्तिके । जङ्गलो निर्जलोऽनूपोऽम्बुमान् कच्छस्तु तद्विधः ॥९५३॥ कुमुद्वान् कुमुदावासो, वेतस्वान् भूरिवेतसः। . नंडप्रायो नडकीयो, नड्वांश्च नड्वलश्च सः ॥९५४॥ વચ્ચેને, વિનશનની પૂર્વ અને પ્રયાગની પશ્ચિમને દેશ, મધ્યદેશ. ॥५१॥ प्राच्यः-शरावती नहीनपूर्व मने दक्षियन। हेश. उदीच्यः-शरावतानहीनो पश्चिम मने उत्तरन हेश. प्रत्यन्तः, म्लेच्छमण्डलः मे २-लोट वगेरे वेरछना देश. ॥८५२॥ पाण्डुभूमः, पाण्डुमृत्तिकः मे २-घोजी भाटीवाणो देश. उदगभूमः, उदङ्मृत्तिकः मे २-ट-सारी भूभिवाणी श. कृष्णभूमः, कृष्णमृत्तिकः से २-tuी भूभिवाणे हेस. जङ्गलः, निर्जलः [जाङ्गलः शि० ८४] मे २-५ विनाने देश. अनूपः, अम्बुमान् ‘मत् (५.) से २महुवा देश. कच्छः (Y. न.) से प्राय देश. ॥८५3॥ कुमुद्वान् 'वत्' (पु.), कुमुदावासः मे २-भु-पायाणा प्रदेश. वेतस्वान् ‘वत् (५.), भूरिवेतसः २ २-मई नेतराणा प्रदेश. नडप्रायः, नडकीयः, नड्वान् ‘वत् (५.), नड्वला ये ४-४ नसतृवाणो देश, १९५३ाणा देश. ॥८५४॥ शाइवल:-'शावल:'
Page #342
--------------------------------------------------------------------------
________________
२
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१
'शाद्वल: शादहरिते, देशो नद्यम्बुजीवनः ।
स्याद् नदीमातृको देवमातृको वृष्टिजीवनः || ९५५॥
२
प्राग्ज्योतिषाः कामरूपा, मालवाः स्युरवन्तयः ।
R
४
रास्तु डालाः स्युद्यते वेदयश्च ते ॥ ९५६ ॥
dieg efractor, अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया, मेरवस्तु दशेरकाः ॥९५७॥
२६५
शादहरितः मे २ -सीसा धासवाजो देश नद्यम्बुजीवनः, नदीमातृकः मे २ -नहीना पाएगीथी मनान उत्पन्न थाय तेथे। देश. देवमातृकः, वृष्टिजीवनः मे २ - वरसाहना पाणीवडे मनान उत्पन्न थाय तेव हेश. ॥ यथा देश विशेषनां नाभी (मडुवयनभां वयराय छे.) -प्राग्ज्योतिषाः, कामरूपाः मे २ - अभ३५ हेश, आसाम. मालवाः, अवन्तयः मे २–भासव हेश: त्रैपुराः, डाहलाः, चैद्याः, चेदयः मे ४-येहीद्वेश, पूर्व हिंदुस्तान ॥६॥ वङ्गाः, हरिकेलीयाः मे २-१'अ ंगाण हेश, अङ्गाः-पानगरीथी प्रसिद्ध अंग-मिहार देश. साल्वाः, कार कुक्षीयाः मे २-हिंदुस्तानना उत्तर लागमां सादव नामना रान्तथी प्रसिद्ध साहव देश. मरवः, दशेरकाः मे २-भारवाड हेश. ॥ ५७॥ जालन्धराः, त्रिगर्त्ताः मे २ - त्रिगर्त देश (साहेोर प्रान्तनो ये देश ). तायिकाः, तर्जिकाः मे २००४ - भारा पासेनेो हेश.
Page #343
--------------------------------------------------------------------------
________________
२६६ अभिधानचिन्तामणौ तिर्यकाण्डः ४ जालन्धरास्त्रिगर्ताः स्युस्तायिकास्तजिकाभिधाः । कश्मीरास्तु माधुमताः, सारस्वता विकर्णिकाः ॥९५८॥ वाहीकाष्टक्कनामानो, वाहीका वाहिकाह्वयाः । तुरुष्कास्तु साखयः स्युः, कारूषास्तु वृहद्गृहाः ॥९५९॥ लम्पाकास्तु मुरुण्डाः स्युः, सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः, कीकटा मंगधाह्वयाः ॥९६०॥
ओण्ड्राः केरलपर्यायाः, कुन्तला उपहालकाः । ग्रामस्तु वसथः स-नि-प्रति-पर्यु-पंतः परः ॥९६१॥ कश्मीराः, माधुमताः, सारस्वताः, विकर्णिकाः मे ४-आश्भीर देश. ॥८५८॥ वाहीकाः, टकाः मे २-वाडी हेश. वाहीकाः, पालिकाः मे २-पाही देश-२५२५२-तान. तुरुष्काः, साखयः 'खि, से २-तुस्तान. कारूषाः, वृहद्गृहाः मे २-४२५ देश. ॥८५८॥ लम्पाकाः, मुरुण्डाः मे २-८४ हेश. सौवीराः, कुमालकाः थे २-सौवीर देश. प्रत्यग्रथाः, अहिच्छत्राः मे २-२५त्रि देश. कीकटाः, मगधाः मे २-भाष देश. ८६०॥ ओण्डाः , -२ २४ हेश, भतामार देश, मो.सा हेश. कुन्तलाः, उपहालकाः मे २-- કુન્તલ દેશ, (પ્રાગૃતિષ, માલવ, ચેદિ, વંગ, અંગ અને મગધ એ. પૂર્વના દેશે છે. મરુ, સાવ એ પશ્ચિમના દેશે છે. જાલઘર, तय४. ४श्मीर, वाडी, वसा, तु२०४, ३५, तम्या मने प्रत्य. ગ્રથ એ ઉત્તરના દેશે તેમજ ઓડ અને કુન્તલ એ દક્ષિણના देश। छे) ग्रामः, संवसथः, निवसथः, प्रतिवसथः, - परिवसथः, उपवसथः स -10. ॥८६१॥ पाटक:-पा-मन अर्धा
Page #344
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
पोटकस्तु तदर्जे स्यादाघाटस्तु घटोsवधिः । अन्तोऽवसानं सीमा च, मर्यादापि च सीमनि ॥ ९६२ ॥ ग्रामसीमा तूपशल्यं, माल ग्रामान्तराऽटवी । पर्यन्तभूः परिसरः, स्यात् कर्मान्तस्तु कर्मभूः ॥ ९६३॥ गोस्थानं गोष्ठमेतत् तु, गौष्ठीनं भूतपूर्वकम् ।
तदाशितंगवीनं स्याद्, गावो यत्राऽऽशिताः पुरा ॥ ९६४॥
२
3
२
क्षेत्रे
: केदार:, ' सेतो पाल्याssसंवरा ।
क्षेत्रं तु शास्य araara aiकशाकिनम् ॥ ९६५ ॥
२६७
लाग. आघाट, घटः, अवधिः (पु.), अन्तः, अवसानम्, सीमा (स्त्री), मर्यादा, सीमा 'मन्' (स्त्री.) मे ८-मर्यादा, सीमा, डुड. ॥९६२॥ ग्रामसीमा, उपशल्यम् मे २ - शाभनी भर्यादा, गामनो सीभाडो. मालम् (पु. न.), [मालकः शि० ८४ ] -गाम वये रहेते! भंगस विभाग पर्यन्तभूः (स्त्री), परिसरः मे २ - गाभनी संतलूभि, सीमाडी. कर्मान्तः, कर्मभूः (स्त्री) मे २ - पिरेसी भूमि, डेली भूमि ॥८६॥ गोस्थानम्, गोप्रम् (पु. न. ) मे २ - गायनो वाडी. गौष्ठीनम् - पडेसां गायनो वाडो होय तेषु स्थान. आशितंगवीनम्-ने ठेआणे गाये। यरीने घराय मे ं स्थान ॥ ६४॥ क्षेत्रम्, a: (y. d.), her: (Y. d.) 2l 3-vide. #g: (y.), qifs:पाली (स्त्री.), आलिः - आली (स्त्री.), संवरः मे ४ -सेतु, पूस, अंध, पाण. शाकशाकटम्, शाकशाकिनम् मे २ -शा वाववानु भेतर. ॥६५॥ त्रैहेयम्, शालेयम् मे २ - डांगरनु
तर षष्टि
Page #345
--------------------------------------------------------------------------
________________
१२
२
२६८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ त्रैहेयं शालेयं पष्टिक्यं कौद्रवीण-मौद्गीने । व्रीह्यादीनां क्षेत्रेऽणव्यं, तु स्यादाणवीनमणोः ॥९६६॥ भङ्ग भाङ्गीनमौमीनमुम्य, यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं, माष्यं भङ्गादिसम्भवम् ॥९६७॥ सीत्यं हल्यं त्रिहल्यं तु, त्रिसोत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शम्बाकृतं च तत् ॥९६८॥ बीजाकृतं तूप्तकृष्टं द्रौणिकाऽऽढकिकादयः । स्युौणाऽऽढकवापादौ, खलधानं पुनः खेलम् ॥९६९॥ क्यम्-सही या 5 ते त२. कौद्रवीणम्-हरान मेत२. मौद्गीनम् -भानु मेत२. अणव्यम, आणवीनम् -माशु नामना धान्य (ii)नु मेत२. ॥६६॥ भङ्गयम्, भाङ्गीनम् मे-२-शर्नु मेत२. औमीनम्, उम्यम् मे २-मशीनुमेत२. यव्यम्, यवक्यम् स. २-४वन मेत२. तिल्यम, तैलीनम् मे २-तसमेत२. माषीणम्, माष्पम् मे २-२म हुनु मत२. ।।८६७॥ सीत्यम्, हल्यम् म २
थी मेडी शय तेमेतर. त्रिहल्यम्, त्रिसीत्यम्, त्रिगुणाकृतम्, तृतीयाकृतम् ये ४-त्रशुवार थी उ भेत२. द्विहल्यम्, द्विसीत्यम्, द्विगुणाकृतम्, द्वितीयाकृतम्, शम्बाकृतम् ‘सम्बाकृतम्'
से ५-मे वा२ ॥१८॥ बोजाकृतम्, उप्तकृष्टम् से २-प्रथम वाने पडे. द्रौणिकः, द्रोणवापः से २-मे द्रोण ( तनु भा५) प्रमाण धान्य पापी शय ते भेत२. द्रौणिकःद्रोणु मनात संधी शाय ते पास. आढकिकः, आढकवापः એ ૨-એક આદ્રક (એક જાતનું મા૫) પ્રમાણ ધાન્ય વાવી શકાય ते भेत२. (खारीकः- १ मे मारी प्रमाण धान्य वावी शय તેવું ખેતર. ૨ એક ખારી પ્રમાણ અનાજ રાંધી શકાય તેવું વાસણ)
Page #346
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २६९ चूर्णे, क्षोदोऽथ रजसि, स्युर्दुलीपांसुरेणवः । लोष्टे लोष्टुर्दलिलेष्टुर्वल्मीकः कृमिपर्वतः ॥९७०॥ वभ्रीकूटं वामलूरो, नाकुः शक्रशिरश्च सः । नगरी पू: पुरी द्रङ्गः, पत्तनं पुटभेदनम् ॥९७१॥ निवेशनमधिष्ठानं, स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं, खेटः, पुरार्द्धविस्तरः ॥९७२॥ खलधानम्, खलम् (त्रि.). मे २-४ ॥८६८॥ चर्णम् (पु. न.) मोदः मे २-४४वाजी धून, यू , भू, धूम. रजः 'स, (न.), धूली-धूलिः (स्त्री.), पांसुः-'पांशुः' (पृ.), रेणुः (५. स्त्री.) मे ४धूम. लोष्टः (पु. न.), लोष्टुः (पु.), दलि:-दली (स्त्री), लेष्टुः (पु.) मे ४-भाटीनु . वल्मीकः (Y. न.), कृमिपर्वतः॥८७०॥, वभ्रीकूटम्, वामलूरः, नाकुः (Y.), शक्रशिरः 'स्' (न.) मे १-२१५.. नगरी (al. न.), . पू: 'इ, (स्त्री.), पुरी-पुरिः (त्रि.), द्रङ्गः (उद्रङ्ग, निवेशः), पत्तनम्, पुटमेदनम् ॥८७१॥, निवेशनम्, अधिष्ठानम्, स्थानीयम्, निगमः [पट्टनम्,.शि० ८५] मे १०-१२, भुथ्य श२. (स्थानीयम्-मास ५२मा धाएं मु अने श्रेष्ठ २२०४थानानु नग२. द्रोणमुखम्, कर्वटम् (५. न.) मे २-यारसो ५२गलमा सुदर न॥२. कवुटिकम्-
४नु मध-२०० ग्रामीमा श्रेष्ठ नग२. कार्वटम्-४ाटनुम-१०० . गाभामा श्रेष्ठ ना२. पत्तनम्, पुटमेदनम् मे २-अपने मध-५० ॥भामा श्रेष्ठ ना२. निगमः-पत्तननु -२५ ॥भामा श्रेष्ठ न॥२. निवेशनम्-नि. ' भनु म श्रेण ना२. द्रङ्गः, उद्रङ्गः, निवेशः ये 3-4 थी जत२० भने पत्तनथी श्रेष्ठ न॥२.) शाखापुरम् , उपपुरम् मे २-५३, राधानीथी मीनु न२. खेटः-नगरन। अर्धा विस्ता२. ॥८७२॥
Page #347
--------------------------------------------------------------------------
________________
२७० अभिधानचिन्तामणौ तिर्यकाण्डः ४ स्कन्धावारो राजधानी, कोटदुर्गे पुनः समे। .. गया पूर्गयराजर्षेः, कन्यकुब्जं महोदयम् ॥९७३॥ कन्याकुब्जं गाधिपुरं, कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरी च सा ॥९७४॥ साकेत कोसलाऽयोध्या, विदेहा मिथिला समे। त्रिपुरी चेदिनगरी, कौशाम्बी वत्सपत्तनम् ॥९७५॥ उज्जयनी स्याद् विशालाऽवन्ती पुष्पकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी ॥९७६॥ स्कन्धावारः, राजधानी (श्री. न.) मे २-२२१४धानी. कोट्टः (Y. न.), दुर्गम् से २-३12 -zिeat. गया-14 २०४पनी पुरी. उत्तर हिदुस्तानमा माया पासे से नामनु ता. कन्यकुञ्जम् (स्त्री. न.), महोदयम् (स्त्री. न.) ॥४७॥ कन्याकुब्जम् (श्री. न.), गाधिपुरम्, कौशम्, कुशस्थलम् -अन्य००४-४ना. काशिःकाशी (स्त्री.), वराणसी, वाराणसी, शिवपुरी में ४-४२il. ॥८७४॥ साकेतम्, कोसला-कोशला, अयोध्या में 3-अयोध्या नगरी. विदेहा, मिथिला २-मिथिला नगरी. त्रिपुरी, चेदिनगरी मे २-येही शनी नारी. कौशाम्बी, वत्सपत्तनम् मे २-वत्स दृशनी. हौशी नारी. ॥८७५॥ उज्जयनी, विशाला, अवन्ती, पुष्पकरण्डिनी से ४-Sororkinी ना. पाटलिपुत्रम्, 'कुसुमपुरम् से २-पाटलिपुत्र-पटना, चम्पा, मालिनी ॥६७६॥, लोमपादपू: 'इ,
Page #348
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २७१ लोमपाद-कर्णयोः पूर्देवीकोट उमावनम् । कोटिवर्षे बाणपुरं, स्याच्छोणितपुरं च तत् ॥९७७॥ मथुरा तु मधूपघ्नं, मधुराऽथ गजाह्वयम् । स्याद् हास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ ९७८ ॥ तामलिप्तं दामलिप्तं, तामलिप्ती तमालिनी । स्तम्बपूर्विष्णुगृहं च, स्याद् विदर्भा तु कुण्डिनम् ।।९७९॥ द्वारवती द्वारका स्याद्, निषधा तु नलस्य पूः । प्राकारो वरणः साले, चयो वप्रोऽस्य पीठभूः ।। ९८० ।। लोमपादपुरी, कर्णपूः 'र,-कर्णपुरी में ४-पापुरी, माधु२. देवीकोटः, उमावनम्, कोटिवर्षम्, बाणपुरम्, शोणितपुरम् मे ५मासुरनु न॥२. ॥८७७॥ मथुरा, मधूपघ्नम्, मथुरा में 3-मथु२।नगरी. गजाह्वयम्, गजपुरम्, हास्तिनपुरम्, हिस्तनीपुरम्, हस्तिनापुरम से ४-६स्तिनापुर, (६६. ॥८७८॥ तामलिप्तम्, दामलिप्तम्, तामलिप्ती, तमालिनी, स्तम्बपूः ''-स्तम्बपूरी, विष्णुगृहम् मे ६ -तमासली नारी. विदर्भा, कुण्डिनम् [कुण्डिनपुरम्, कुण्डिनापुरम् शि० ८५] मे-२-ॐउनपुर. ॥८७८॥ द्वारवती-द्वारावती, द्वारका से २-२४ानगरी. निषधा-
नानी निषा नी. प्राकार, वरणः, सालः से 3-32, Real, 43. चयः, वप्रः (Y. न.) मे ૨-કોટની મૂળ ભૂમિ, ખાઈમાંથી કાઢેલે માટીને ઢગ. ૯૮ના
Page #349
--------------------------------------------------------------------------
________________
२७२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ प्राकाराग्रं कपिशीर्ष, क्षौमाऽष्टाऽट्टालकाः समाः। पूरे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ ॥ परिकूटं हस्तिनखो, नगरद्वारकूटके। मुख निःसरणे वाटे, प्राचीनाऽऽवेष्टको वृतिः ॥ ९८२ ॥ पदव्येकपदी पद्या, पद्धतिम वर्तनी। अयनं सरणिर्मागर्गोऽध्वा पन्था निगमः मृतिः ॥ ९८३॥ प्राकाराग्रम्, कपिशीर्षम् मे २-२i iTA. क्षौमम् (५. न.), अट्टः (Y. न.), अट्टालकः मे 3-१ २ ३५२ने। समला, २ Been S५२नु सैन्यगृह. 3 भेडी, अ५ो मा. पूरिम्, गोपुरम् मे २-नगर। ४२वाने. रथ्या, प्रतोलो, विशिखा से 3-शेरी, ॥मनी ५४२॥ २२तो. ॥८८१॥ परिकूटम् (पु. न.), हस्तिनखः, नगरद्वारकूटकः-नगरद्वारकूटः से 3-२ना ४२१० पासे यढवा उतरवाना ढा. मुखम्, निःसरणम् मे २-३२मा पेसवा नागपार्नु प्रथम द्वार. वाटः (त्रि), प्राचीनम्, आवेष्टकः, वृतिः (स्त्री.), ये ४-५२ अथ नाहिने ३२. 2 3 पा. ॥८८२॥ पदवीपदविः (स्त्री.), एकपदी, पद्या, पद्धतिः (स्त्री), वर्त्म 'न्' (न.), वर्तनी-वर्त्तनिः (श्री.), अयनम्, सरणिः, 'सरणी, शरणी' (al.), मार्गः, अध्वा 'न्' (पु.), पन्थाः, 'इन्' पथः' (पु.), निगमः, सृतिः (श्री.) मे १3-भाग, २स्तो. ॥८८॥ सत्पथः, सुपन्थाः 'इन्' (y.), अतिपन्थाः 'इन' (५.) मे 3-सा। भाग, सॐ. अपन्था
Page #350
--------------------------------------------------------------------------
________________
३४
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २७३ सत्पथे स्वतितः पन्थाः अपन्था अपथं समे। व्यध्वो दुरध्वः कदध्वा विपथं कापथं च सः ॥ ९८४ ॥ प्रान्तरं दूरशून्योऽध्वा, कान्तारो वर्त्म दुर्गमम् । सुरुङ्गा तु सन्धिला स्याद , गूढमार्गों भुवोऽन्तरे ॥९८५ ॥ चतुष्पथे तु संस्थानं, चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारपथो, गजाद्यध्वा त्वसङ्कुलः ॥ ९८६ ॥ घण्टापथः संसरणं, श्रीपथो राजवम॑ च । उपनीक्रमणं चोपनिष्करं च महापथः ॥ ९८७॥ 'इन्' (पु.), अपथम् मे २-5-भाग. व्यध्वः, दुरध्वः, कद्ध्वा 'अन्' (५.) विपथम् (पु. न.), कापथम् (Y. न.) मे ५-भाग, पराम भाग. ॥८८४॥ प्रान्तरम्-२ ने भाग, शून्य भाग, धणे इ२ सुधी વૃક્ષની છાયા અને પાણી વગેરે ન મળી શકે તે શૂન્ય માર્ગ. काम्तारः (Y. न.)-q४८ मा, यो२-४ina उपद्रवाणे भाग. सुरुङ्गा-सुरङ्गा' सन्धिला [सन्धिः (५.) शि० ८६] मे २-पृथ्वीनी मरने। भूट भाग, सुरंग ॥८८५॥ चतुष्पथम्, संस्थानम् , चतुकम्, से 3-या२ रास्ता न्यो ४४। थाय से स्थान, यां, यौटु, ४. त्रिपथम्, त्रिकम् से २-या त्रास्ता थाय तस्थान. द्विपथम्, चारपथः से २-यो मे २स्ता मेगा थाय त स्थान: असकुलः ॥८८६॥, घण्टापर्थः, संसरणम्, श्रीपथः, राजवरमे 'अन्' (न.), उपनिष्क्रमणम्, उपनिष्करम्, महापथः सः८रानभा हाथी वगैरेने भवानी रस्ता. ॥८८७॥ विपणिः 'विपणी'
अभि. १८
Page #351
--------------------------------------------------------------------------
________________
२७४ अभिधानचिन्तामणौ तिर्यककाण्डः ४ विपणिस्तु वणिग्मार्गः, स्थानं तु पदमास्पदम्। श्लेषत्रिमार्याः शृङ्गाट, बहुमागी तु चत्वरम् ॥ ९८८ ॥ श्मशानं करवीरं स्यात् , पितृ-प्रेताद् वनं गृहम् । गेहपूर्वास्तु गेहं तु, गृहं वेश्म निकेतनम् ॥ ९८९ ।। मन्दिरं सदनं सद्म, निकाय्यो भवनं कुटः। आलयो निलयः शाला, सभोदवसितं कुलम् ॥ ९९० ॥ धिष्ण्यमावसथः स्थानं, पस्त्यं सैस्त्याय आश्रयः । औको निवास आवासो, वसतिः शरण क्षयः ॥ ९९१ ॥
Ex
२८ ।
(स्त्री.), वणिग्मार्गः [पण्यवीथी-पण्यवीथिका शि० ८५] मे २
००२. हुनानी श्रेणी. स्थानम्, पदम् , आस्पदम् से 3-स्थान. श्रङ्गाटम्-यांना २स्ता ॥ थाय ते स्थान. बहुमार्गी, चत्व रम् थे २-॥ २२ता से॥ थाय ते स्थान. ॥८८८॥ श्मशानम् , करवीरम्, पितृवनम्, पितृगृहम्, प्रेतवनम् , प्रेतगृहम् मे १२भशान. गेहभूः (श्री.), वास्तु (५. न) से २-३२ माटेनी भूमि, वास ४२१योग्य भूमि. गेहम् (५. न.), गृहम् (Y. न.), वेश्म 'अन्' (न.), निकेतनम् ॥८८६), मन्दिरम् (स्त्री. न.), सदनम् , सम 'अन्' (न.), निकाय्यः, भवनम् (Y. न), कुटः (Y. स्त्री.), आलयः, निलयः, शाला, सभा, उदवसितम्, कुलम् ॥५०॥, धिष्ण्यम्, आवसथः, स्थानम्, पस्त्यम्, संस्त्यायः, आश्रयः, ओकः 'स्' (न.), निवासः, आवासः, वसतिः (सी.), शरणम्, क्षयः ॥१॥ धाम 'अन्' (न.), अगारम्, निशान्तम् [धामम् शि० ८९] से
Page #352
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४
धामागारं निशान्तं च ' कुट्टिमं त्वस्य बद्धभूः । चतुःशालं सब्जवनं, सौधं तु नृपमन्दिरम् ॥ ९९२ ॥ उपकारिकोपकार्या, सिंहद्वारं प्रवेशनम् ।
1
प्रासादो देवभूपानां, हर्म्य तु धनिनां गृहम् ॥ ९९३ ॥ डाऽऽवसध्याऽऽवसथाः, स्युछात्रव तिवेश्मनि । पर्णशालोटजश्चैत्यविहारौ जिनसद्मनि ॥ ९९४ ॥ गर्भागारेऽपवरको, वासौकः शयनास्पदम् ।
.
भाण्डागारं तु कोशः स्यात्, चन्द्रशाला शिरोगृहम् ॥ ९९५ ॥
२७५
३१-६२. कुट्टिमम् (पु. न. ) - धरनी पथ्थर वगेरेथी जांघेली भूमि, इसमध नभीन. चतुःशालम्, सञ्जवनम् मे २- यार मोरडावालु घर, थोडवा घर. सौधम्, नृपमन्दिरम् मे २ - रानभडेल. ॥८२॥ उपकारिका, उपकार्या [उपकर्या शि० ८६] मे २-०४भडेल, तमु, डेरा वगेरे. सिंहद्वारम्, प्रवेशनम् मे २ - प्रवेशद्वार, भुय्य हवाले. प्रासादः [प्रसादनः शि० ८६ ] मे १ देव मन्दिर २ रामनो भडेल, हर्म्यम् - धनवाननु घर, हवेली. ॥ ८८-३ ॥ मठः (a), आवसथ्यम्, आवसथः मे 3 - विद्यार्थी व्रतीगोनु addle, quianet, quiancy, eza: (Y. d. ) à 2-g'us', पांदृडां वगेरेनु ं धर, भुनियोने रहेवानी छुटीर चैत्यम्, विहारः (अ. न. ), जिनसद्म (न.), 'आयतनम्' से उ-निनादाय, भिनभन्दि२. ॥ ८८४ ॥ गर्भागारम्, अपवरकः, वासौकः 'अस्' (न.), शयनास्पदम् ये ४-धरनो मध्य अंडे, मोरडी, शयनगृह. भाण्डागारम्, कोशः ( पु. न. ) मे २ - लौंडार, तिलेरी. चन्द्रशाला, शिरोगृहम् मे २-१ अगासी, २ उपरनी भेडी. ॥ ८६५ ॥ कुप्य
Page #353
--------------------------------------------------------------------------
________________
२७६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ कुप्यशाला तु सन्धानी, कायमानं तृणौकसि। होत्रीयं तु हविगेह, प्राग्वंशः प्राग् हविर्ग्रहात् ॥ ९९६ ॥ आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशाला यन्त्रगृहमरिष्टं मृतिकागृहम् ॥ ९९७ ॥ सूदशाला रसवती, पाकस्थानं महानसम् । हस्तिशाला तु चतुरं, वाजिशाला तु मन्दुरा ॥ ९९८ ॥ शाला, सन्धानी मे २-४, din वगेरे यातुन पास मनापवानु स्थान. कायमानम्, तृणौकः 'अस्' (न.) मे २-१ तृए કાષ્ઠથી બનાવેલી ઝુંપડી, ૨ ઘરની ઉપર કરેલી તૃણુકાછની મેડી. होत्रीयम्, हविर्गहम् मे २-डाभवानी वस्तुमी रामवानु स्थान, मसिघ२. प्राग्वंशः-१ वि 8-(भवानी वस्तुमा रामवाना સ્થાન) થી પૂર્વ દિશામાં પ્રેક્ષકો માટે કરેલે મંડપ, ૨ અગ્નિसामान पत्नीसा' को नामनो आध लास. ॥ ८ ॥ आथर्वणम् , शान्तिगृहम् [शान्तीगृहम् शि० ८७ ] मे २-यश. स्थत पासेनु शान्ति३२, Aथ वेनु शान्ति३२. आस्थानगृहम्, इन्द्रकम् मे २-साड. तैलिशाला-तैलिशालम् , अन्नगृहम् मे २-तनी बाली. अरिष्टम् , सूतिकागृहम् म्मे २-सुथा. १उनु ५२. ॥ ८८७ ॥ सूदशाला, रसवती, पाकस्थानम्, महामसम् से ४-२साड हस्तिशाला-हस्तिशालम् , चतुरम् मे २-३स्तिenel वाजिशाला-बानिशालम् , मन्दुरा ( स्त्री. न..) से २-।१२,
समानी DAI. ॥ ६८ ॥ सम्हानिनी, गोशाला -
Page #354
--------------------------------------------------------------------------
________________
२७७
अभिधानचिन्तामणौ तिर्यकाण्डः ४ २७७ सन्दानिनी तु गोशाला, चित्रशाला तु जालिनी। कुम्भशाला पाकपुटी, तन्तुशाला तु गतिका ॥ ९९९ ॥ नापितशाला वपनी, शिल्पा खरकुटी च सा। आवेशनं शिल्पिशाला, सत्रशाला प्रतिश्रयः ॥ १००० ॥ आश्रमस्तु मुनिस्थानमुपन्नस्त्वन्तिकाश्रयः। प्रपा पानीयशाला स्यात् , गजा तु मदिरागृहम् ॥ १००१ ॥
गायोनु स्थान, शा. चित्रशाला-चित्रशालम्, जालिनी से २Nिauu. कुम्भशाला-कुम्भशालम् , पाकपुटी से २-मारने। Eleust, भाटीनi पास ५४२११ानुं स्थान. तन्तुशाला-तन्तुशालम् , गर्तिका से २-४१५७ पशुपानुस्थान, तन्तुशाला ॥ce ॥ नापितशाला-नापितशालम् , वपनी, शिल्पा, खरकुटी से ४-लमतनु स्थान (३२४टी सदुन्). आवेशनम् , शिल्पिशाला-'शिल्पशाला' मे. २-शिल्पीमाती , सोनी बगेरे ॥५शनु स्थान. सत्रशाला-सत्रशालम् , प्रतिश्रयः मे २-शनी हाना . ॥ १००० ॥ आश्रमः (५. न.) मुनिस्थानम् से २-भुनिभानु स्थान, पाश्रम. उपनः, अन्तिकाश्रयः मे २-पासेना माश्रय, सग Enो आधार, 312ीनु ध२. प्रपा, पानीयशाला-पानीयशालम् मे २-५२५. गजा, मदिरागृहम् मे २-३ पापानु स्थान. ॥१००१ ॥ पक्वणः (५. न.), शबरावासः से २ लातार्नु २९४y.
Page #355
--------------------------------------------------------------------------
________________
२७८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पक्षणः शबरावासो, घोषस्त्वाभीरपल्लिका। पण्यशाला निषद्याष्ट्रो, हट्टो विपणिरापणः ॥ १००२ ॥ वेश्याश्रयः पुरं वेशो, मण्डपस्तु जनाश्रयः। कुडचं भित्तिस्तदेडकमन्तर्निहितकीकसम् ॥ १००३ ॥ वेदी वितर्दिरजिरं, प्राङ्गणं चत्वराऽङ्गने । वलज प्रतीहारो द्वारिऽथ परिघोऽर्गला ॥ १००४ ॥ साऽल्पा त्वर्गलिका सूचिः, कुञ्चिकायां तु कूचिका । साधारण्यङ्कुटश्चासौ, द्वारयन्त्रं तु तालकम् ॥१००५ ।। घोषः, आभीरपल्लिका मे २-गोवालानु, २२४. पण्यशालापण्यशाालम्, निषद्या, अट्टः (Y. न.), हट्टः, विपणिः-'विपणी' (स्त्री.), आपणः से-छोट, हुन. ॥१००२॥ वेश्याश्रयः, पुरम, वेशः मे 3- वेश्यामाने.२वानु स्थान. मण्डपः (Y.न.), जना श्रयः थे २-भय, भांडवो. कुडयम् (५. न.), भित्तिः (स्त्री.) से २-लीत. एडूकम्-भांड मरवामां मायां डाय तवी भीत. ॥१०० ॥ वेदी, वेदिः, 'वेदिका', वितर्दिः-वितर्दी से २-(श्री.) वहि-elथी सं२४१२ ४२सी या२ भूपाली भूमि. अजिरम् , प्राङ्गणम् , चत्वरम् , अङ्गनम् [अङ्गणम् शि० ८७] से ४-मा . बलजम् , प्रतिहारः, द्वाः '' (स्त्री.), द्वारम् मे ४-द्वार, मा . परिघः, अर्गला (वि.) मे २-मागण, भाउ ५५ ३ ५७वाडे नide सोढाना , ना 3. ॥ १००४ ॥ अर्गलिका, सूचिःसूची (खी.) मे २-नानी मागणीसा. कुञ्चिका, कूचिका, साधा. रणी, अरुकुटः स ४-इत्या, यावा. द्वारयन्त्रम्, तालकम् स २dij. ॥ १००५॥ ताली, प्रतिताली मे २-ताणु उधावानु यत्र,
Page #356
--------------------------------------------------------------------------
________________
२३
__ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ अस्योद्घाटनयन्त्रं तु, ताल्यपि प्रतिताल्यपि।। तिर्यग्द्वारोव॑दारूत्तरङ्गं स्यादररं पुनः ॥ १००६ ॥ कपाटोऽरिः कुवाटः पक्षद्वारं तु पक्षकः। प्रच्छन्नमन्तारं स्याद् , बहिरं तु तोरणम् ॥ १००७ ॥ तोरणोघे तु मङ्गल्यं, दाम चन्दनमालिका ।। स्तम्भादेः स्यादधोदारों, शिला नासोर्द्धवदारुणि । १००८ ॥ गोपानसी तु वलभीच्छादने वक्रदारुणि। गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ १००९ ॥ ईथी. उत्तरङ्गम्-द्वार ५२नु ४०४, मात२, सार ५२ नामपामा भापतु मा ४. अररम् ॥ १००६ ॥, कपाटः (त्रि.), अररिः (५. न.), कुवाटः [कवाटः शि० ८७] से ४-४भाई, मा. पक्षद्वारम्, पक्षकः [खटक्किका शि० ८७] मे २41, मीनु ।२. प्रच्छन्नम् , अन्तरम् मे २-गुप्तवार, माह
नु मारा. बहिरम् , तोरणम् (५. न.) से २-१ ता२९, २ भरास. ॥१००७॥ वन्दनमालिका-ता२९ ५२ मजसने माट
घाती मin वगेरेनां ५issiनी भा. शिला-स्तन पोरेनी नीय ॥४iने आधारभूत ५०५२, हुली. नासा-स्ती पोरेनी ઉપર રહેલ આધારભૂત લાકડું, તરંગ, બારશાખની ઉપરને ભાગ. . ॥ १००८ ॥ गोपानसी-गोपानसिः-मा२पटियां, मीन disqानु
qig 3. गृहावग्रहणो, देहली, उम्बरः, उदुम्बरः, उम्बुरः से -५-५२नो उम२. ॥ १००८ ॥ प्रघाणः, प्रघणः, अलिन्दः (५. न.)
Page #357
--------------------------------------------------------------------------
________________
२८० अभिधानचिन्तामणौ तिर्यकाण्डः ४ प्रघाणः प्रघणोऽलिन्दो, बहिरिप्रकोष्ठकें । कपोतपाली विटङ्कः, पटलच्छदिषी समे ॥ १०१० ॥ नोत्रं वलीकं तत्प्रान्त, इन्द्रकोशस्तमङ्गकः । वलभी छदिराधारो, नागदन्तास्तु दन्तकाः ॥ १०११ ॥ मत्तालम्बोऽपाश्रयः स्यात् , प्रग्रीवो मत्तवारणे। वातायनो गवाक्षश्च, जालकेऽथानकोष्टकः ॥ १०१२ ॥
-उपलिन्दकः, 'प्राघाणः' आलिन्दः' में 3-मारपाना मा अरेट सोसा. कपोतपाली, विटङ्कः ( पु. न.) मे २-१ पक्षीमाને વિશ્રામ માટે લાકડાનું બનાવેલ સ્થાન, કબૂતર માટે ઘરને ४२, २ ॥४ानी ५२५31, भूत२मानुः पटलः (त्रि.), छविः '' (न. ) मे २-छ।५२ः ॥ १०१० ॥ नीव्रम्, वलीकम् (५. न.) मे २-छपरानो माग मा, ७।५२|मने ।. इन्द्रकोशः, तमङ्गः- समङ्गकः मे २-जुसती मारी, म0सी. वलभी-वलभिः (श्री. )-छ।५रानो माधा२, रे वश ५४२३५ डाय छे. नागदन्ताः, दन्तकाः मे २-(पु.म.) मीटी, टोal.॥ १०११॥ मत्तालम्बः, अंपाश्रयः, प्रग्रीवः (५. न.), मत्तवारणः ये ४-४२, सोम. पातायनः (Y. न.), गवाक्षः, जालकम् मे 3-गाम, जी, मारी. अन्नकोष्टकः॥ १०१२ ॥, कुसूलः [कुशूलः शिं० ८८] मे २भन्न ४१२. अधिः-'अश्री' (श्री.), कोणः, अणिः-'अणो'
Page #358
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २८१ कुललोऽश्रिस्तु कोणोऽणिः, कोटिः पाल्यन इत्यपि । आरोहणं तु सोपानं, निश्रेणिस्स्वधिरोहणी ॥ २०१३ ॥ स्थूणा स्तम्भः सालभञ्जी, पाञ्चालिका च पुत्रिका । काष्ठादिघटिता लेप्यमयी त्वजलिकारिका ॥१०१४॥ नन्द्यावर्त्तप्रभृतयो, विच्छन्दा आढयवेश्मनाम् । समुद्गः सम्पुटः पेटा, याद मञ्जूषाऽथ शोधनी ॥ १०१५ ॥ सम्मार्जनी बहुकरी, वर्धनी च समूहनी। सकराऽवकरौ तुल्यावुदुखलमुलूखलम् ॥ १०१६ ॥
(५. सी.), कोटि-कोटी' (स्त्री.), पाली-पालिः (स्त्री.), अस्रः मे-छ। आरोहणम् , सोपानम् मे २-५थियु. निश्रेणिःनिश्रेणी:' (स्त्री.), अधिरोहणी अधिरोहिणो से २-निसरणी,
४२. ॥ १०१७ ॥ स्थूणा, स्तम्भः न्ये २-थानdi. सालभजी, पाञ्चालिका, पुत्रिका से 3-४, हात वगेरेथी घडेसी पतली. लेप्यमयी, अञ्जलि कारिका मे २-यातरेसी पूतली, माटी वगैरेनी मनासी पूतली. ॥ १०१४॥ नन्द्यावतः (स्वस्तिकः, सर्वतोभद्रः) वगेरे श्रीमन्तोना. धोनी विच्छन्दाः (पु. ५.)-विशेष प्रारनी स्यनामो. समुद्रः, सम्पुटः [पुटः शि० ८८ ] २ २-हामी. पेटा, मञ्जूषा, [पेटकः, पेडा शि० ८८] मे २-पेटी. शोधनी ॥१०१५॥ सम्मानो, बहुकरो (५. स्त्री.), वर्धनी, समूहनी [ पवनी शि० ८८] मे ५-सावी . सङ्करः, अवकरः मे २-४२२. उदूखलम् , उल्खलम् थे २-isel, wisejीयो. ॥१०१६॥ प्रस्फोटनम्, पय
Page #359
--------------------------------------------------------------------------
________________
S
.
x
२८२ अभिधानचिन्तामणौ तिर्यकाण्डः ४ प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् । कटः किलिब्जो मुसलोऽयोग्रं कण्डोलकः पिटम् ।। १०१७ ॥ चालनी तितउः शूर्प, प्रस्फोटनमथाऽन्तिका। चुल्ल्यऽश्मन्तकसुद्धानं, स्यादधिश्रयणी च सा ॥ १०१८ ॥ स्थाल्युखा पिठरं कुण्डं, चरुः कुम्भी घटः पुनः।। कुटः कुम्भः करीरश्च, कलशः कलसो निपः ॥ १०१९ ॥ हसन्यङ्गारात् शकटी-धानी-पाच्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीषजीषं पिष्टपाकभृत् ॥ १०२० ॥ नम् थे २-१ छ।si tढी नामi, १ सूपड. अवघातः, कण्डनम् से २ धान्य वगेरेनु is. कटः (त्रि.), किलिजः मे २-साही, या. मुसलः 'मुशलः, मुषलः' अयोऽयम् [अयोनिः (१० ८८] २-(५. न.) भूस, सोमे.. कण्डोलकः, पिटम् (पु. न.) [पिटका शि० ८६ मे २-टोपी, टोपसी, ४२ उया. ॥१०१७॥ चालनी (सी. न.), तितउः (Y. न.) मे २-यातली. शूर्पम्-सूर्पम् , प्रस्फो. टनम् मे २-(पु. न.) सूपड. अन्तिका, चुल्लो-चुल्लिः (खी.), अश्मन्तकम् , उद्धानम्-'उध्मानम्', अधिश्रयणी [अन्ती शि० ८८] से ५-यूडी. ॥१०१८॥ स्थाली. उखा-'उषा', पिटरम्( त्रि.), कुण्डम् (त्रि.), चरुः (पु.), कुम्भी ये ६-१ थाणी, २ तपेली. घटः (Y. स्त्री.), कुटः (Y. न.), कुम्भः (Y. स्त्री), करीरः (Y. न.), कलशः (त्रि.), कलसः (त्रि.), निपः (Y. न) से ७-घट, ४५२, घडी. ॥१०१८॥ हसनी, अङ्गारशकटी, अङ्गरधानो, अङ्गारपात्री, हसन्तिका से ५साडी. भ्राष्ट्रः, अम्बरोषः (५ न.), थे २-य वगेरे शेवानी ४४15. ऋचीषम् , ऋजषम् मे २-सोढी, सा. ॥१०२०॥ कम्बिः -'कम्बो"
Page #360
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २८३ कम्बिदैविः खजाकाऽर्थ, स्यात् तरुहस्तकः । वार्धान्यां तु गलन्त्यालूः, कर्करी करकोऽथ सः ॥ १०२१॥ नालिकेरजः करकस्तुल्यौ केटाहकर्परौ। मणिकोऽलिञ्जरो गर्गरीकलश्यौ तु मन्थनी ॥ १०२२॥ वैशाखः खजको मन्था, मन्थानो मन्थदण्डकः। मन्थः क्षुब्धोऽस्य विष्कम्भो, मञ्जीरः कुटरोऽपि च ॥१०२३॥
(al.) दविः-'दर्वी', खजाका मे 3- ४४४ी. तर्दूः (श्री.), दारुहस्तकः मे २-31यो. ८४iनी ४४४ी. वार्धानी, गलन्ती, आलू:-आलु (स्त्री), कर्करी, करकः (Y. न) को-५- आरी, नानु पाणीनु पात्र. ॥१०२१॥ करक-नालियरनी अयदी. कटाहः (त्रि.), कर्परः ये २-वोढानी ४॥६, तवी वगैरे. मणिकः, अलञ्जरः मे २ (५. न.)-ore मरवानु मोटु पात्र, भोटो 431. गर्गरी, कलिशी, मन्थनी से 3- २॥१२, गाजी (esi aaiqqानी. १०२२॥ वैशाखः, खजकः, मन्थाः 'मथिन्' (9.), मन्थानः, मन्थदण्डकः, मन्थः, क्षुब्धः [खजः शि० ८०] से ७-भन्थन, रवैयेो. विष्कम्भः, मञ्जीरः, कुटरः 'कुठरः' (दण्डक टकः, दण्डकरोटकम् , मन्दीरम् ३०) [कुटकः शि० ८०] मे 3२१४यो Hit vilal, थांमत वगेरे, ॥१०२३॥ शालाजीरः, वर्धमानः (Y. न.), शरावः (Y. न.) में 3-3', अ.
Page #361
--------------------------------------------------------------------------
________________
२८४ अभिधानचिन्तामणौ तिर्वककाण्डः ४ शालाजीरो वर्धमानः, शरावः कोशिका पुनः। .. मल्लिका चषकः कसः, पारी स्यात् पानभाजनम् ॥ १०२४ ॥ कुतूश्चर्मस्नेहपात्रं, कुतुपस्तु तदल्पकम् ।। दृतिः खल्लचर्ममयी, त्वालूः करकपात्रिका ॥ १०२५ ॥ सर्वमावपनं भाण्डं, पात्राऽमत्रे तु भाजनम् । तद्विशालं पुनः स्थालं,' स्यात् पिधानमुदञ्चनम् ।। १०२६ ॥
कोशिका, मल्लिका, चषकः (Y. न.), कंसः (Y: न.), पारी, पानभाजनम् मे ६-real, ra पीवान पात्र. ॥१०२४॥ कुतूः (श्री )-धी, तेत कोरे १२वानु मोटु यम पात्र, ७. कुतुफः (Y. न.)-धी, तेत वगेरे मरवानु नानु यम पात्र, नानु : इतिः (पु.), खल्लः (Y. न) मे २-भ3. करकपात्रिका-यामानी आरी, यामानु भ ने पात्र ॥१०२५॥ आवपनम्, भाण्डम् मे २-४२४ प्रा२नु पास. पात्रम् (त्रि.), अमत्रम्, भाजनम् ये 3-पास: (मभ२०-आवपन पगेरे पाय शो मे भाने छ.) स्थालम् (स्त्री. न.)-मोटु पासg. पिधानम्, उदञ्चनम् मे २- ais', sizeg. ॥१०२६॥ शैलः, अद्रिः (५), शिखरो 'इन्' (५.), शिलोच्चयः, गिरिः (Y.', गोत्रः, अचलः, सानुमान् ‘मत्' (पु.),
Page #362
--------------------------------------------------------------------------
________________
४
अभिधानचिन्तामणौ तिर्यकाण्डः ४ २८५ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभूधभूधरधराऽहार्या नगोऽयोदयः। पूर्वादिश्वरमादिरस्त उदगद्रिस्त्वद्रिराड मेनकाप्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥ हिरण्यनाभो मैनाकः, सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः ॥ १०२८ ॥ क्रौञ्चः क्रुञ्चोऽथ मलय, आषाढो दक्षिणाचलः ।। स्याद् माल्यवान् प्रस्रवणो, विन्ध्यस्तु जलवालकः ॥ १०२९॥
प्राचा 'अन्' (५.), पर्वतः, भूधः, भूधरः, धरः अहार्यः, नगः (कुध्रः, महीधः, महीधरः, भूभृद् वगेरे यो४ि.) [प्रपाती 'इन्' (पृ.), कुद्यारः, उर्वङ्गः, कन्दराकरः स ४ शे० १५८, अगः शि० ८०] मे १५-५वत: उदयः, पूर्वादिः (Y.) मे २-उयायस. चरमाद्रिः, अस्तः से २-मस्ताय. उदगद्रिः (पु.), अद्रिराट् 'ज' (पु.), मेनकाप्राणेशः, हिमवान् 'वत्' (पु.), हिमालयः, हिमप्रस्थः, भवानीगुरुः थे ७-हिमालय. ॥१०२७॥ हिरण्यनाभः, मैनाकः, सुनाम: से 8-हिमालयन पुत्र. रजतादिः (पु.), कैलासः, अष्टापदः, स्फ. टिकाचलः [धनदावासः, हराद्रिः, हिमवद्धसः ये उ-२० १५८] से ४-२मष्टा५४. ॥१०२८॥ क्रौञ्चः, क्रुञ्चः [कौञ्जः शि०८०] से २-औय ५त. मलयः (पु. न.), आषाढ़ः, दक्षिणाचलः [चन्दनमिरिः (५.) २० १५८] से 3-मस्या पर्वत. माल्यवान् 'चत्' (पु.), 'प्रस्रवणः से २-मात्यवान त. विन्ध्यः, जलवालकः २ -विन्ध्याय. ॥१०२८॥ शत्रुञ्जयः, विमलाद्रिः २-शत्रुच्यत.
१ प्रश्रवणः-वि० क०।
-
Page #363
--------------------------------------------------------------------------
________________
४
२८६ अभिधानचिन्तामणौ तिर्यकाण्डः ४ शत्रुञ्जयो विमलादिरिन्द्रकीलस्तु मन्दरः । मुवेलः स्यात् त्रिमुकुटत्रिकूटनिककुच्च सः ॥ १०३०॥ उज्जयन्तो रैवतकः, सुदारुः पारियात्रिकः । लोकालोकश्चक्रवालोऽथ मेरुः कणिकाचलः ॥ १०३१ ॥ रत्नसानुः सुमेरुः स्वः स्वर्गि काञ्चनतो गिरिः । शृङ्गं तु शिखर कूटं, प्रपातस्त्वंतटो भृगुः ॥ १०३२ ॥ मेखला मध्यभागोऽद्रेनितम्बः कटकश्च सः । दरी स्यात् कन्दरोऽखातबिले तु गहरं गुहा ॥ १०३३ ॥ इन्द्रकीलः, मन्दरः, मे २-भरायस. सुवेलः, त्रिमुकुटः, त्रिकूटः, त्रिककुद् (.) ये ४-त्रिटायस. ॥१०३०॥ उज्जयन्तः, रैवतकः मे २-Seroriत ५१ त, २॥२. सुदारुः (५.), पारियात्रिका मे २मानामना दायत पत. लोकालोकः, चक्रवालः से २-द्वीप અને સમુદ્રને વીંટીને રહેલ લેકાલેક નામને પર્વત, અંધકાર અને જગતની વચ્ચે આવેલે તે નામને એક કલ્પિત પર્વત. मेरुः, कणिकाचलः ॥१०३१॥, रत्नसानुः, सुमेरुः, स्वगिरिः, स्वर्गिगिरिः, काञ्चनगिरिः मे ७ (५.)-भेरुपति. शृङ्गम्, शिखरम्, कूटम् थे 3-(५. न.) शिम२. प्रपातः, अतटः, भृगुः (Y.) मे ૩–૧ પર્વતનું ઊંચું સ્થાન, ૨ પર્વત ઉપરથી પડવાનું સ્થાન. ॥१०३२॥ मेखला, नितम्बः, कटकः (Y. न) मे 3-4 तो मध्यला. दरी, कन्दरः (त्रि.) मे २-त्रिम . गहरम् (५. न.), गुहा मे २-२वामा शुश (ASना मनास न य त), ॥१०॥
Page #364
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यकाण्डः ४ २८७ द्रोणी तु शैलयोः सन्धिः, पादाः पर्यन्तपर्वताः । दन्तकास्तु बहिस्तिर्यकप्रदेशा निर्गता गिरेः ॥ १०३४ ॥ अधित्यको भूमिः स्यादधोभूमिरुपत्यका । स्नुः प्रस्थं सानुरश्मा तु, पाषाणः प्रस्तरो दृषद् ॥ १०३५ ॥ ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्च्युताः । स्यादाकरः खनिः खानिगञ्जा धातुस्तु गैरिकम् ॥ १०३६ ।। शुक्लधातौ पाकशुक्ला, कठिनी खटिनी खटी । लोहं कालायसं शस्त्रं, पिण्डं पारशवं धनम् ॥ १०३७ ॥
द्रोणी के पतना सभासी भूमि (मे पतनी सधी). पादाः, पर्यन्तपर्वताः थे २ (५.५)-भुथ्य पतनी नीयन नाना ५ तो. दन्तकाः (पु. ५.)-- तना होता नीता मागी. ॥१०३४॥ अधित्यका-५'तनी S५२नी भूमि..उपत्यका-पतनी नीयनी भूमि (तणेटी). स्नुः (पु.), प्रस्थम् (पु. न.), सानुः (Y. न.) मे 3-शि५२, प' परने। सरम भूमिला. अश्मा 'अन्' (पु.), पाषाणः, प्रस्तरः, हषद् (स्त्री.) ॥१०३५॥, ग्रावा 'अन्' (पु.), शिला, उपलः (Y. न.) मे ७-५२५२. गण्डशैलाः (Y. म.) यवतमाथी छूटा पडेटा मोटर ५थ्य२. आकरः, खनिः (स्त्री.), खानिः (स्त्री.), गजा (Y. सी.) मे ४-मा. धातुः (Y.), गैरिकम् मे २-१ ३, २ तमाथी
४ातु सोनु, २५ कोरे धातु. ॥१०३६॥ शुक्लधातुः (पु.), पाकशुक्ला,, कठिनी, खटिनी, खटी [कखटी शि० ८१] थे ५-धोजी धातु, म0. लोहम् (Y. न.), कालायसम् , शस्त्रम् , पिण्डम् , पार शवम् , (Y. न.) घनम् ॥१०३७॥, गिरिसारम् (५. न.), शिलासारम्
Page #365
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
२८८
११
गिरिसारं शिलासारं, तीक्ष्ण - कृष्णामिषे अयः । सिंहान-धूर्त्त-मण्डूर-सरणान्यस्य किट्टके ।। १०३८ ॥ सर्वं च तैजसं लोहं, विकारस्त्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं, रक्तं द्वयष्टमुदुम्बरम् ॥१०३९॥
१०
म्लेच्छशावरभेदाख्यं, मर्कटास्यं कनीयसम् ।
१२
ब्रह्मवर्धनं वरिष्ठं, सीस तु सीसपत्रकम् ॥ १०४० ॥
नागं गण्डूपदभवं, वर्षे सिन्दूरकारणम् । वर्धं स्वर्णारि - योगेष्टे, यवनेष्टं सुवर्णकम् ॥१०४१ ॥
(पु.न.), तीक्ष्णम्, कृष्णामिषम्, अयः 'सू' (न) [धीनम्, धीवरम् शे० १५८] मे ११ - बोदु सिंहानम्, धूर्त्तम्, मण्डूरम्, सरणम्, थे ४-सोढाना भेटा, सोढाना अट. ॥१०३८|| लोहम् (पु. न..) - सुवा वगेरे सर्व धातुओ. (सुवर्ण, ३५, तांखु, पित्तण, अंसु, त्रयु, सीसु, बोदु वगेरे धातु) कुशी (फालः) - सोढानी श. ताम्रम्, म्लेच्छमुखम्, शुल्वम्, रक्तम्, द्वयष्टम्, 'द्विष्टम्' उदुम्बरम् ||१०3८ ॥ म्लेच्छम् शावरम्, मर्कटास्यम्, कनीयसम् ब्रह्मवर्धनम्, वरि ष्ठम् [ पवित्रम्, कांस्यम् शे० १६०, औदुम्बरम् शि० ८-१] मे १२ - त्रां. सीसम् 'सीसकम्' (पु. न.), सीसपत्रकम् ॥ १०४०॥, बागम्, गण्डूपदभवम्, बप्रम्, सिन्दूरकारणम्, वर्धम् (पुं. न.), स्वर्णारि: (पु.), योगेष्टम्, यवनेष्टम् सुवर्णकम् [महबलम्, चीनः, सम्, समोलूकम्, कृष्णम, त्रपुबन्धकम् मे ६-० १६० ] मे ११ सी ॥१०४१॥ वङ्गम्, त्रपु ( 1 ), स्वर्णजम्, नागजीवनम्, मृद्वङ्गम्,
"
,
,
,
Page #366
--------------------------------------------------------------------------
________________
२८९
११
3
.
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वङ्गं त्रषु स्वर्णज-नागजीवने, . मृदङ्ग-रङ्गे गुरुपत्र-पिच्चटे ।
स्याञ्चक्रसंज्ञं तमरं च नागज,
कस्तीरमाऽऽलीनकसिंहले अपि ॥१०४२॥ स्याद् रूप्यं कलधौत-तार-रजत-श्वेतानि दुर्वर्णकं, खर्जरं च हिमांशु-हंस-कुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हेम हिरण्य हाटक-वसुन्यष्टापदं काञ्चनं, कल्याण कनकं महारजत-रै-गाङ्गेय-रुक्माण्यपि ॥१०४३ ॥ रङ्गम्, गुरुपत्रम्, पिच्चटम, चक्रसंज्ञम्, तमरम्, नागजम्, कस्तीरम्, आलीनम्, आलोनकम्, सिंहलम्, [श्वेतरूप्यम्, शठम्, सलवणं, रजः 'स्' (न.), परासम्, मधुकम्, ज्येष्ठम्, धनम्, मुखभूषणम् से - शे० १६१] मे १४-४६७. सीसु. ॥१०४२॥ रूप्यम्, कलधौतम्, तारम् रजतम् (५. न.), श्वतम् (सितम् वगैरे.), दुर्वर्णम्-दुर्वर्णकम्, खजूरम्, हिमांशु-चन्द्रयम्, हंसाह्वयम्,कुमुदाह्वयम् [त्रापुषम्, 'वङ्गम्, जीवनम्, वसु (न.), भीरुकम्, शुभ्रम्, सौम्यम्, 'शोध्यम्,
रूप्रम्, भीरु (न.), जवीयसम् मे ११-२० १६२] २ १०-३५.. . सुवर्णम् (Y. न.), स्वर्णम् (५. न.), हेम 'न्' (न), हेमम् . (. न.), हिरण्यम् (५. न.), हाटकम् (५. न.), वसु (न.),
अष्टापदम् (५. न.), काञ्चनम्, कल्याणम्, कनकम्, महारजतम्, राः 'रै' (५. स्त्री.), गाङ्गेयम्, रुक्मम्, ॥१०४॥,
१ भानु० बङ्गजीवनम् । २ सोध्यम् । अभि. १९
Page #367
--------------------------------------------------------------------------
________________
3
.
.
२९० अभिधानचिन्तामणौ तिर्यक्काण्डः ४
कलधौत-लोहोत्तम-वह्निबीजान्यपि गारुडं गैरिक-जातरूपे । तपनीय-चामीकर-चन्द्रभर्मा
अर्जुन-निष्क-कार्तस्वर-कर्बुराणि ॥ १०४४ ॥ जाम्बूनदं शातकुम्भं, रजतं भूरि भूत्तमम् । हिरण्य-कोशाऽकुप्यानि, हेम्नि रूप्ये कृताकृते ॥ १०४५ ॥ कुप्यं तु तवयादन्यद् , रूप्यं तु द्वयमाहतम् । अलङ्कारसुवर्ण तु, शृङ्गीकनकमायुधम् ॥ १०४६ ॥ कलधौतम्, लोहोत्तमम्, वह्निबीजम्, गारुडम्, गैरिकम्, जातरूपम्, तपनीयम्, चामीकरम्, चन्द्रः (५. न.), भर्म 'अन्' (न.), अर्जुनम्, निष्कः (Y. न.), कार्तस्वरम्, कर्बुरम्-कवुरम्, 'कबूरम्, कचूरम्, (पु. न.)' ॥१०४४॥, जाम्बूनदम्, शातकुम्भम्, रजतम्, भूरि (Y. न.), भूत्तमम्, लोभनम्, शुक्रम्, तारजीवनम्, औजसम्, दाक्षाय. गम्, रक्तवर्णम्, श्रीमत्कुम्भम्, शिलोद्भवम्, ॥१६॥, वैणवम्, कर्णिकारच्छायम. वेणुतटीभवम्, मे ११-शे० १६३-१६४, शात कौम्भम् २०८१] मे 33-सोनु हिरण्यम्, कोशम्-'कोष' अकुप्यम्, में 3-सोनु, ३५, सोनु म॥२ ३पाना feat, आभूषय कोरे घडेसी स्तु. ॥१०४५॥ कुप्यम्-साना मगर ३५ सिवायनी धातु. सप्यम्,-सुथ्य (ain वगेरेन सिal) २५२१ मप्य (सोना अगर ३पान सि), हीना करे. अलङ्कारसुवर्णम्, शृङ्गीकनकम्, आयुधम्, मे 3- २ भाटेर्नु सोनु. ॥१०४६॥ घनगोलकः(Y.न.)
Page #368
--------------------------------------------------------------------------
________________
x
.
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २९१ रजतं च सुवर्ण च, संश्लिष्टे धनगोलका । पित्तलाऽऽरेऽ थाऽऽरकूटः, कपिलोहं सुबर्णकम् ॥ १०४७॥ रिरी रीरी च रीतिश्च, पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला, ब्रह्मरीतिर्महेश्वरी ॥ १०४८ ॥ कांस्ये विद्युत्प्रियं घोषः, प्रकाश वङ्गशुल्वजम् । घण्टाशब्दमसुराई, रवणं लोहज मलम् ॥१०४९॥ सौराष्ट्रके पञ्चलोहं, वर्तलोहं तु वर्त्तकम् । पारदः पारतः सूतो, हरवीज रसश्चलः ॥१०५०॥ सोनु भने ३५ाथी मिश्र धातु. पित्तला (Y. स्त्री. न.), आरः (Y. न.) को २-पित्तज विशेष. आरकूटः (Y. न), कपिलोहम्, सुवर्णकम्, ॥१०४७॥, रिरी, रोरी, रीतिः-रीती', पीतलोहम, सुलोहम्-सुलोहकम् से ८-पित्ती. ब्राह्मी, राज्ञी, कपिला, ब्रह्मरीतिः (स्त्री.), महेश्वरी से ५-ये सतर्नु पित्तद. ॥१०४७॥ कांस्यम्, विद्युत्प्रियम्, घोषः, प्रकाशम् , वङ्गशुल्वजम्, घण्टाशब्दम् , असुराहम् ( कंसम् ), रवणम् , लोहजम्, मलम् मे १०-iसु. ॥ १०४८ ॥ सौराष्ट्रकम् , पञ्चलोहम् मे २-पाय धातु (aiमु, पित्त, ४s, सासु, दाद), वर्तलोहम्, वर्तकम्, मे २-मे तनु वोटु. पारदः (Y. न.), . पारतः, सूतः, हरबीजम्, रसः, चलः, [चपलः शि० ८१] ये ६-पारा,
१०५०॥ अभ्रकम्, स्वच्छपत्रम्, खम् (गगनम्-गगनवाय: ५५४),
Page #369
--------------------------------------------------------------------------
________________
४
२९२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । स्रोतोऽञ्जनं तु कापोतं, सौंवीरं कृष्णयामुने ॥१०५१॥ अथ तुत्थं शिखिग्रीवं, तुत्थाञ्जन-मयूरके ।' मूषातुत्थं कांस्यनीलं, हेमतारं वितुम्नकम् ॥ १०५२॥ स्यात् तु कर्परिकातुत्थममृतासङ्गमब्जनम् । रसगर्भ तायशैलं, तुत्थे दार्वीरसोद्भवे ॥ १०५३॥ पुष्पाञ्जनं रीतिपुष्पं, पौष्पकं पुष्पकेतु च। माक्षिकं तु कदम्बः स्यात्, चक्रनामाऽजनामकः ॥ १०५४ ॥ मेघम् (अम्बुदम्--मेघवाय २७६), गिरिजामलम्, (-गिरिजम्, अमलम्) २ ५-२०२५. स्रोतोञ्जनम्, कापोतम्, सौवीरम्, कृष्णम्, यामुनम से ५-सुरभी. ॥१०५१॥ तुत्थम्, शिखिग्रोवम् , तुत्थाञ्जनम्, मयूरकम्, मे ४-भा२थुथु. मूषातुत्थम्, कांस्यनीलम्, हेमतारम्, वितुन्नकम् ये ४- तनु भारथुथु, नीस मन॥१०५२॥. कर्परिकातुत्थम्, अमृतासङ्गम्, अञ्जनम् मे 3-मारी, मे तनु भारथुथु. रसगर्भम्, ताक्ष्यशैलम् रसजातम्, रसाग्रम् शि० ૨) એ ૨-રસાંજન, રસવતી-દારુ હલદરના કવાથનું (સમભાગે मरीनु नivil) मनावे. ॥१०५३॥ पुष्पाञ्जनम्, रीतिपुष्पम्, पौष्पकम्, पुष्पकेतु (न.) मे ४-सुभान-१. समाथी मनावे
सन २-५रिया दा माक्षिकम्, कदम्बः, चक्रनामा, 'अन्' (पु.) अजनामकः [वैष्णवः शि० ८२] ये ४-माक्षि धातु-स्वा भाक्षि है शैयाक्षि3. ॥१०५४॥ ताप्यः, नदीजः, कामारिः
Page #370
--------------------------------------------------------------------------
________________
..अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २९३ ताप्यो नदीजः कामारिस्तारारिविटमाक्षिकः । सौराष्ट्री पार्वती काक्षी, कालिका पर्पटी सती ॥१०५५॥ आढकी तुवरी कंसोद्भवा काक्षी मृदाहया । कासीसं धातुकासीसं, खेचरं धातुशेखरम् ॥ १०५६ ।। द्वितीय पुप्पकासीसं, कंसकं नयनौषधम् । गन्धाश्मा शुल्व-पामा-कुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥ सौगन्धिकः शुकपुच्छो , हरितालं तु पिञ्जरम् । बिडालक विस्रगन्धि, खरं वंशपत्रकम् ॥ १०५८ ॥
७
(पु.), तारारिः (५.), बिटमाक्षिकः मे ५-१ /२॥४सी. २ मामि धातु. सौराष्ट्री, पार्वती, काक्षी, कालिका, पर्पटी, सती ॥१०५५॥ आढकी, तुवरी, कंसोद्भवा, काच्छी, मृदाह्वया-मृद् (मृत्तिका, मृत्स्ना, मृत्सा) २ ११-सौराष्ट्र देशना भाटी, ३८४ी. कासीसम्, धातुकासीसम्, खेचरम्, धातुशेखरम् ये ४-ती २४सी. ॥१०५६॥ पुष्पकासीसम्, कंसकम्, नयनौषधम् 3-मे तनी A२४सी. गन्धाश्मा 'अन्' (५.), शुल्वारिः (५.), पामारिः (५.), कुष्ठारिः (५), गन्धिकः, गन्धकः ॥१०५७॥, सौगन्धिकः, शुकपुच्छः मे ८-01-4४. हरितालम्, पिञ्जरम्, बिडालकम्, विनगन्धि (न.), खजूरम्, वंशपत्रकम् ॥१०५८॥, आलम्, पीतनम्, तालम्, गो
Page #371
--------------------------------------------------------------------------
________________
२९४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ आलपीतनतालानि, गोदन्तं नटमण्डनम् । वङ्गारिलोमहच्चाथ, मनोगुप्ता मनःशिला ॥ १०५९॥ करवीरा नागमाता, रोचनी रसनेत्रिका । नेपाली कुनटी गोला, मनोहा नागजितिका ॥ १०६० ॥ सिन्दुरं नागज नागरक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गलः ॥ १०६१ ॥ शिलाजतु स्याद् गिरिजमर्थ्य गैरेयमश्मजम् । क्षारः काचः कुलाली तु, स्यात् चक्षुष्या कुलत्थिका ॥१०६२॥
१२
दन्तम्, नटमण्डनम्, वङ्गारिः (पु.), लोमहृद् (पु.), [गोपित्तम् [१० ८२] मे १३-२तात. मनोगुप्ता, मनःशिला ॥१०५८॥, करवीरा, नागमाता 'तृ' (स्त्री.), रोचनी (स्त्री.), रसनेत्रिका, नेपाली, कुनटी, गोला, मनोह्वा, नागजिबिका, (शिला, नेपाली शि० ८3] मे ११-मसार धातु. ॥१०६०॥ सिन्दूरम्, नागजम्, नागरक्तम्, शृङ्गारभूषणम्, चीनपिष्टम् (शृङ्गारम् शि० ८3] मे ५-सिन्ह२. हंसपादः, कुरुविन्दम्, हिङ्गुलः (Y. न.) [हिङ्गलुः शि० ८३] मे 3-हिंगो. ॥१०६१॥ शिलाजतु (न.), गिरिजम्, अर्थ्यम्, गैरेयम्, अश्मजम् से ५-
शित. क्षारः, काचः मे २-यस-1140२. कुलाली, चक्षुष्या, कुलस्थिका (दृक्प्रसादा) में 3-धीमेड, अमो सुरभी. ॥१०६२॥ बोलः, गन्धरसः,
Page #372
--------------------------------------------------------------------------
________________
17
४
.
___ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ बोलो गन्धरसः प्राणः, पिण्डो गोपरसः शशः । रत्नं वसु मणिस्तत्र, वैडूय वालवायजम् ॥ १०६३ ॥ मरकतं त्वश्मगर्भ, गारुत्मतं हरिमणिः । पद्मरागो लोहितकलक्ष्मीपुष्पाऽरुणोपलाः ॥ १०६४ ॥ नीलमणिविन्द्रनीलः, सूचीमुख तु हीरकः । वरारकं रत्नमुखां, वज्रपर्यायनाम च ।। १०६५ ॥ विराटजो राजपट्टो, राजवतॊऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च; प्रवालं हेमकन्दलः ॥१०६६॥ प्राणः, पिण्डः, गोपरसः, शशः [गोपः, रसः शि० ८४] ये 1- डीज. रत्नम्, वसु (न.), मणिः (Y. स्त्री.) [माणिक्यम् शि० ८४] 2 3-२त्न. (होरकम्, मौक्तिकम्, स्वर्णम्, रजतम्, चन्दनम्, शङ्ख, चर्म, वस्त्रम् से ८-२त्ननी तिमी छे.) वैडूर्यम्, घालवायजम् मे २-वैडूय २८न. ॥१०१॥ मरकतम्, अश्मगर्भम्, गारुत्मतम्, हरिन्मणिः (५. स्त्री.) (अश्मयोनिः) ये ४-भ२४तमाल, पन्ना, सोयो भलि. पद्मरागः (Y. न.), लोहितकः, लक्ष्मीपुष्पम्, अरुणोपलः [शोणरत्नम् ॥ ८४] मे ५-५५२।। माल, मा. ॥१०६४॥ नीलमणिः (७. स्त्री.), इन्द्रनीलः (. न.) [महानीलम् (श० ८५] मे २-नसभा. सूचीमुखम्, हीरकः (५. न.), वरा रकम्, रत्नमुख्यम्, वज्रम् (दम्भोलि: वगैरे १००वाय: ) से ५-डी. ॥१०६५॥ विराटजः, राजपट्टः, राजावत्तः [वैराटः शि० ८४ मे 3-विराट देशमा उत्पन्न थये डी२. विद्रमः, रक्ताङ्कः, रक्तकन्दः, प्रवालम् (५. न.), हेमकन्दलः, २ ५-५२quei. ॥१०६६॥ सूर्यकान्तः, सूर्यमणिः, सूर्याश्मा 'अन्' (पु.),
Page #373
--------------------------------------------------------------------------
________________
३४५६
२९६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ सूर्यकान्तः सूर्यमणिः, सूर्याश्मा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७ ॥ क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिक मुक्ता, मुक्ताफलं रसोद्भवम् ॥ १०६८ ॥
समाप्तोऽयं पृथ्वीकायः ॥
___ अथाप्कायनामानि- . नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं, तौयं जीवनजीवनीयसलिलास्यिम्बु वाः संवरम् । दहनोपल थे ४-सूयन्त भण. चन्द्रकान्तः, चन्द्रमणिः, चान्द्रः, चन्द्रोपलः मे ४-य-अन्त मा. ॥१०६७।। क्षीरस्फटिकः -क्षीरन ने पद २५(न. तैलस्फटिकः-तेसाना व
टि४२त्न. खस्फटिकौ-आकाशस्फटिकौ-सूर्यन्त मनयन्द्रशान्त મણિ તે આકાશસ્ફટિક કહેવાય છે અને તે ક્ષીરસ્ફટિક તથા तैवाटि४थी गुहा छ. शुक्तिजम्, मौक्तिकम्, मुक्ताफलम् , रसोद्भवम् से ५-छी५ वगेरेथी उत्पन्न थना मोती. हस्तिमस्तकदन्तौ तु, दंष्ट्रा शुनवराहयोः । मेघो भुजङ्गमो वेणुमत्स्यो मौक्तिकयोनयः ॥ अथ -हाथीन। भरत तथा हत, शुन मन सूमरनी દાઢા, મેઘ, સર્પ, વાંસ, અને મત્સ્ય-આમાં મેતીઓની ઉત્પત્તિ थाय छे. ॥१०६८॥
॥ इति पृथ्वीकायः समाप्तः ॥
अथाप्कायनामानिनीरम्, नारम्, वारि (न.), 'वारम्' जलम्, दकम्, कम्,
Page #374
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१९ २०
२१ २२
૩
૪
क्षीरं पुष्करमेवपुष्पकमलान्यापः पयः पाथसी,
२५
२६
२७
२८
कीलाल भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९॥
३०
31
*
૩૩
कुलो संवन्धं च प्राणदं सर्वतोमुखम् ।
४
अस्थाघाऽस्थागमस्ता गाधं चाऽतलस्पृशं ॥ १०७० ॥
निम्नं गभीरं गम्भीरमुत्तानं तद्विवक्षणम् ।
,
२९७
rasai स्यादाविलं कलुषं च तत् ।। १०७१ ॥
उदकम्, पानीयम्, अम्भः 'स्, (न.), कुशम्, तीयम्, जीवनम्, जीवनीयम, सलिलम्, अर्णः 'स्, (न.), अम्बु (न.), वाः, '' (स्त्री.), संवरम्- 'शम्बरम, शंवरम्' क्षीरम्, पुष्करम्, मेघपुष्पम्, कमलम् आपः 'अप्' (स्त्री. म.), पयः 'सू' (न.), पाथः 'सू' (1.), कीलालम्, 'भुवनम्, वनम् घनरसः (पु. न.), यादोनिवासः, अमृतम् ॥१०६८॥ कुलीनसम्, कबन्धम्, 'कमन्धम्' प्राणदम्, सर्वतोमुखम् [दिव्यम्, इरा, सेव्यम्, कृपीटम्, घृतम्, अङ्कुरम्, ॥१६४॥ विषम्, पिप्पलम्, पातालम्, नलिनम्, कम्ब लम्, पावनम्, षडसम्, मे १3-, पल्लूरम्, धो पाएगी. ॥१६॥ किट्टिमम् - अति क्षारखाणुं पाणी शालूकम्-अहवना गंधवा पाली. अन्धम् - भेलवा पाणी. काचिमम्-य नेवु अतिस्वच्छ पाली. शे० १६४ - १६६ कम्, अन्धम् शि० ८५.] मे २४ - पाएगी, ४. अस्थाघम्, अस्थागम्, अस्ताघम्, अगाधम्, अतलस्पृक् 'श' ये प (त्रि.) अत्यंत अडु ॥१०७० ॥ निम्नम्, गभीरम्, गम्भीरम्, • मे उगंभीर झंडु . ( अस्थाघ वगेरे शब्दो यो अर्थ वाय पशु छे.) उत्तानम्-गीरथी असदु, छीछ अच्छम्, प्रसन्नम् मे २
निर्माण, अनच्छम्, आविलम्. कलुषम् मे ३ - भदिन, भेसु. ॥१०७१॥
१ भवनम वि. क. । २ पिष्पलम् । ३ मलिनम् भानुः ।
Page #375
--------------------------------------------------------------------------
________________
२९८
१
अभिधानचिन्तामणो तियर्ककाण्डः ४
अवस्यास्तु तुहिनं प्रालेयं मिहिका ह ।
स्याद् नीहारस्तुपारच, हिमानी तु महद्धिमम् ॥ १०७२ | पारावारः सागरोsवारपारो
૩
&
कूपारोदध्यर्णवा वीचिमाली ।
८
११ १२
यादः -स्रोतो -वा-नदी-शः सरस्वान् । सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥
१६
१७
१८
१९
२१
आकरो मकराद् रत्नाज्जलाद निधि - ध-राशयः ।
द्वीपान्तरा असङ्ख्यास्ते, सप्तैवेति तु लौकिकाः ॥ १०७४॥
"
अवश्यायः, तुहिनम्, पालेयम्, मिहिका - 'महिका' हिमम्, (पु. न.), नीहारः (y. न.), तुषार (पु. न. ) [ धूमिका, धूममहिषी, धूमरी 243-210 -4] 24 V-GH, IS. Frat-fengrafa: 2हिमना समूह. ॥१०७२ || पारावारः, सागरः, अवारपारः, अकूपारः, उदधिः (पु.), अर्णवः, वीचिमाली 'इन्' (५), यादईश:यादः पतिः, स्रोतईशः, वारीशः, नदीशः, सरस्वान् 'वत्' (पु.), सिन्धुः (पु. स्त्री.), उदन्वान् 'वत्' (पु.), मितदुः समुद्रः ॥ १०७ ॥ मकराकरः, रत्नाकरः - रत्नराशिः, जलनिधिः (पु.), जलधिः (पु.), जलराशि: (पु.) (वारिनिधिः, वारिधिः, वारिराशिः वगेरे. [महाकच्छः, दारदः, धरणीप्लवः, महीप्रावारः, उर्वङ्गः, तिमिकोशः, महाशयः, मे ७ शे० १६७, अकूवारः, मकरालयः शि० ७६] मे २१સમુદ્ર. જેમાં વચ્ચે વચ્ચે દ્વીપા રહેલાં છે એવા સમુદ્રો અસ ંખ્યાત छे. भिथ्यादृष्टि सोडो सात माने हे ॥ १०७४॥ भीहुँ, दूध, हडीं,
Page #376
--------------------------------------------------------------------------
________________
२९९
- अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २९९ लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः। तरङ्गे भङ्गवीच्यूर्युत्कलिका महति त्विह ॥ १०७५ ॥ लहर्युल्लोलकल्लोला, आवतः पयसां भ्रमः । तालूरो वोलकश्चासौ, वेला स्याद् वृद्धिरम्भसः ॥ १०७६ ॥ डिण्डीरोऽब्धिकफः फेनो, बुद्रुदस्थासको समौ । मर्यादा कूलभूः कूलं, प्रपातः कच्छरोधसी ॥ १०७७ ।।
२
ઘી, મદિરા, ઇક્ષુરસ અને સ્વાદિષ્ટ પાણુવાળા સાત સમુદ્રનાં અનુક્રમે नाम-१ लवणवारिः-लवणोदः ये २-वाणुसभुद्र. २ क्षीरवारिःक्षीरोदः मे २-क्षीरसमुद्र. ३ दधिवारिः-दध्युदः मे २-६धिसमुद्र. ४ आज्यवारिः-आज्योदः से २-धृतसमुद्र. ५ सुरावारिः-सुरोदः थे २-सु२(हार) समुद्र. ६ इक्षुवारिः-इक्षुदः मे २-४क्षु समुद्र. ७ स्वादुवारिः-स्वादूदः मे २-स्वाहुणवाा समुद्र. मी आणे सात समुद्रनां नाभी २मा प्रमाणे छे-१ लावणः, २ रसमयः, ३ सुरो
एकः, ४ सार्पिषः, ५ दधिजलः,६ पयःपयाः 'स्' (पु.), ७ स्वादु- वारिः. तरङ्गः, भङ्गः, वीचिः (स्त्री.), मिः (५. स्त्री.), उत्कलिका
से ५-पाणीनi भात, छोणा-साडी. ॥१०७५॥ लहरी, उल्लोला, कल्लोलः से 3-पाशीना मोटा तगी, पाणीन भोट भान. आवतः, तालूरः, वोलकः मे 3-पाणीनी ममी, पालीनुयारे लभ वेला-पालीनी वृद्धि, भरती. ॥१०७६॥ डिण्डीरः, अब्धिकफः, फेनः, (सागर मलः), 'हिण्डीरः, हिण्डिरः' से 3-समुद्रशेय. बुबुदः-जलस्फोटः, स्थासकः मे २-पाशीन! ५२पोटो. मर्यादा,
कूलभूः-मे २-समुद्र iहनी भूमि-ना. कूलम्, प्रपातः, कच्छः , .. रोधः 'स'(न) ॥१०७७॥, तटम् (त्रि.), तीरम्, प्रतीरम् मे ७-४it
Page #377
--------------------------------------------------------------------------
________________
३०० अभिधानचिन्तामणौ तिर्यककाण्डः ४ तटं तीरं प्रतीरं च, पुलिनं तज्जलोज्झितम् । सैकतं चाऽन्तरीपं तु, द्वीपमन्तर्जले तटम् ॥ १.०६८ ॥ तत्परं पारमवारं, त्वर्वाक पात्रं तदन्तरम् । नदी हिरण्यवर्णा स्याद्, रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥ सिन्धुः शैवलिनी वहा च हूदिनी स्रोतस्विनी निम्नगा, स्रोतो निर्झरिणी सरिच्च तटिनी कूलङ्कषा वाहिनी । कद्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजाऽऽपगा जलधिगा कुल्या च जम्बालिनी ॥१०८०॥
२४
२६
ती२, ना। पुलिनम् (Y. न.', सैकतम् मे २-१. पाणी अत२] गया पछी अ॥ ५डेदी -भीन, २. रेत भीन. अन्तरीपम्, द्वीपम् (५. न.) पाणीनी क्यमांनी मेट, दी५. ॥१०७८॥ पारम्-साभेने। टिना, साभी xisी, अवारम् (पु. न.) मा ती२, २0 त२३ने। ४il. पात्रम् (त्रि.) मन नारानी श्येने ४५५८. नदी, हिरण्यवर्णा, रोधोवक्रा, तरङ्गिणी॥१०५८, सिन्धुः (५.स्त्री.) शैवलिनी, वहा, हदिनी, स्रोतस्विनी, 'स्रोतस्वतो', निम्नगा, स्रोतः 'स् (न.), निर्झरिणी, सरित् (स्त्री.), तटिनी, कूलङ्कषा, वाहिनी, कर्पू: (स्त्री.), द्वीपवती, समुद्रदयिता धुनी-धुनिः, स्त्रवन्ती, सरस्वती. पर्वतजा, आपगा, जलधिगा, कुल्या, जम्बालिनी [हादिनी १० ८६] २ २७-नही. ॥१०८०॥ गङ्गा, त्रिपथगा-त्रिमार्गगा, भागीरथो, त्रिदश
Page #378
--------------------------------------------------------------------------
________________
३०१
१५
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः ॥ १०८१ ॥ सरिद्वरा विष्णुपदी, सिद्ध-स्व-स्वर्गि-खापगा। ऋषिकुल्या हैमवती, स्वर्वापी हरशेखरा ॥ १०८२ ॥ यमुना यमभगिनी कालिन्दी सूर्यजा यमी । रेवेन्दुजा पूर्वगड़ा, नर्मदा मेकलाद्रिजा ॥ १०८३॥ गोदा गोदावरी तापी, तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात् कावेरी त्वर्द्धजाह्नवी ॥ १०८४ ॥
दीपिका, त्रिस्रोताः 'अस्' (स्त्री.), जाह्नवी, मन्दाकिनी, भीष्मसूः (सी.), कुमारसूः ॥१०८१॥, सरिद्वरा, विष्णुपदी, सिद्धापगा, स्वरापगा, स्वापगा, खापगा, ऋषिकुल्या, हैमवती, स्वर्वापी, हरशेखरा, [जझुकन्या शि० ८६] मे १८-७॥ नही. ॥१.०८२॥ यमुना, यमभगिनी, कालिन्दी, सूर्यजा, यमी, (कलिन्दतनया), [कलिन्दपुत्री (२० ८७] मे ५-यमुना नही. रेवा, इन्दुजा, पूर्वगङ्गा, नर्मदा,मेकलाद्रिजा-मेखलाद्रिजा [मेकलकन्या-मेकलकन्यका शि.० ८७] मे ५-ना नही. ॥१०८॥ गोदा, गोदावरी थे २गोदावरी नही. तापी, तपनी, तपनात्मजा ये 3-तापी नही. शुतुद्रिः (al.), शतद्रुः (स्त्री.) मे २-सतत नही. कावेरी, अर्धजाह्नवी मे २-३ नही. ॥१०८४॥ करतोया, सदानीरा से २-पावताना
Page #379
--------------------------------------------------------------------------
________________
३०२ अभिधानचिन्तामणौ तिर्यकाण्डः ४ करतोया सदानीरा, चन्द्रभागा तु चन्द्रका। . वासिष्ठी गोमती तुल्ये, ब्रह्मपुत्री सरस्वती ॥ १०८५ ॥ विपाद विपाशाऽऽर्जुनी तु बाहुदा सैतवाहिनी ।
वैतरणी नरकस्था, स्रोतोऽम्भःसरणं स्वतः ॥ १०८६ ॥ प्रवाहः पुनरोधः स्याद्, वेणी धारा रयश्च सः। घट्टस्तीर्थोऽवतारेऽम्बुवृद्धौ पूरः प्लवोऽपि च ॥ १०८७ ॥
વિવાહમાં કન્યાદાનના જલથી કે મહાદેવના હાથમાંથી ઉત્પન્ન થયેલી मे नही. (0 नही मणमा छ). चन्द्रभागा, चन्द्रका [चान्द्रभागा शि० ८७] मे २-यन्द्रमा नही. वासिष्ठी, गोमती [गौतमी शि० ८७] मे २-गोमती नही. ब्रह्मपुत्री, सरस्वती से २-सरस्वती नही. ॥१०८५॥ विपाड् '' (स्त्री), विपाशा से २-मियास नही, वि॥२॥ नही. आर्जुनी, बाहुदा, सैतवाहिनी ये 3- नही. वैतरणी, नरकस्था मे २ वैत२९ नही. [मुरन्दला, मुरला २भु२सा नही. सुरवेला, सुनन्दिनी से २-सुरवता नही. चर्मण्वतो, रन्तिनदी मे २-यभवती नही. सम्मेदः, सिन्धुसङ्गमः मे २-नहीन सम. शे० १६८] स्रोतः 'स' (न.) मे earlqx rm प्रवाह. ॥१०८६॥ प्रवाहः, ओघः, वेणी, धारा, रयः ये ५-प्रा. घट्टा, तीर्थः (Y. न.), अवतारः के 3-ती, घाट, नो भा२।. अम्बुवृद्धिः, पूरः, प्लवः (सी.) ये 3-reनी वृद्धि ॥१०८७॥ पुटमेदाः
Page #380
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
पुटभेदास्तु वक्राणि, भ्रमास्तु जलनिर्गमाः ।
१
1
परीवाहा जलोच्छ्वासाः, कूपकास्तु विदारकाः || १०८८ ॥ प्रणाली जेलमार्गेऽथ, पोनं कुल्या च सारणिः ।
सिकता बालका' बिन्दी, पृषत प्रपतर्विषः ।। १०८९ ॥
पङ्कः, कर्दमश्च निषद्वरः ।
3
जम्बालचिकि
ว
शादों हिरण्यबाहुस्तु शोणो' नेदे पुनर्वहः ॥ १०९० ॥
३०३
(Y. v.), amifor (d. 14) (afor (4.1) (210 <<] 24 2१ नहीनो बजांड, २ जनु थारे २, वमण. भ्रमाः (पु.म.), जलनिर्गमाः (पु.म.) ये २-१ पालीने नीजवाना रस्ता, २ याअरे भमनु ं नीचे भ्षु. परीवाहाः - परिवाहाः (पु. म. ), जलोच्छ्वासाः (यु. प्र.) मे २ -वधी गयेला पालीने नीउणवाना भार्गो. कूपकाः, विदारकाः मे-२ सुप्रयेसी नही वगेरेभां पाणी अडवा भाटे उरता भाडा-वडेजाओ. ॥१०८८॥ प्रणाली (त्रि.), जलमार्गः मे २ - पाली જવાની પરનાળ—પાણી નીકલવાને માટે કરાતી મકરમુખ વગેરેની anglażu. qaq, Fen,enefor:-encoît (zil.),[fîtat, ÕLEG] 3-wglol vurf-els. Famat: (tel. v.), angen: (ail. v.), àì 2-âcil. farg: (Y.), qqa (4.), quai, fagz '' (tal.), 28-vuldig. 112066|| arato: (y. d.), fafoo:, qg: (y. c.), कर्दम:, निषद्वरः, शादः (विस्कल्लः सं० ४०), [ चिक्खल्लः शि० ] थे -अहव हिरण्यबाहुः - 'हिरण्यवाहः" शोणः मे २ -द्रहविशेष, शोल नही. नदः, वहः ॥१०८०॥,
Page #381
--------------------------------------------------------------------------
________________
४
।
१
४
५
॥
३०४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ भिद्य उद्भ्यः सरस्वांश्च, द्रहोऽगाधजलो हृदः ।। कूपः स्यादुदपानोऽन्धुः प्रहिर्नेमी तु तत्रिका ॥१०९१ ॥ नान्दीमुखो नान्दीपटो, वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ॥ १०९२ ॥ वापी स्यात् क्षुद्रकूपे तु, चुरी चुण्डी च चूतकः । उद्घाटकं घटीयन्त्रं, पादावर्तोऽरघट्टकः ॥ १०९३॥ अखातं तु देवखातं, पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्, कासारः सरसी सरः ॥ १०९४ ॥ भिद्यः, उद्ध्यः, सरस्वान् ‘वत्' (५.) से ५-मोटी नही, नह, द्रह. द्रहः, अगाधजलः, हृदः, 3-3131 द्र. कूपः (पु. स्त्री.), उदपानः (५. न.), अन्धुः (पृ.), प्रहिः (पृ.) स ४-वा. नेमी'नेमिः' (स्त्री.), त्रिका. मे २-पाणी दवा माटे वा उ५२ सानु याहु अमु ४२ छ ते, ॥२॥51. ॥१०८१॥ नान्दीमुखः, नान्दीपटः, वीनाहः-'विनाहः' (५. न.) से 3- याना भुमनु
2143 यणे ढांशु. आहावः, निपानम् (पु. न.), उपकूपः से ૩-હવાડો, કૂવાની પાસે ઢોરને પાણી પીવા માટેનું સ્થાન. दीर्घिका ॥१०८२॥, वापी-वापिः (स्त्री.) से २-पावी. क्षुद्रकूपः, चुरी, चुण्ढी, चूतकः ये ४-नानी वो. उद्घाटकम्, घटीयन्त्रम् [उद्धातनम्, उद्घाटनम् शि० ८८] से २ पामाथी पाली ये न्यढावानुवाणु यन्त्र-२८. पादावर्तः, अरघट्टका से २-~માંથી પાણી કાઢવા લાકડાને બનાવેલ રંટ વિશેષ, અરઘટ્ટ. ૧૦૭ अखातम, देवाखानम से २-धाविना नाग वगेरे ४४रती दु, कृत्रिमः ता. पुष्करिणी, खातकम्, (तडानिका) मे
Page #382
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
वेशन्तः पल्वलोऽल्पं तद, परिखा खेयखातिके' । स्यादालबालमावालमावापः स्थानकं च सः ॥ १०९५ ॥ आधारस्त्वम्भसां बन्धों, निर्झरस्तु झरः सरः ।
५
१
उत्सः स्रवः प्रस्रवणं, जलाधारा जलाशयाः ।। १०९६ ॥
॥ समाप्तोऽयमपकायः ॥ अथ तेजस्कायमाह
अभि. २०
3-Mikal daıasl. qætext:, astu: (y. d.), Giec: (Y. d.) सरसी, सरः 'स्' (न.) [ तडाकः, तटाकः शि० ] मे प-तणाव. ॥१०८४॥ वेशन्तः, पव्वलः [तल्लः शि० ] मे २ नानु सरोवर. परिखा, खेयम्, खातिका मे 3- मा. आलवालम् (पु.न.), आवालम् (पु..न.), आवापः, स्थानकम् ये ४-४यारो ॥१०८॥ आधारः - पेतरभां छांटवा माटे पाणी लरी भूउवा मधेसो अध faЯt: (y. d.), #: (y. d.), aft: (ul.), cra:, (Y. d.), स्रवः, प्रस्रवणम् ये १-जरा, जरो, नही वगेरे भ्यांथी नीउणे छे ते स्थान. जलाधाराः, जलाशयाः मे २ - (पु.म.), ४साशय, पाणीनी
या ॥१०८६ ॥
३०५
॥ इत्यप्कायः समाप्तः ॥
अथ तेजस्कायनामानि -
Page #383
--------------------------------------------------------------------------
________________
३०६
१२
१३
___ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वति हद्भानु-हिरण्यरेतसौ, धनञ्जयो हव्यहविर्हताशनः कृपीटयोनिर्दमुना विरोचना
ऽशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥ कशानु-वैश्वानर वीतिहोत्राः, वृषाकपिः पावक-चित्रभान् । अप्पित्त-धृमध्वज-कृष्णवा
ऽचिष्मत्-शमीगर्भ-तमोघ्न-शुक्राः ॥ १०९८ ॥ शोचिष्केशः शुचि हुतवहो पर्बुधाः सप्तमन्त्र.. ज्वालाजिह्वो ज्वलन -शिखिनौ जागृविर्जातवेदाः ।
वह्निः (पु.), बृहद्भानुः (पु.), हिरण्यरेताः 'अस्' (५), धनअयः, हव्याशनः, हव्यभुग 'ज्' (पु.), हविरशनः, हुताशनः, कृपी टयोनिः (पु.), दमुनाः 'अस्' (५.), विरोचनः, आशुशुक्षणिः, (५.), छागरथः, तनूनपात् (५.) ॥१०८७॥, कृशानुः (५.), वैश्वानरः, वीतिहोत्रः, वृषाकपिः (Y.), पावकः, चित्रभानुः (पु.), अप्पित्तम्, धूमध्वजः, कृष्णवर्मा 'अन्' (पु.), अर्चिष्मान् 'मत्' (पु.), शमीगर्भः, तमोघ्नः, शुक्रः ॥१०८८॥, शोचिष्केशः, शुचिः (पु.), हुतवहः, उषर्बुधः, सप्तजिह्वः, मन्त्रजिह्वः, ज्वालाजिह्वः, ज्व.
१ अपित्तम् ।-वि. क. ।
२८
२५
x
Page #384
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्ड : ४
३९
४०
४१
४२
बर्हिः शुष्माऽनिलसख वसू रोहिताश्वा - Sऽश्रयाशौ,
बर्हिज्योतिर्दहन - बहुलौ हव्यवाहोऽनलोऽग्निः ।। १०९९ ।। विभावसुः सप्तो दर्चिः, स्वाहाऽग्नायी प्रियाऽस्य च '
५१
३०७
I
1
और्वः संवर्त्तकोऽब्ध्यग्निर्वाडवो वडवामुखः ॥ ११० 11 दवो दावो वनवह्निर्मेघवह्निरिंरम्मदः । छागणस्तु करीषाग्निः, कुकूलस्तु तुषानलः ॥ ११०१ ॥
लनः, शिखी 'इन्' (पु.), जागृतिः. ( पु. ), जातवेदाः 'अस्' (पु.), बर्हिः शुष्मा 'अन्' (पु.), अनिलसखः (पु.), वसुः (पु.), रोहिताश्वः, आश्रयाशः, बहिज्योतिः 'ष' (पु.), दहनः, बहुलः, हव्यवाहः, अनलः, अग्निः (पु.) ॥१०८॥ विभावसुः (पु.), सप्ताचिः 'ष' (पु.), उदचिः 'ष' (पु.), (बहिरुत्कः), [ वमिः, दीपः समन्तभुक् 'ज', पर्परीकः, पविः, घासिः, पृथुः घसुरिः, आशिरः, ॥१६८॥ जुहुराणः, पृदाकुः, कुषाकुः, हवनः, हविः 'ष', घृताचिः षू' नाचिकेतः, पृष्ठेः, वञ्चतिः, अञ्चतिः ॥ १७० ॥ भुजि:, भरथः, पीथः, स्वनिः, पवनवाहनः मे २४ - २० १६८ - १७१, आशयाशः, शुष्मा 'अन्', बर्हिः'ष्', बर्हिरुत्थः, दमूनाः 'अस' मे ५ - शि० -८] से पर(अप्पित्त शब्द विना सर्व पु.) अग्नि. स्वाहा (स्त्री. अ.), अग्नायी मे २ - स्वाहा, अग्निनी प्रिया - स्त्री और्वः 'ऊर्व:', संवर्त्तकः, अब्ध्यग्निः (पु.), वाडवः, वडवामुखः, वडवानलः, से प- वडवानल, सभुद्रमां थतो अभि. ॥११०० ॥ दवः, दावः, वनवह्निः (पु.) से 3हावानल मेघवह्निः (पु.), 'इरम्मदः', मेघज्योतिः 'ष् ' मे २-१४जीनो अभि. छागणः, करीषाग्निः मे २ - छानो अनि कुकूलः (पु. न.), तुषानलः खे २ - शेतरांना अग्नि, ॥११०१ ॥ सन्तापः,
१ पुष्ट - भानु० ।
Page #385
--------------------------------------------------------------------------
________________
३०८ अभिधानचिन्तामणौ तिर्यककाण्डः ४ सन्तापः संज्वरो बाष्प, ऊष्मा जिह्वाः स्युरर्चिषः । हेतिः कीला शिखा ज्वालाऽचिरुलक्का महत्यसौ ॥ ११०२ ॥ स्फुलिङ्गोऽग्निकणोऽलातज्वालोल्काऽलातमुल्मुकम् । धूमः स्याद् वायुवाहोऽग्निवाहो दहनकेतनम् ॥११०३॥ अम्भस्सूः करमालश्च, स्तरीर्जीमूतवाह्यपि । तडिदैरावती विद्यूच्चला शम्पाऽचिरप्रभा ॥ ११०४ ॥
संज्वरः से २-२ भिवडे 'पाथी यती पी31, PALAq3 पाथी मावेसी ४१२-ता१. बाष्पः (Y. न.), ऊष्मा अन्' (.) मे २गरभी, हु. जिह्वाः (स्त्री. १.) २ मशिनी ०१. हेतिः (स्त्री.), कीला (Y. स्त्री ), शिखा, ज्वाला (Y. स्त्री.), अर्चिः '' (स्त्री. न.) मे ५-२मिनी 14, ओ 'उलक्का मे-मोटी art. ॥११०२॥ स्फुलिङ्गः (त्रि.), अग्निकणः थे २-[A], अभिना ता . अलातज्वाला, उल्का से २-वा॥ २डित मशि, तेन समूड. अलातम् , उल्मुकम् मे २-१ यु. २ ॥२, 3 अयal. धूमः, वायुवाहः, अग्निवाहः, दहनकेतनम् ॥११०॥, अम्भस्सूः (५.), करमालः, स्तरीः (स्त्री), जीमूतवाही 'इन्' (.) २ ८-धूमा.. तडित्(स्त्री.), ऐरावती, विद्युत् (स्त्री.), चला, शम्पा-सम्पा, अवि रप्रभा ॥ ११०४ ॥, आकालिकी, शतहदा, चञ्चला, चपला,
१ झलक्का-भानु० । झिल्लक्का-वि० क० ।
Page #386
--------------------------------------------------------------------------
________________
१०
१३
१४
१५
.73
२४
- अभिधानचिन्तामणौ तिर्यक्काण्डः ४ आकालिकी शतहदा, चञ्चला चपलाऽशनिः । सौदामनी क्षणिका च, हादिनी जलवालिका ॥११०५ ॥
॥ समाप्तोऽयं तेजस्कायः॥
अथ वायुकायमाहवायुः समीर-समिरौ पवनाऽऽशुगौ नभःश्वासो नभस्वदऽनिल-श्वसनाः समीरणः । वातोऽहिकान्त पवमान-मरुत्-प्रकम्पनाः, कम्पाक-नित्यगति-गन्धवह-प्रभञ्जनाः ॥११०६॥ मातरिश्वा जगत्प्राणः, पृषदश्वो मलाबलः । मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥११०७।। अनिः ( ५. श्री. ), सोदामना-'सौदामिनी', क्षणिका, हादिनी, जलवालिका क्षणप्रभः (श० १०० से १५-alil. ॥११०५॥
.. ॥ इति तेजस्कायः समाप्तः ॥
अथ वायुकायनामानिवायुः, समीरः, समिरः, पवनः, आशुगः, नभःश्वासः, नभस्वान् 'वत्' (पृ.), अनिलः, श्वसनः, समीरणः, वातः, अहिकान्तः, पवमानः, मरुत्, प्रकम्पनः, कम्पाक, नित्यर्गातः, गन्धवहः, प्रभअनः ॥११०६॥, मातरिश्वा 'अन्' (५.), जगत्प्राणः, पृषदश्वः, महाबलः, मारुतः, स्पर्शनः, दैत्यदेवः [सुरालयः, प्राणः, संभृतः, जलभूषणः ।। १७१ ॥, शुचिः (पु.), 'वहः, लोलघण्टः, पश्चिमदिपतिः, उत्तरदिक्पतिः, अङ्कतिः, क्षिपणुः, मर्कः, ध्वजप्रहरणः, चलः।१७२॥, शीतलः, जलकान्तारः, मेघारिः, सृमरः से १८-२० १७१-१७३, गन्धवाहः, सदागतिः, शि० १०० से २६-वायु, पवन.
१ वाहः, लोलपटः । २ क्षिपतिः ।-भानु० ।
Page #387
--------------------------------------------------------------------------
________________
३१० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगोचरः । अपानः पवनो मन्थापृष्ठपृष्ठान्तपाणिगः ॥११०८॥ समानः सन्धिहन्नाभिषूदानो हृच्छिरोऽन्तरे । सर्वत्वग्वृत्तिको व्यान, इत्यङ्गे पञ्च वायवः ॥११०९॥
॥समाप्तोऽयं वायुकायः॥
अथ वनस्पतिकायमाह-. अरण्यमटवी सत्रं, वाक्षं च गहनं झपः। कान्तारं विपिनं कक्षः, स्यात् षण्डं काननं वनम् ॥१११०॥
झञ्झा 'झञ्झावात'-१२साह सहित ५वन-अ५८i. ॥११०७॥१प्राण:નાસિકાગ્ર, હૃદય, નાભિ અને પગના અંગૂઠા સુધીના વિષયવાળો પવન. अपानः-315नी पाजनो माग, पीठ, गुहा मने पानी पानी सुधीन। ५वन. ॥११०८॥ ३ समानः (Y. न.)-स सांधा, हय, मने नामिमा रहेसो पवन. ४ उदान:-हत्य भने भरतनी च्येने। ५वन, हय, ४४, alg, भ्रूमध्य भने भस्तमा सो पवन. ५ व्यानः-स यामडीमा २ङले। पवन मा प्रमाणे शरीरमा पांय २ना वायु छे. ॥११०८॥
॥ इति वायुकोयः समाप्तः॥
अथ वनस्पतिकायनामानिअरण्यम् (५. न.), अटवी (स्त्री.), सत्रम्, वार्शम्, गहनम्, झषः, कान्तारम् (पु. न.), विपिनम्, कक्षः, षण्डम् (५. न.), काननम्, वनम, ॥१११० ॥, दवः, दावः मे १४-वन, .
Page #388
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१४।
दवो दाव प्रस्तारस्तु तृणाटव्यां झषोऽपि च । अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने ॥ ११११ ॥ निष्कुटस्तु गृहारामों वाद्यारामस्तु पौरकः ।
ओक्रीडः पुनरुद्यानं, राज्ञां त्वन्तःपुरोचितम् ॥ १११२ ॥
तदेव प्रमदवनममात्यादेस्तु निष्कुटे |
वाटी पुष्पाद वृक्षाच्चासौ, क्षुद्रारामः प्रसीदिका ॥ १११३ ॥
1
वृक्षोऽगः शिखरी च शाखि-फलदाबद्रिरिदुर्द्वमो,
५
१२
13
१५
जीर्णो दुर्विपी कुठः क्षितिरुहः कारस्रो विष्टरः ।
३११
( अरण्यानी, महारण्यम् मे २ - भोटु मंगल प्रस्तारः, तृणाटवी, झषः मेघा घासवाणु मंगल अपवनम्, उपवनम्, वेलम्, आरामः मे ४-अगीथेो, वाडी, माग, हृत्रिम उत्पन्न उरेखां वृक्षो सभू. ॥ ११११ ॥ निष्कुटः, गृहारामः मे २-धरनी पासेना मशीथे। वाडी. बाह्यारामः, पौरकः मे २ -नगरनी महारनी मगीथेा, आक्रीडः, उद्यानम् मे २ - (५० नं.), शब्न वगेरेन। साधा२७| मशीथेो, माज. ॥१११२ ॥ प्रमदवनम् - राणीने डीडा उरवाना माग पुष्पवाटी, वृक्षवाटी मे २ - अमात्य, वेश्या, सार्थवाह वगेरेना धरनी पासेनी वाडी - अणीये. क्षुद्वारामः, प्रसीदिका मे 2-cueil aısl-moilâu1. 11999311 :, :, faaû ‘xa' (Y.), शाखी 'इन्' (पु.), फलदः, अद्रि: (पु.), हरिदुः, द्रुमः, जीर्णः, दुः (पु., विटपी 'इन्' (पु.), कुठः 'कुटः क्षितिरुहः, (कुजः, महीरुहः), कारस्करः, विष्टरः, नन्द्यावर्त्तः, करालिकः, तरुः, वसुः,,
Page #389
--------------------------------------------------------------------------
________________
२३
२४
२५
२६
२७
२८
२९
.३१२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ नन्द्यावर्त्त-करालिको तरु-वम् पर्णी पुलायहिपः, साला-ऽनोकह-गच्छ-पादप-नगा रूक्षाऽगमौ पुष्पदः ॥ १११४॥ कुञ्ज- निकुञ्ज-कुडङ्गाः, स्थाने वृक्षवृतान्तरे। पुष्पैस्तु फलवान् वृक्षो, वानस्पत्यो विना तु तैः ॥१११५ ।। फलवान् वनस्पतिः स्यात्, फलावन्ध्यः फलेग्रहिः । फलवन्ध्यस्त्ववकेशी फलवान् फलिनः फली ॥ १११६ ॥ ओषधिः स्यादौषधिश्च, फलपाकावसानिका । क्षुपो ह्रस्वशिफाशाखः, प्रततिततिर्लताः ॥१११७॥ पर्णी 'इन्' (पृ.), पुलाकी ‘इन्' (Y.), अंहिपः अघ्रिपः, सालः -- "शालः', अनोकहः, गच्छः, पादपः, नगः, रूसः, अगमः, पुष्पदः, "पलाशी'-इन्, [आरोहकः, स्कन्ध 'इन्', समिकः, हरितच्छदः ॥१७॥, उरुः, जन्तुः, वह्निभूः स ७-२० १७३-१७४, चरणपः
१०० १०० र ३० (स.) वृक्ष, 3. ॥१११४॥ कुञ्जः . (पु. न.), निकुञ्जः (५ न ), कुडङ्गः से 3-संतागड, वेसा वगेरेथा ढाये स्थान. वानस्पत्यः-प्रथम इस मावा ३ मावे ते वृक्षमामा, मामती वगैरे. ॥१११५॥ वनस्पतिः सन मावत प्रथमथी ८ ३ मावे ते वृक्ष-पीपणा, एस वगेरे. फलावन्ध्यः, फलेग्रहिः से २-३णे ते वृक्ष. फलवन्ध्यः , अबकेशी-अवकेशी 'इन्' (५ मे २-
वयु वृक्ष, गने ३॥ न २ावे ते वृक्ष. फलवान् ‘वत्' (Y.), फलिनः, फली 'इन्' (पृ.), से 3-३वा ॥१११६॥ ओषधिः (स्त्री.), औषधिः (स्त्री.), 'ओषधी' से २-३१ ५.२५४१ थता वृक्ष नाश पामे छे ते घ, iग२, ४१ वगेरे. क्षुपः को -२२१-१८ १२ भूमने शामायानानी डाय ते उ. प्रततिः (स्त्री.). व्रततिः (सी.), लता ॥१११७॥, वल्ली-वल्लिः (स्त्री.) मे ४-१८सी, वेतो.
Page #390
--------------------------------------------------------------------------
________________
३१३
२
· अभिधानचिन्तामणौ तिर्यक्काण्डः ४ बल्ल्यस्यां तु प्रतानिन्यां, गुल्मिन्युलप-वीरुधः । स्यात् प्ररोहोऽङ्कुरोऽङ्क्रो , रोहश्च स तु पर्वणः ॥ १११८ ॥ समुत्थितः स्याद् बलिश, शिखा-शाखा-लताः समाः । साला शाला स्कन्धशाखा, स्कन्धः प्रकाण्डमस्तकम् ॥ १११९ ॥ मूलान शाखावधिर्मण्डिः, प्रकाण्डोऽथ जटा शिफा । प्रकाण्डरहिते स्तम्बो, विटपो गुल्म इत्यपि ॥ ११२० ॥ शिरोनामाग्रं शिखरं मूलं बुध्नोऽहिनाम च । सारो मज्ज्ञि त्वचि. छल्ली, चौचं वल्लं च वल्कलम् ।। ११२१ ॥ प्रतानिनी, गुल्मिनी, उलपः, वीरुत्'ध' (स्त्री) मे ४-विस्तार पामेको टी, गुरवाणी वेडी, प्ररोहः, अङ्कुरः । न.), अङ्करः (५ न.), रोहः ये ४- २१, ३गो. ॥१११८॥ बलिशम् माथी नी. जेटो म . शिखा, शाखा, लता से 3-31.साला. शाला, स्कन्ध शाखा में 3 भाटी जी, भाटी . स्कन्धः- आउनु 25. ॥१११८॥ गण्डः-गण्डिका, प्रकाण्डः . ..) से २-भूया ने ॥ सुधानी मा. (स्कन्धः मने प्रकाण्डः अमरशमा तुय मथवा पाय छे.) जटा, शिफा २२ आउनु भू स्तम्बः, विटपः (Y. न.), गुल्मः (पु. न.) ये 3-25 त! !! नु वृक्ष, प्रात वृक्ष. ॥११२०॥ शिरोनाम 'न्' (शिरः 'स' (न.. मने तना पर्यायवाय श६) अग्रम्, शिखरम् (५. न.) ये 3-(न) टाय, वृक्षने। मला. मूलम् (धुन.), बुध्नः-'व्रध्नः', अहिनाम-'न्' (अहिः(Y.) अने तेना पर्यायवाय पाद वगेरे १५.) 3-वृक्ष भूण, भूजनीयन। मा. सारः, मजा 'अन्'-.', 'मज्जा' (वायत्मा शन्त थी.) मे २-वृक्षानिसत्त्व-गल. त्वक् 'च'(स्त्री.), छल्ली,चोचं,
Page #391
--------------------------------------------------------------------------
________________
३१४ अभिधानचिन्तामणौ तिर्यकाण्डः ४ स्थाणौ तु ध्रुवकः शङ्कः, काष्ठे दलिक-दारुणी'। निष्कुहः कोटरो मञ्जा, मजरिखलरिश्च सा ॥ ११२२ ॥ पत्रं पलाशं छदनं, बहँ पर्ण छदै दलम् । नवे तस्मिन् किसलयं, किसलं पल्लवोऽत्र तु ॥ ११२३ ।। नवे प्रवालोऽस्य कोशी शुङ्गा माढिदलस्नसा । विस्तार-विटपौ तुल्यौ, प्रसूनं कुसुमं सुमम् ॥ ११२४ ॥
वल्कम् (पु. न.), वल्कलम् (. न.) [त्वचा १० १००] मे ५वृक्ष वगेरेनी छा८. ॥११२१॥ स्थाणुः (Y. न.), ध्रुवका ध्रुवः, शस्कुः (५.) मे 3-वृक्षनु काष्ठम्, दलिकम्, दारु (Y. न.) मे 3४४. ४. निष्कुहः, कोटरः (Y. न) से २-31८२, वृक्षनो पोता. शुपाणी मा. मजा, मञ्जरिः-वल्लरिः-वल्लरी' से 3-२, भडे.२. ॥११२२॥ पत्रम् (५. न.), पलाशम्, छदनम्, बर्हम् (पु.न), पर्णम्, छदम्, (५. न) दलम् (पु. न.) मे ७-पत्र, पांडकिसलयम् -'किशलयम्' किसलम्, पल्लवः (Y. न.) से 3-ॐण, जीरा पान. ।।११२७॥ प्रवालः (पु. न. - नवी पणे कोशी, शुङ्गा (पु. स्त्री.),
मे २-प्रवासन PAAA1. माढिः (स्त्री.), दलस्नसा मे २-५४ानी नस विस्तारः, विटपः (पु. न.) मे २-वृक्षन। विस्ता२. प्रसूनम्, कुसुमम् (Y. न.), सुमम् ॥१.१२४॥, पुष्पम् (५. न.), सूनम्,सुमनसः
Page #392
--------------------------------------------------------------------------
________________
" अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३१५ पुष्पं सून सुमनसः, प्रसवश्च मणीवकम् । जालक क्षारको तुल्यौ, कलिकायां तु कोरकः ॥११२५ ॥ कुड्मले मुकुलं गुच्छे, गुच्छ स्तबक-गुत्सकाः। गुलुछोऽथ रजः पौष्पं, परागोऽथ रसो मधु ॥ ११२६॥ मकरन्दो मरन्दश्च, वृन्तं प्रसवबन्धनम् । प्रबुद्धो-ज्जम्भ-फुल्लानि, व्याकोशं विकचं स्मितम् ॥ ११२७॥ उन्मिषितं विकसितं , दलितं स्फुटितं स्फुटम् । प्रफुल्लो-स्फुल्ल-सम्फुल्लो-च्छ्वसितानि विजृम्भितम् ॥११२८॥ 'अस्' (सी. ५.), प्रसवः, मणीवकम् ८-१०५, . जालकः, क्षारकः(Y. न.) मे २-नवी जी, नवी जीमोनो समुदाय. कलिका, कोरकः (Y. न.) मे २- पनी ४जी. ॥११२५॥ कुड्मलम्, मुकुलम् मे २-पु. न ) म मादेष्टी पुष्पनी ४जी. गुञ्छः, गुच्छः, स्तबकः (५. न.), गुत्सकः, गुत्सः, गुंलुञ्छः, (५. न) [गुलुञ्छुः, लुम्बी शि० १०१] ये ५-नड भीती पणानी शुरछ।. परागःसनी २०४. मधु (न.) ॥११२६॥, मकरन्दः, मरन्दः, 'पुष्परसः' से 3-मध, पुप्प:स. वृन्तम्, प्रसवबन्धनम् मे २-४५५ मने ३नु
धन, 2. प्रवुद्धम्, उज्जम्भम्, फुल्लम् , व्याकोशम्, विकचम्, स्मितम् ॥११२७॥, उन्मिषितम्, विकसितम्, दलितम्, स्फुटितम्, स्फुटम्, प्रफुल्लम्, उत्फुल्लम्, संफुल्लम्, उच्छ्वसितम्, विजृम्भितम् ॥११२८॥, स्मेरम्, विनिद्रम्, उन्निद्रम्, विमुद्रम्, हसितम्
Page #393
--------------------------------------------------------------------------
________________
४
३१६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ स्मरं विनिद्रमुन्निद्र-विमुद्र-हसितानि च । सङ्कुचितं तु निद्राणं, मीलितं मुद्रितं च तत् ॥११२९॥ फलं तु सस्यं तच्छुष्क, वानमाऽऽमं शलाटु च । ग्रन्थिः पर्व परु बीजकोशी शिःऽम्बा शमी शिमिः ॥११३०॥ शिम्बिश्च पिप्पलोऽश्वत्थः, श्रीवृक्षः कुजराशनः । कृष्णावासो बोधितरुः, 'प्लक्षस्तु पर्कटी जटी ॥११३१॥ न्यग्रोधस्तु बहुपात् स्याद् वटो वैश्रवणालयः । उदुम्बरो जन्तुफलो, मशकी हैमदुग्धकः ॥११३२॥ से २१-भावे पु.५. सङ्कुचितम्, निद्राणम्, मीलितम्, मुद्रितम् ये ४-निये पुथ्५. ॥११२८॥ फलम् (५. न.), सस्यम्, 'शस्यम्' थे २- वृक्षानि ५८. वानम् (त्रि.)-सू३१. शलाटु (त्रि.) आयु ३१. ग्रन्थिः (पु.), पर्व 'न' (न.), परुः 'ष' (न.) को 3-18, अन्थि. बीजकोशी, शिम्बा, शमी, शिमिः (श्री.) ॥११३०॥, शिम्बिः (स्त्री.), 'शिम्बी' थे ५- २१, शी. पिप्पलः (Y. स्त्री.). अश्वस्थः, श्रीवृक्षः, कुञ्जराशनः, कृष्णावासः, बोधितरुः-बोधिसत्त्वः, 'चलदलः' ये ६-पीपणे!. प्लक्षः, पर्कटी (स्त्री.)-पर्कटी 'इन्' (५.), जटी 'इन्' से 3-41. ।।११३१॥ न्यग्रोध, बहुपात् 'द्' (पु.), वटः (त्रि.', वैश्रवणालयः ये ४-५७. उदुम्बरः, जन्तु फलः, मशकी 'इन्' (७.), हेमदुग्धकः, 'उडुम्बरः, यज्ञाङ्गः' से ४Alk 3, भै31. ॥११३२॥ काकोदुम्बरिका, फल्गुः (स्त्री),
Page #394
--------------------------------------------------------------------------
________________
३४
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३१७ काकोदुम्बरिका फल्गुमलयुर्जघनेफला। आम्रचूतः सहकारः, सप्तपर्ण स्त्वयुक्छदः ॥ ११३३॥ शिग्रुः शोभाजनोऽक्षीव-तीक्ष्णगन्धक मोचकाः । श्वेतेऽत्र श्वेतमरिचः, पुन्नागः सुरपर्णिका ॥ ११३४ ॥ बकुलः केसरोऽशोकः, कडेल्लिः ककुभोऽर्जुनः । मालूरः श्रीफलो बिल्ब, किङ्किरातः कुरण्टकः ॥ ११३५॥
मलयुः (स्त्री.), जघनेफला मे ४-० ५२नु वृक्ष, धु८२31, . आम्रः, च्तः, सहकारः [माकन्दः, रसालः शि० १०१] से 3sil. सप्तपर्णः, अयुक्छदः, 'विशालत्वक-च, शारदः-शारदो, . विषमच्छदः' मे २-सप सावन. ॥११33॥ शिग्रुः (Y. न.), शोभाञ्जनः, अक्षोवः, तीक्ष्णगन्धकः, मोचकः, 'सौभाजनः, सोभाञ्जन, 'शौभाञ्जनः' मे ५-सावी. श्वेतमरिचः-सहे सगयो. पुन्नागः, सुरपर्णिका में २-पुन्ना, सोरगीनु आ. ॥११३४॥ बकुलः, केसरः-'केशरः' २-मारसही, सवृक्ष. अशोकः, कङ्केल्लिः (स्त्री.), 'वजुलः' मे २-मासोपासवर्नु आ3, मी वृक्ष.. ककुभः, अर्जुनः, 'नदोसर्जः, वीरतरुः, इन्द्रदुः' मे २-२०तुन वृक्ष, सानु : मालूर, श्रीफलः, बिल्वा, 'शाण्डिल्यः, शैलूषः मे 3-मीदीनु आ3. किङ्किरातः, कुरण्टकः [कुरुण्टकः, कुरण्डका, शि० १०१ से २-पीना माणुY५. ॥११३५॥ त्रिपत्रका, पलाशः, -
Page #395
--------------------------------------------------------------------------
________________
३१८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ त्रिपत्रकः पलाशः स्यात् , किंशुको ब्रह्मपादपः । .. तृणराजस्तलस्तालो, रम्भा मोचा कदल्यपि ॥ ११३६ ॥ करवीरो हयमारः, कुटजो गिरिमल्लिका ।। विदुलो वेतसः शीतो, वानिरो बज्जुलो रथः ॥ ११३७ ॥ कर्कन्धुः कुवली कोलि, बंदर्य-थ हलिप्रियः । नोपः कदम्बः सालस्तु, सोऽरिष्टस्तु फेनिलः ॥११३८॥ किंशुकः, ब्रह्मपादपः, 'पर्णः, वातपोथः' मे ४-पाश वृक्ष, माम२. तृणराजः, तलः, तालः, ये 3-3. रम्भा, मोचा, कदलो, 'कदला, अंशुमत्फला, काष्ठीला, वारणबुसा-वारणबुषा' से 3-31. ॥११३६॥ करवीरः, हयमार 'प्रतिहासः-प्रतीहासः, शतप्रासः, चण्डातः' मे २-४२२. कुटजः, गिरिमल्लिका, 'शक्रः, वत्सकः' मे २-आ3, ४ास थाय छे ते वृक्ष. विदुला, वेतसः (५. स्त्री.), शोतः, वानोरः, वजुलः, रथः, 'अभ्रपुष्पः, विदुरः' से -नेत२. ॥११३७॥ कर्कन्धुः (Y. बी.), कुवली (त्रि.), कोलिः कोली, कोला' (स्त्री.), बदरी [कर्कन्धः (स्त्री.) शि० १०२] से ४-मा२ही. हलिप्रियः, नीपः, कदम्बः (धाराकदम्बः, राजकदम्बः,) :प्रियकः, हरिप्रियः' से 3-४४५. सालः (Y. न.), सर्जः, 'श्यालः कार्यः-कार्यः, अश्वकर्णकः, सस्यसंवरः-शस्यसंवरः' मे २Aur, A2 20, सभरनु आ3. अरिष्टः, फेनिलः २-२४ानु 5. ॥११३८॥ निम्बः, अरिष्टः, पिचुमन्दः, 'सर्वतोभद्रः, हिल्गु
Page #396
--------------------------------------------------------------------------
________________
अ
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३१९ निम्बोऽरिष्टः पिचुमन्दः, समौ पिचुल-झाबुकौ । कर्पासस्तु बादरः स्यात् , पिचव्य स्तूलकं पिचुः ॥ ११३९ ॥
आरग्वधः कृतमाले, वृषो वासा-ऽऽटरूपके । करजस्तु नक्तमालः, स्नुर्विज्रो महातरुः ॥ ११४० ॥ महाकालस्तु किपाके , मन्दारः पारिभद्रके । मधूकस्तु मधुष्ठीलो, गुडपुष्पो मधुद्रुमः ॥ ११४१ ॥ निर्यासः, मालकः, पिचुमन्दः' से 3-6431. पिचुलः, झाबुकः'झावुकः' से २-(Sarrel वृक्ष. कर्पासः (पु. न.), 'कार्पासी, कर्पासी' बादरः- 'बदरा,' पिचव्यः ये 3-४ासने। छोउ. तूलकम् (Y. न.), पिचुः (.) मे २-४पास, ३. ॥११३८॥ आरग्वधः, कृतमालः 'अरग्वधः-अवधः, राजवृक्षः, शम्पाकः-सम्पाकः-शम्याकः, चतुरङ्गुलः, आरेवतः, व्याधिघातः, सुवर्णकः-सुपर्णकः मे २
२माणे. वृषः (. श्री), वासा, आटरूषकः-(आटरूषः-अटरूषः) "वैद्यमाता, सिंही, वाशिका, सिहास्यः. वासकः, वाजिदन्तक' वाशा, अटरूषकः शि० १०२] 2 3 २१२०ी. करञ्जः, नक्तमालः, 'विरबिल्वः- चिरिबिल्वः, रक्तमालः, करजः' से २-४२०४ वृक्ष. स्नुहिः (स्त्री.), वज्रः, महातरुः [स्नुहा शि० १०२] से 3थे।२. 'सीहुण्डः सिहुण्डः'-दूधिया था२. 'स्नुक् (स्त्री.), स्नुही, गुडा' मे-पिलायती थे।२. (समन्तदुग्धा-zilो यो२), ॥११४०॥ महाकालः, किम्पाकः मे २-४॥ वृक्ष. मन्दारः, पारिभद्रका, 'पारिजातक' मे २-१४६५वृक्ष, २ भी31 दी 13t, मधूकः, मधुष्ठीला, गुडपुष्पः, मधुद्रुमः 'मधुकः, वानप्रस्थः' से ४-भ31. ॥११४१॥
Page #397
--------------------------------------------------------------------------
________________
३२० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पीलुः सिनो गुडफलो, गुग्गुलुस्तु पलङ्कपः । राजादनः पियालः स्यात् , तिनिशस्तु रथद्रुमः ॥ ११४२ ॥ नागरङ्गस्तु नारङ्ग, इङ्गुदी तापसद्रुमः । काश्मरी भद्रपर्णी श्रीपम्लिका तु तिन्तिडी ॥११४३॥ शैलुः श्लेष्मातकः पीतसालस्तु प्रियकोऽसनः । पाटलिः पाटला भूजों, बहुत्वको मृदुच्छदः ॥ ११४४॥ पीलुः (पु.), सिनः, गुडफलः, 'संसी इन्' में 3-पीउनु औ3. गुग्गुलः (पु.), पलङ्कषः, 'कुम्भः, उलूखलकम्, कोशिकः, गुग्गुलः, पुरः' २८ २- गूगण 5. राजादनः (Y. न.), पियालः, 'राजातनः, सन्नकट्ठः, धनुः ष् पटः, धनुःपटः' [प्रियालः शि० १०२]
२-यारोलीनु ।. तिनिशः, रथद्रुमः ‘स्यन्दनः, नेमो-इन् (नेमिः), रथद्रः, अतिमुक्तकः, वजुलः चित्रकृत्' से २-निश वृक्ष, तग. ॥११४२॥ नागरङ्गः, नारङ्गः, 'ऐरावतः' [नार्यङ्गः (२० १०3] मे २-नागीनु 3. इगुदी (२.), तापसमा से २ઈંગોરીઓ, (તાપસ કે તેના ફળના તેલનો દીવા વગેરેમાં ઉપयो। ४२ छ.) काश्मरी, भद्रपर्णी, श्रोपर्णी 'गम्भारी (कम्भारी), सर्वतोभद्रा, मधुपर्णिका, काश्मयः से 3 सीवानुं वृक्ष. अम्लिका, तिन्तिडी 'तिन्तिलो, चिञ्चा, अम्ब्लिका. आम्लीका' से २-मांग. सीन वृक्ष. ॥११४३॥ शेलुः । ५), प्रलेप्मातकः, 'सेलुः' मे २मोटी ही पोतसालः, प्रियकः, असनः । ५. न.) 'पीतसारकः, सर्जकः, (आसनः बन्धूकपुष्पः, जीवकः' को 3-मसन वृक्ष, १४. पाटलिः (पु. स्त्री.), पाटला 'मोघा (अमोघा), काचस्थाली, (कालास्थाली), फलेरुहा, कृष्णवृन्ता, कुबेराक्षी' से २-४न्य, आयी. भूर्जः, 'बहुत्वक्कः, मृदुच्छदः, 'चर्मी इन्, मृदुत्वक-च' 3-सोपत्रनु वृक्ष. ॥११४४॥ दुमोत्पलः, कर्णिकारः, 'परिव्याधः'
Page #398
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
डुमोत्पल : कर्णिकारे, निचुले हिज्जले-ज्जलौं ।
3
2
धात्री शिवा चाssमलकी, कलिरक्षो विभीतकः ॥ १९४५ ॥
उ
-
हरीतक्यभया पथ्या, त्रिफला तत्फलम् ।
२
तापिञ्छस्तु तमालः स्यात्, चम्पको हेमपुष्पकः ॥११४६॥
3
निर्गुण्डी सिन्दुवारेऽतिमुक्त माधवी लता ।
३२१
।
वासन्ती चौड़ पुष्पं तु, जेपा जातिस्तु मालती' ॥ ११४७ ॥
24 z-ulul soir, sâq. fagz:, fzmoi, gens: 'xiga:' मे३-१ पालीभां थतु नेतर. २ समुद्रण धात्री, शिवा, आमलकी ( त्रि. ), ( तिष्यफला, अमृता, वयस्था' से उ-खामगां. कलिः (पु.), अक्षः, विभीतकः ( त्रि. ), ( तुषः कर्षफलः, भूतावासः, afagn:' [faten: (210 903] 243-31. 19984|| ZÛतकी, अभया, पथ्या, 'अव्यथा, कायस्था, ( वयस्था) पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, शिवा' थे 3-(स्त्री) हुरडे. त्रिफला - हुरडा, मडेडा भने सामणां मे त्र लेगा. तापिञ्छः, तमाल: ( पु. न. ), 'कालस्कन्धः, तापिञ्ज:' [तापिच्छः शि० १०३] मे २-तभाव वृक्ष. चम्पकः, हेमपुष्पकः, 'चाम्पेयः मे २ - ॥११४६॥ निर्गुण्डी, सिन्दुवारः, 'सिन्दुकः (सिन्धुकः), इन्द्रसुरसः - इन्द्रसुरिसः, निर्गुण्ठी, इन्द्राणिका' [निर्गुण्टी शि० १०3] मे २-सिन्दुवार, नगाउनु जाड. अतिमुक्तकः, माधवी, लता, वासन्ती 'पुण्डूकः' मे ४ - माधवी हा मोगरानो वेदो, असरनी भेड' नत. औडपुष्पम्, जपा, 'ओड्पुप्पम् जपापुष्पम्' [जवा शि० 908] 24 2-241 you, mye, mea'el. aifa: (l.), mat, अभि. २१
Page #399
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
३२२
1 १
मल्लिका स्याद् विचलिः, सहा नवमालिका |
मागधी यूथिका सा तु पीता स्याद् हेमपुष्पिका ।। ११४८ ॥
3
19
प्रियः फलिनी श्यामा, बन्धूको बन्धुजीवकः ।
'
करुणे मल्लिकापुष्पो, जम्बीरे जम्भ- जम्भलौ ॥ ११४९ ॥
मातुलुङ्गो बीजपूरः, करीर-करौ समौ ।
पञ्चाङ्गुलः स्यादेरण्डे, घातक्यां धातुपुष्पिका ।। ११५० ॥
•
‘GRAI:-3A (GAA1-31), aïa' A 2-qñal, ms. 119980|| मल्लिका, विचकिलः, 'तृणशून्यम्, भूपदी, शीतभीरुः- शतभीरुः ' मे २ - भोगरे। सप्तला, नवमालिका, 'नवमल्लिका' मे २ ट भोग. मागधी, यूथिका, 'गणिका, अम्बष्ठा' मे २-४ . हेम पुष्पिका पीणा सवाजी ब्लु. ॥११४८ ॥ प्रियङ्गुः (श्री. ), फलिनी, श्यामा, 'महिलाह्वया, लता, गोवन्दनी, गुन्द्रा, फली, विष्वक्सेना, गन्धफली, कारम्भा, प्रियकः' से उ-अंग, सुगंधी घडतो. बन्धूकः, बन्धुजीवकः 'रक्तकः - वन्धुकः' मे २ - पोरी. करुणः, मल्लिकापुष्पः मे २-४ वृक्ष. जम्बीरः, जम्भः (पु. न.), जम्भलः, ‘aftat:, ¿tags:, afHIT:, AFHT:' A 3-aiy aly. 1199x11 मातुलुङ्गः, बीजपूर: 'फलपूरः, रुचकः' [मातुलिङ्गः शि० १०४ ] मे ४ - जी. करीरः (पु. न.), क्रकरः, 'ग्रन्थिलः' मे २ - रो पञ्चाङ्गुलः, परण्डः, 'व्याघ्रपुच्छ ः, गन्धर्वहस्तकः, उरुवूक:उरुवुकः, रूबुकः, रूवूकः, रुचकः, चित्रकः, चञ्चुः, मण्डः, वर्द्ध मोनः, व्यडम्बकः-व्यडम्बनः' मे २ - मेरो, हीवेसेो. धातकी, धातुपुष्पिका, 'अग्निज्वाला, सुभिक्षा धातृपुष्पिका' मे २-धावडी, धावाशी, धावलो. ॥११५०॥ कपिकच्छ्रः (स्त्री), आत्मगुप्ता ' अजहा -
Page #400
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी तिर्यक्काण्डः ४
कपिकच्छूरात्मगुप्ता, धत्तूरः कनकादयः ।
कपित्थस्तु दधिफलो', नालिकेरस्तु लाङ्गली ॥ ११५१ ॥ ओम्रातको वर्षपाकी, 'केतकः क्रकचच्छदः ।
कोविदारो युगपत्रः', सेल्लकी तु गजप्रिया ।। ११५२ ।। वंश वेणुर्य फलस्त्वचि सारस्तृणध्वजः ।
मस्करः शतपर्वा च, स्वनन् वातात् स कीचकः ॥ ११५३ ॥
३२३
जहा, अव्यण्डा, कण्डुरा- कण्डूरा, प्रावृषायणी, ऋष्यप्रोक्ता, शूकशिम्बिः, शूकशिम्बा, कपिकच्छुः मर्कटी' मे २-जैवथ. धत्तूरः; कनकाह्वयः, 'उन्मत्तः कितवः, धूर्तः, घुस्तुरः, धुस्तूरः, धूस्तूरः, धुतुरः, मातुलः, मदनः ' [ धुत्तरः शि० १०४] मे २ - धतुरो, धतुरो. कपित्थः, दधिफलः, 'कबित्थः, दधित्थः, ग्राही 'इन्', मन्मथः, पुष्पफलः, दन्तशठः' मे २ - अठ, श्रेठी. नालिकेरः (पु. स्त्री), लाङ्गली 'नारिकेरः, नारिकेलः, नारीकेलः, नारिकेलिः, नारीकेली' मे २नाजिये . ॥११५१॥ आम्रातक, वर्षपाकी 'इन्' (५), 'पीतनः, कपीतनः, (अम्रातकः)' मे २ - गती मांगी, अमृत वृक्ष. केतकः, क्रकचच्छदः मे २ - वडो देती आउ कोविदारः, युगपत्रः, 'चमरिकः, कुद्दालः' मे-२ - अविहार
आउ सल्लकी (पु. स्त्री.),
गजप्रिया, 'गजभक्ष्या- गजभक्षा, सुवहा, सुरभी - सुरभिः, रसा, महेरणा - महेरुणा, कुन्दुरुको (शल्लको, सिल्लकी) ह्लादिनी - gifzai' 2A 2–213, 201Àş. 11224211 :, àg: (y.), zahʊ:, એ त्वचिसारः, तृणध्वजः, मस्करः, शतपर्वा 'अन्' (पु.), 'कर्मारः, तेजन:' [त्वक्सारः शि० १०४ ] मे ७ - वांस. कीचकः- वांसभां छिद्र थतां पवन लगवायी शब्द थाय तेथे बांस ॥ ११५ ॥ तुका -
Page #401
--------------------------------------------------------------------------
________________
३२५
अभिधानचिन्तामणौ तिर्यकाण्डः ४ तुकाक्षीरी वंशक्षीरी, स्वक्षीरी वंशरोचना। पूगे क्रमुकग्वाकौ , तस्योद्वेगं पुनः फलम् ॥ ११५४ ॥ ताम्बूलवल्ली ताम्बूली, नागपर्यायवल्लयपि । तुम्ब्यलाबूः कृष्णला तु, गुज्जा द्राक्षा तु गोस्तनी ॥११९५॥ मृद्वीका हारहूरा च , गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटो, 'गिरिकर्ण्यपराजिता ॥ ११५६ ॥
क्षीरी, वंशक्षीरी, त्वक्क्षीरी (स्त्री. न.), वंशरोचना 'वंशलोचना' थे ४-१शवायन, qiA५२. पूगः, क्रमुकः, गूवाकः, 'घोण्टा, गुवाकः, खपुरः' से 3-सोपारीनु 3. उद्भेगम्-सोपा. ॥११५४॥ ताम्बूलवल्ली, ताम्बूली, नागवल्ली (नाग वायॐ शनी साथे वल्ली वायॐ श५-६ नेवाथी ५५ सर्पवल्ली, फणिलता वगेरे शो थाय छे.) ये 3-नाश्वेत. तुम्बी (स्त्री. न.), अलाबूः (स्त्री. न.), 'तुम्बिः, तुम्बा, अलाम्बूः-आलाबूः, आलावुः, लाबूः, लावुः' मे २-तु11. कृष्णला, गुजा 'काविञ्चो, काकचिञ्चिः, काक चिञ्चा' से २-थोडी. द्राक्षा, गोस्तनी ॥११५५॥, मृद्वीका, हारहूरा, 'गोस्तना, स्वाद्वी, मधुरसा' मे ४-द्राक्ष-४२११. गोक्षुरः, त्रिकण्टकः, श्वदंष्टा, स्थलशृङ्गाटः ‘पलङ्कषा, इक्षुगन्धा, स्वादु. कण्टकः, गोकण्टकः, वनशृङ्गाटः' ये ४-मरु. गिरिकर्णी, अप राजिता-अप्रतिहता, 'आस्फोटा-आस्फोता, विष्णुकान्ता' थे २. २४ी. ॥११५६॥ व्याघ्री, निर्दिग्धिका-'निदिग्धिका, कण्टकारिका,
Page #402
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणो तिर्यकाण्डः ४ व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च, विशाला विन्द्रवारुणी ॥ ११५७ ॥ उसीरं वीरेणीमूले', हीबेरे वालक जलम् । प्रपुन्नाटस्त्वेडगजो, दद्रुघ्नश्चक्रमर्दकः ॥ ११५८ ॥ लटवायां महारजनं, कुसुम्भं कमलोतरम् । लोधे तु गालवो रोध-तिल्व शावर मार्जनाः ॥ ११५९ ॥
3
४
स्पृशी, बृहती, प्रचोदनी, कुलो, क्षुद्रा, दुःस्पर्शा, राष्ट्रिका' मे 3-मेही मांय ७. अमृता, वत्सादनो, गुडूची, 'छिन्नरूहा, गडचो, तन्त्रिका, जीवन्तिका, सोमवल्ली, विशल्या, मधुपर्णो,' से 3-11. विशाला, इन्द्रवारुणी, चित्रा, गवाक्षी, गोडम्बा' मे २-वाणी. ॥११५७॥ उशोरम् (पु. न.), वीरणोमूलम्, 'अभयम्, नलदम्, सेव्यम्, अमृणाटम्, जलाशयम्, लामजकम्, लघुलयम्, अवदाहम्, इष्टकापथम्,' से २- जानु भूग. 'वोरणम्, वोरतरम्'- पामे. हीबेरम्, वालकम, जलम्, 'बहिष्ठम्, उदीच्यम्, केशाम्बुनाम' (केश-वारी भने सलिलપાણીના પર્યાય વાચક શબ્દો. શિ. ૧૦૫ એ ૩-સુગંધી વાળે, मस, वि२शुपा. प्रपुन्नाटः, एडगजः, दद्रुघ्नः, चक्रमर्दकः, 'प्रपुन्नाडः-प्रपुन्नालः-प्रपुनालः-प्रपुनाडः, प्रपुनडः, एलगजः, दद्रुघ्नः, पद्माटः, उरणाख्यः' ये ४-पायो, धुवाडीयानु वृक्ष. ॥११५८॥ लट्वा, महारजनम्, कुसुम्भम् (५. न.), कमलोत्तरम्, 'वह्निशिखम्' मे ४-४सुमा, सुभ. लोध्रः, गालवः, रोध्रः, तिल्वः, शावरः, मार्जनः 'सावरः, तिरीट' से -सो, साध२. ॥११५८॥
Page #403
--------------------------------------------------------------------------
________________
३२६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ मृणालिनी पुटकिनी, नलिनी पङ्कजिन्यपि। .. कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ ११६० ॥ परं शत-सहस्राभ्यां, पत्रं राजीव-पुष्करे। विसप्रसूतं नालीकं, तामरस महोत्पलम् ॥ ११६१ ॥ तज्जलात् सरसः पङ्कात् , परै रुड-रुह-जन्म-जैः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ११६२ ॥ रक्तोत्पलं कोकनदं, करविण्यां कुमुद्वती। उत्पलं स्यात् कुवलयं, कुवेल कुवलं कुवम् ॥ ११६३॥
१४
मृणालिनी, पुटकिनी, गलिनी, पङ्कजिनी, 'नडिनी, बिसिनी, पद्मिनी, सरोजिनी' [कमलिनी शि० १०५ | ये ४-४मसन। वेदो. कमलम् (Y. न.), नलिनम् (५. न.), पद्मम् (५. न.), अरविन्दम्, कुशेशयम् ॥१११०॥, शतपत्रम्, सहस्रपत्रम्, राजीवम्, पुष्करम्, विसप्रसूतम्-बिसप्रसूतम्, नालीकम्, (५. न.), तामरसम्, महो. त्पलम्, ॥११६१॥, जलरुट् 'ह' (न.), जलरुहम्, जलजन्म, 'अन्' (न.), जलजम्, सरोरुट 'ह' ('न.), सरोरुहम् , सरोजन्म न्' (न.), सरोजम् , पङ्करु 'ह', न.). पङ्करहम् , पङ्कजन्म 'न्', (न.), पङ्कजम्, (वारिजम् , सरसीरुहम्) [विसप्रसूनम् शि० १०६] थे २५ भण. पुण्डरीकम्, सिताम्भोजम् मे २. श्वेत भी. रक्तसरोरुहम् ॥११६२॥, रक्तोत्पलम्, कोकनदम् मे 3-२४१ ४. कैरविणी, कुमुद्वती, [कुमुदिनी, शि० १०५] मे २-भुने। वेal. 'उत्पलम् (Y. न.), कुवलयम्, कुवेलम्, कुवलम् (५. न.), कुवम्, से ५-मुह, पाया ॥११६३॥ कुमुदम् (५. न.), कैरवम्, गर्दभाह्वयम्, [कुमुद् (२०
Page #404
--------------------------------------------------------------------------
________________
x
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३२७ श्वेते तु तत्र कुमुदं, कैरवं गर्दभावयम् । नीले तु स्यादिन्दीवरं, हल्लक रक्तसन्ध्यके ॥ ११६४ ॥ सौगन्धिके तु कहार, 'बीजकोशो वराटकः । कर्णिका' पद्मनालं तु, मृणालं तन्तुलं विसम् ॥ ११६५ ।। किंजल्कं केसरं संवर्तिका तु स्याद् नवं दलम् । करहाटः शिफा च स्यात्, कन्दे सलिलजन्मनाम् ॥ ११६६ । उत्पलानां तु शालूकं, नील्यां शैवाल-शेवले । शेवालं शैवलं शेपालं जलात् शूक-नीलिके ॥ ११६७ ॥ १०] से 3 यद्रविसी पाणु, भ1. इन्दोवरम्, 'इन्दिवरम,इन्दीवारम्, नोलाम्बुजन्म-'अन्', से-नीत भ. आणु भग. हल्लकम् , रक्तसन्ध्यकम्, (रक्तोत्पलम्) २-सध्यावासी रातु म. ॥११६४॥ सौगन्धिकम् , कलारम, मे २-याविासी शु४८ ४भण. २२४ तुनु त भण.. बीजकोशः, वराटकः, कणिका से 3-3भाना मी न डा. पद्मनालम्, मृणालम् (२.), तन्तुः लम्, विसम् -बिसम्, 'विशम्' (५. न.) मे ४-मानी नाण. ॥११६५।। किञ्जल्कम्, केसरम् 'केशरः' से २-(५. न.) असतं, didi. संवर्तिका, (नवदलम्, शरयन्त्रिकम्) भ वगेरेनुन पाड. करहाटः, शिफा, कन्दः (५. न.), 'शिफाकन्दः' से 3भण वगेरेनु भूस-४४. ॥११६६॥ शालूकम्-यवासी भगर्नु भू-४४. नोलो, शैवालम् (५. न.), शेवलम् (५. न.), शेवालम्, (पु. न.) शैवलम्, (Y. न.), 'शेपालम्, (५. न.) जलशूकम्, (५. न.), जलनोलिका, [जलनोली शि० १०६] मे ८-सेवास, ele.
१. शेफालम् ।-वि. क. ।
Page #405
--------------------------------------------------------------------------
________________
३२८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ धान्यं तु सस्यं सौत्यं च, व्रीहिः स्तम्बकरिश्च तत् । .. आशुः स्यात् पाटलो व्रीहिर्गर्भपाकी तु पष्टिकः ॥ ११६८ ॥ शालयः कलमाद्याः स्युः, कलमस्तु कलामकः । लोहितो रक्तशालिः स्याद्, महाशालिः सुगन्धिकः ॥ ११६९ ॥ यवो हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्नसौ हरित् । मङ्गल्यको मसूरः स्यात् , कलायस्तु सतीनकः ॥ ११७० ॥ हरेणुः खण्डिकश्चाथ, चणको हरिमन्थकः । माषस्तु मदनो नन्दी, वृष्यो बीजवरो वली ॥ ११७१ ॥ ॥११६७॥ धान्यम्, सस्यम्, सीत्यम्, व्रीहिः (५.), स्तम्बकरिः (५.) मे ५-धान्य. आशुः (Y.', पाटलः, व्रीहिः मे 3-iगनी ये नत. गर्भपाकी ‘इन्', (पु.), षष्टिकः मे २-पोतानी भेणे ५.४ता यो, सही या ॥११६८॥ शालयः, 'लि' (पु. ५.) ४सभी वगेरे या. कलमः, कलामकः, मे २-४सभी in२, सभी योमा. लोहितः, रक्तशालिः से २-सास न्या. महाशालिः (पु.), सुगन्धिकः, से २-सुगधी यामा. ॥११६८॥ यवः, हयप्रियः, तीक्ष्णशूकः, ये 3-०४५. तोक्मः,-सीसी ४५. मङ्गल्यकः, मसूरः (Y. स्त्री.) मे २-भसु२. कलायः, सतीनकः ॥११७०॥, हरेणुः (५.), खण्डिकः, (त्रिपुटः), [सातीनः शि० १०६] २ ४-4. चणकः, हरिमन्थकः मे २-यो. माषः (Y. न.), मदनः, नन्दी 'इन्' (५.), वृष्यः, बीजवरः, बली 'इन्', (५.) २ १-२५४. ॥११७१॥ मुद्गः,
Page #406
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१
४
1
मुद्गस्तु प्रथनो लोभ्यो, बलाटो ह रतो हरिः ।
ર
४
५ 1
पीतेऽस्मिन् वसु-खण्डीर-प्रवेल - जय शारदाः ।। ११७२ ।।
१
-
कृष्णे प्रवर- वासन्त- हरिमन्थज-शिम्बिकाः ।
वनमुद्गे तुवरक-निगूढक कुलीनाः ॥ ११७३ ॥
1
1
खण्डी च राजमुद्गे तु मकुष्ठक-मयुष्टौ ।
गोधूमे सुमनो वल्ले, निष्पावः शिशिम्बिकः ।। ११७४ ।।
२
कुलत्थस्तु कालवृन्तस्ताम्रवृत्ता कुलत्थका ।
२
३२९
૩
1
आढकी तुबरी वर्णा, स्यात् कुल्मासस्तु यावकः ।। ११७५ ।।
प्रथनः, लोभ्यः, बलाटः, हरितः, हरि: (पु.) से (-भग. वसुः (पु.), खण्डीरः, प्रवेलः, जयः, शारदः ये प-पीना भग. ॥ ११७२ ॥ प्रवरः, वासन्तः, हरिमन्थजः, शिम्बिकः मे ४ -अणा भग. तुवरकः, निगूढकः, कुलीनः ॥ ११७३॥, खण्डी 'इन्', (पु.) से ४-४ गली भग. राजमुद्रः, मकुष्ठकः, मयुष्टंकः, 'मकुष्टकः- मकूटकः- मुकुष्टकः, मयुष्टकः-मयष्टकः मपष्टकः-मपृष्ठः- सपुष्ठकः- मपुष्ठः' मे उ-भ. गोधूमः सुमनः मे २-६७. वल्लः, निष्पावः, 'शितशिम्बिकः से 3-9A. 11920611 FT;, FloJa: A 2-kaul. aıggear, कुलत्थका मे २ - नानी उसथी. आढको, तुवरी, वर्णा मे उ-तुवेर कुल्मासः, यावकः, [कुल्माषः शि० १०७ ] मे २ अर्थ पाडेसा अडड qdir. 11990411 flatt:, anaife: (y) à 2-vud arvu, १ सितशिम्बिकः । - वि. क० ।
"
Page #407
--------------------------------------------------------------------------
________________
३३० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ नीवारस्तु वनव्रीहिः, श्यामाक श्यामको समौ । कङ्गुस्तु कङ्गुनी क्वङ्गः, प्रियङ्गः पीततण्डुला ॥ ११७६ ॥ सा कृष्णा मधुका रक्ता, शोधिका मुसटी सिता । पीता माधव्यथोद्दालः, कोद्रवः कोरदूषकः ॥ ११७७ ॥ चीनकस्तु काककर्यवनालस्तु योनलः । जूर्णाहयो देवधान्यं, जोन्नाला बीजपुष्पिका ॥ ११७८ ॥ शणं भङ्गा मातुलानी, स्यादुमा तु क्षुमाऽतसी । गवेधुका गवेधुः स्याद्, जतिलोऽरण्यजस्तिलः ॥ ११७९ ॥
।
१
३
.
तृणु धान्य. श्यामाकः, श्यामकः मे २-७४ा या, साम। धान्य, कङ्गुः, कइगुनी, क्वगुः, प्रियङ्गः, पीततण्डुला, 'कगू': से ५-(स्त्री.) ४il, पीयो. ॥११७६॥ मधुका-जी ४in. शोधिका-सा in. मुसटी-घोणी ४il माधवी-पीजी in. उद्दालः, कोद्रवः, कोरदूषकः 'काद्रवः' से 3-४२१. ॥११७७॥ चीनकः, काककगुः (स्त्री.) मे २-४in तिनु धान्य. यवनालः, योनलः, जूर्णाह्वयः, देवधान्यम्, जोन्नाला, बीजपुष्पिका से - नुवा२. ॥११७८॥ शणम्, भङ्गा, मातुलानी से 3-A, Hin. उमा, क्षुमा, अतसी को 3-240शी. गवेधुका, गवेधुः (स्त्री.) 'गवेड', [गवीधूका शि० १०७] थे २-१ १२ टी, टी. २ भुनिने भावा याय ५७ धान्य, थेगी. जतिल:- मी तद ॥११७८।।
Page #408
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पण्डतिले तिलपिजस्तिलपेजोऽथ सर्पपः । कदम्बकस्तन्तुभोऽथ, सिद्धार्थः श्वेतसर्षपः ॥ ११८० ॥ मापादयः शमीधान्यं, शूकधान्यं यवादयः । स्यात् सस्यशूकं किंशारुः, कणिशं सस्यशीर्ष कम् ॥ ११८१ ॥ स्तम्बस्तु गुच्छो धान्यादर्नाल काण्डोऽफलस्तु सः ।। पलः पलालो धान्यत्वक, तुषो बुसे कडङ्गरः ॥ ११८२ ॥
षण्ढतिलः, तिलपिञ्जः, तिलपेजः मे 3-sotl - 23 तदा. सर्षपः, कदम्बकः, तन्तुभः-'तुन्तुभः' में 3-२२२१. सिद्धार्थः, श्वेतसर्षपः थे २-घेणी सरसव. ॥११८०॥ शमीधान्यम् २१४, भग
मेरे धान्य. शूकंधान्यम्-०४१, घ वगेरे धान्य. सस्यशूकम् (५. न.', किंशारुः (५.), मे २-धान्यना नो पाती मयमा. कणिशम् (पु. न.), सस्यशीर्षकम-सस्यमञ्जरी, 'कणिपः' [कनिशम् शि० १०७] मे २-४शुश'. ॥११८१॥ स्तम्बः, गुच्छः से २-धान्य वगैरेनी ना, धान्यने। छ।. नालम् (त्रि.), काण्डः (पु. न.), 'नाडी' से २-मनाना छोडना gil, Hist. पलः, फ्लालः मे २-(५. न.), मना२४ २डित छ।३-५२४१, ४७०५. तुपः धान्यनi छोsi, ४ी. बुसः (पु. न.), कडङ्गरः-'बुषम्,' मे २पण वगेरेना 31. ॥११८२॥ धान्यम् , आवसितम् , रिद्धम्,
Page #409
--------------------------------------------------------------------------
________________
३३२ अभिधानचिन्तामणौ तिर्यकाण्डः ४ धान्यमावसितं रिद्रं, तत्पूतं निर्बुसीकृतम् । । मूल-पत्र-करीरा-ऽग्र-फल-काण्डाऽविरूढकाः ॥ ११८३ ॥ त्वक पुष्पं कवकं शाकं, दशधा शिकं च तत् । तण्डुलीयस्तण्डुलेरो, मेघनादोऽल्पमारिषः ॥ ११८४ ॥ विम्बी रक्तफला पीलुपी स्यात् तुण्डिकेरिका । जीवन्ती जीवनी जीवा, जीवनीया मधुस्रवा ॥ ११८५॥
(सिद्धम् ,सुसम्पन्नम् ) 'ऋद्धम्', [आवासितम् [श० १०७] से 3-भसणे माना।- ४२२। सडित. पूतम् , निर्बुलीकृतम् , 'बहुलीकृतम्,' को २-छ। विनानुं मना-सा ४२शयमना. १ मूलम्-भूटा, मिस वगेरेनां भू. २ पत्रम्-सीम वगेरेन। पान. ३ करीरम् १२० पोरेना १४२. ४ अत्रम्-४२१२ ३२७॥ वगेरेने। सभा॥ ५ फलम् - !-वे वगेरे ५. ६ काण्डम्-२, पांस वगेरेना ४is. ७. विरूढका-विरूढः (पु. ७५.)-३॥ भूयोरेन। नवा म १२, २४ (अविरूढकम् तानाशनु मी.) ॥१.१८॥ ८ त्वक 'च' वगेरेनी छाद. ९ पुष्पम्-४२१२ (२31) वगेरे आउना
०५. १० कवकम् भूना (योमासामा नीती छत्रा१२ ४ानी टोपी) ४. शाकम् , शिग्रुकम् से २ (. न) (S५२
) ४२२ मारन भावासाय ॥ ॥ विशेषनां नाम-तण्डु. लीपः, तण्डुलेरः, मेघनादः, अल्पमारिपः ४-digion. ॥११८४॥ बिम्बी, रक्तफला, पोलुपर्णो, तुण्डिकेरिका-तुण्डिकेरो, 'तुण्डिकेशी'
मे ४ टीi, जीउने! वे!. जोवन्तो, जोवनी, जीवा, जीवनीया, मधुस्रवा 'मधुः, श्रवा' को ५-भीती ॥२॥डी, डि२५ डी.
Page #410
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
1
वास्तुकं तु क्षीरपत्रं, पालक्या मधुसूदनी । रेसोनो लशुनोऽरिष्टो, म्लेच्छकन्दौ महौषधम् ॥ ११८६ ॥
महाकन्दो रसोनोऽन्यो, गृञ्जनो दीर्घपत्रकः ।
भृङ्गराजो भृङ्गरजो, मार्कवः केशरञ्जनः ॥ ११८७ ॥
२
काकमाची वायसी स्यात्, कारवेल्लः कटिल्लकः ।
.
1
3
कूष्माण्डकस्तु करुः, कोशातकी पटोलिका ॥ ११८८ ॥
X
fafe hर्कटी वालुवस्त्रपुसी च सा
i
ગ્
3
अर्शोघ्न्नः सूरणः कन्दः, शृङ्गबेरकमाकम् ॥ ११८९ ।।
३३३
,
॥११८५॥ वास्तुकम् 'क्षीरपत्रम् 'वास्तूकम्' मे २ -श्रीसनी लाल, अथवे. पालक्या, मधुसूदनी मे २ -पासणानी लाल. रसोनः (पु. न. ), लशुनः (पु. न.), अरिष्टः, म्लेच्छकन्दः, महौषधम् ॥११८६॥, महाकन्दः, 'लशूनम्' मे ६ - दसरा. रसोनः, गुञ्जनः (अ. न. ), दीर्घपत्रकः मे ३ -१ २२ २ सास ससए. 3 डुंगणी. भृङ्गराजः, भृङ्गरजः, मार्कवः, केशरञ्जनः ४ लांगरो. ॥११८७ Gigaraî, alueiì 21 2-sıuşaĤı âàı, sısmıal. arràgi, कटिल्लकः, 'कठिल्लक:- कटलकः, सुषवी - सुसवी' मे २ - अरेली. कूष्माण्डकः, कर्कारुः (पु.) मे २ - अणु कोशातकी, पटीलिका मे 2-421. 11296/11 *fafüzì, adizî, aıggì, qafa: (y. zl), ayat 'saiz:-3aig:-qafg:' 24 4-sısdl. waita:, सूरणःसुरण, कन्दः (पु. न.) मे 3 सूर उन्ह शृङ्गबेरकम्, आर्द्रकम् १ क्षारपत्रम् । २ चिमंत्री. - वि. क० ।
Page #411
--------------------------------------------------------------------------
________________
३३४ अभिधानचिन्तामणौ तिर्यकाण्डः ४ कर्कोटकः किलासघ्नस्तिक्तपत्रः सुगन्धकः। .. मूलकं तु हरिपर्ण, सेकिमं हस्तिदन्तकम् ॥ ११९० ॥ 'डादि नीवारादि च शष्पं तु तद नवम् । सौगन्धिकं देवजग्धं, पौरं कत्तण-रौहिषे ॥ ११९१ ॥ दर्भः कुशः कुथोः बर्हिः, पवित्रमथ तेजनः । गुन्द्रो मुञ्जः शरो दूर्वा, त्वनन्ता शतपर्विका ॥ ११९२ ॥ हरिताली रुहा पोटगलस्तु धमनो नडः । कुरुविन्दो मेघनामा, मुस्ता गुन्द्रा तु सोत्तमा ॥ ११९३ ॥
२३
(Y. न.) मे २-माहुः ॥११८६॥ कर्कोटकः, किलासघ्नः, तिक्तपत्रः, सुगन्धकः ये ४-१४ोडी. २-तमालपत्र. मूलकम् (५. न.), हरिपर्णम् , सेकिमम् , हस्तिदन्तकम् २ ४-भूमी. ॥११८०॥ तृणम्न वगेरे अने. नावा२ वगेरे तृनी alt=. शष्पम्-न पास, पास तु. सौगन्धिकम्, देवजग्धम् , पौरम् , कत्तृणम् , रौहिषम् (५. न.) मे ५-।डिप, डि, शंसानु घास-मे तनु सुगधी ५७. ॥११८१॥ दर्भः, कुशः (Y. न.), कुथः, बर्हिः '' (५. न.), पवित्रम् मे ५-द्वन, हास. तेजनः, गुन्द्रः, मुञ्जः, शरः से ४-भु तु. दूर्वा, अनन्ता, शतपर्विका ॥११८२॥, हरिताली, रुहा, 'शतपर्णिका, सहस्रवीर्या, भार्गवी,' थे ५-५२. पोटगलः, धमनः, नडः (Y. न.)-नलः, 2-3 ५३. कुरुविन्दः, मेघनामा 'अन्' (५.), मुस्ता [मुस्तकः (Y. न.) शि० १०८] ये 3-भाथ. गुन्द्रा, 'भद्रमुस्तकः' से २-भद्रभाथ, उत्तम भाथ. ॥११८॥
Page #412
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
२
J.१
3
वल्वजा उलपोऽथेक्षुः, स्याद् रसालोऽसिपत्रकः । भेदाः कान्तार-पुण्ड्राद्यास्तस्य मूलं तु मोरटम् ॥ ११९४ ॥
काशस्त्विषीका घासस्तु, यवसं तृणमर्जुनम् ।
१
विषः क्ष्वेडो रसस्तीक्ष्णं, गरलोsथ हलाहलः || १९९५ ॥
२
३३५
४
वत्सनाभः कालकूटो, ब्रह्मपुत्रः प्रदीपनः ।
सौराष्ट्रकः शौल्किकेयः, काकोलो दारदोऽपि च ॥ ११९६॥
१४
अहिच्छत्रो मैपशुङ्गः, कुष्ठ-बालक-नन्दनाः ।
१६
१८
कैराक है तो, मर्कटः करवीरकः ॥ ११९७ ॥
वल्वजाः (पु. ३), उलपः मे २ - तनु अभय घास इक्षुः (पु.), रसालः, असिपत्रकः मे उ-शेरडी कान्तारः, पुण्ड्र :- पुण्ड्रकः मे २ - नुही लुही लतनी शेरडी (डिपथी, कोषकारः, पौण्डकः वगेरे शेरडीना लेट्ठों लागुवा) मोरटम् - शेरडीनु भूज. ॥११८४॥ ma: (y. d.), gâta ‘Faq' 24 2-312 Jy, suiŝi. ata:, यवसम् (पु. न.) ये २-धाय, अड. तृणम् (पु. नं.), अर्जुनम् 22-49 mag d. fan: (y. d.), gàz:, TA: (Y. d.), तीक्ष्णम्, गरलः (पु. न.) से प-विष, २. हलाहलः (पु.न.) ||११८५॥ वत्सनाभः, कालकूटः (पु. न.), ब्रह्मपुत्रः, प्रदीपनः, 'सौराष्ट्रिक:- सारोष्ट्रिकः' शौल्किकेयः, काकोलः (पु. नं.), दारदः ॥११८-६॥, अहिच्छत्रः, मेषाङ्गः, कुष्ठः, वालूकः, नन्दनः, कैराटकः, हैमवतः, मर्कटः, करवीरकः ॥११५७॥ सर्षपः, मूलकः,
Page #413
--------------------------------------------------------------------------
________________
३३६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ सर्वपो मूलको गौराईकः सक्तुक-कर्दमौ । . अङ्कोल्लसारः कालिङ्गः, शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥ इन्द्रो लाङ्गुलिको विस्फुलिङ्ग-पिङ्गल-गौतमाः । मुस्तको दालवश्वेति, स्थावरा विषजातयः ॥ ११९९ ॥ कुरण्टाद्या अग्रवीजा, मूलजास्तूत्पलादयः । पर्वयोनय इक्ष्वाद्याः, स्कन्धजाः सल्लकीमुखाः ॥ १२००॥ शाल्यादयो बीजरुहाः, सम्मूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य, पडेता मूलजातयः ॥ १२०१ ॥
॥समाप्तोऽयं वनस्पतिकायः॥ गौराईकः, सक्तुकः, कर्दमः, अङ्कोल्लसारः, कालिङ्गः, शृङ्गिकः, मधुसिक्थकः ॥११८८॥, इन्द्रः, लागुलिकः, विस्फुलिङ्गः, पिङ्गलः, गौतमः, मुस्तकः, दालवः [हालाहलम् , हालहलम् २१० १०८] स-३४ (पु. न.) प्रारना स्था१२ वष छ. (वनस्पात वगेरेथी २ विष उत्पन्न थाय छे.) ॥११८८॥ १ अग्रबीजाः (पु. ५.)-कुरण्ट, पारिभद्र वगेरे सभी४. २ मूलजाः (पु. ५.)-उत्पल, सुरण वगेरे भूसहभांथी जत्पन्न थनार छ.३ पर्वयोनयः 'नि' (पृ. 1.)इक्षु, तृण, वंश वगेरे माथी उत्पन्न यना। छ. ४ स्कन्धजाः (पु. ५.)-सल्लकी, वट वगेरे २४न्धमाथी उत्पन्न थना। छे. ॥१२००॥ ५ बीजरुदाहाः (पु. ५.)-शालि, षष्टिक, मुद् वगेरेमाथी उत्पन्न थना२ . ६ सम्मूछेजाः (Y. २१.)-तृण, भूच्छत्र वगेरे पातानी મેળે ઉત્પન્ન થનાર છે. વનસ્પતિ કાયની આ પ્રમાણે છે મૂળ जतिमा छे. ॥१२०१॥
॥ इति वनस्पतिकायः समाप्तः॥ .
Page #414
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३३७
- अथ द्वीन्द्रियानाहनीलगुः कृमिरन्तर्जः, क्षुद्रकीटो बहिर्भवः पुलकास्तूभयेऽपि स्युः, कीकसाः कृमयोऽणवः ॥ १२०२ ॥ काष्ठकीटो पुणो गण्ड्पदः किञ्चुलकः कुसूः । भूलता गण्ड्रपदी तु, शिल्यत्रपा जलौकसः ॥ १२०३ ॥ जलालोका जलूका च, जलौका जलसर्पिणी । मुक्तास्फोटोऽब्धिमण्डूकी, शुक्तिः कम्बुस्तु वारिजः ॥ १२०४ ॥
___ • अथ द्वोन्द्रियनामानिनोलगुः-नीलामुः, (५.) कृमिः थे २-२नी म४२ उत्पन्न थना२ ४२ भया. क्षुद्रकोटः (Y. स्त्री.)-१९१२ थना२ नानी 31. पुलकाः (५. ५.)-शरी२नी ३२ अने १२ थना२ नाना श्री.. कोकसाः (५. ५.-नाना ४२भिया. ॥१२०२॥ काष्टकीटः, घुणः मे २-1ो 8131. गण्डूपदः, किञ्चुलकः-'किञ्चिलकः', कुसूः (५.), भूलता-'महीलता', [किञ्चुलुकः शि० १०८] मे ४--- सिया, भाननi 11. गण्डूपदी, शिली थे २-(स्त्री.) 3mat. अस्रपाः विचका, जलौकसः 'अस्' (स्त्री. १.) ॥१२०॥, जलालोका, जलूका, जलौका, जलसर्पिणी, 'रक्तपाः' से ६-४ा. मुक्तास्फोटः, अब्धिमण्डूकी, शुक्तिः(२४ी.) मे 3-भातीनी छी५. कम्बुः (Y. न.) वारिजः, ॥१२०४॥ त्रिरेखः, षोडशावतः, शङ्खः (५. न.)
अभि. २२
Page #415
--------------------------------------------------------------------------
________________
३३८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ त्रिरेखः षोडशावर्त्तः, शङ्खोऽथ क्षुद्रकम्बवः । शङ्खनकाः क्षुल्लकाश्च, शम्बूकास्त्वम्बुमात्रजाः ॥ १२०५ ॥ कपर्दस्तु हिरण्यः स्यात् , पणास्थिक-वराटकौ । दुर्नामा तु दीर्घकोशा,'
॥ समाप्ता द्वीन्द्रियाः॥ अथ त्रीन्द्रियानाह
पिपीलकस्तु पीलकः ॥ १२०६॥ पिपीलिका तु हीनाङ्गी, ब्राह्मणी स्थूलशीषिका । घृतेली पिङ्गकपिशाऽथोपजिह्वोपदेहिका ॥ १२०७ ॥
मे ५-. क्षुद्रकम्बवः-'क्षुद्रशङ्खाः,' शङ्खनकाः-'शङ्खनखा' क्षुल्लकाः मे 3-(पु. १.) नाना शो, शा . शम्बुकाः'शाम्बुकाः, शम्बवः' [शम्बुकाः शि० १०८ (पु. ५.)-wi उत्पन्न थयेसा शमसा, छीपो. ॥१२०५॥ कपर्दः, हिरण्यः (पु. न.), पणास्थिकः, वराटकः [श्वेतः, कपर्दकः शे० १७४] २ ४-331. दुर्नामा 'आ', दीर्घकोशा (दुःसंज्ञा) 'दुर्नाम्नी' से २-जाना આકારનું જલચર જતું.
॥इति द्वीन्द्रियजोवा समाप्ताः॥
अथ त्रीन्द्रियजीवा:पिपीलकः, पीलकः मे २-भ31, भीटी 11. ॥१२०६॥ पिपी. लिका, हीनाङ्गी से २-टीडी. ब्राह्मणी, स्थूलशीषिका से २-मोटा भाथापाजी नानी 131. घृतेली, पिङ्गकपिशा में २-धीभेत. उपजिह्वा, उपदेहिका ॥१२०७॥, वम्री, उपदीका ये ४-उधेड.
Page #416
--------------------------------------------------------------------------
________________
३३९
... अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वघ्युपदीका रिक्षा तु, लिसा यूका तु षट्पदी । गोपालिका महाभीरुर्गोमयोत्था तु गर्दभी ॥ १२०८॥ मत्कुणस्तु कोलकुण, उदंशः किटिभो-त्कुणौ । इन्द्रगोपस्त्वग्निरजो, वैराटस्तित्तिभोऽग्निकः ॥ १२०९ ॥ कर्णजलौका तु कर्णकीटा शतपदी च सा ।
॥ उक्तास्त्रीन्द्रियाः ॥
अथ चतुरिन्द्रियानाहउर्णनाभस्तन्त्रवायो, जालिको जालकारकः ॥ १२१० ॥
रिक्षा, लिक्षा मे २-सीम. यूका, षट्पदो से २-भू. गोपालिका, महाभोरुः (स्त्री.) मे २-जीपी, यीथी. गोमयोत्था, गर्दभी से २-छाए11, गडी-. ॥१२०८॥ मत्कुणः, कोलकुणः, उद्देशः, किटिभः, उत्कुणः ये ५-भां४४. इन्द्रगोपः, अग्नि‘रजः, वैराटः, तित्तिभः, अग्निकः ये ५-४'द्रगो५, ४१२॥य, भाभyभुस-योमासाना 311. ॥१२०८॥ कर्णजलौका-'कर्णजलूका, कर्णजलौकाः-अस् ,' कर्णकीटा, शतपदी में 3-311०२१.
॥इति त्रीन्द्रियजीवाः समाप्ताः॥
अथ चतुरिन्द्रयजीवनामानिकर्णनाभः, तन्त्रवायः, 'तन्तुवायः, जालिकः, जालकारकः ॥१२१०॥,
Page #417
--------------------------------------------------------------------------
________________
३४० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ कृमिर्मर्कटको लूता, लालास्रावोऽष्टपाच्च सः । वृश्चिको द्रुण आल्यालिरलं तत्पुच्छकण्टकः ॥ १२११ ॥ भ्रमरो मधुकृद् भृङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो, द्विरेफोऽस्य षडंहयः ॥ १२१२ ॥ भोज्यं तु पुष्प-मधुनी, खद्योतो ज्योतिरिङ्गणः । पतङ्गः शलभः क्षुद्रा, सरघा मधुमक्षिका ॥ १२१३ ॥
कृमिः, मर्कटकः, लूता, लालानावः, अष्टपाद् (पु.), [क्रिमिः, शि० १०८] मे ८-सूता-राणीया. वृश्चिकः (पु. स्त्री.), द्रुणः-'द्रोण', आली (स्त्री.), आलिः 'अलिः' द्रुतः ०० १०८] से ४-वीछी. अलम्-पीछीन। २is.. ॥१२११॥ भ्रमरः, मधुकृत् (पु.), भृङ्गः, चञ्चरीकः, शिलीमुखः, इन्दिन्दिरः, अलिः (.)-अली 'इन्' (पु.), रोलम्बः, द्विरेफः भसलः, मधुकरः शि० १०८] ये ८ (स्त्री. न.)-मभरी. मभराने ७ ५॥ डाय छे. (तथा षडंहिः, षट्पदः, षट्चरणः पोरे सभरवायॐ शहे। मने छ.) ॥१२१२॥ मभरानु मोन पुष्प-८ शने मधु-मध डाय छे. (तेथी पुष्पलिट् 'ह' मधुलिट् 'ह', पुष्पन्धयः, मधुपः, मधुव्रतः वगेरे ममरवाय: शो थाय छे.) खद्योतः, ज्योतिरिङ्गणः, [कीटमणिः, ज्योतिर्माली 'इन्', तमोमणिः, परार्बुदः, निमेषद्युत्, ध्वान्तचित्रः मे १-२० १७४१७५] मे २-भयो, 2ीमा २०५१. पतङ्गः, शलभः से २पतनियु, ती3. क्षुद्रा, सरघा, मधुमक्षिका 2 3-मधमामी. ॥१२१३॥ माक्षिकम् , मधु (न. पु.), (पौत्तिकम् , भ्रामरम् ,
Page #418
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणी तिर्यक्काण्डः ४ ३४१ माक्षिकादि तु मधु स्यात् , मधूच्छिष्टं तु सिक्थकम् । वर्षणा मक्षिका नीला, पुत्तिका तु पतङ्गिका ॥ १२१४ ।। वनमक्षिका तु दंशो, दंशी तज्जातिरल्पिका । तैलाटी वरटा गन्धोली स्यात् चोरी तु चीरुका ॥१२१५॥ झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा ।
. ॥उताश्चतुरिन्द्रियाः ॥
__ अथ पञ्चेन्द्रियानाहपशुस्तियङ् चरिहिछेऽस्मिन् व्यालः श्वापदोऽपि च ॥१२१६॥ क्षौद्रम् , दालम्, औद्दालकम, माक्षिकम् , अय॑म् , छात्रकम् से मामधनीति.) मे २-भव. मधूच्छिष्टम, सिक्थकम् (मदनम्) से २-मी. वर्वणा-चर्वणा दीपाजी भाप, आणी मास. पुत्तिका, पतङ्गिका ये २-त, रजियान वो नानी भास. ॥१२१४॥ वनमक्षिका, दशः मे २-४ी भाग, स. वंशीनाना iस. तेलाटो, वाटा (....), गन्धालो. 'घरटी' 3सभरानाय सा२तु
पांडे चोरो, चारुका ॥१२१५॥, 'झिल्लीका, झिलिका, 'झिलका'. वर्षकरी, भृङ्गारिकाभृङ्गारी, 'झीरुका, झिसका, झोरिका, झिरिका, झिरीका से २मभराना अद्र ..तु, तम (श जी थी. त्यात २५-६ ४२ छ ते.)
॥ इति चतुरिन्द्रियजीवाः समाप्ताः ॥ - अथ स्थलचर-खेचर-जलचरपञ्चेन्द्रियजीवनामानितत्र स्थलचरपञ्चेन्द्रियजोवनामानि-पशुः, तिर्यक 'च', चरिः से 3-(५.) ५१. व्यालः, श्वापदः थे २-इस प्राणी-पशु. ॥१२११॥
Page #419
--------------------------------------------------------------------------
________________
३४२
१२
१४
१५
१७
अभिधानचिन्तामणौ तिर्यकाण्डः ४ हस्ती मतङ्गज-गज-द्विप-कर्यऽनेकपा, .. मातङ्ग-वारण-महामृग सामयोनयः ।। स्तम्बेरम-द्विरद-सिन्धुर नाग-दन्तिनो,
दन्तावलः करटि-कुजर-कुम्भि-पीलवः ॥ १२१७॥ इभः करेणुगोऽस्य, स्त्री धेनुका वशाऽपि च ।। भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।। १२१८॥ कालेऽप्यजातदन्तश्च, स्वल्पाङ्गश्चापि मत्कुणों । पञ्चवर्षों गजो बालः, स्यात् पोतो दशवर्षकः ॥१२१९॥ हस्ती 'इन् ' (पु.), मतङ्गजः, गजः, द्विपः, करी 'इन्' (पु.), अनेकपः, मातङ्गः, वारणः, महामृगः, सामयोनिः (५), स्तम्बेरमः, द्विरदः, सिन्धुरः, नागः, दन्ती 'इन्' (५.), दन्तावलः, करटो 'इन्' (पृ.) कुञ्जरः (Y. न.), कुम्भी 'इन्' (पृ.), पीलुः (५.) ॥१२१७॥, इभः, करेणुः (Y. स्त्री.), गर्जः [पेचको 'इन्', पुष्करी 'इन्', पद्मी 'इन्', पेचिलः, सूचिकाधरः ॥१७॥ विलोमजिह्वः, अन्तःस्वेदः, महाकायः, महामदः, सूर्पकर्णः, जलाकाङ्कः, जटी 'इन्', षष्टिहायनः ॥१७६॥, असुरः, दीर्घपवनः, शुण्डालः, कपिः मे १७-शे० १७५-१७७, करिः १० १०८] मे २3-हाथी. धेनुका, वशा, (हस्तिनो) [वासिता, कर्णधारिणी,, गणिका २ 3-शे० १७७] थे २-हाथjी. १ भद्रः, २ मन्दः, ३ मृगः, ४ मिश्रः से प्यार हाथीनी तिमी छ. ॥१२१८॥ मत्कुणः- या छतi वत न यावे डाय ते मने टू। माणां थी. बाल:पांय वर्ष ने। हाथी. पोतः- ४२ वपने हाथी. ॥१२१८॥ विक्कः,
Page #420
--------------------------------------------------------------------------
________________
.
१
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३४३ विको विंशतिवर्षः स्यात्, कलभस्त्रिंशदब्दकः । युथनाथो यूथपतिमत्ते प्रभिन्न-गर्जितौ ॥ १२२० ॥ मदोत्कटो मदकलः, समावुद्वान्त-निर्मदौ । सज्जितः कल्पित स्तिर्यग्घाती परिणतो गजः ॥ १२२१ ॥ ज्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः । राजवाह्यस्तूपवाह्यः, सन्नाह्यः समरोचितः ॥ १२२२ ॥ उदग्रदन्निषादन्तो, बहूनां घटना घटा। मदो दानं प्रवृत्तिश्च, वमथुः करशीकरः ॥ १२२३ ॥ [पिक्कः शि० १०८]-वीस पनी थी. कलभः (Y. न.)-बीस १पना हाथी. यूथनाथः, यूथपतिः, (.) मे २-टणांना नाय. मत्तः, प्रभिन्नः, गर्जितः मे 3 महोन्मत्त हाथी. ॥१२२०॥ मदोस्कटः, मदकलः से २-॥ भवाणे हाथी. उद्वान्तः, निर्मदा से २-४ विनानी हाथी. सजितः, कल्पितः से २-युद्ध भाट तैयार रेसो हाथी. तिर्यग्घाती 'इन्', परिणतः से २-
वधा ४२नार हाथी. ॥१२२१॥ व्यालः, दुष्टगजः, [व्याडः शि० ११०] मे २-१२।७५ हाथी. गम्भीरवेदी 'इन्' (५), अवमताकुशः से २-२५४शने नडि गवना थी. राजवाह्यः, उपवाह्यः [औपवाह्यः शि० ११० से २-२नने मेसवा योग्य हाथी. सन्नह्यः, समरोचितः मे २-दाने योग्य थी. ॥१२२२॥ उदग्रदन् 'त्' (पृ.), ईषादन्तः से २-in giतवाणी थी. घटा, 'हास्तिकम्, गजता' थीमानो समुदाय. मदः, दानम् , प्रवृत्तिः (त्री.), से 3-3थमाथी २तु पाjl, मह. वमथुः (पु.), करशीकरः से २-डाथीनी सूटमाथी त पाणीनां निहुम्मा. ॥१२२३॥ हस्ति
Page #421
--------------------------------------------------------------------------
________________
३४४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ हस्तिनासा करः शुण्डा, हस्तोऽयं त्वस्य पुष्करम् । .. अङ्गुलिः कर्णिका दन्तौ, विषाणौ स्कन्ध आसनम् ॥१२२४॥ कर्णमूलं चूलिका स्यादीषिका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं, 'गण्डस्तु करटः कटः ॥ १२२५ ॥ अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः । कुम्भौ तु शिरसः पिण्डौ, कुम्भयोरन्तरं विदुः ॥ १२२६॥ वातकुम्भस्तु तस्याधो, बाहित्थं तु ततोऽप्यधः । वाहित्थाधः प्रतिभानं, पुच्छमूलं तु पेचकः ॥ १२२७ ॥ नासा, करः, शुण्डा, हस्तः ये ४-सूट. पुष्करम्-सूदन। मयमा. कर्णिका-हाथीनी सांगणी. विषाणोः (त्रि. वि. ५.)डाथीना ने तूश. आसनम् -श्रीन। २७५. ॥१२२४ ॥ कर्णमूलम् , चूलिका २-थाना अननुभू. ईरिका 'इपाका, ईपीका. इषिका', अक्षिकूटकम् मे २-हाथीनी मांगने को, सामने गो. निर्याणम्-थीनी मने! भू. गण्डः, करटः, कटः से 3-हाथीनु ग-य. ॥१२२५॥ अवग्रह:-'अवग्राहः'हाथीनुसाट. आरक्षः-हाथीना स्थानी नीयन मा. कुम्भी (५. वि.)-हाथीना भरत6५२ना मे शुभ-५. विदुः (५.)-से हुमणी मध्यभाग. ॥१२२६॥ वातकुम्भः-हाथीना विदुनी (लस्थाना मध्यभागथी) नीयन मा. वाहित्थम्-भस्थ अने
साटनी नीयन मा. प्रतिमानम्-वात्थिनी नीयनो मास. मेहांतनी वय्येन। मास. पेचकः-१. पूछातु भूग. २. हाथीन। यूछाना भूण पासेन गुहा मा२७६४ मा. ॥१२२७॥ दन्तभागः
Page #422
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
दन्तभागः पुरोभागः, पेक्षभागस्तु पार्श्वकः ।
·
पूर्वस्तु जङ्घादिदेशो, गात्रं स्यात् पश्चिमोऽपरा । १२२८ ॥
1
बिन्दुजालं पुनः पद्म, शृङ्खलो निगोऽन्दुकः ।
2
19
freater पादपाशो, बोरिस्तु गजवन्भूः ॥ १२२९ ॥
त्रिपदी गात्रयोर्वन्ध, एकस्मिन्नपरेऽपि च ।
तोत्र वैणुकमालानं, बन्धस्तम्भोऽङ्कुशः सृणिः ।। १२३० ॥
। १
19
अपष्ठं त्वङ्कुशस्याग्रं, यातमङ्कुशवारणम् ।
१ . १५
निपादिनां पादकर्म, यतं वीतं तु तद्वयम् ।। १२३१ ॥
३४५
हाथीनो भागजनो लोग पक्षभागः - हाथीना पडणानो लाग गात्रम् (स्त्री. न.), हाथीना पत्र, बंधा वगेरे भागजनो प्रदेश. अपरा (स्त्री. न.), 'अवरम्' (अवरा शि० ११०] - डाथीनी पाछडी अंध वगेरेनो लाग. ॥१२२८॥ पद्मम् 'पद्मकम् ' - हाथीने वा. AHi aðleHi Gur adi aa força ago: (f.), fauzi, (y. d.), arga: (y. d.), fæsait: (v. 4.), qzqo:, (fans:, अन्दुः (स्त्री.) शि० ११०] से 4 हाथीना यंगे मांधवानी जसासांज वारिः (स्त्री.), 'वारी' - डायीने मांधवानी न्या, हाथीने पहुडवा भाटे इरातो था. ॥१२२॥ त्रिपदी-साथीनो तंग, मे भागળની જંઘા અને એક પાછળની જવામાં હાથીનું બંધન-માંધવાની छोरी तोत्रम्, वेगुक्रम्, 'वैणुकम्' मे २ -सनो पशु आलानम्giala viqqal d'au-vilà. sega: (y. d.), fu: (y. स्त्री.), 'राणिः' खे २–अङ्कुश. ॥१२०॥ अपष्ठम् - अङ्कुशन भागजो लागे. यातम् - अशथी वार, अशवडे अनिष्ट स्थानथी चार ४२५. यतम् - हाथीने साववामां महावतना पानी संज्ञा.
Page #423
--------------------------------------------------------------------------
________________
३४६
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ कक्ष्या दृष्या वरचा स्यात् , कण्ठबन्धः कलापकः । घोटकस्तुरगस्ताय॑स्तुरङ्गो ऽश्वस्तुरङ्गमः ॥ १२३२ ॥ गन्धर्वोऽर्वा सप्तिवीती, बाहो वाजी हयो हरिः ।। वडवाऽश्वा प्रसूर्वामी, किशोरोऽल्पवया हयः ॥ १२३३ ।। जवाधिकस्तु जवनो , रथ्यो वोढा रथस्य यः । आजानेयः कुलीनः स्यात् तत्तदेशास्तु सैन्धवाः ॥ १२३४ ।
वीतम्-यत यने यात को माने. ॥१२३१॥ कक्ष्या, दृष्या, वरत्रा, 'चूष्या' [कक्षा शि० ११०] मे 3-1थीनी 3 ७५२ मांधवानो यामानो हो२. कण्ठबन्धः, कलापकः मे २-हाथीने गणे मांधवानु मधन. घोटकः, तुरगः, तार्क्ष्यः, तुरङ्गः, अश्वः, तुरङ्गमः ॥१२३२॥, गन्धर्वः, अर्वा 'न्' (पृ.), सप्तिः, (पु.), वीतिः (पु.), वाहः, वाजी 'इन्' (पृ.), हयः, हरिः (५.), [क्रमणः, कुण्डी 'इन्', प्रोथी 'इन्', हेषी 'इन्', प्रकीर्णकः, पालक, परुलः, किण्वी 'इन्', कुटरः, सिंहविक्रमः॥१७८॥, माषाशी 'इन्', 'केसरी 'इन', हंसः, मुद्गभुग 'ज', 'गूढभोजनः, वासुदेवः, शालिहोत्रः, लक्ष्मीपुत्रः, मरुद्रथः ॥१७॥, चामरी 'इन्', एकशफः स २१-शे० १७८-१८०] स १४(५.) घो31. वडवा, अश्वा, प्रसूः (स्त्री.), वामी [ अवर्ती शे० १८०] ये ४-घाडी. किशोर:-नानी भरने घोडी, पछे।. ॥१२33॥ जवनः-मधि देशवाणे घाउ.. रथ्यः-२थने पहुन ४२ना२ घोडी. आजानेयः, कुलीनः मे २-फुसीन al. सैन्धवाः-सिन्धुढेशमा थये। [31. ॥१२३४॥ वानायुजाः-वनायु-२५२५स्तान देशना घा.. * कक्षाशब्दो वृत्तौ नास्ति। १ केशरी । २ मुहुर्भुग। ३ ग्रहभोजनः ।-भानु
Page #424
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३४७ वानायुजाः पारसीकाः, काम्बोजा वाहिकादयः। विनीतस्तु साधुवाही, दुर्विनीतस्तु शुकलः ॥ १२३५ ॥ कश्यः कशार्हो हृद्वक्त्रावती श्रीवृक्षकी हयः । पश्चभद्रस्तु हृत्पृष्ठपुखपार्श्वेषु पुष्पितः ॥ १२३६॥ पुच्छोरःखुरकेशाम्भैः, सितैः स्यादष्टमः । सिते तु कर्क-कोलाहो', खोङ्गाहः श्वेतपिङ्गले ॥ १२३७ ॥ पीयूषवणे सेराहः', गीते तु हरियो हये । कृष्णवर्णे तु खुङ्गाहः, क्रियाहो लोहितो हयः ॥ १२३८ ॥ पारसीकाः-पा२स-शन देशना घोस. काम्बोजाः-मोहेशन घोस. वाह्निकाः, 'बालिकाः, बाह्रोकाः,' [वाहीकः ०० १११]मे पाहिस देशना घोस. (माह पहथी तुषाराः वगैरे ते ते शिथी Gपन्न येता यो .) विनीतः, साधुवाही 'इन्' (पु.) मे २-सुशिक्षित यौ31, सारी १२॥ यासा घोट. शूकल:-दुविनीत-२५ यासनो घाउl. ॥ १२३५॥ कश्यः-याने योग्यमध्यम यासनी घो.. हृद्वक्त्रावर्ती ‘इन्', श्रोवृक्षकी ‘इन्' मे. २-४४य-भु५ ५२ प्रशस्त (मावत ) Pावत्त वाण घोडे, श्रीवृक्षना थियी मति घो. पञ्चभद्रः ध्य, पी8, भुप भने. બંને પડખામાં વેત-શુભ ચિહ્નવાળે ઘેડેપંચકલ્યાણી ઘોડે. ॥१२३६॥ अष्टमङ्गलः-पूछ, छाती, पी, पण मने भुग मे 2413. वेत डाय ते २१टमस (या) वाणे! घो.. कर्कः, कोकाहः ॐ२-धोको धो. खोड हः-धोणे अने पीना छोडे॥१२30 सेराहः -मभृता व वाणे घl. हरियः-पीजी घोडा. खुङ्गाहः ४॥णे थे।31. क्रियाहः-सास 31.॥१२३८॥ नीलकः-सीसी घो..
Page #425
--------------------------------------------------------------------------
________________
३४८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ आनीलस्तु नीलकोऽथ, त्रियूहः कपिलो हयः। ... वोल्लाहस्त्वयमेव स्यात् , पाण्डुकेशरवालधिः ॥ १२३९ ॥ उराहस्तु मनाक् पाण्डुः, कृष्णजङ्घो भवेद् यदि । सुरूहको गईभाभो, वोरुखानस्तु पाटलः ॥ १२४० ॥ कुलाहस्तु मनाक पीतः, कृष्ण स्याद् यदि जानुनि । उकनाहः पीतरक्तच्छायः स एव तु कचित् ॥ १२४१ ।। कृष्णरकच्छविः प्रोक्तः, शोणः कोकनदच्छविः । हरिकः पीतहरितच्छायः स एव हालकः ॥१२४२ ॥
त्रियूहः-विस- १ वाण , तेली-२॥ महाभीगने। घाउ.. बोल्लाहः- १२॥ अने पूछा त्रियू (पिस) घोडे.. ॥१२३८॥ उराह:- घाणे! पने जीवाणे घाउ.. सुरूहकः-गधेडान को 31. वोरुखानः-५८स-शुसासी गनो यो, enel त यो भि२ .31. ॥१२४०॥ कुलाहःपामा मने तनु प्रदेशमi ston वाया . उकनाहः-पात भने લાલ કાંતિવાળે ઘડે, તેજ ઉકનાહ ને કોઈ ઠેકાણે ૧૨૪૧! ५ मने सास तिवाणी ५५] यो छ.शोणः-न-२४त भाग
पी तिवाणे धे।31. हरिका, हालकः मे २-पीत अने सीसी sildana घोडे! ।।१२.४२।। पङगुला-म जाय वो घोडे। हलाहः
Page #426
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पङ्गुलः सितकाचाभों, हलाहश्चित्रितो हयः । ययुरश्वोऽश्वमेधीयः प्रोथमश्वस्य नासिका ॥ १२४३॥ मध्यं कश्यं निगालस्तु, गलोद्देशः खुराः शफाः । अथ पुन्छं बालहस्तो, लाशूलं लूम वालधिः ॥ १२४४॥ अपावृत्तपरावृत्तलुठितानि तु वैल्लिते ।। धोरितं वल्गित प्लुतोत्तेजितोत्तैरितानि च ॥ १२४५ ॥ गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । तत्र धौरितकं धौर्य , धोरणं धोरितं च तत् ॥ १२४६॥
x
४।७५२स्थीत। योउ. [मल्लिकाक्षः- वेतनेत्रवाणी यो31. इन्द्रायुधः४४ नेत्रवाणी . ॥१८०॥ ककुदी 'इन्', ककुदावतः से २४४६-विराट २॥पत वाण घे... इन्द्रवृद्धिकः-गुप्त २५॥ घो शे०-१८०-१८१] ययुः, अश्वमेधीयः थे २-मश्वमेध यानी घोडे. प्रोथम् (Y. न. )-घाउनु ना४. ॥ १२४३ ॥ कश्यम्-धोने। मध्य मा. निगाल: -जाने। प्रदेश. खुराः, शफाः (Y. न. ५.) मे २-५३. पुच्छम् (पु. न.), वालहस्तः , लाङ्गुलम्, 'लागुलम्' (पृ. न.) लूम 'न्' (न.), वालधिः (पु.) ये ५-५७. ॥१२४४॥ अपावृत्तम्, परावृत्तम्, लुठितम्, वेल्लितम् से ४-घोडनु मीन ५२ २माणाट. ॥१२४५॥ धाराः (स्त्री. અ.)-ધતિ, વહિગત, કુત, ઉત્તેજિત અને ઉત્તેરિત એ પાંચ घोडानी गति (यास) छ. ते धौरितकम्, धौर्यम्, धोरणम्, घोरितम् ये ४-नाजी-मा, ४५क्षी, भा२ भने ४२ वी गति.
Page #427
--------------------------------------------------------------------------
________________
३५० अभिधानचिन्तामणौ तिर्यककाण्डः ४ अभ्रकङ्कशिखिक्रोडगतिवद् वल्गितं पुनः । अग्रकायसमुल्लासात्, कुञ्चितास्वं नतत्रिकम् ॥ १२४७ ॥ प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्याद् , मध्यवेगेन या गतिः ॥ १२४८ ॥ उत्तेरितमुपकण्ठमास्कन्दिकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं , कोपादिवाखिलैः पदैः ॥ १२४९ ॥
आश्वीनोऽध्वा स योऽश्वेन, दिनेनैकेन गम्यते । कवी खलीनं कविका, कवियं मुखयन्त्रणम् ॥ १२५० ॥ पञ्चाङ्गी वक्रपट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः, प्रक्षरं प्रखरः समौ ॥ १२५१ ॥ ॥१२४६॥ वलिगतम् आगजनी याने छवी, भुमने साय भने पाछन मागने नभाववा३५ गति. ॥१२४७॥ प्लुतम्, लङ्घनम, पक्षिमृगगत्यनुहारकम् से 3-पक्षी मने भूनावी गति, ४४। भारती-हती या उत्तेजितम् , रेचितम् से २-मध्यम वेगवाजी गति, हुडी यास. ॥१२४८॥ उत्तेरितम्, उपकण्ठम्, आस्कन्दितम से 3-जोधथी यारे पटेलीन न. ॥१२४८॥ आश्वीनः-धो मे दिवस यु ४४ श तटटी भाग. कवी (स्त्री), खलीनम् (पृ. न), कविका, कवियम् (Y. न.), मुखयन्त्रणम् ॥१२५०॥ पञ्चाङ्गी [खलिनम् शि० १११] स -साम, यो तलिका, तलसारकम् मे २-भु माधवानो यामानो पट्टी, घोडानो त. दामाञ्चनम्, पादपाशः न्ये २-भ, घोडाने पो मांधवानु डा. प्रक्षरम् प्रखरः (५. न.) मे २-५।५२, पार्नु
.
.
Page #428
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३५१ चर्मदण्डे कशा रश्मौ , वल्गाऽवक्षेपणी कुशा ।। पर्याणं तु पल्ययनं, वीतं फल्गु हयद्विपम् ॥ १२५२ ॥ वैसरोऽश्वतरो वेगसरश्नाथ क्रमेलकः । कुलनाशः शिशुनामा, शलो भोलिमरुप्रियः ॥ १२५३ ॥ मयो महाङ्गो वासन्तो, द्विककुद् दुर्गलङ्कनः । भूतघ्न उष्ट्रो दाशेरो, रवणः कण्टकाशनः ॥ १२५४ ॥ दीर्घग्रीवः कैलिकीर्णः, करभस्तु त्रिहायणः । स तु शृङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥ १२५५ ।।
१२
१
ममत२. ॥१२५१॥ चर्मदण्डः, कशा से २-यामु४. रश्मि (स्त्री.), वगा, अवक्षेपणी, कुशा [वल्गः, बागा शि० १११] ये ४-होरी,
माम. पर्याणम् , [पल्ययनम् मे २-५मा. वीतम्-नमा थी घोस. ॥१२५२॥ वेसरः, अश्वतरः, वेगसरः से 3-५२०२. क्रमेलकः, कुलनाशः, शिशुनामा 'अन्' (५.), शलः, भोलिः, मरुप्रियः ॥१२५३॥, मयः, महाङ्गः, वासन्तः, द्विककुद् (पु.), दुर्गलङ्घनः, भूतमः, उष्ट्रः, दाशेरः, रवणः, कण्टकाशनः ।।१२५४॥, दीर्घग्रोवः, केलिकीर्णः [मर्यः शि० १११] से १८ - अट. करभः-त्रए १२सनो ७. शृङ्खलका-८४ान! नावे ५५ धन (हम) पडे 231ये 2. ॥१२५५॥ गर्दभः, चिरमेही 'इन्' (पु.), वालेया,
Page #429
--------------------------------------------------------------------------
________________
१२. १३
१४
.
३५२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ गर्दभस्तु चिरमेडी, वालेयो रासभः खरः । चक्रीवान् शङ्कुकर्णोऽथ, ऋषभो वृषभो वृषः ॥१२५६॥ वाडवेयः सौरभेयो, भद्रः शक्चर-शायरी । उक्षाऽनड्वान् ककुझान् गौर्बलोवर्दश्च शाङ्करः ॥१२५७॥ उक्षा तु जातो जातोक्षः, स्कन्धिकः स्कन्धवाहकः । महोक्षः स्यादुक्षतरो, वृद्धोक्षरनु जरद्भवः ॥ १२५८ ॥ पण्डतोचित आपभ्यः, कूटो भग्नविषाणकः । इटचरो गोपतिः षण्डो, गोवृषो मदकोहलः ॥ १२५९ ॥
रासभः,खरः, चक्रीवान् , 'वत्' (पृ.), शकुकर्णः ये ७-137. ऋषभः, वृषभः, वृषः॥१२५६॥, वाडवेयः, सौरमेयः, भद्रः, शक्करः, शाक्वारः, उक्षा 'अन्' (५.), अनड्वान् ‘दुह (५), ककुमान 'मत्' (पृ.), गौः 'गो' (पृ. स्त्री.), बलोवर्दः, शाङ्करः गये १४-३६. ॥१.२५७॥ जातोक्षः-नुवान मह. स्कन्धिकः, स्कन्धवाहकः मे २-स॥२॥ ४४वाणी. महोक्षः, उक्षतरः थे २-मोटी ५४. वृद्धोक्षः, जरद्गवः थे २-५२3। मण. ॥१२५८॥ आर्षभ्यः-नस ४२१। यो-य-मसी ४२१. वाय. कूटः, भग्नविषाणकः मे २aidu शीपणे! ५६. इट्चरः, गोपतिः, षण्डः, गोवृषः, मदकोहलः ['शण्डहः, इत्वरः शि० १११] से ५-सid, PARमो.
१ सण्डः ।-भानु० ।
Page #430
--------------------------------------------------------------------------
________________
. अभिधानचिन्तामणौ तिर्यकाण्डः ४ ३५३ वत्सः शकृत्करिस्तो, दम्य-वत्सतरौ समौ । नस्योतो नस्तितः षष्ठवाट तु स्याद् युगपार्श्वगः ॥ १२६० ॥ युगादीनां तु वोढारो, युग्य-प्रासङ्ग्य-शाकटाः । स तु सर्वधुरीणः स्यात्, सा वहति यो धुरम् ॥ १२६१ ॥ एकधुरीणकधुरावुभावेकधुरावहे। धुरीण-धुर्य धौरेय-धौरेयक धुरन्धराः ॥ १२६२ ॥ ध्र्वहेऽथ गलिदुष्टवृषः शक्तोऽप्यपूर्वहः। स्थौरी पृष्ठयः पृष्ठवाह्यो, द्विदन् षोडन् द्वि-षड्-रदौ ॥ १२६३ ।।
॥१२५८॥ वत्सः, शकृत्करिः (पु.), तर्णः से 3-4०२31. दम्यः, वत्सतरः मे २-मोटो वा०२31-५ोटवा योग्य. नस्योतः, नस्तितः, 'नस्तोतः' मे २-४मा नाथेयो पहे. षष्ठवाट् 'ह' (पु.), युग. पार्श्वगः (हलवोढा-'तृ') 'प्रष्ठवाट 'ह्, थे २-मास (१५, पतीટવાનું), અભ્યાસને માટે ધંસર જોડેલે ન બળદ, ૧૨૬ युग्यः-युग-धूसरी यना२ ५४. प्रासङ्गयः-प्रास । सभासधांसी मेंयना२ ३४. शाकट:-गाडाने यना२ . सर्वधुरीणः-अघी तनी धूरा पडन ४२ना२ ५६, सधा जयभा यावे ते। म६. ॥१२६१॥ एकधुरीणः, एकधुरः ये २-४ घांसरीन १४न ४२ना२ १६. धुरीणः, धुर्यः, धौरेयः, धौरेयकः, धुरन्धरः, ॥१२६२॥, धूर्वहः २ १-१. घांसरीने पहुन ४२ना२ मजद. २. भार पाउना२: गलिः (पु.), दुष्टवृषः मे २-शात डावछतi धुराने पडन न ४२नार हुट . (जीमा ५४.) स्थौरी
अभि. २३
Page #431
--------------------------------------------------------------------------
________________
३५४ अभिधानचिन्तामणौ तिर्यकाण्डः ४ वहः स्कन्धोऽशकूटं तु ककुदं नैचिकं शिरः। विषाणं कूणिका शृङ्ग, सास्ना तु गलकम्बलः ॥ १२६४ ॥ गौः सौरभेयी माहेयी, माहा सुरभिरर्जुनी। उसाऽन्या रोहिणी शृङ्गिण्यनड्वाह्यनाषा ॥ १२६५ ॥ तम्पा निलिम्पिका तवा, सा तु वणैरनेकधा । प्रष्ठौही गर्भिणी बन्ध्या, वशा वेहद् वृषोपगा ॥ १२६६ ॥
१२
१३
१४
"इन्' (पु.), पृष्ठ्यः . पृष्ठबाह्यः [स्थूरी 'इन्' (पु.) शि० ११२] से 3-पी: ५२ लार पाउना२ ४. द्विदन् 'त्' (पु.) मे हांतवा. षोडन् 'त्' (५.)-७ ६iता. ॥१२६॥ वहः, स्कन्धः मे २- ४नो ४-मांध. अंशकूटम्, ककुदम् (पु. न.) [ककुद, (स्त्री.), कुकुदम् शि० ११२] मे २-जना मे मा परन। 2४२१. नैचिकम् (नैचिकी (स्त्री.) शि० ११२]-मनु भाथु विषाणम् (त्रि.), कूणिका, शृङ्गम् (५. न.) मे 3-मनु शीग: सास्ना, गलकम्बलः मे २-01-जन गणनीय वाटती गाडी. ॥१२६४॥ गौः 'गो' (पु. स्त्री), सौरभेयी, माहेयी, माहा, "माता-तृ', सुरभिः (स्त्री.), अर्जुनी, उस्रा, अन्या, रोहिणी, शङ्गिणी, अनड्वाही, अनडुही, उषा ॥१२६५॥, तम्पा, निलिम्पिका, तंवा-तम्बा २ १६-गांय. ते ॥य मने प्रारन १ पाणी डाय छ-(शबला-'शबली'-गुहा नुहा गवाजी. धवलाघोजी आय वगेरे.) प्रष्ठौही,-'पष्ठौही', गर्भिणी-बालगभिणी मे ૨-૧ ગર્ભિણી ગાય, ૨. બાલ વયમાં ગર્ભવતી થયેલી ગાય. वन्ध्या , वशा से २-aiseी ॥५. वेहत् (स्त्री.), वृषोपगा मे ૨–૧ ગર્ભાધાન માટે બળદ પાસે જનારી ગાય, ૨ ગર્ભઘાત કર
Page #432
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तियक्काण्डः ४
1
१
1
अतोका गर्भा, वृषाक्रान्ता तु सन्धिनी ।
प्रौढवत्सा व कयिणी, धेनुस्तु नवतिका ।। १२६७ ॥ पैरेष्टुर्बहुवतिः स्याद्, गृष्टिः सकृत्प्रसूतिका' ।
१
प्रजने काल्योपसर्या, सुखदोद्या तु सुत्रता ।। १२६८ ॥ दुःखदोद्या तु करटा, बहुदुग्धा तु वंजुला । द्रोणदुग्धा द्रोणदुघा, पीनोनी पीवरस्तनी ॥ १२६९ ॥
३५५
नारी गाय. ॥१२९६॥ अवतोका, स्त्रवद्गर्भा 'वतोका' मे २-१ गर्भपात थयेसी, २ वत्स भरी तो होय तेवी गाय. वृषाक्रान्ता, सन्धिनी मे २–१ सांढनो संयोग पाभेली- गर्भाधान उरायेसी, २ અકાલે દૂધ આપતી ગાય, ૩ દાહન કાલે દૂધ નહુ આપનારી ગાય. प्रौढवत्सा, बष्कयिणी, (चिरप्रसूता) 'बष्कयणी' मे २ -सांगा पणतनी वियायेसी गाय. धेनुः, नवसूतिका से २-नवी प्रसवेसी शाय. ॥१२१|| परेष्टुः (स्त्री.), बहुसूतिः (स्त्री.) से धणी वणत प्रसव १२नारी गाय. गृष्टिः (स्त्री.) - मेवार प्रसव उरनारी जाय. काल्या, उपसर्या मे २ - गर्भ ग्रहण समयने प्राप्त थयेसी गाय. सुखदोघा, सुव्रता मे २ -सुखे छोड़ी शाय तेवी गाय. ॥१२६८॥ दुःखदोहा, करटा मे २-४ ष्टथी होडी शअय तेवी गाय. वञ्जुला, बहुदुग्धा मे २ -धा दूधवाणी गाय द्रोणदुग्धा, द्रोणदुधा, 'शेणक्षीरा' मे २ - द्रोणु ( मत्रीश शेर) प्रमाणु दूध आपनारी शाय पीनोनी, पीवरस्तनी मे २ -डा सांगाणी गाय. ॥१२६८ ॥
Page #433
--------------------------------------------------------------------------
________________
2
.
३५६.. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पीतदुग्धा तु धेनुष्या, संस्थिता दुग्धबन्धके । नैचिकी तूत्तमा गोषु, पलिक्नी बालगर्भिणी ॥ १२७० ॥ समांसमीना तु सा या, प्रतिवर्ष विजायते । स्यादचण्डी तु सुकरा, वत्सकामा तु वत्सला ।। १२७१ ॥ चतुस्त्रेहर्हायणी द्ववेकाद्, हायन्येकादिवर्षिका । आपीनमूधो गोविट् तु, गोमयं भूमिलेफ्नम् ॥१२७२॥
पोतदुग्धा, धेनुष्या मे २-हेवादारे दोहारने त्यां दूध पी मापेटी
॥, २a seी. नैचिको-उत्तम. आय. पलिलो, बालगर्भिणी मिलिनी शि० ११२] .ये २-१ ०८ (नाना) Inquet ||य. २ मासयमा माजी थयेसी ॥य. ॥१२७०॥ समांसमीना-४२ वर्षे qियाती आय. अचण्डी, सुकरा (अकोपना). ये २-२-d २१मापवाणी ॥५, २. वत्सकामा, वत्सला मे-२ वा०२।२४२७. नारी गाय. ॥१२७१॥ चतुर्हायणी, चतुर्वर्षा मे २-या२ वषनी उभरवाणी ॥. त्रिहायणी, त्रिवर्षा से २-३ १२सनी आय. द्विहायनी, द्विवर्षा थे २- १२सनी आय. एकहायनी, एकवर्षा से २-४ १२सनी आय. आपीनम् (५. न.), ऊधः 'स्' (न.) मे २-मांय. गोविट् 'श' (स्त्री.), गोमयम् (Y. न.), भूमिले. पनम् [पवित्रम् शि० ११3] से 3-गायनु छ।ए. ॥१२७२॥
Page #434
--------------------------------------------------------------------------
________________
- अभिधा चन्तामणौ तिर्यक्काण्डः ४ शुपके तु तत्र गोग्रन्थिः , करीप-छगणे अपि। गवां सर्व गव्यं बजे गोकुलं गोधनं धनम् ॥ १२७३॥ प्रजने स्यादुपसरः, कीलः पुष्पलकः शिवः । बन्धनं दाम सदानं, पशुरज्जुस्तु दामनी ॥ १२७४ ॥ अजः स्यात् छेगलः छागश्छगो वस्तः स्तभः पशुः । अजा तु छागिका मजा सर्वभक्षा गलस्तनी ॥ १२७५ ॥ युवाऽजो वर्करोऽवौ तु मेपो र्णायु-हुडो-रणाः । उरभ्रो मेण्डको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥
8
२
.
3.
४
५
गोग्रन्थिः (पु.), करोपम् (५. न.), छगणम् मे 3-सूछा , भयो. गव्यम्-आयनु -दूध, asी वगेरे. व्रजः (Y. न.). गोकुलम, गोधनम, धनम .४-आयनो समूड. ॥१२७॥ प्रजनः, उपसरः से २- अ ण, माधान. कीलः (५. श्री.), पुष्पलकः, शिवः से 3-04 पांचवान। जीसो. बन्धनम् , दाम 'न्' (स्त्री. न.), सदानम् मे 3-५शुभाने viraiनु हो, हामा. दामनी, पशुरज्जुः (स्त्री.) को २- २४ घ. पशुमा धाय त हो ॥१२५४॥ अजः, छगलः, छागः, छगः, वस्तः-'बस्तः', स्तभः, पशुः (पु.), 'शुभः, स्तुभः' तुभः (२०० ११३] २ ७-५४२. अजा, छागिका-छागी, मञ्जा, सर्वभक्षा, गलस्तनी थे ५-१४२१. ॥१.२७५॥ वर्करः-बर्करः-तुवान ५४२. अविः "(पु.), मेषः (Y. न.), ऊर्णायुः (पु.), हुडः, उरणः, उरभ्रः, मेण्ढकः-- मेण्डः, वृष्णिः ( ५.), एडकः, रोमशः, हुडुः (५.), ॥ १२७६ ॥,
Page #435
--------------------------------------------------------------------------
________________
3x
३५८ अभिधानचिन्तामणौ तिर्यकाण्डः ४ संफालः शृङ्गिणो भेडो, मेषी तु कुररी रुजा । . जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः॥ १२७७ ॥ पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च, कुक्कुरो वक्रवालधिः ॥ १२७८ ॥ अस्थिभुग भषणः सारमेयः कौलेयकः शुनः । शुनिः श्वानो गृहमृगः, कुर्कुरो रात्रिजागरः ॥ १२७९ ॥ रसनालिइ रतपराः कील-शायि-व्रणा-ऽन्दुकाः । शालाको मृगदंशः, श्वाऽलर्कस्तु स रोगितः ॥ १२८० ।। संफालः, शृङ्गिणः, भेडः मे १४-धेटे1. मेषी, कुररी, रुजा, जाल. किनी, अविला, वेणी से है-धेटी. इडिक्कः, शिशुवाहकः, ॥१२७७॥ पृष्ठशृङ्गः, वनामः, ये ४-०ी ४२. अविदुग्धम्, अविसोढम्, अविदसम, अविमरीसम् मे ४-धेटीनुध. कुक्कुरः 'कुकुर', वक्रवालधिः (५.) ॥१२७८॥, अस्थिभुग 'ज' (.), भषणः, सारमेयः, कौलेयकः, शुनः, शुनिः (५.), श्वानः, गृहमृगः, कुर्कुरः, रात्रिजागरः ॥१२७८॥, रसनालिट् 'ह' (५), रतकीलः, रतशायी 'इन्' (पु.), रतवणः, रतान्दुकः, शालावृकः, मृगदंशः, श्या 'अन्' (.), [क्रोधी 'इन्' (पु.), रसापायी 'इन्' (५.), शिबारिः (५.), सूचकः, रुरुः, ॥१८१॥ वनंतपः, स्वजातिद्विट् 'ए' (पु.), कृतज्ञः, भल्लहः, दोर्घनादः, पुरोगामी 'इन्' (पु.), इन्द्रमहकांमुकः, ॥१८२॥ मण्डलः, कपिलः, ग्राममृगः, 'इन्द्रमहः स १६-शे. १८१-१८३ भषकः शि० ११३] मे २०-तरी. अलर्कः-प्रयोगपडे उन्मत्त थयेस दूत, शगी दूत।।, आये। इतरे।॥ १२८०॥ विश्वकदुः-
शिरी १ चन्द्रमहः ।
Page #436
--------------------------------------------------------------------------
________________
५२
. अभिधानचिन्तामणौ तिर्यकाण्डः ४ विश्वकद्वस्तु कुशलो, मृगव्ये सरमा शुनी। विट्चरः शूकरे ग्राम्ये महिषो यमवाहनः ॥ १२८१ ॥ रजस्वलो वाहरिपुललायः सैरिभो महः । धीरस्कन्धः कृष्णशृङ्गो, जरन्तो देशभीरुकः ॥ १२८२ ॥ रक्ताक्षः कासरो हँसकालीतनय-लालिकौ । अरण्यजेऽस्मिन् गवलः, सिंहः कण्ठीरखो हरिः ॥ १२८३ ॥ हयक्षः केसरीभारिः, पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः, पारिन्द्रः पत्यरी मृगात् ॥ १२८४ ॥
१२ १३
त।. सरमा, शुनी [देवशुनी शि० ११३] २ २-तरी. विट्चर:गाभमा रहेतु भू. महिषः, यमवाहनः ॥१२८१॥, रजस्वला,
वाहरिपुः, लुलायः, 'लुलापः', सैरिभः, महः, धीरस्कन्धः, कृष्णशृङ्गः, :: जरन्तः, देशभीरुकः ॥१२८२॥, रक्ताक्षः, कासरः, हंसकालीतनयः,
लालिकः [कलुषः, 'पिङ्गः, कटाहः, गद्गदस्वरः, ॥१८॥ हेरम्बः, स्कन्धशङ्गः ) -शे० १८3-१८४, यमरथः शि० ११३] मे १५-4131. गवल:-oneी पा. सिंहः, कण्ठोरवः, हरिः (Y.) ॥ १२८३ ॥, हर्यक्षः, केसरी 'इन्' (पु.), इभारिः (५.), . पञ्चास्यः, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः, मृगपतिः,
मृगारिः (५.) ॥१२८४॥, श्वतपिङ्गः, मृगदृष्टिः, मृगाशनः, पुण्डरीकः, . १ पिंगुः ।-भानु
Page #437
--------------------------------------------------------------------------
________________
३६० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ श्वेतपिङ्गोऽप्यथ व्याघ्रो, द्वीपी शार्दूल-चित्रकौ । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥ शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद् वनगयो, गोसदृक्षोऽश्ववारणः ॥ १२८६ ॥ खड्गी वाघीणसः खड्गो, गण्डकोऽथ किरः किरिः। भूदारः सूकरः कोलो, बराहः क्रोड- पोत्रिणौ ॥ १२८७ ॥ . घोणी घृष्टिः स्तब्धरोमा, दंष्ट्री किट्या-ऽऽस्यलाङ्गलौ । आखनिकः शिरोमर्मा, स्थूलनासो बहुप्रजः ॥ १२८८ ॥
x
पञ्चनखः, चित्रकायः, मृगद्विट्-'' पलङ्कषः, शैलाटः, वनराजः, नभक्रान्तः, गणेश्वरः, ॥१८४॥ शृङ्गोष्णीषः, रक्तजिह्वः, व्यादीास्यः, सुगन्धिकः ये ८-शे० १८४-१८५; पारीन्द्रः शि० ११४] को १४-सिड. व्याघ्रः, द्वीपी 'इन्' (पु.), शार्दूलः, चित्रकः, चित्रकायः, पुण्डरीकः २६. वाघ. तरक्षुः, मृगादनः, 'तरक्षः' २२-नानी वाघ, १२५, वित्तो, वाघ. ॥१२८५॥ शरभः, कुञ्जरारातिः (पु.), उत्पादकः, अष्टपाद् (पु.), [अष्टापदः (२०० ११४] ये ४-२५८।५४, ०२म. गवयः, वनगवः, गोसदृक्षः, अश्ववारणः स ४-॥१२८६॥ खड्गी 'इन्' (पु.), वाध्रीणसः, खगः, गण्डकः से ४-31. किरः, किरिः (५.), भूदारः, सूकर:-'सुकरः', कोलः, वराहः, क्रोडः, पोत्री 'इन्' (पु.) ॥१२८७॥, घोणी 'इन्' (पु.), घृष्टिः-'गृष्टिः' (पु.), स्तब्धरोमा 'अन्' (५), दंष्ट्री 'इन्' (५.), किटिः (५.), आस्यलाङ्गलः, आखनिकः, शिरोमर्मा 'अन्' (पु.),स्थूलनासः, बहुप्रजः [कुमुखः, कामरूपी ‘इन्', सलिलप्रियः, ॥१८५॥ तलेक्षणः, वक्रदंष्ट्रः, पङ्कक्रीडनकः -
Page #438
--------------------------------------------------------------------------
________________
1
५२
१२
।
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३६१ भालूके भालूक- ि-ऽच्छभल्ल-भल्लूक भल्लुकाः । संगालो जम्बुकः फेरुः, फेरण्डः फेरवः शिवा ॥ १२८९ ॥ घोरवासी भूरिमायो, गोमायुमंगधूतकः ।। हरयो भेरुजः क्रोष्टा, शिवाभेदेऽल्पके किखिः ॥ १२९० ॥ . पृथौ गुण्डिव-लोपाको, कोकस्वीहामृगो वृकः । अरण्यश्चा मर्कटस्तु, कपि कीशः प्लवङ्गमः ॥ १२९१ ॥ प्लवङ्गः प्लवगः शाखामृगो हरिवलीपुखः । वनौका वानरोऽथासौ, गोलाङ्गुलोऽसिताननः ॥ १२९२ ॥
15.
११
२० १८५-१८६] २) १८- (भू. ॥१२८८। भाल्लूकः, भालूकः, ऋक्षः, अच्छभल्लः, भल्लूकः, भल्लुकः से -छ. सृगालः, 'जम्बू का', जम्बूकः ‘फेरुः' (पु.), फेरण्डः, फेरवः, शिवा (स्त्री.), (शकुनावेदनी) ॥१२८५॥, घोरवासी 'इन्' (५:), भूरिमायः, गोमायुः, मृगधूर्त्तका, हूरवः, भरुजः, क्रोष्टा 'तृ' (पु.), 'वञ्चकः-वञ्चुकः' [शुगालः शि० ११४] मे १३-शियात. किखिः (श्री.), शिया से प्राणी, ४ नतनु शियास-Aissी. ॥१२८०॥ गुण्डिवः, लोगकः मे २-घोड़े शियासने भगतु प्रा. कोकः, ईहामृगः, वृकः, अरण्यश्या 'अन्' (Y.', ये ४-५३. मर्कटः, कपिः, कीशः, प्लवङ्गमः, ॥१२८१॥ प्लवङ्गः, प्लवंगः, शाखामृगः, हरिः (पु.), बलीमुखः, 'बलिमुखः', वनोकाः 'स' (), वानरः [प्रवङ्ग शि० ११४] मे ११-वानर, पहरी. गोलागूल:-10 भुवाणा वाढते. ॥ १२८२ ॥ मृगः, कुरङ्गः, सारङ्गः,
Page #439
--------------------------------------------------------------------------
________________
३६२ . अभिधानचिन्तामणौ तिर्यक्काण्डः ४ मृगः कुरङ्गः सारङ्गो वातायु हरिणावपि । मृगभेदा रुरु-न्यकु-रङ्कु-गोकर्ण-शवराः ॥ १२९३ ॥ चमूरु-चीन-चमराः, सरै ण-श्य-रौहिषाः। कदली कन्दली कृष्णशारः पृषत-रोहितौ ॥ १२९४ ॥ दक्षिणेर्मा तु स मृगो. यो व्याधैर्दक्षिणे क्षतः। वातप्रमीर्वातमृगः, शशस्तु मृदुलोमकः ॥ १२९५ ॥ शूलिको लोमकर्णोऽथ, शल्ये शलल-शल्यको । श्वाविच्च तच्छलाकायां, शललं शलमित्यपि ॥ १२९६॥ वातायुः (५.), हरिणः, 'वनायुः' [अजिनयोनिः (पु.) शे० १८६, वानायुः शि० ११५] मे ५-भृक्ष, २. रुरुः (पु.), न्युङ्कुः, रङ्कु (.), गोकर्णः, शवरः 'शम्वरः, संवरः ॥१२८३॥, चमूरुः (५.), चीनः, चमरः, समूरः-'समूहः', एणः, ऋश्यः,-'ऋष्यः', रौहिषः'रोहिषः', कदली (स्त्री.), कन्दली (त्रि.), 'कदलो-'इन्', कन्दलो'इन्', कृष्णशार:-'कृष्णसारः', पृषतः, रोहितः 'प्रियकः' मे सत्तर
२न २४ छे. ॥१२८४॥ दक्षिणेर्मा 'अन्' (५.)-पाधि • दक्षिण-भ! ५४ामा यस रेसो भृग. वातप्रमीः (पु.), वातमृगः मे २-मे तनु वेगवाणु ७२४. शशः, मृदुलोमकः ॥१२८५॥, शूलिकः, लोमकर्णः २ ४-ससटो. शल्यः, शलला, शल्यकः (Y. न.), श्वाविद् ‘ध्' से ४-१॥ी. शललम् (त्रि.', शलम् , 'शलली' मे २-१ साडीनी राममय शजी, २ शीशाजयु:
Page #440
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३६३ गोधा निहाका गाँधेर गौधारौ दुष्टतत्सुते। गौधेयोऽन्यत्र मुसली, गौधिका-गोलिके गृहात् ॥ १२९७ ॥ माणिक्या भित्तिका पल्ली, कुड्यमत्स्यो गृहोलिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ॥ १२९८ ॥ स्थूलाऽञ्जनाधिकायां तु, ब्राह्मणी रक्तपुच्छिका। कुकलासस्तु सरटः, प्रतिसूर्यः शयानकः ॥ १२९९ ॥ मूषिको मूषको वज्रदशनः खनको-न्दुरौ । उन्दुरुङ्घष आखुश्च, सूच्यास्यो वृषलोचने ॥ १३०० ॥ ॥१२८६॥ गोधा, निहाका मे २ घो. गौधेरः, गौधारः, 'गौधेयः' એ ર-૧ ઘનાં દુષ્ટ બચ્ચા, ૨ ચંદન ઘે. (કાળ) સર્પ અને સ્થળ घोथी उत्पन्न येस सतान) गौधेयः-धानां सायां . मुसली'मुशली', गृहगोधिका, गृहगोलिका ॥१२८७॥, माणिक्या, मित्तिका, पल्ली, कुड्यमत्स्यः, गृहोलिका २ ८-२जी. अञ्जनाधिका, हालिनी, अञ्जनिका, हलाहलः से ४-गणीनी and-nioreil. ॥१२८८॥ ब्राह्मणो, रक्तपुच्छिका ये २-मोटी गराणी, डी गराणी, माडी ग्रामी कृकलासः,-'कृकुलाशः, कृकलासः,' सरटः, प्रतिसूर्यः शयानकः, (प्रतिसूर्य शयानकः) ये ४-४आये, अ५31, स२31. ॥१२८८॥ मूषिकः (५. न.), मूषकः-'मुषकः', वज्रदशनः, खनका, उन्दुरः, उन्दुरूः (५.), वृषः, आखुः (Y. स्त्री.), सूच्यास्यः, वृष लोचनः [उन्दरः शि० ११५] थे १०-४२. ॥१३००॥ छुछुन्दरी,
Page #441
--------------------------------------------------------------------------
________________
३६४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ छुछुन्दरी गन्धमूल्यां, गिरिका बालमूषिका बिडाल ओतुर्मार्जारो , ही कुश्च वृषदंशकः ॥ १३०१ ॥ जाहको गात्रसङ्कोची, मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः, सर्पोऽहिः पवनाशनः ॥ १३०२ ॥
भोगी भुजङ्ग-भुजगावुरगो ,द्विजिह्वव्यालौ भृजङ्गमसरीसृप-दीर्घजिह्वाः । काकोदरो विषधरः फणभृत् पृदाकुदृकर्ण-कुण्डलि-विटेशय दन्दशूकाः ॥ १३०३ ॥
१३
गन्धमूषो (गन्धमूषिका) मे २-७४१. गिरिका, बालमूषिका (खटाखुः) मे २-नानी ४२. बिडालः-'विडालः', ओतुः (५.), मार्जारः, होकुः (७.), वृषदंशकः, 'आखुभुक-'ज्' ये 4-0Ret31. [होकुः-वनबिडालःशि० ११५-०nal Ret3..] ॥१3०१॥ जाहकः, गात्रसंकोचो ‘इन्' (५.), मण्डली 'इन् (पु.) ये 3-सेडसी, मे
तन oratil. नकुलः पिङ्गलः, सर्पहा 'अन्' (पु.), बभ्रः मे ४-नालियो. सर्पः, अहिः (Y. २त्री.), पवनाशनः, ॥१3०२॥ भोगी 'इन्' (1), भुजङ्गः, भुजगः, उरगः, द्विजिह्नः, व्यालः-व्याडः, भुजङ्गमः, सरीसृपः, दीर्घजिह्वः, काकोदरः, विषधरः, फणभृत् (५), पृदाकुः (पु.), दृक्कणे-चक्षुःश्रवाः ‘स्', कुण्डलो 'इन्' (५), बिलेशयः, दन्दशूकः, ॥१3०3॥ दर्वीकरः, कञ्चुकी ‘इन्',
Page #442
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४. ३६५ दीकरः कञ्चुकि-चक्रि-गृढपात् पन्नगा जिह्मग-लेलिहानौ । कुम्भीनसा-ऽऽशीविष-दीर्घपृष्ठाः,
स्याद् राजसर्पस्तु भुजङ्गभोजी ॥ १३०४ ॥ चक्रमण्डल्यजगरः, पारीन्द्रो वाहसः शयुः। अलगर्दो जलव्यालः , समौ राजिल-दुण्डुभौ ॥ १३०५ ॥ भवेत् तिलित्सो गोनासो, गोनसो घोणसोऽपि च । कुक्कुटाहिः कुक्कुटाभो, वर्णेन च रवेण च ॥ १३०६॥ (पु.), चक्री ‘इन्' (पु.), गूढपाद् (y.), पन्नगः, जिह्मगः, लेलिहानः, कुम्भीनसः, आशोविपः-'आशोर्विषः' दीर्घपृष्ठः, 'द्विरसनः, फणधरः, हरिः, भोगधरः' [गोकर्णः १० ११५] २ये ३०-४५, ना. राजसपः, भुजङ्गभोजी 'इन् ' (.) ['अहीरणी 'इन्' द्विमुखः शे० १८७] मे २-२०१५, भवाणी स५. ॥१3०४॥ चक्रमण्डली 'इन्' (पु.), अजगरः, पारीन्द्रः, वाहसः, शयुः ये ५-२१२२. अलगर्दः, 'अलगद्धः', [अलीगर्दः ०० ११६], जलव्यालः २ २
ने। स५. राजिलः, दुण्डुभः- दुन्दुभः, 'राजोलः, डुण्डुभः' से २૧ ઝેર વિનાનો મેટ સં૫, ૨ બે મુખવાળ નિર્વિષ “સર્પ. ૩-કાબર यित। सप. ॥१३०५॥ तिलित्सः, गोनासः, गोनसः, घोणसः से ४-आयनावी नासिवाणे स५. कुक्कुटाहिः (पु.), कुक्कुटाभः,. मे २-१ . मने मामा ४ २ सप-छुट. स५.. ॥१३०६॥ नागाः, कागवेयाःये २ (पु. ५.)-१ नागी, क्योनिवणा.
१ अहीरणः ।-भानु०
Page #443
--------------------------------------------------------------------------
________________
३६६ अभिधानचिन्तामणौ तिर्यकाण्डः ४ नागाः पुनः काद्रवेयाः, तेषां भोगावती पुरी। शेषो नागाधिपोऽनन्तो, द्विसहस्राक्ष आलुकः ॥ १३०७ ॥ स च श्यामोऽथवा शुक्लः , सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः, श्वेतो नीलसरोजवान् ॥ १३०८ ॥ तक्षकस्तु लोहिताङ्गः, स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो, दशबिन्दुकमस्तकः ॥ १३०९ ॥ शङ्खस्तु पीतो बिभ्राणो, रेखामिन्दुसितां गले । कुलिकोऽर्धचन्द्रमौलिर्जालाधूमसमप्रभः ॥ १३१० ॥
सों, २ मनुष्यारे ३ मने पूछा। सी. भोगावती-नागोनी नगरी. शेषः, नागाधिपः, अनन्तः, द्विसहस्राक्षः, आलुकः, [एककुण्डलः शि० ११६] मे ५-शेष ना21. ॥१३०॥ सितपङ्कजलाञ्छनः
॥ २५॥२ स३६ शेष ना. वासुकिः (Y.), सर्पराजः (नीलो. त्पललाञ्छनः) मे २-वासु नul, नlatk५८ व १ पाणी स३४ नाम ॥१३०८॥ तक्षकः-तक्ष नारा, सास शरी२ अने मस्त साथियाना थिह्नवाण नाय. महापद्मः-मत्यंत स शरीर भने મસ્તકમાં દશ ટીલાવાળો નાગ. ૧૩૦લા પીળે અને ગળામાં
भावी स३४ २मापा। ना. कुलिका-याना धूमा। २वी કાંતિવાળે અને મસ્તકમાં અર્ધચંદ્રના ચિહ્નવાળે નાગ. ૧૩૧૦ના
Page #444
--------------------------------------------------------------------------
________________
- अभिधानचिन्तामणौ तिर्यकाण्डः ४ ३६७ अथ कम्बलाऽश्वतर-धृतराष्ट्रबलाहकाः। इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ १३११ ॥ निर्मुक्तो मुक्तनिर्मोकः, सविषा निर्विषाश्च ते । नागाः स्युर्टग्विषा लूमविपास्तु वृश्चिकादयः ॥ १३१२ ॥ व्याघ्रादयो लोमविषा, नखविषा नरादयः । लालाविषास्तु लूताद्याः, कालान्तरविषाः पुनः ॥ १३१३ ॥ मृषिकाद्या दृषीविषं, त्ववीर्यमौषधादिभिः । कृत्रिमं तु विषं चारं, गरश्वोपविषं च तत् ॥१३१४ ॥ कम्बलः, अश्वतरः, धृतराष्ट्रः, बलाहकः सम या२ २॥ नागो डोय छे. मी ५ महानीलः वगैरे नाग ते ते मा उत्पन्न थयेा त ते नामा॥ छ. ॥१३११॥ निर्मुक्तः, मुक्तनिर्मोकः, 'मुक्त कन्चुकः' मे २-तरेसी inी स. सविषाः- सर्पो २. पाणाय ते नाग वगेरे. निर्विषाः-२ विनाना २२४२ वगेरे. दृग्विषः-दृष्टिमा २ सय ते नागो. लूमविषाः ५७मा ३२॥ वाछी वगेरे. ॥१३१२॥ लोमविषाः-सोम-पामा २वा वावगेरे. नखविषाः-५मा २७॥ मनुष्य वगेरे. लालाविषाः-दाणमा २. पाण॥ ४।णिया वगेरे. कालान्तरविषा:-सान्तरे सोनु २ यढे तेव॥ ४२ वगेरे. ॥१३१3॥ दूषोविषम्-औषध, मंत्र वगेरेना प्रयोथी वाय विनानु ४२॥येयु २. चारम् , गरः, उपविषम् मे 3-माटी ३२. ॥१३१४॥ भोगः, अहिकायः से २-सपनु शरी२.
Page #445
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
३६८
૩
と
1
भोगो ऽकियो दंष्ट्राssar: दव भोगः फटः स्फट: ।.. फणोऽहिकोशे तु निर्व्वयनी - निर्मोक - कञ्चुकाः ॥ १३१५ ॥ ॥ इति स्थलचरपञ्चेन्द्रियाः ॥ अथ खेचरपञ्चेन्द्रियानाह —
१० १५
विहगो विहङ्गम-खगौ पतगो विहङ्गः, शकुनिः शकुन्ति-शकुनौ वि-वयः शकुन्ताः । नभेसङ्गमो विकिर-पत्ररथौ विहायोद्विज-पक्षि-विष्किर-पतत्रि-पतत्-पतङ्गाः ॥ १३१६ ॥
आशीः 'इष' (स्त्री.), (अहिदंष्ट्रा ) (आशी 'ई' (श्री) शि० ११६] - તાળવામાં રહેલી સ`ની દાઢ (જેનાથી ડસાયેલ માણસ જીવતા नथी.) दव-दविः (स्त्री.), भोगः, फट: (पु. स्त्री.), स्फट: (पु. स्त्री.), F: (2.) 544-ul kg, 91. genter:, faedunt, निर्मोक:, कञ्चुकः (पु.न.), (अहित्वक्- 'च्) [निर्लयनी शि० ११९ ] मे ४ - सापनी अंग्रेजी ॥॥१३१५॥
॥ इति स्थलचरपञ्चेन्द्रियजीवाः समाप्ताः || अथ खेचर पञ्चेन्द्रियनामानि -
विहगः, विहङ्गमः खगः पतगः, विहङ्गः, शकुनि: (पु.), शकुन्तिः (पु.), शकुनः, विः, वयः 'अस्' (न.), शकुन्तः, नभसङ्गमः, विकिरः, पत्ररथः, विहायाः, 'अस्' (पु.), द्विजः, पक्षी 'इन्', विष्किरः, पतत्री 'इन्' (पु.), पतन् 'तू' (पु.), पतङ्गः ॥१३१६ ॥
Page #446
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३६९ पित्सन् नीडा-उण्डजोऽगौकाश्चञ्चुश्चञ्चूः स॒पाटिका । नोटिश्च पत्रं पतत्रं, पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥ पक्षो गरुच्छदश्चापि, पक्षमूलं तु पक्षतिः। प्रडीनो-ड्डीन-सण्डीन-डयनानि नभोगतौ ॥ १३१८ ॥ पेशीकोशोऽण्डे कुलायो, नीडे केकी तु सर्पभुक् । मयूर-बहिणौ नीलकण्ठो मेघसुहृत् शिखी ॥१३१९॥ पित्सन् 'त्' (पु.), नीडजः, अण्डजः, अगौकाः 'अस्' (पृ.), 'पत्री'इन्', नगौकाः-'अस्', वाजि-'इन्', विविष्किरः, नीडोद्भवः, गरुत्मान्-'मत्', [चञ्चुमान्-'मत्', कण्ठाग्निः, कोकसमुखः, लोमकी'इन्', रसनारदः, ॥१८७॥'वारङ्गः, नाडीवरणः स ७-२०१८७१८८; पतत्रिः (Y.) शि० ११७] मे २५-५क्षी. चञ्चुः, चञ्चूः, स्पाटिका-सृपाटी, प्रोटिः ये ४-(स्त्री) पक्षीनी यांय. पत्रम् , पतत्रम् , पिच्छम्, वाजः, तनूरुहम् (५. न.), ॥१३१७॥ पक्षः, गरुत् (५. न.), छदः (Y. न.) [पिञ्छम् शि० ११७] स ८valनी यांय. पक्षमूलम्, पक्षतिः (स्त्री.) से २-पांमनु भू. प्रडीनम् , उड्डीनम्, सण्डीनम् , डयनम् , नभोगतिः (श्री.) २ ५
पानी छिया, अ ते. ॥१३१८॥ पेशीकोशः, अण्डम् (पु. न.) 'पेशी-पेशिः, कोषः-कोशः,' थे २-४. कुलायः, नोडः (त्रि.) मे २-पक्षीनी भाणी. केकी 'इन्' (पु.), सर्पभुक् 'ज्' (५), मयूरः, बर्हिणः, नीलकण्ठः, मेघसुहृद् (५), शिखी 'इन्' (पु.),-शिखाबलः ॥१३१८॥, शुक्लापाङ्गः [चित्रपिङ्गलः, नृत्यप्रियः, स्थिग्मदः,
१ वारङ्गिः ।-भानु० अभि. २४
Page #447
--------------------------------------------------------------------------
________________
३७० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ शुक्लापाङ्गोऽस्य वाक् केका, पिच्छं बई शिखण्डकः।। प्रचलाकः कलापश्च, मेचकश्चन्द्रकः समौ ॥१३२०॥ वनप्रियः परभृतः, ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः, काकोऽरिष्टः संकृत्प्रजः ॥१३२१॥ आत्मघोषश्चिरजीवी, कारिः करटो द्विकः । एटदृग् बलिभुग् ध्वाक्षो, मौकुलिर्वायसोऽन्यभृत् ॥१३२२॥
१४
खिलखिल्लः, गरव्रतः ॥१८८॥, मार्जारकण्ठः, मरूकः, मेघनादानुलासकः, 'मयुकः, बहुलग्रीवः, नगावासः, चन्द्रकी 'इन्' (पु.) से १२-शे० १८८-१८८. बहीं 'इन्' (पृ.) (२० ११७] २ ८भा२. केका-भारनी वाली-244lar. पिच्छम् , बर्हम्, (५. न.), शिखण्डकः-शिखण्डः, प्रचलाकः, कलापः से ५-भारनु पीछु: मेचकः, चन्द्रकः २-भारना पीछानो द्र-यांह.. (टीasl) ॥१३२०॥ वनप्रियः, परभृतः, ताम्राक्षः, कोकिल:-कोकिला, पिकः, कलकण्ठः, काकपुष्टः [मदोल्लापी 'इन्' (पु.), काकजातः, रतोद्वहः, मधुघोषः, मधुकण्ठः, सुधाकण्ठः, कुहूमुखः, ॥१८०॥ घोषयित्नुः (५), पोषयित्नुः (पु.), कामतालः, कुनालिकः ये ११-शे० १८०-१८१; परपुष्टः, अन्यभृतः शि० ११७] २ ७-यस. काका, अरिएः, सकृत्प्रजः ॥१३२१॥, आत्मघोषः, चिरजीवी 'इन्' (५), घूकारिः (५.), करटः, द्विकः, एकदृक् 'श' (पु.), बलिभुक् 'ज्' (पु.), ध्वाक्षः, मौकुलिः, वायसः, अन्यभृत् (पु.), 'परभृत्' बोलपष्टः शि०११८] से १४-31. ॥१३२२॥ वृद्धकाक:
१ मयूकः । भानु.
Page #448
--------------------------------------------------------------------------
________________
.
.
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७१ वृद्धन्द्रीण-दग्ध-कृष्ण-पर्वतेभ्यस्त्वसौ परः। वनाश्रयश्च काकोलो, मद्गुस्तु जलवायसः ॥१३२३॥
के निशाटः काकारिः, कौशिको लूक-पेचकाः । दिवान्धोऽथ निशावेदी, कुक्कुटश्चरणायुधः ॥१३२४॥ ककवाकुस्ताम्रचूडो, विवृताक्षः शिखण्डिकः । ईसाश्चक्राङ्ग-वक्राङ्ग मानसौकः सितच्छदाः ॥१३२५॥ सत। ४४२५31. द्रोणकाकः, द्रोणः १० ११८]-द्रो- 12131. दग्धकाकः, कृष्णकाकः, पर्वतकाकः, वनाश्रयः, काकोल:- सात ord! 8911- छ. मद्गुः (.), जलवायसः मे २-पीना 12131. ॥१३२3॥ घूकः, निशाटः, काकारिः, कौशिकः, उलूकः, पेचकः, दिवान्धः, 'दिवाभीतः' ये ७-५१७. निशावेदी 'इन्' (५.), कुक्कुटः (Y. न), चरणायुधः ॥१७२४॥, कृकवाकुः, ताम्रचूडः, विवृताक्षः, शिखण्डिकः [ दीर्घनादः, चर्मचूडः, नखायुधः ॥१८१॥, मयूरचटकः, शौण्डः, रणेच्छुः, (५), कलाधिकः, आरणी 'इन्' (५.), विष्किरः, बोधिः, नन्दीकः, पुष्टिवर्धनः ॥१८२॥, चित्रवाजः, महायोगो 'इन्' (पु.), स्वस्तिकः, मणिकण्ठकः, उषाकोलः, विशोकः मे १८-बाजः, बारकुक्कुट:-मानी ४४. शे० १८१.१८३] मे ७-ॐ31. हंसाः, चक्राङ्गाः, वक्राङ्गाः, मानसौकसः ‘अस्', सितच्छदाः, 'श्वेतगरुतः-त्' [मरालाः शे० १८४] मे ५-(Y. ५.) स. ॥१३२५॥ राजहंसाः (पु. ५.)-रासा -शरी२ घाणु अने
Page #449
--------------------------------------------------------------------------
________________
३७२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ राजहंसास्त्वमी चञ्चुचरणैरतिलोहितः । मल्लिकाक्षास्तु मलिनैर्धात्र्तराष्ट्राः सितेतरैः ॥१३२६॥ कादम्बास्तु कलहंसाः, पौः स्युरतिधूसरैः। वारला वरला हंसी, वारटा वरटा च सा ॥१३२७॥ दार्वाघाटः शतपत्रः खञ्जरीटस्तु खञ्जनः। सारसस्तु लक्ष्मणः स्यात्, पुष्कराख्यः कुरङ्करः ॥१३२८॥
१२
-
यांय तथा ५७ घरात डाय ते सौ. मल्लिकाक्षाः (. .) શરીર ધોળું અને ચાંચ તથા પગ કંઈક કાળાશ પડતા હોય તેવા
सो. धार्तराष्ट्राः (Y. .)-शरीर पाणुसने यांय तथा ५ ॥ डाय तेवा सौ. (२arसथी ४४४ न्यून डाय.) ॥१३२६॥ कादम्बाः, कलहंसाः मे २-(पु. ५. ) मादास, दास, मति धूस२आजी मने पाणी in स. वारला, वरला, हसी, वारटा, वरटा से ५-सनी स्त्री, सी. ॥१३२७॥ दार्वाघाटः, शतपत्रः मे डूट पक्षी. खञ्जरीटः, खञ्जनः मे २-हिमी यो31, मन पक्षी. सारसः, लक्ष्मणः, पुष्कराख्यः, कुरङ्करः [दीर्घजानुकः, गोनर्दः, मैथुनी 'इन्' (पृ.), कामी 'इन्' (५.), 'श्येनाक्षः, रक्तमस्तकः मे १-० १८४ ] ४-सारस पक्षी. ॥ १३२८ ॥ सारसी, लक्ष्मणा 'लक्षणा' [ लक्ष्मणी शि० ११८ ] २२ २-सारसी.
१ श्येनास्यः ।-भानु.
Page #450
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७३ सारसी लक्ष्मणाऽथ क्रुङ्, क्रौञ्चे चाषे किकीदिविः। चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः॥१३२९॥ चक्रवाको रथाङ्गादः, कोको द्वन्द्वचरोऽपि च । टिटिभस्तु कटुक्वाण, उत्पादशयनश्च सः ॥१३३०॥ चटको गृहबलिभुक, कलविङ्कः कुलिङ्कक । तस्य योषित् तु चटका, स्त्र्यपत्ये चटका तयोः ॥ १३३१ ॥ पुमपत्ये चाटकैरो, दात्यूहे कालकण्टकः। जलरङ्कुलरञ्जो, बक्के कहो वकोटवत् ॥ १३३२ ॥ क्रुङ 'उच्', क्रौञ्चः- 'क्रुञ्चः' मे २-य पक्षी. [ क्रौञ्ची, क्रुञ्चाअयपक्षीनी स्त्री. शि० ११८] चापः, किकीदिविः 'किकीदीविः, किकिदिविः, किकिदिवः, किकीदिवीः, कि कीदिवः, किकिः, किकी, दिवः' [किकी, दिविः॥ ११८॥, किकिदीविः से 3-शि० ११८११८ ] मे २-याष पक्षी. चातकः, स्तोककः, बप्पोहः, सारङ्गः, नभोऽम्वुपः, 'शारङ्गः, तोककः' से ५-यात पक्षी, अपैया. ॥ १३२८ ॥ चक्रवाकः-चक्रः (यशवाय २१५६.), रथाङ्गाह्वःरथाङ्गः, कोकः, द्वन्द्वचरः ये ४-या पक्षी, २४ो. टिट्टिभः, कटुक्वाणः, उत्पादशयनः 'टिटिभकः, टिट्टिभकः' [ टीटिभः, शि० ११८ ] ये 3-12131. ॥१.33०॥ चटकः, गृहलिभुक ‘ज्' (पु.), कलविङ्कः, कुलिङ्ककः [ कुलिङ्गः १० ११८ ] ये ४-यो. .घटका-२७सी. चटका-मारी सी. ॥ १33१ ॥ चाटकरः-माण Ast. दात्यूहः, कालकण्टकः, जलरङ्कुः (पृ.) जलरञ्जः [ काल कण्ठकः, दात्योह:-'दात्यौहः' श० ११८-१२० ] ये ४-१ Ke 831, २ ०८ ४१, ३ ४ ५क्षी. बकः, कह्वः, बकोटः ये
Page #451
--------------------------------------------------------------------------
________________
३७४
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ बलाहकः स्याद् बलाको, बलाका विसकण्ठिका। .. भृङ्गः कलिङ्गो धूम्याटः, कङ्कस्तु कमनच्छदः ॥ १३३३ ॥ लोहपृष्ठो दीर्घपादः, कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी, श्येनः पत्री शशादनः ॥ १३३४ ॥ दाक्षाय्यो दूरदृग् गृध्रोऽथोत्क्रोशो मत्स्यनाशनः । कुररः कौरस्तु शुको, रक्ततुण्डः फलादनः १३३५ ॥
४
3-41. ॥ १३३२ ॥ बलाहकः, बलाकः मे २-मसानी ति. बलाका, विसकण्ठिका-बिसकण्ठिका [विसकण्टिका, बकेरुकाबकेरुः शि० १२० ] मे २-मादी. भृङ्गः, कलिङ्गः, धूम्याटः से 3-मस्तस्यूड, 131 3340 नाम पक्षी. कङ्कः, कमनच्छदः॥१333॥, लोहपृष्ठः, दीर्घपादः, कर्कटः, स्कन्धमल्लकः - पक्षीमा पक्षीना पांमनी मानी धूप थाय छे. चिल्लः, शकुनिः (पु.), आतापी 'इन्' (पु.),-'आतायी-'इन्' से 3-सभणी. श्येनः, पत्री 'इन्' (पृ.), शशादनः से 3-श्यन पक्षी, सीयाणे!, मान पक्षी. ॥ १३३४ ॥ दाक्षाय्यः, दूरदृक् 'श' (५.), गृध्रः [ पुरुषव्याघ्रः, कामायुः (पृ.), कूणितेक्षणः, सुदर्शनः, शकुनिः, आजः] २६.२० १८५ | से 3-ध. उत्क्रोशः, मत्स्यनाशन:, कुररः से 3 १ मा सानो नाश ४२नार २२ पक्षी, ४२ ४२ सेवा
४ ४२ना२ पक्षी, २ भा७८iना मा२नु ॥२४ पक्षी. कोरः, शुकः, रक्ततुण्डः, फलादनः [ प्रियदर्शनः ॥ १८५॥, श्रीमान् 'मत्' (५.), मेधातिथिः (पु.), वाग्मी 'इन्' (५.) मे ४-२० १८५१८९; मेधावी 'इन्' (पु.) शि० १२० ] ये ४-पो५८. ॥ १३3५॥
Page #452
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ शारिका तु पीतपादा, गोराटी गोकिराटिका । स्याच्चर्मचटकायां तु, जतुकाऽजिनपत्रिका ॥१३३६॥ वल्गुलिका मुखविष्ठा, परोष्णी तैलपायिका। कर्करेटुः करेटुः स्यात्, करटुः कर्कराटुकः ॥१३३७।। आटिरातिः शरारिः स्यात्, कृकण-क्रकरौ समौ । भासे शकुन्तः कौयष्टौ, शिखरी जलकुक्कुभः ॥१३३८॥
शारिका, पीतपादा, गोराटी, गोकिराटिका, 'सारिका' मे ४भा४ि१, भेना. चर्मचटका, जतुका, 'जतूका', अजिनपत्रिका-'अजिनपत्रा' में 3-यामायायुः ॥ १३३६ ॥ वल्गुलिका, मुखविष्ठा, परोष्णी, तैलपायिका, [ निशाटनी शि० १२० ] मे 3-१ वा . २ तेस थाना२ पांमपातु मे तनु याभायी.यु. कर्करेटुः, करेटुः, करटुः, कर्कराटुकः-कर्कराटुः मे ४-मशुम माना२ मे
तनु' ५वी. ॥१३३७॥ आटिः, आतिः, 'आटी, आडी', शरारिः'शरालिः, शराली, शरातिः, शराटिः, शराडिः' मे 3 (स्त्री.)शरारी, मे तनु पक्षी. कृकणः, क्रकरः मे २-३ तेत२. 'भासः, शकुन्तः से २-मास पक्षी, १७१२, गीध पक्षी. कोयष्टिः (५.), शिखरी 'इन्' (पु.), जलकुक्कुभः से 3-4551, से गत २५२ ५६ी. ॥ १३3८ ॥ पारापतः, कलरवः, कपोतः,
Page #453
--------------------------------------------------------------------------
________________
2
.
३७६ अभिधानचिन्तामणौ तिर्यककाण्डः ४ पारापतः कलरवः, कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलचञ्चु-चकोर-विषसूचकाः ॥१३३९॥ जीवंजीवस्तु गुन्द्रालो, विषदर्शनमृत्युकः । व्याघ्राटस्तु भरद्वाजः, प्लवस्तु गात्रसंप्लवः ॥१३४०॥ तित्तिरिस्तु खरकोणो, हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलः, सुगृहश्चञ्चुचिकः ॥१३४१॥ कुम्भकारकुक्कुटस्तु, कुक्कुभः कुहकस्वनः । पक्षिणा येन गृह्यन्ते, पक्षिणोऽन्ये स. दीपकः ॥१३४२॥ रक्तलोचनः [ पारावतः २० १२१ ] मे ४-४भूत२. ज्योत्स्नाप्रियः, चलचञ्चुः (५.), चकोरः, विषसूचकः ये ४-५॥२ पक्षी. ॥ १३3८ ॥ जीवंजीवः, गुन्द्रालः, विषदर्शनमृत्युकः से 3-04. જીવ પક્ષી–મોરના પીંછાં જેવા પીંછાવાળું પક્ષી, જે પક્ષી ઝેર
तांनी साथे मृत्यु पामे छ. व्याघ्राटः, भरद्वाजः, से २-२. द्वारा पक्षी. प्लवः, गात्रसंप्लवः से २-४ पक्षी-vavi uी मारना२ ५क्षी. ॥ १३४० ॥ तित्तिरिः (५.), खरकोणः थे २तेतर. हारीतः-'हारितः' मृदङ्कुरः मे २-रीत पक्षी. कारण्डवः, मरुलः २ २- 11: पक्षी. सुगृहः, चञ्चुसूचिकः थे २-सुधरी पक्षी. ॥ १३४१ ॥ कुम्भकारकुक्कुटः, कुक्कुभः, कुहकस्वनः २ 3-२नी ४31. दीपकः- श्येन, सियान कोरे पक्षी, रे मीत पक्षी-माने ५४ छ ते. ॥ १३४२ ॥ छेकाः, गृह्याः, मे २-(पु. ५.)
Page #454
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७७ छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः।
॥ इति खेचराः पञ्चेन्द्रियाः॥
जलचरानाह-- मत्स्यो मीनः पृथुरोमा, झपो वैसारिणोऽण्डजः ॥१३४३॥ सङ्घचारी स्थिरजिह्व, आत्माशी स्वकुलक्षयः । विसारः शकली शल्की, शवरोऽनिमिषस्तिमिः ॥१३४४॥ सहस्रदंष्ट्रे वादालः पाठीने चित्रवल्लिकः । शकुले स्यात् कलकोऽथ, गडकः शकुलार्भकः ॥१३४५॥
धे२ पाणे पशु-पक्षी. ॥ इति खेचरपञ्चेन्द्रियजीवाः समाप्ताः ॥ .
__ अथ जलचरपञ्चेन्द्रियनामानिमत्स्यः, मीनः, पृथुरोमा 'अन्' (पु.), झषः, वैसारिणः, अण्डजः ॥१३४31, सङ्घचारी 'इन्' (पु.), स्थिरजिह्वः, आत्माशी 'इन्' (पु.), स्वकुलक्षयः, विसारः, शकली ‘इन्' (पृ.), शल्की 'इन्' (पृ.), शंवरः-शम्बरः, अनिमिषः, तिमिः (Y.) [जलपिप्पकः, मूकः, जलाशयः, शेवः थे ४-शे० १८६, मत्सः शि० १२१ ] से १६-२७, मासु ॥१३४४॥ सहस्रदंष्ट्रः, वादालः [एतनः ॥ १८६॥, जलवालः, वदालः ये 3-२० १८६-१८७] मे २बार हावाको भ२७. पाठीनः, चित्रल्लिकः [ मृदुपाठकः शे० १८७] मे २ भाभ२७, मत्स्य विशेष. शकुलः, कलकः स २यस भ२७. गडकः, शकुलार्भकः स २-शसभरछर्नु मा. बा१३४५॥ उलूपी-'उलूपी-इन्', शिशुकः मे २-४ जतने भ२७,
Page #455
--------------------------------------------------------------------------
________________
३७८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ उलूपी शिशुके प्रोष्ठी, शफरः श्वेतकोलके। ... नलमीनश्चिलिचिमो, मत्स्यराजस्तु रोहितः ॥१३४६॥ मद्गुरस्तु राजशृङ्गः, शृङ्गी तु मद्गुरप्रिया। क्षुद्राण्डमत्स्यजातं तु, पोताधानं जलाणुकम् ॥१६४७॥ महामत्स्यास्तु चीरिल्लि-तिमिङ्गिल-गिलादयः । अथ यादांसि नक्राद्या हिंसका जलजन्तवः ॥१३४८॥ नक्रः कुम्भीर आलास्यः, कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो, गोमुखो जलसूकरः ॥१३४९॥
शिशुभारना वो भ२७. प्रोष्ठी, शफरः (५. स्त्री.), श्वेतकोलका
मे 3-सहरी भ२७, स३४ भ२७. नलमीनः 'नडमीनः,' चिलिचिमः 'चिलि चमिः' को २-तृणुयारी भ२७. मत्स्यराजः, रोहितः से २-भ२७२।०४-माटो भ२७. ॥ १३४६॥ मद्गुरः, राजशृङ्गः से २२४ भ२७, शीवाणे भ२७. शृङ्गी, मद्गुरप्रिया भशुरभ२७नी स्त्री. पोताधानम् , जलाणुकम् मे २ -नानां मादान समुदाय, माथी नीmai मानो समुदाय. ॥ १३४७ ॥ महामत्स्याः , चोरिल्लिः (Y.), तिमिङ्गिलः, तिमिङ्गिलागल: (नन्द्यावतः वगेरे) मे ४-मोटी भासा. यादांसि 'असू' (न. ५.)भ२ वगेरे सि तुमी. ॥ १३४८ ॥ नक्रः, कुम्भीरः, आलास्यः, कुम्भी 'इन्' ( ५.), महामुखः, तालुजिह्वः, शङ्खमुखः, गोमुखः, जलसूकरः [ शकुमुखः (०० १२१ ] -भारभ२७. ॥१३४८॥ शिशुमारः, (जलकपिः), अम्बुकूर्मः, उष्णवीर्यः, महावसः
Page #456
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७९ शिशुमारस्त्वम्युकूर्म, उष्णवीर्यो महावसः। उद्रस्तु जलमाजोरः, पानीयनकुलो वसी ॥१३५०॥ आहे तन्तुस्तन्तुनागोऽवहारो नाग-तन्नुणौ । अन्येऽपि यादोभेदाः, स्युर्बहवो मकरादयः ॥१३५१॥ कुलीरः कर्कटः पिङ्गचक्षुः पादिरप्रियः । द्विधागतिः षोडशांहिः, कुरचिल्लो बहिश्चरः ॥१३५२॥ कच्छपः कमठः कूर्मः, क्रोडपादचतुर्गतिः । पञ्चाङ्गगुप्त-दौलेयौ, जीवथः कच्छपी दुली ॥१३५३॥ એ ૪-જલને વાંદરો, શિશુમાર મચ્છ. (બાળકોને ખાઈ જનાર भ२७ ). उदः, जलमार्जारः, पानीयनकुलः, वसी 'इन्' (पृ.) ४-raat faatn, सना नोगियो. ॥ १३५०॥ ग्राहः, तन्तुः (५. ), तन्तुनागः, अवहारः, नागः-जलसर्पः, तन्तुणः [वरुणपाशः शि० १२१ ] मे :-या-उ. मकरः ( शङ्कुः , फणी 'इन्' )भार वगेरे सतुना मी पशु हो छ. ॥ १३५१ ॥ कुलोरः'कुलिरः' (५. न ), कर्कट:-'करकटः, कर्कडः', पिङ्गचक्षुः 'ष' (५.), पार्योदरप्रियः, द्विधागतिः (पु.), षोडशांहिः (५.), कुरचिल्लः, यहिश्चरः ये १-४२यो. ॥ १३५२ ॥ कच्छपः, कमठः, कूर्मः, क्रोडपादः, चतुर्गतिः (Y. ), पञ्चाङ्गगुप्तः, दौलेयः, जीवथः [उहारः शि० १२२ ] से १-या. कच्छपी, दुली, 'कमठी, इली' मे २-1मी. ॥ १3५३ ॥ मण्डूकः, हरिः (५.), शालूरः
Page #457
--------------------------------------------------------------------------
________________
ण्डः
४
११
१२
३८० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ मण्डूके हरि-शालूर-प्लव-भेक-प्लवङ्गमाः । वर्षाभूः प्लवगः शालुरजिह्व-व्यङ्ग-ददुराः ॥१३५४॥ स्थले नरादयो ये तु, ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः, पोतजाः कुञ्जरादयः ॥१३५५॥ रसजा मद्यकीटाद्या, नृ-गवाद्या जरायुजाः । यूकाद्याः स्वेदजा मत्स्यादयः संमूर्छनोद्भवाः ॥१३५६॥
-
'सालूरः', प्लवः, मेकः, प्लवङ्गमः, वर्षाभूः (पु.), प्लवगः, शालुः (पु.), अजिह्वः, व्यङ्गः, ददुरः स १२-हे. ॥१३५४॥ नर ( मनुष्य, ती, तु२) वगेरे २ स्थसय२ वे છે, તે જ જીવમાં જલ શબ્દ પૂર્વમાં મૂકવાથી જલચર ७. थाय छे. म-जलनरः, जलमनुष्यः, जलहस्ती ‘इन्' (पु.), जलतुरङ्गः वगेरे. ॥ इति जलचरपञ्चेन्द्रियजीवाः समाप्ताः ॥ १ अण्डजाः-पक्षी, सा५ वगेरे. २५०- माथी उत्पन्न यना। छ. २ पोतजाः हाथी वगेरे पात ०१२।यु-विनाना) थी अत्पन्न थना२ पोत०४ छ.। १3५५॥ ३ रसजाः-मदिरा 81 वगेरे २४ २समाथी उत्पन्न थना! छे. ४ जरायुजाः-मनुष्य, आय कोरे
रायुर-मोरमांथी उत्पन्न थना। छ. ५ स्वेदजाः-भू, भां, भ२७२ कोर स्पे-धाम, ५२सेवाथी उत्पन्न १।२छे. ६ संमूच्छनोद् भवाः-भ७८i, सप वगैरे छ. सभू२ि७ भ-मेनी भेणे अत्पन्न थना२। छ ।।१३५६॥ ७ उद्भिदः 'द्' (पृ. ५.) उद्भिजम् , उद्भिदम्
Page #458
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३८१. खञ्जनास्तूद्भिदोऽथोपपादुका देवनारकाः। सयौनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥१३५७॥ इति श्रीस्वपरसमयपारावारपारीण-शब्दावतार कलिकालसर्वज्ञाचार्यपुङ्गव श्रीहेमचन्द्रसूरीश्वरविरचिताभिधानचिन्तामणि
नाममालायां तिर्यकाण्डश्चतुर्थः समाप्तः ॥४॥ એ ૩-ખંજન, તીડ વગેરે ઉદિ–જમીન ફાડીને ઉત્પન્ન થનારા छ. ८ उपपादुकाः-हेव, ना२४ी ५पाहु-पातानी भेणे उत्पन्न थना। छे. २॥ प्रमाणे त्रसयोनयः (पु. स्त्री.) त्रस वोनी योनि उत्पत्ति-स्थान! २४ छे. ॥१३५७॥ . इति श्रीतपोगच्छधिपति-श्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारक शासनसम्राट्-सर्वतन्त्रस्वतन्त्राचार्यवर्यश्रीविजयनेमिसूरीश्वर-पट्टालङ्कारसमयक्ष-शान्तमूर्ति-श्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा, गौर्जयां विरचितायां चन्द्रोदयाभिधटोकायां तिर्यक्काण्डः
चतुर्थः समाप्तः ॥४॥
Page #459
--------------------------------------------------------------------------
________________
नारककाण्डः पञ्चमः ।
स्युर्नारिकास्तु परेत-प्रेत यात्या ऽतिवाहिकाः ।
1
आजर्विष्टिर्यातिना तु, कारणा तीव्र वेदना ॥ १३५८ ॥
१
२
areer aireः स्याद्, निरयो दुर्गतिश्च सः । नरकस्तु नारकः
3
४
घनोदधि घनवात-तनुवात नभः स्थिताः ।। १३५९ ।
४
५
रत्न-शर्करा- वालुका-पङ्क-धूम-तमःप्रभाः ।
महातमः प्रभा चेस्raisal नरकभूमयः ॥ १३६० ॥
3
अथ पञ्चमः नारककाण्डः -
नारकाः, परेताः, प्रेताः, यात्याः, अतिवाहिका (नारकिकाः, नारकीयाः ) [ नैरयिकाः शि० १२२ ] मे प-नारडीओ-नरम्भां उत्पन्न थयेा भवेो. आजूः, विष्टिः मे २ - (स्त्री.) जसात्अरे नरम्भां नामवं ते. यातना, कारणा, तीव्रवेदना थे 3- नरउनी पीडा, 119346|| ACH:, A1Ca:, faco:, gifa: (y. al.) 2 ɣ-des. घनोदधिः - अरनी प्रेम लभेषु पाठी घनवातः - श्री नेसा घी वो उडिन वायु तनुवातः - पातो वायु मा धनोहधि, धनवात, तनवात अने नभः ‘स्' नमः - आअश से थारेना आधारे नरावासो रहेला छे. ॥१३५८॥ १ रत्नप्रभा २ शर्कराप्रभा, ३ वालुकाप्रभा, ४ पङ्कप्रभा, ५ धूमप्रभा, ६ तमः प्रभा ७ महातमः प्रभा मा सात नरकभूमयः (स्त्री.), नरउनी पृथ्वीओ नीचे नीयें ॥१३६०॥ अनु
Page #460
--------------------------------------------------------------------------
________________
३८३
अभिधानचिन्तामणौ नारककाण्डः ५ क्रमात् पृथुतराः सप्ताऽथ त्रिंशत् पञ्चविंशतिः। पञ्चदश दश त्रीणि, लक्षाण्यूनं च पञ्चभिः ॥१३६१॥ लक्ष पञ्च च नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाऽथ, पातालं वडवामुखम् ॥ १३६२ ॥ बलिवेश्माधोभुवनं, नागलोको रसातलम् । रन्ध्र बिलं निर्व्यथनं, कुहरं शुषिरं शुषिः ॥ १३६३ ॥
में मोटा मोटा विस्तारवाणी छे. [रत्नप्रभा-धर्मा, शर्कराप्रभावंशा ॥१८७॥, चालुकाप्रभा-शैला, पङ्कप्रभा-अञ्जना, धूमप्रभारिष्टा, तमःप्रभा-माधव्या ॥१६८॥, महातमःप्रभा-माधवी-1 રત્નપ્રભા વગેરે સાતે પૃથ્વીના ઘર્મા વગેરે અનુક્રમે સાત નામ (ગેત્ર) છે. ૧૯૭–૧૯૯૯] ૧ રતનપ્રભા પૃથ્વીમાં ૩૦ લાખ નારકાવાસો છે, २-२४२प्रमामा २५ वाण, उ-वासुप्रभामा १५ , ४-५४. પ્રભામાં ૧૦ લાખ, પ–ધૂમપ્રભામાં ૩ લાખ ૧૩૬૧, ૬-તમ પ્રભામાં ૯૯૫ હજાર, ૭ - મડાતમાં પ્રભામાં સીમન્તક વગેરે પાંચ નરકાવાસ छ. सीमन्तकः-सीमन्त: शैद्र, २५, धातन' वगेरे नामना न२४पास. पातालम् , वडवामुखम् ॥१.१२॥, बलिवेश्म 'न्' (न.. अधो. भुवनम् , नागलोकः, रसातलम् रसा, तलम् शि० १२२] - Ite, Hinals. रन्ध्रम् , बिलम् , निर्व्यथनम् , कुहरम् , शुषिरम्-'सुषिरम्', शुषिः (Y. स्त्री.),-'सुषिः', ॥१३६॥ छिद्रम् ,
Page #461
--------------------------------------------------------------------------
________________
२
१३
।
3
४
५
३८४ अभिधानचिन्तामणौ नारककाण्डः ५ छिद्रं रोपं विवरं च, निम्न रोकं वपाऽन्तरम् । गर्त्त-श्वभ्रा-ऽवटा-ऽगाध-दरास्तु विवरे भुवः ॥ १३६४ ॥ इति श्रीस्वपरसमयपारावारपारोण शब्दावतार-कलिकालसर्वशा
चार्यपुङ्गवश्रीहेमचन्द्रसूरीश्वरविरचिताभिधानचिन्तामणि __नामालायां नारककाण्डः पञ्चमः समाप्तः ॥५॥ रोपम् , विवरम् , निम्नम् , रोकम्, वपा, अन्तरम् , श्वभ्रम्' मे १3-छिद्र, मिटी. गतः (Y. स्त्री.), स्वभ्रम् , अवट:-'अवटि:', अगाधः, दरः (त्रि.) म ५-भूभनी मा.. ॥१३६४॥ इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारक-शासनसम्राट-सर्वतन्त्रस्वतन्त्राचार्यवर्यश्रीविजयनेमिसूरीश्वर-पट्टालङ्कारसमयज्ञ-शान्तमूर्ति श्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा गौर्जर्या विरचितायां चन्द्रोदयाभिधटीकायां नारककाण्डः
पञ्चमः समाप्तः ॥ ५॥
Page #462
--------------------------------------------------------------------------
________________
सामान्यकाण्डः षष्ठः । स्याल्लोको विष्टपं विश्व, भुवनं जगती जगत् ।। जीवाजीवाधारक्षेत्र, लोकोऽलोकस्ततोऽन्यथा ॥ १३६५ ॥ क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान् सत्त्वं, देहभृज्जन्यु-जन्तवः ॥ १३६६ ॥ उत्पत्तिर्जन्म-जनुषी, जननं जनिरुद्भवः । जीवेऽसु-जीवित प्राणा, जीवातुर्जीवनौषधम् ॥ १३६७ ॥
अथ षष्ठः सामान्यकाण्डःलोकः, विष्टपम् 'पिटपम्' (पु. न.), विश्वम् , भुवनम् (Y. न.), जगती, जगत् (न.) से -सो४, शत-दुनिया. लोकः-७१, २५९०१, धास्ताय पोरेन॥ २॥धारभूत क्षेत्र. अलोकः-दो सिवायनो मो-वस २ ०३५. ॥१३१५॥ क्षेत्रज्ञः, आत्मा 'अन्' (५.), पुरुषः, चेतनः [जीवः (२०१२3] स ४-मात्मा ७१. भवी 'हन्' (५.), जीवः, असुमान् 'मत्' (पु.), सत्त्वम् (५. न.), देहमुख् (पु.), जन्युः (५.), जन्तुः (Y. न.), (संसारी 'इन्' ५. शरीरी 'इन्' (५.), देहभाक्-ज् ) [प्राणी 'इन्' (पु.) (२० १२३] ये ७संसारी, प्राणी-४प्रा२ना प्राणीने घा२९] ४२ना२. ॥१३६६॥ उत्पत्तिः (स्त्री.), जन्म 'अन्' (न.), जनुः '' (न.), जननम् , जनिः (eal.), उद्भवः [जन्मः (Y. न.), शि० १२३] ये 8- म, उत्पत्ति. जीवः, (त्रि.), असवः 'सु' (पृ. ५.), जोवितम् , प्राणाः (पु. .) [जीवातुः शि० १२४] मे ४-प्रा. जीवातुः (Y. न.), जीवनौषधम् मे २-०वन-मोषध, वन रक्षणे।पाय. ॥१३६७॥ श्वासः, श्व___ अभि. २५
Page #463
--------------------------------------------------------------------------
________________
३८६ अभिधानचिन्तामणौ सामान्यकाण्डः ६ श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छ्वास आहरः । आनो बहिमुखस्तु स्यान्निश्वासः पान एतनः ॥ १३६८ ॥ आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । | हृच्चेतो हृदयं चित्तं, स्वान्तं गूढपथोच्चलेः ॥ १३६९ ॥ मानसः कर्म सङ्कल्पः, स्यादयो शर्म निर्वृतिः । सातं सौख्यं सुखं दुःखं त्वमुखं वेदना व्यथा ॥ १३७० ॥ पीडा बाधाऽतिराभीलं, कृच्छ् कष्टं प्रसतिजम् । आमनस्य प्रगाढं च स्यादाधिर्मानसी व्यथा ॥ १३७१ ॥
सितम् मे २-वास, श्वास सेवानी जिया. उच्छ्वासः, आहरः, आनः से 3-२५४२ने श्वास. निःश्वासः, पानः, एतनः से 3-नि: वासमहारन। श्वास. ॥१३६८॥ आयुः 'ष' (न.), जीवितकालः [आयुः (५) शि० १२४] मे २-मायुष्य, २॥१२६.. अन्तःकरणम् , मानसम् , मनः 'सू' (न.), हृद् (न.), चेतः 'स्' (न.), हृदयम् , चित्तम् , स्वान्तम् , गूढपथम्, उच्चलम् [अनिन्द्रियम् (२० १२४] से १०-यत्त, मन. ॥१३९८॥ सङ्कल्पः [विकल्पः शि० १२४]-मनन। स४८५, मननो व्यापा२. शर्म 'न्' (न.), निवृतिः (स्त्री.), सातम्-'शातम्', सौख्यम् , सुखम् [शर्मम् शि० १२५] से ५-सुभ. दुःखम् , असुखम् , वेदना, व्यथा ॥१३७०॥, पीडा, बाधा, अतिः (स्त्री.), आभीलम्, कृच्छ्रम् , कष्टम् , प्रसूतिजम् , आमनस्यम्-वैमनस्यम् , प्रगाढम् , 'अमानस्यम्' [बाधः शि० १२५] मे १3-दु:, पी. आधिः (५.) भानसि पी31. ॥१३७१॥
Page #464
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
३८७
सपत्राकृति - निष्पत्राकृती त्वत्यन्तपीडने ।
वेज्जाठराग्निजा पीडा, व्यापादो द्रौहचिन्तनम् ॥ १३७२ ॥
१
उपज्ञा ज्ञानमाद्यं स्यात्, चर्चा] सङ्ख्या विचारणा ।
1
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥ निर्णयो निश्चयोऽन्तः सम्प्रधारणा समर्थनम् ।
3
अविद्याऽहंमत्यज्ञाने, भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ १३७४ ॥
५
1
सन्देह- द्वापरा ssरेका, विचिकित्सा च संशयः । परभागो गुणोत्कर्षो, दोपे त्वादीनवाssव ॥ १३७५ ॥
3
सपत्राकृतिः, निष्पत्राकृतिः मे २ - अत्यंत पीडा. क्षुत् 'ध' (स्त्री.) क्षुधा, राग्निनी पीडा व्यापादः, द्रोहचिन्तनम् मे २ -द्रोह चिंत पवेो. ॥१३७२॥ उपज्ञा-प्रथम ज्ञान, अहना उपदेश विना पोतानी મેળે પ્રથમ જાણવામાં આવે તે જ્ઞાન, જેમ-ચદ્રોપજ્ઞ વ્યાકરણ. aat, agun, faarcon La: fuo 924] 3-1, fq2२षा-प्रमाणे वडे वस्तुयोनो विचार वासना, भावना, संस्कारः એ ૩-પૂર્વČસંસ્કાર. વાસના–અનુભવેલ, દેખેલ વગેરે પ્રસંગને ભૂલી न. ॥१३७३ ॥ निर्णयः, निश्चयः, अन्तः ये 3 - निश्चय, सम्प्रधारणा, समर्थनम् मे २ - योग्य अयोग्यनी परीक्षा. अविद्या, अहंमतिः, अज्ञानम् ये 3 - अज्ञान भ्रान्तिः मिथ्यामतिः, भे 3 - विपरीत ज्ञान, प्रभात्म ज्ञान. ॥१३७४ || सन्देहः, द्वाप - रम् (पु. न.), आरेकः, विचिकित्सा, संशयः मे ५-सहेड, संशय. परभागः, गुणोत्कर्षः मे २ - गुशानु उत्सृष्टपशु, ४५ दोषः, सादीनव, आस्रवः - 'आश्रवः' मे ३ -१ होष, २ ष्ट, दुःख. ॥१३७५॥
,
भ्रमः
Page #465
--------------------------------------------------------------------------
________________
3
४
।
३८८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ स्वाद् रूपं लक्षणं भावश्चात्म प्रकृति-रीतयः । .. सहजो रूपतत्त्वं च, धर्मः सर्गों निसर्गवत् ॥ १३७६ ।। शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः । स्नेहः प्रीतिः प्रेम हार्द, दाक्षिण्यं त्वनुकूलता ॥ १३७७ ॥ विप्रतिसारोऽनुशयः, पश्चात्तापोऽनुतापश्च। अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥१३७८॥ धर्मः पुण्यं वृषः श्रेयः, सुकृते नियतौ विधिः । दैवं भाग्यं भागधेयं, दिष्टं चाऽयस्तु तच्छुभम् ॥१३७९॥
४
स्वरूपम्, स्वलक्षणम् , स्वभावः, आत्मा 'अन्, (पु.), प्रकृति (स्त्री.), रीतिः (स्त्री), सहजः, रूपतत्त्वम् , धर्मः (. न.), सर्गः, निसर्गः ॥१३७६॥, शीलम् (५. न.), सतत्त्वम् , संसिद्धिः से १४-२१३५, स्वभाव. अवस्था, दशा, स्थितिः ये 3-4वस्था. स्नेहः (पु. न.), प्रीतिः (स्त्री), प्रेम 'अन्' (Y. न.), हार्दम् से ४-प्रेम, स्नड. दाक्षिण्यम् , अनुकूलता से २-०नुसता, सरसता. ॥१३७७॥ विप्रतिसारः, अनुशयः, पश्चात्तापः, अनुतापः [विप्रती सारः शि० १२५.] स ४-५श्चात्ता५, ५स्तावो. अवधानम् , समाधानम् , प्रणिधानम् , समाधिः (Y.), ४-समाधि, सभा धान. ॥१३७८॥ धर्मः, पुण्यम् , वृषः, श्रेयः 'अस्' (न.), सुकृतम् से ५-धर्म, पुल्य, सुकृत्य. नियतिः (स्त्री.), विधिः (पु.), दैवम् (Y. न.), भाग्यम् , भागधेयम् , दिष्टम् -लाग्य, पू भी, नसीम. अयः (५.)-सार नसीम. ॥१३७८॥ अलक्ष्मीः (al.,
Page #466
--------------------------------------------------------------------------
________________
३८९
४ ५६
१३
- अभिधानचिन्तामणौ सामान्यकाण्डः ६ अलक्ष्मीनितिः कालकर्णिका स्यादथाऽशुभम् ।। दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥१३८०॥ किल्विष कलुष किण्वं, कल्मषं वृजिनं तमः । अहः कल्कमधं पङ्क,'उपाधिर्धर्मचिन्तनम् ॥१३८१॥ त्रिवर्गों धर्मकामार्थाश्चतुवर्गः समोक्षकाः । बलतुर्याश्चतुर्भद्रं, प्रमादोऽनवधानता ॥१३८२॥ छन्दोऽभिप्राय आकृतं, मतभावाऽऽशया अपि । हृषीकमक्षं करणं स्रोतः ख विषयीन्द्रियम् ॥१३८३॥ नितिः (स्त्री.), कालकणिका ये 3-६रिद्रता, अशुम लाय. अशुभम् , दुष्कृतम् , दुरितम् , पापम् , एनः 'सू' (न.), पाप्मा 'न्' (५.), पातकम् (५. न.) ।।१३८०॥, किल्विषम् , कलुषम् , किण्वम् , कल्मषम् , वृजिनम् , तमः 'स्' (न.), अंहः 'स्' (न.), 'अङ्घः-स्', कल्कम् (५. न.), अघम् , पङ्कः (. न.) से १७अशुभ, पा५, दुष्कृत्य. उपाधिः (५.), धर्मचिन्तनम् थे २- धर्मनी विया२. ।। १3८१॥ त्रिवर्गः-धम, मथ मने जाम से त्रिवर्ग. चतुर्वर्गः-धम, अथ', आम मने मोक्ष थे या२. चतुर्भद्रम्-१ धर्म, અર્થ, કામ અને બેલ એ ચાર. ૨ ધર્મ, અર્થ કામ અને મોક્ષ मेयारे उत्तम डाय तो. प्रमादः, अनवधानता थे २-प्रभाह, असावधानपा ॥१३८२॥ छन्दः, अभिप्रायः, आकूतम् , मतम् , भावः (पु. न.), आशयः से -मभिप्राय. हृषीकम् , अक्षम् , करणम् , स्रोतः 'स' (न.), खम् , विषयि ‘इन्' (न.), इन्द्रियम् मे ७-४न्द्रिय (यक्षु वगेरे.). ॥१3८3॥ बुद्धीन्द्रियं 'धीन्द्रियम्'
Page #467
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
बुद्धीन्द्रियं स्पर्शनादि, पाण्यादि, तुन्द्र स्पर्शादयस्त्विन्द्रियार्था, विषया गोचरा अपि ॥ १३८४ ॥
३९०
१
२
शीते तुषार, शिशिरः, सुशीमः शीतलो जडः ।
७
1
हिमोऽथो तिग्मस्तीबस्तीक्ष्णचण्डः खरः पटुः || १३८५॥
कोष्णः कवोष्णः कदुष्णो, मन्दोष्णश्वेषदुष्णवत् ।
२
3
४
froge : haar: क्रूर: रुपः कर्कशः खरः ॥ १३८६ ॥
१०
ढः कठोरः कठिनो, जरठः 'कोमल: ः पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७॥
2
स्पर्शन, रसन, घालु, यक्षु मने अणु यो पांच ज्ञानेन्द्रिय छे. क्रियेन्द्रियम्, 'कर्मेन्द्रियम्' - हाथ, पण, वाथा, गुट्टा भने गुह्येन्द्रिय ये पांच उभेन्द्रियो छे. इन्द्रियार्थाः विषयाः, गोचरा [ अर्थाः शि० १२५ ] मे 3- (यु. म. ) विषयो- स्पर्श, रस, गन्ध, ३५ भने शब्द से इन्द्रियोना यांग विषयो ॥१३८४ ॥ शीतः, तुषारः, शिशिरः, सुशीमः, शीतलः, जडः, हिमः [ सुषीमः - 'सुषिमः' शि० १२६] से ७ (५.) विशेषाशु३पे (त्रि.) - शीतस्पर्श, शीतण, ठडु. उष्णः, तिग्मः, तीव्रः, तीक्ष्णः, चण्डः, खरः पटुः मे ७विशेषलु३पे (त्रि.)-Gष्णु स्पर्श, अत्यंत गरम. ॥१३८५|| कोष्णः, कवोष्णः, कदुष्णः, मन्दोष्णः, ईषदुष्णः, मे ५ - (पु.) विशेष्य साथै (12.) - थोडु अनु, ४४४ गरम. निष्ठुरः, कक्खटः, क्रूरः परुषः, कर्कशः, खरः ॥१३८६ ॥ दृढः, कठोर, कठिनः, जरठ: - 'जठरम्, मूर्तिमत्, मूर्तम्', [खक्खटः, जरढः शि० १२६ ] मे १० - उठोर स्पर्श, निष्ठुर, उठिन. (विशेष्य साथै त्रि.) निर्दय. कोमलः, मृदुलः, मृदुः, सोमालः, सुकुमारः, अकर्कशः, मे १ - (त्रि.) ओभन, भृटु
Page #468
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
3
मधुरस्तु रसज्येष्ठो, गुल्यः स्वादुर्मधूलकः'
२
अम्लस्तु पाचनो दन्तशठोऽथ लवणः सरः ॥ १३८८ ॥ सर्वरसोऽथ कंटुः स्यादोपणो मुखशोधनः ।
भेदी तु तिकोऽथ, कषायस्तुवरो रसाः ॥ १३८९ ॥ गन्धो जनमनोहारी, सुरभिर्माणतर्पणः । समाकर्षी निर्हारी च स आमोदो विदुरः ॥१३९० ॥ विमर्दोत्थः 'परिमलोऽथामोदी मुवासनः ।
3
इष्टगन्धः सुगन्धिश्व, दुर्गन्धः पूतिगन्धिकः ॥१३९१॥
३९१
स्पर्श'. ॥१३८७॥ मधुरः, रसज्येष्ठः, गुल्यः, स्वादुः, मधूलकःमधूलः मे ५ - भधुर रस, भीहुँ, गज्यु. अम्लः, पाचनः, दन्तशठः [अम्ब्लः शि० १२६ ] मे 3- माटो रस लवणः सरः ॥१३८८॥, सर्वरसः थे उ-मारे। रस, मारु कटुः, ओषणः, मुखशोधनः ये 3 उटुरस, तीथु वक्त्रभेदी 'इन्' (पु.), तिक्तः मे २- तिस्त २५, उडवु कषायः, तुवरः - 'तूवरः' मे २ - षायलो रस, तूर: २मा छ रसाः (५. न.) - २सो छे. ॥१३८८ ॥ गन्धः, जनमनोहारी 'इन्' (पु.), सुरभिः, घ्राणतर्पणः, समाकर्षी 'इन्' (पु.), निर्धारी 'इन्' (पु.) से हु-सुगंध. आमोदः, विदूरगः मे २ -साभोह- धो दूर सुधी लय तेवी सुगंध. ॥१८०॥ परिमलः - भईन वाथी ઉત્પન્ન થયેલ સુગ ધ, દેહ- અ ંગરાગના સંઘર્ષથી ઉત્પન્ન થયેલ सुगंध. आमोदी 'इन्' (पु.), मुखवासनः, इष्टगन्धः, सुगन्धिः मे ४ -ष्टगंध, सुगंधी, सुवास. (आमोदी - 'इन्', मुखवासनः मे २ - तांसाहि भुणवासनी गंध-मीलना भते.) दुर्गन्धः, पूतिfrom:-qfanfu: 212-gau. 119362|| #nfra (la.);
Page #469
--------------------------------------------------------------------------
________________
३९२
अभिधानचिन्तामणौ सामान्यकाण्डः ६
आमगन्धि तु विस्रं स्याद्, वर्णाः श्वेतादिका अमी । श्वेतः श्येतः सितः शुक्लो, हरिणो विशदः शुचिः ॥१३९२॥
७
१२ 13
अवदात गौरशुभ्र वलक्षधवलावर्जुनाः ।
१४
२
पाण्डुरः पाण्डरः पाण्डुरीषेत्पाण्डुस्तु धूसरः ॥१३९३॥
कापोतस्तु कंपोताभः, पीतस्तु सितरञ्जनः ।
3
1
हारिद्रः पीतल गौर:, पीतनील: पुनर्हरित् ॥१३९४ ॥
•
9
पालाशो हरितस्तालकाभः रक्तस्तु रोहितः ।
२
माब्जिष्ठो लोहितः शौणः, 'श्वेतरक्तस्तु पाटलः ॥१३९५॥
1
विस्रम् मे २-४ भांस वगेरेनी गंध. वर्णाः (पु. न. ) - सह वगेरे छे, ते या प्रमाणे - श्वेतः, श्येतः, सितः, शुक्लः, हरिणः, विशदः, शुचिः ॥ १३८-२॥, अवदातः, गौरः, शुभ्रः, वलक्षः, -'अवलक्षः', धवलः, अर्जुनः, पाण्डुरः, पाण्डरः, पाण्डुः मे १६-सह वर्ण, शुभ्स. ईषत्पाण्डुः, धूसरः मे २- ४४९ घोणाश पडतो रंग. 11936311 qta:, qìaru: 2 2-sydr-yıkalai Dai z'n. पीतः, सितरञ्जनः, हारिद्रः, पीतलः, गौरः मे प- पीणो रंग. पीतनीलः, हरित् ॥१३८४॥, पालाश : - 'पलाश:', हरितः, तालकाभः, मे प-सीदो चीजो मिश्रित वर्षा, सीसेो वर्षा रक्तः रोहितः, माञ्जिष्ठः, लोहितः, शोणः मे प-रातो वर्षा श्वेतरक्तः, पाटलः मे २ - घोणो भने रातो भिश्र रंग, गुलामी ॥१३८५॥ अरुणः,
"
Page #470
--------------------------------------------------------------------------
________________
३९३
१०
११
अभिधानचिन्तामणौ सामान्यकाण्डः ६ अरुणो बालसन्ध्याभः, पीतरक्तस्तु पिंजरः । कपिलः पिङ्गलः श्यावः, पिशङ्गः कपिशो हरिः ॥१३९६॥
भ्रः कद्रुः कडारश्च, पिङ्गे कृष्णस्तु मेचकः । स्याद् रामः श्यामलः श्यामः, कालो नीलोऽसितः शितिः ।। रक्तश्यामे पुन मधूमलावथ कर्बुरः । किमीर एतः शबलश्चित्रकल्माषचित्रलाः ॥१३९८॥
ब्दो निनादो निर्घोपः, स्वानो ध्वानः स्वरो ध्वनिः । निांदो निनदो ह्रादो, निःस्वानो निःस्वनः स्वनः ॥१३९९॥
२
बालसन्ध्याभः २ २-४४४ रातो १f-ती सध्या यो. पीतरक्तः, पिञ्जरः, कपिलः, पिङ्गलः, श्यावः, पिशङ्गः, कपिशः, हरिः ॥१३८६॥, बभ्रुः, कद्रः, कडारः, पिङ्गः से १२-ne (मश्रित पाणी व. कृष्णः, मेचकः, (पु. न.), रामः, श्यामलः, श्यामः, कालः, नीलः (Y. न.), असितः, शितिः से ८- १, श्याम १. ॥१३८७॥ रक्तश्यामः, धूम्रः, धूमलः थे 3-रातो भने । मिश्रित ". कव॒रः, किर्मीरः-'कर्मीरः', एतः, शबलः, चित्रा, कल्माषः, चित्रलः ये ७-५२, तरेवा२ १९g. (श्वेत थी चित्रल સુધીનાં શબ્દ વર્ણ-રંગ માટે પુંલિંગ છે અને વિશેષ્ય સાથે ત્રણે fini १५२राय छे.) ॥१3८८॥ शब्दः, निनादः, निर्घोषः, स्वानः, प्यानः, स्वरः, ध्वनिः, निस्दः, निनदः, हादः, निःस्वानः, निःस्वनः,
Page #471
--------------------------------------------------------------------------
________________
२०
२१ ..
26
३९४ अभिधानचिन्तामणौ सामान्यकाण्डः ६ वो नाद; स्वनिर्घोषः संव्याङ्झ्यो राव आरवः । कणनं निकणः काणो, निकाणश्च कणो रणः ॥१४००॥ षड्ज-ऋषभ-गान्धारा, मध्यमः पञ्चमस्तथा । धैवतो निषदः सप्त, तन्त्रीकण्ठोद्भवाः स्वराः ॥१४०१॥ ते मन्द्र-मध्य-ताराः स्युरुरः-कण्ठ-शिरोभवाः । रुदितं क्रन्दितं क्रुष्टं, तदपुष्टं तु गहरः ॥१४०२॥ स्वनः ॥१३८८॥, रवः, नादः, स्वनिः, घोषः, संरावः, विरावा, आरावः, आरवः, क्वणनम् , निक्कणः, क्वाणः, निक्वाणः, क्वणः, रणः, निस्वानः, निस्वनः,' [रावः (१० १२६] मे २७-श-४, पनि. 'क्वणन वगेरे पाय वीना शहो छ' ॥१४००॥ षड्जः, ऋषभः, गान्धारः, मध्यमः, पञ्चमः, धैवतः, निषदः-[निषादः શિ૦ ૧૨૭] આ સાત વીસું અથવા કંઠમાંથી બલાતા સ્વરેનાં नाभा छे. (सात स्वरान महा -षड्ज रौति मयूरस्तु, गावो नर्दन्ति चर्षभम् । अजाविकौ तु गान्धारं, क्रौञ्चो नर्दति मध्यमम् ॥ १ ॥ पुष्पसाधारणे काले, कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति, निषाद रौति कुञ्जरः ॥ २ ॥ १ मा२ 'षड्ज' २१२ मासे छ.२ ॥यो 'ऋषभ' स्वर मासे छ. 3 ५४ भने धेटी 'गान्धार' स्१२ मासे छे. ४ य पक्षी 'मध्यम' स्व२ मासे छे. ५ इस मावे ते साधा२९१ मा यो 'पञ्चम' २१२ मा छ. ६ घोडे'धैवत' माले छे. मने ७ हाथी 'निषाद' २१२ माले छ.) ॥१४०१॥ मन्द्रः-मनुष्योनी छातीमाथी नीतेगली२- 6131 पनि. मध्यः-भांथी नीतो सपास. तार:-भस्तभांथी नी:બતે અવાજ-ઘણો ઊંચે સ્વર. (મનુષ્યના હૃદયમાં બાવીશ પ્રકા२नो २२ पनि ते 'मन्द्रः छे, ते पनि मायावे तो 'मध्यः'
Page #472
--------------------------------------------------------------------------
________________
३९५
अभिधानचिन्तामणौ सामान्यकाण्डः ६ शब्दो गुणानुरागोत्थः, प्रणादः सीत्कृतं नृणाम् । पर्दनं गुदजे शब्दे, कर्दनं कुक्षिसंभवे ॥ ॥१४०३॥ क्ष्वेडा तु सिंहनादोऽथ, क्रन्दनं सुभटध्वनिः । कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥१४०४॥ मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषा हेषा तुरङ्गाणां, गजानां गर्ज-बृहिते ॥१४०५॥
भने भरतमा २९८ 'तारः' उपाय छे.) रुदितम्, क्रन्दितम् , क्रुष्टम् मे 3-२४न, २७ ते. गह्वरः-पा॥२ विनानु भान्तर यर्नु २४न-आ६४४ सुन. ॥१४०२॥ प्रणादः, सीत्कृतम् २ २-गुणनुरागथी मातायेस श४-०४५४३४।२ पो३. पर्दनम्-शुदामाथी उत्पन्न थतो शम्-पाहते. कर्दनम्-पेटमाथी उत्पन्न थतो श५४पेटमा मात२i।। २।४५७1८. ॥१४०3॥ श्वेडा, सिंहनादः थे २सुभटोनी सिडनावी ना. क्रन्दनम्, सुभटध्वनिः थे २सुभटोने युद्धमा मासाव. कोलाहलः, (५. न.), कलकलः को २-सास-घ माणसानो ४१४साट शम्४. तुमुलः-१ युद्धन श॥२-५१२. २ मरावी नामे तेवो सवाr. ॥ १४०४ ॥ मर्मरः१२ भ31२ ५isi. वगेरेनो ४. शिञ्जितम्-भूष-४४९, नूपुर परेन। २५१४. हेषा, हेषा मे २-धामोनो सपा-मामा. गर्जः, बृंहितम् [गर्जा शि० १२७] मे २-हाथी-मानी ना
Page #473
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
३९६
विस्फारो धनुषां म्भारम्भे गोर्जलदस्य तु ।
स्तनितं गर्जितं गर्जिः, स्वनितं रसितादि च । १४०६॥
कूजितं स्याद् विहङ्गानां, तिरश्चां रुतवाशिते ।
।
२
वृकस्य रेषणं रेषा, बुकनं भूषणं शुनः ॥ १४०७ ॥
पीडितानां तु केणितं ', मणितं रतकूजितम् ।
१
प्रक्वाणः प्रक्वणतन्त्र्या, मर्दलस्य तु गुन्दलः || १४०८ ॥
1
क्षीजनं तु कीचकानां, भेर्या नादस्तु ददुः । 'तारोऽत्युच्चैर्ध्वनि' मैन्द्रो, गम्भीरो मधुरः कलः ॥ १४०९ ॥
१
'
I
॥१४०५॥ विस्फारः- धनुष्यने। शह हम्भा, रम्भा, એ ૨-ગાયના शह स्तनितम् गर्जितम्, गर्जिः (पु.), स्वनितम्, रसितम् (ध्वनितम् वगेरे) मे-५ भेधनी गना ॥ १४० ॥ कूजितम् - कूजनम A-YENAL 2108. Tq, aıfdag ‘anfeag' à 2-fau'a शुभोना शब्द रेषणम्, रेषा मे २ -१३नो वान बुक्कनम्, भष णम् २-अंतरानु ल || १४०७ ॥ कणितम् - कणतिः - दुःथी पीडितनो शब्द, भार्तस्वर, दुःमनी भूभ मणितम् - रतिअणे इंयतीना न समन्नय तेवो भव्यस्त सवार प्रक्काणः प्रक्वणः मे २ - वीनो वा गुन्दुलः-भई स-मृदुगना शह || १४०८ ॥ क्षीजनम् - १ श्रीय-वांसनो भवान २ वेणुवाद्य ददुरः- - लेर (हुहुलि) नो भवान. तारः - अत्यंत यो वा
मन्द्रः [मद्रः શિ ॥१४०८ ॥ काकली
१२७] - गंभीर सवार कलः - भधुर भवा
Page #474
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
1
कोकली तु कलः सूक्ष्मः, एकतालो लयानुगः । काकुर्ध्वनिविकारः स्यात्, प्रतिश्रुत्तु प्रतिध्वनिः ॥ १४१० ॥ संघाते प्रकरो-ध-वार-निकर-व्यूहाः समूहश्चयः,
1
७
१०
११
१२
१३
१५
सन्दोहः समुदाय - राशि - विसर - त्राताः कलापो व्रजः ।
१८
१९
98 १७
२०
२१
२२
कूटं मण्डल-चक्रवाल-पटल- स्तोमा गणः पेटकं,
२७
૨૩ २४ २५
२६
२९
वृन्दं चक्र - कदम्बके समुदयः पुत्रौ संहतिः ॥ १४११॥
ર
२०
२१
ટર્
३४.
समवायो निकुरम्बं, जालं निवह-सञ्चय ।
३९७
પ
जातं तिरथां तद्यर्थ, सङ्घसार्थौ तु देहिनाम् ॥ १४१२॥
काकलिः (स्त्री)- जी मने मधुर शब्द एकताल, लयानुगः २-गीत, वानि त्राहिनु सरभाषाएँ, भेउ सयवाणु जान. काकुः (y, स्त्री.), ध्वनिविकारः मे २ - शो, लय वगेरेथी थतो ध्वनिभां Cabir-rang sang a. ofaxa (ul), ofafa; (Y.), मे २-५डधेो. ॥१४१० ॥ सङ्घातः, प्रकरः, ओघः, वारः (पु. न.), निकरः, व्यूहः, समूहः, चयः, सन्दोहः, समुदायः, राशिः (पु.), विसरः, व्रातः, कलापः, व्रजः (५. न.), कूटम् (पु. न.), मण्डलम् (त्रि.), चक्रवाल, पटलम् (स्त्री. न.), स्तोमः, गणः, पेटकम् (श्र.), वृन्दम्, चक्रम् (पु. नं.), कदम्बकम्, समुदयः, पुञ्जः, उत्करः, संहतिः (स्त्री.) ॥१४११॥, समवायः, निकुरम्बम्, जालम् (स्त्री. न . ) निवहः, सञ्चयः, जातम् [आकर शि० १२७] मे उप-समूह, सभुद्दाय. यूथम् (यु. न. ) - पशुमा समुहाय - पशु, पक्षी सोनो सन्नतीय समूह, भ- मृगयूथः - भृगोनो समूह. सङ्घः, सार्थः, એ २-सलतीयं विन्नतीय आलीयोनो समुदाय, नभ - श्रमणादिसङ्घः,
* संघशब्दोऽन्यत्र समुदायेsपि, यथा विघ्नसङ्घः ।
Page #475
--------------------------------------------------------------------------
________________
३९८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ कुलं तेषां सजातीनां, निकायस्तु सधर्मिणाम् । वर्गस्तु सदृशां स्कन्धो, नरकुञ्जरवाजिनाम् ॥ १४१३॥ ग्रामो विषय-शब्दाऽस्त्र-भूते-न्द्रिय-गुणाद् व्रजे । समजस्तु पशूनां स्यात्, समाजस्त्वन्यदेहिनाम् ॥ १४१४ ॥ शुकादीनां गणे शौक-मायूर-तैत्तिरादयः । भिक्षादेर्भेक्ष-साहस्र-गार्भिण-यौवतादयः ॥ १४१५ ॥ पान्थसार्थः ॥१४१२॥, कुलम् सतीय प्राणीमानो समुदाय, भविप्रकुलम्, मृगकुलम् । निकायः-समान माया२पानी समुदाय रेभ-देवनिकायः, वैयाकरणनिकायः । वर्गः-समान सन्नतीय ५४ मने प्रालीसानो समुदाय -भ त्रिवर्गः, ब्राह्मणवर्गः, अरिषडवर्गः। स्कन्धः-मनुष्य, हाथी भने घोडामोनो समुदाय. ॥१४१३॥ ग्रामः-विषय, श-४, मस्त्र, भूत, छाद्रय भने शुएशना समुहायमा १५२राय छ-विषय, शब्द, अस्त्र, इन्द्रिय मन गुण शण्टनी पछी સમુદાય અર્થમાં ગ્રામ શબ્દ મૂકવાથી તેને તે સમુદાય થાય છે
म विषयग्रामः-विषयो। समूड, शब्दग्रामः-शहोनी समूह, अस्त्रग्रामः--शस्त्र समूड, भूतग्रामः-प्राणीमाना समूह, इन्द्रियः ग्रामः-छन्द्रियानो समूड, गुणग्रामः-शुष्णान। समूड, समजःपशुमान। समूड. समाजः-५शु सिवाय प्रालीसानो समूडभश्रोत्रियसमाजः ॥१४१४॥ शुक वगेरेन। समुदाय, भ-शौकम्पोपटन। समूड, मायूरम्-भारनो समूड, तैत्तिरम्-तेतरनो समूह, मा ५४थी कार्पोतम्-पारेवानी समूड वगेरे सभूडवायॐ शम् थाय छे. भैक्षम्-मिक्षानो समूड, साहस्रम्-उपरोनो समूड,. गाभिणम्-गलियोनी समूह, यौवतम्-युवतीमानो समूह,
Page #476
--------------------------------------------------------------------------
________________
1
-
अभिधानचिन्तामणौ सामान्यकाण्डः ६ गोत्रार्थप्रत्ययान्तानां, स्युरौपगवकादयः । उक्षादेरौक्षकं मानुष्यकं वार्धकमौष्ट्रकम् ॥ १४१६ ॥ स्याद् राजपुत्रकं राजन्यकं, राजकमाजकम् । वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ ॥ हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् । धेनूनां धेनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ ॥ पणेरे २०४। समूहवाय छे. ॥१४१५॥ गोत्राय' प्रत्यय (अण् वगैरे) થી થતા નવ વગેરે શબ્દોથી સમૂહ વાચક શબ્દ થાય છે. જેમऔपगवकम्-उपगुनी वशनो समुदाय. (गार्गकः-ऋषिना शमi G२५ थयेसानी समूड.) औक्षकम्-५॥नो समूड, मानुष्यकम्भनुष्यनो समूड, वार्द्धकम्-वृद्धोनी समूड. औष्ट्रकम्-अटो समूह. ॥१४१६॥ राजपुत्रकम्-२०४पुत्रने समूड, राजन्यकम्, राजकम् मे २-२०मानो समूड, आजकम्-५४रांना समूड, वात्सकम्-पा०२मानो समूड, और भ्रकम्-धेटामोनो समूड, कावचिकम्-मन्त२ पडेरेसा ५३षोनी समूड, ॥१४१७ ॥ हास्तिकम्હાથીએ કે હાથણીઓને સમૂહ અચિત્ત-જડ વસ્તુઓને समुदाय भ-आपूपिकम्-अपूपः-१८सी, पूढो तेनो समूह, (शाकुलिकम्-rail 3 सामाना सभू. पार्वतिकम्-५ तानो
भू.) वगेरे ४४ो समुदाय छे. धैनुकम्-योनी समूह. धेनु२०६ मन्तमा डाय तेवा नामाना समूड अथ मां गोधेनु-उपरथी, गौधेनुकम्-५४ भने योन समुहाय वगैरे शम्ही ' थाय छे.
Page #477
--------------------------------------------------------------------------
________________
ब्राह्मणादवामानां कैश्य-कैशिके ।
अभिधानचिन्तामणौ सामान्यकाण्डः ६ केदारकं कैदारिकं, कैदार्यमपि तद्गणे । ... ब्राह्मणादेाह्मण्यं, माणव्यं वाडव्यमित्यपि ॥ १४१९॥ गणिकानां तु गाणिक्यं अश्वानामाश्वमश्वीय, पशूनां पार्श्वमप्यथ ॥ १४२० ॥ वातूल-वात्ये वातानां गव्या-गोत्रे पुनर्गवाम् । पाश्याखल्यादि पाशादेः, खलादेः खलिनीनिभाः ॥ १४२१। जनता बन्धुता ग्रामता गजता सहायता । जनादीनां स्थानां तु, स्याद् रथ्या रथक्ट्यया ॥ १४२२ ॥ ॥१४१८॥ कैदारकम्, कैदारिकम्, कैदार्यम् ये 3-१४याराना समूह २ क्षेत्रनो समूह. ब्राह्मण्यम्-माझगान। समूड. माणव्यम्-(माणव पास) मातनो समूह. वाडव्यम् (वाडवः-माझा) ब्राह्मणाने समूह. ॥१४१८॥ गाणिक्यम्-गणिने। समूड. कैश्यम्, कैशिकम् मे २-श-पाणी समुदाय. आश्वम्, अश्वीयम्-थे २-मश्वोने सभहीय. पार्श्वम-(पर्श-घाडी) घडीमान। समू. (शौकम् मायूरम् वगेरे शह। नस गिना छे.) ॥१४२०॥ वातूलः वात्या मे २-वायुनी समूह. गव्या, गोत्रा से २-योनी समूह पाश्या-तणाना समूड.खल्या-म पुरुषना समूड. (तृण्या-तृणून सभूड. धूम्या-धुमाानो समूह.) वगेरे. खलिनी-५८ पुरुषनो समूह, ('कुटुम्बिनी-मनो समूह.) तवी रीत तेना स२॥ शो सभ सेवा. ॥१४२१॥ जनता-रानी समूड, बन्धुता-मधुमान समूड, ग्रामता-भानो समूड, गजता-11-हाथी सानो समूह सहायता-सहाय-भित्रानो समूड. रथ्या, रथकट्या २५ २-२थोन
१. वि. क. कुण्डिनिनी. ।-भानु०
Page #478
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४०१ राजिलेखा ततिर्वीथी मालाऽऽल्याऽऽवलिपङ्क्तयः । धोरणी श्रेण्युभौ तु द्वौ, युगलं द्वितयं द्वयम् ॥ १४२३ ॥ युगं द्वैत यमं द्वन्दं, युग्मं यमल-यामले । पशुभ्यो गोयुग युग्मे, परं षट्त्वे तु षड्गवम् ॥ १४२४ ॥ पर शताधास्ते येषां, परा सङ्ख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुरं, बहुलं बहु पुष्कलम् ॥ १४२५ ॥ समूह ॥१४२२॥ राजिः, लेखा, ततिः, वीथि-वीथिः, माला, आलि:'आली', आवलिः,-'आवली', पङिक्तः, धोरणी, श्रेणी-श्रेणिः(Y. स्त्री.) थे १० (स्त्री.)-श्रेणी, मोमी. उभौ (उभ), द्वौ (द्वि) मे २-(वि. वि१.)-मे, पन्न. युगलम् , (स्त्री. न.), द्वितयम् (स्त्री. न.), द्वयम् (स्त्री. न.) ॥१४२३॥, युगम्, द्वैतम्, यमम्, द्वन्द्वम्, युग्मम्, यमलम्, यामलम् [जकुटम्--(. न.)२० १२७] से १०-युगस, मेनु बड. पशुमान युगसमा पशुपाय: शण्४ थी-गोयुग श७४ नवो. (भ-गोगोयुगम्-योनु युस, अश्वगोयुगम्-३।१એનું યુગલ) પશુઓનું ષક (છ) બતાવવા માટે પશુવાચક શબ્દ थी-पड्गव २४ (भ-हस्तिषड्गवम्-७ थी, अश्वषड्गवम्-७ (31) ॥ १४२४ ॥ १०० थी ४ि सध्या मता। भाट परःशत वगेरे शहे। -(भ-पर-शताः कुञ्जराःसोथी वधारे हाथीमा, परःसहस्राः-हारथी वधारे, परोलक्षाः सामथी वधा) प्राज्यम् , प्रभूतम् , प्रचुरम् , बहुलम् , बहु (न.),
अभि. २६
Page #479
--------------------------------------------------------------------------
________________
..
.
१
४०२ अभिधानचिन्तामणौ सामान्यकाण्डः ६ भूयिष्ठं पुरुहं भूयो भूर्यदभ्रे पुरु स्फिरम् ।। स्तोकं क्षुल्लं तुच्छमल्यं, दभ्रा-ऽणु-तलिनानि च ॥ १४२६ । तनु क्षुद्रं कृशं सूक्ष्म, पुनः लक्ष्णं च पेलवम् । त्रुटौ मात्रा लवो लेशः कणो इस्वं पुनर्लघु ॥ १४२७ ॥ अत्यल्पेऽल्पिष्टमल्पीयः, कनीयोऽणीय इत्यपि । दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धरम् ॥ १४२८ ॥ प्रांशूच्छ्रितमुद्रग्रं च, न्यग नीचं ह्रस्वमन्थरे । खर्व कुब्जं वामनं च, विशालं तु विशङ्कटम् ॥ १४२९॥
१
२
.
४
पुष्कलम् ॥१४२५॥, भूयिष्ठम्, 'पुरुहम्- पुरुहूः,' पुरहम् , भूय 'स्' (न.), भूरि (न.), अभ्रम्, पुरु (न.), स्फिरम्-'स्फारम्' ३ १३-५, ४. स्तोकम, क्षुल्लम्,तुच्छम्, अल्पम्, दभ्रम्, अणु (न.) लिनम् ॥१४२६॥, तनु (न.), क्षुद्रम्, कृशम् को १०-नानु, यो सूक्ष्मम्, श्लक्ष्णम्, पेलवम्, 1-3-सूक्ष्म, जी, ४. त्रुटि:'त्रुटी' (स्त्री.), मात्रा, लवः, लेशः, कणः, (Y. स्त्री.) २ ५-सप देश, म८५. ह्रस्वम्, लघु थे २-नानु, हूँ. ॥१४२७॥ अत्य ल्पम्, अल्पिष्ठम्, अल्पीयः 'स' (न), कनीयः 'स्' (न.), अणीयः 'स' (न.) [कनिष्ठम् शि० १२८ 1 से ५-मत्यात थोई, धा नानु. दीर्घम्, आयतम् , मे २-८iy. तुङ्गम, उच्चम्, उन्नतम्, उद्धरम् ॥१४२८॥, प्रांशु (न.), उच्छ्रितम्, उदग्रम् 2-७ यु. न्यक् 'उच्' (न.), नीचम्, हस्वम्, मन्थरम्, खर्वम्, कुजम्, वामनम् मे ७-टू, नीयु. विशालम्, विशङ्कटम् ॥१४२८॥, पृथु (न.), उरु
Page #480
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
विकटं विपुलं बृहत् ।
94
१२
१४
१५
१६॥
स्फारं वरिष्टं विस्तीर्ण, ततं बहु महद् गुरु || १४३० ।।
3 ४ ५
पृथुरु पृथुल व्यूह,
6
२
२
मायाम आनाहः, आरोहस्तु समुच्छ्रयः ।
उत्सेच उच्छ्राय, परिणाहो विशालता ॥ १४३१ ॥
प्रपञ्चाऽऽभोग-विस्तार-व्यासाः शब्दे सविस्तरः ।
समासस्तु समाहारः, संक्षेपः संग्रहोऽपि च ॥ १४३२ ॥
४
६
सबै समस्तमन्यूनं समग्रं सकलं समम् ।
वैश्वाऽशेषाऽखण्ड- कृत्स्नन्यक्षाणि निखिलाखिले || १४३३॥
४
४०३
(d), पृथुलम्, व्यूढम् विकटम्, विपुलम्, बृहत् (न.), स्फारम्, वरिष्ठम् -'चड्रम', विस्तीर्णम्, ततम्, बहु (न.), महत् ( 1 ), गुरु (न.) मे १६ - विशाण, मोटु ॥१४३०॥ दम्, आयामः, आनाहः A 3-a'ous. andz:, ayzsa:,-35sa':, za: (y. d.), उदयः, उच्छ्रायः मे प-या परिणाहः, विशालता से २यहेोणार्थ. ॥१४३१॥ प्रपञ्चः, आभोगः, विस्तारः, व्यासः मे ४fede.fazar: [faz: Caio 922] avèâi fazalır. समासः, समाहारः, संक्षेपः, सङग्रहः ४- सार३५ वयन. ॥१४३२॥ सर्वम्, समस्तम्, अन्यूनम् समग्रम्, सकलम्, समम्, विश्वम्, अशेषम्, अखण्डम् कृत्स्नम्, न्यक्षम् निखिलम्, अखिलम्, 'पूर्णम्' [निःशेषम् अनूनम् शि० १२८ ] मे १३भ्रभस्त, अधुः ॥ १४३३ ॥ खण्डः (पु. न.), अर्ध: (वि.), शकलम्,
Page #481
--------------------------------------------------------------------------
________________
४०४
3
अभिधानचिन्तामण सामान्यकाण्डः ६
खण्डेsian भित्तं, नेम-शल्क- दलानि च ।
उ
1 १
अंश भाग वण्टः स्यात्, पादस्तु स तुरीयकः ॥ १४३४ ॥
मलिनं केच्चरं म्लानं, कश्मलं च मलीमसम् ।
3
४
पवित्रं पावनं पूतं, पुण्यं मध्यमथोज्ज्वलम् ॥। १४३५ ।।
४
५
विमल विशदं वीभ्रमवदातमनाविलम् ।
विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३३ ॥ निर्णितं शोधितं मृष्टं, धौतं क्षालितमित्यपि । सम्मुखीनमभिमुखं, पराचीनं पराङ्मुखम् ॥ १४३७ ॥
(यु. न.), भित्तम्, नेमः, शल्कम्, दलम् [ खण्डलम् शि० १२८ ] मे ७-४४31, टुडे. अंशः, भागः, वण्टः - ' वण्टकः' मे 3-G101, हिस्सी., पादः, तुरीयकः मे २ - थोथो लाग. || १४३४ ॥ मलिनम्, कच्चरम्, म्लानम्, कश्मलम्, मलीमसम्, (मलदूषितम् ), [ कल्मषम् शि १२८] मे प-भसीन, भेलु पवित्रम् (वि.) पावनम्, पूतम्, पुण्यर मेध्यम् ये प-यवित्र. उज्ज्वलम् ॥१४३५|| विमलम्, विशदम वीध्रम्, अवदातम्, अनाविलम्, विशुद्धम्, शुचि (न) मे ८ उन्४वस, स्वभावथी निर्माण चोक्षम्, निःशोध्यम्, अनवस्कर मे उ-तरा विनानु साई रेल, शुद्ध अरे ॥ १४३६ ॥ निर्णि क्तम्, शोधितम्, मृष्टम्, धौतम्, क्षालितम् - धोयेलु, सा उराये. (निशोध्य थी मृष्ट सुधीना शब्दो मेअर्थ पाए हैं. सम्मुखीनम्, अभिमुखम् मे २ -सम्भु पराचीनम्, पराङ्मुखम
Page #482
--------------------------------------------------------------------------
________________
४०५
१२
१३
१४
१५
१९
२० २१
अभिधानचिन्तामणौ सामान्यकाण्डः ६ मुख्यं प्रकृष्टं प्रमुख प्रवर्द, वर्ण्य वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकं, प्रधानमग्रेसरगुत्तमाये ॥१४३८॥
ग्रामण्यप्रण्यग्रिमजात्याऽग्र्यानुत्तमान्यनवराय-वरे । अष्ठ-पराय-पराणि,
श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥१४३९ ॥ स्युरुत्तरपदे व्याघ्र-पुङ्गव-पभ-कुजराः। सिंह-शार्दूल-नागाद्यास्तल्लजश्च मतल्लिका ॥१४४०॥
मे २-Aqणु, विभु५. ॥१४३७॥ मुख्यम्, प्रकृष्टम्, प्रमुखम्, प्रवईम्, वर्यम्, वरेण्यम्, प्रवरम्, पुरोगम्, अनुत्तरम्, प्राग्रहरम्, प्रवेकम्, प्रधानम्, अग्रेसरम्, उतमम्, अग्रम् ॥ १४३८ ॥, प्रामणी, अग्रणी, अग्रिमम्, जात्यम्, अश्यम्, अनुत्तमम्. अनवराय॑म्, वरम् (. न.), प्रष्ठम्, पराय॑म्, परम्, 'प्रायः, अग्रोयः, अग्रियः' मे २६-(विशेषY.) भुज्य, प्रधान. श्रेयः ‘स्' श्रेष्ठम्, सत्तमसू, पुष्कलम्, ‘अतिशोभनम्' २ ४-(वि.) श्रेष्ठ. ॥१४३८।। व्याघ्रः, पुङ्गवः, ऋषभः, कुञ्जरः, सिंहः, शार्दूलः, मने नागः पोरे तेमका तल्लजः, मतल्लिका, ॥१४४०॥ मवचिका. प्रकाण्डम् गाने उद्धः
Page #483
--------------------------------------------------------------------------
________________
४०६ अभिधानचिन्तामणौ सामान्यकाण्डः ६ मचर्चिकां प्रकाण्डोद्धौ , प्रशस्यार्थप्रकाशकाः ।। गुणोपसर्जनौपाग्राण्यप्रधानेऽधमं पुनः ॥१४४१॥ निकृष्टमणकं गह्यमवयं काण्ड कुत्सिते ।। अपकृष्टं प्रतिकृष्टं, याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ॥ खेटं पापमपशदं, कुपूर्व चेलमव च। तदासेचनकं यस्य, दर्शनाद् दृग न तृप्यति ॥ १४४३ ॥
१०
१६
१२
१२
આ ૧૨-શબ્દો ઉત્તર પદમાં જોડવાથી પ્રશંસાવાચક શબ્દો બને છે. (આ હંમેશા પોતાના લિંગે જ રહે છે, વિશેષ્ય પ્રમાણે લિંગ બદલાતાં नथी) भ-पुरुषव्याघ्रः, पुरुषपुङ्गवः, पुरुषर्षभः, पुरुषकुञ्जरः, पुरुषसिंहः, पुरुषशार्दूलः २६-उत्तम पुरुष. गोनागः (पा ५४थी गोवृन्दारकः), गोतल्लजः, गोमतल्लिका, गोमचचिका, गोप्रकाण्डम्, गवोद्धः, मे १-उत्तम माय. गुणः, उपसर्जनम् (न.), उपायम्, अप्रधानम् 'अप्राप्यम्' ये ४-गो, मप्रधान. अधमम् ॥१४४१॥; निकृष्टम्, अणकम्, गह्यम्, अवद्यम्, काण्डम् (५. न), कुत्सितम्, अपकृष्टम्, प्रतिकृष्टम्, याप्यम्, रेफः 'रेप:', अवमम्, वुवम् ॥१४४२॥, खेटम्, पापम्, अपशदम्, कुपूयम्- 'कपूयः' चेलम्, अर्व 'न्' [याव्यम्, रेपः 'स्' शि० १२८] २ १६-२५५म, उ. (रेफ २५६ सिवाय मीन विशेष समया). आसेचनकम्
ना नेपाथी in तृप्तिने पामती नथी. ॥१४४३॥ चारु (न.)
Page #484
--------------------------------------------------------------------------
________________
अभिधानचिन्तामण सामान्यकाण्डः ६
४
चारु हारि रुचिरं मनोहरं,
19
वल्गु कान्तमभिराम-बन्धुरे !
५
१०
११
१२
वाम - रुच्य - सुषमाणि शोभनं,
मज्जु-मञ्जुल-मनौरमाणि च
१६ १७ १८
साधु रम्य- मनोज्ञानि, पेशलं हृद्य-सुन्दरे ।
२४
॥ १४४४ ॥
૩
२५
E
२७ 1
काम्यं क कमनीयं, सौम्यं च मधुरं प्रियम् ।। १४४५ ॥
1
व्युष्टिः फलमसारं तु, फल्गु शून्यं तु रिकम् ।
४
शुन्यं तुच्छ वैशिकं चं, निविडं तु निरन्तरम् ।। १४४६ ॥
४
८
निविसं धनं सान्द्र, नीरन्धं वहलं दृढम् ।
ی
४०७
1
2
गोढमविरलं चाथ विरलं तेनु पैलवम् ॥। १४४७ ।। हारि 'इन्' (न.), रुचिरम्, मनोहरम्, वल्गु (न.), कान्तम्, अभिरामम्, बन्धुरम्, वामम्, रुच्यम्, सुषमम्, शोभनम्, मञ्जु (न.), मञ्जुलम्, मनोरमम् ॥१४४४॥, साधु (न.), रम्यम्, मनोशम्, पेशलम्, हुद्यम्, सुन्दरम्, काम्यम्, कम्रम्, कमनीयम्, सौम्यम्, मधुरम्, प्रियम्, [लडहम, रमणीयम शि० १२८ ] मे २७ - (विशेषण) सुंदर, भनाइ२. ॥१४४५ ॥ व्युष्टिः (स्त्री.), फलम्, मे २-३, परिणाम, प्रयोजन. असारम्, फल्गु (न.) मे २ -नअभु, असार शुन्यम्, रिक्तकम् - रिक्तम्, शून्यम्, तुच्छम्, वशिकम् मे ५ - शून्य, जाली. निबिडम्, निरन्तरम् ॥ १४४६ ॥ निबिरीसम धनम्, सान्द्रम्, नीरन्ध्रम्, वहलम् - बहलम्, दृढम्, गाढम्, अविरलम्, मे १० - घट, निरन्तर विरलम्, तनु (न.), पेलवम् भे-3 छूटुछवायु, विरस ॥१४४७|| नवम्, नवीनम्, सद्यस्कम्,
Page #485
--------------------------------------------------------------------------
________________
x
७
।
१
१७
१९६०
४०८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ नवं नवीनं सद्यस्क, प्रत्यग्रं नूत्नन्तने। नव्यं चाभिनवे जीणे, पुरातनं चिरन्तनम् ॥ १४४८ ॥ पुराणं प्रतनं प्रत्न, जरन्मूर्त तु मूर्तिमन् उच्चावचं नैकभेदमतिरिक्ताधिके समे ॥ १४४९ ॥
पार्श्व समीपं सविधं ससीमाभ्याशं सवेशाऽन्तिक-सन्निकर्षाः। सदेशमभ्यग्रसनीड-सन्नि
धानान्युपान्तं निकटौपकण्ठे ॥१४५०॥ सन्निकृष्ट-समर्यादा-भ्यर्णान्याऽऽसन्नसन्निधी । अव्यवहितेऽनन्तरं , संसक्तमपटान्तरम् ॥१४५१ ॥ प्रत्यग्रम्, नूत्नम्, नूतनम्, नव्यम्, अभिनवम् मे ८-न. जीर्णम्, पुरातनम्, चिरन्तनम् ॥१४४८ ।, पुराणम्, प्रतनम्, प्रत्नम्, जरत् (न.) ये ७-५नु, पुरातन. मूर्त्तम्, मूर्तिमत् (न.) मे २-३पी, मारवाणु उच्चावचम् नैकमेदम्-नानाप्रकारम् २ २-महुविध, भने १२. अतिरिक्तम्, अधिकम्-'समधिकः' मे २-धि, qधारे. ॥१४४८॥ पार्श्वम्, समोपम्, सविधम्, ससीमम्, अभ्याशम्-'अभ्यासः', सवेशः, अन्तिकम्, सन्निकर्षः, सदेशम्, अभ्यग्रम्, सनीडम्, सन्निधानम् , उपान्तम्, निकटम्, (५. न.), उपकण्ठम् ॥१४५०॥, सन्निकृष्टम्, समर्यादम् , अभ्यर्णम् , आसन्नम्, सन्निधिः (पु.), 'अभितः-स्' (म.) मे २० - सभीय, नि४८. अव्यवहितम्, अनन्तरम्, संसक्तम्, अपटान्तरम् 'अपदान्तरम्' २५ ४-सहन, साये
३.
४
Page #486
--------------------------------------------------------------------------
________________
१२
- अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४०९ नेदिष्ठमन्तिकतमं', विप्रकृष्ट-परे पुनः। दूरेऽतिदूरे दविष्ठं , दवीयोऽथ सनातनम् ॥ १४५२ ॥ शाश्वतानश्वरे नित्यं, ध्रुव 'स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्ठं तत् कूटस्थं, कालव्याप्येकरूपतः ॥ १४५३ ॥ स्थावरं तु जङ्गमान्यज्जङ्गमं तु त्रसं चरम् । चराचरं जगदिङ्गं , चरिष्णु चाथ चञ्चलम् ॥ १४५४ ॥ तरलं कम्पनं कम्प्रं , परिप्लव-चलाचले । चटुलं चपलं लोलं, चलं पारिप्लवाऽस्थिरे ॥ १४५५ ॥ दागे', मांत। २डित. ॥१४५१॥ नेदिष्ठम्, अन्तिकतमम् [नेदोयः 'अस्'(न.).० १3०] मे २-२३त्यत न०. विप्रकृष्टम, परम्, दूरम्, से 3-६२. अतिदूरम्, दविष्ठम्, दवीयः, 'स' (न.) २ 3-अत्यंत २. सनातनम्, ॥१४५२॥ शाश्वतम्, अनश्वरम्, नित्यम्, धुवम् [सदातनम्, शाश्वतिकम् , शि० १२८-१3०] ये ५-वत, नित्य. स्थेयः 'सू' (न.) अतिस्थिरम्, स्थास्नु (न.), स्थेष्ठम् ये ४-मत्यंत २५२, २मयस. कूटस्थम्-मन त स सुधी मे ३थे २९ ते माश वगेरे. ॥१४५३॥ स्थावरम्, जङ्गमान्यत् से २-२था१२,
म सिवायनु, पृथिवी वगेरे. जङ्गमम्, त्रसम्, चरम्, चराचरम्, जगत् (न.), इङ्गम्, चरिष्णु (न.), ये ७- म, छातु यातु: चञ्चलम् ॥१४५४॥, तरलम्, कम्पनम्, कम्प्रम्,परिप्लवम्, चलाचलम्, चटुलम्, चपलम्, लोलम्, चल, पारिप्लवम्, अस्थिरम् , 'चलमन मे १२ यस, २२५८, मनित्य.॥१४५५॥ ऋजुः, अजिह्मः, प्रगुणः,
Page #487
--------------------------------------------------------------------------
________________
४१० अभिधानचिन्तामणो सामान्यकाण्डः ६ ऋजावजिह्म-प्रगुणाववाग्रेऽवनतानते । कुञ्चितं नतमाविद्धं, कुटिलं वक्रवेल्लिते ॥ १४५६ ॥ वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् । अनुगेऽनुपदान्वक्षाऽन्वरुच्येकाक्येक एककः ॥ १४५७ ॥ एकात् तानाऽयन-सर्गाग्राण्यैकायं च तद्गतम् । अनन्यवृत्त्येकायनगतं चाथाद्यमादिमम् ॥ १४५८ ॥ पौरस्त्यं प्रथम पूर्वमादिरग्रमथान्तिमम् । जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे ॥ १४५९ ॥
E
से 3-स२०, सीधु. अवाग्रम्-अधोमुखम्, अवनतम्, आनतम् से 3-24घाभुप, नभेयु कुञ्चितम्, नतम्, आविद्धम् , कुटिलम्, वक्रम्, वेल्लितम् ॥१४५६॥, वृजिनम्, भङ्गुरम्, भुग्नम् , अरालम्, जिह्मम्, ऊर्मिमत् (न.) २२ १२-१४, इ. अनुगम्, अनुपदम् (न. २५.), अन्वक्षम् , अन्वक् 'च' ४-५॥७१, ५७, ५॥ ५॥ एकाको 'इन्' (पु.), एकः, एककः [अवगणः (१० १३०] २ ३-४ी. ॥१४५७॥ एकतानम्, एकायनम्, एकसर्गम्, एकाग्रम् 'एकाग्य', ऐकायम्, तद्गतम्, अनन्यवृत्तिः, एकायनगतम् ये ८-साय, आद्यम्, आदिमम् ॥१४५८॥, पौरस्त्यम्, प्रथमम्, पूर्वम्, आदिः (५.), अग्रम्, [प्राक (२५.) शि. १३०] थे .७-प्रथम, पडदु अन्तिमम्, जघन्यम्, अन्त्यम्, चरमम्, अन्तः (Y. न.), पाश्चात्यम्, पश्चिमम्, ये ७-छे, पाण्युः ॥१४५८॥ मध्यमम्, माध्यमम्,
Page #488
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः
१
२
मध्यमं माध्यमं मध्यमीयं माध्यन्दिनं च तत् ।
अभ्यन्तरमन्तराल, विचाले मध्यमन्तरे ॥ १४६० ॥
२
४
6
तुल्यः समानः सहक्षः, सरूपः सदृशः समः ।
3
११
1
साधारण-संघर्माण, संवर्णः सन्निभः सह ॥ १४६१ ।।
४
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।
७
१०
भूत-रूपोपमाः काशः संनी प्र- प्रतितः परः ॥ १४६२ ॥
3
४
५.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।
१
कक्षोपमानमर्चा तु, प्रतेर्मा यातना निधिः ॥ १४६३ ॥
४११
मध्यमीयम्, माध्यन्दिनम् [मध्यन्दिनम् शि० १३१ ] मे ४-मध्यम, पथसु. अभ्यन्तरम्, अन्तरालम्, विचालम् से 3-वस्थेनु', १२ये, भंडर, अढरनु'. मध्यम्, अन्तरम् (पु. न.) ये २-अ ंतर, अत्र अश ॥१४९०॥ तुल्यः, समानः, सदृक्षः, सरूपः, सदृशः, समः, साधारणः, सधर्मा 'अन्' (पु.), सवर्णः, सन्निभः, सहक 'श' ৭৭(7.)तुझ्य, समान ॥ १४६१ ॥ प्रख्यः प्रकारः, प्रतिमः, निभः, भूतः, रूपम्, उपमा, सङ्काशः, नीकाशः, प्रकाशः, प्रतिकाशः- 'प्रतीकाश' : २ ११શબ્દો સમાન-તુલ્ય અવાળા છે, અને તે સમાસમાં ઉત્તર પત્રમાં भावे छे.-भ-काशसंकाशाः केशाः अशपुष्पना ठेवा सह ४. चन्द्रप्रख्यं मुखम् -चंद्र वुभु ॥१४२॥ औपम्यम्, अनुकारः, अनुहारः, साम्यम्, तुला, उपमा, कक्षा, उपमानम्, (उपमितिः) मे ८- ५भा, समानपा अर्चा, प्रतिमा, प्रतियातना, प्रतिनिधिः (पु.), ॥१४६॥, प्रतिच्छाया, प्रतिच्छन्दः, प्रतिकायः,
Page #489
--------------------------------------------------------------------------
________________
४१२
अभिधानचिन्तामणौ सामान्यकाण्डः ६
अजितानि ... छाया छन्दः कायो रूपं, बिम्बं मान कृती अपि । समर्मी स्थूणाऽयःप्रतिमा, हरिणी स्याद्धिरण्मयीं ॥ १४६४ ॥ प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् ।। वाम प्रसव्यं प्रतीपं, प्रतिलोममपष्ठु च ॥ १४६५ ॥ वामं शरीरेऽङ्ग संव्यमपसव्यं दक्षिणम् ।। अबाधोच्छृङ्खलोद्दामान्ययन्त्रितमनर्गलम् ॥ १४६६ ॥ निरङ्कुशे स्फुटे स्पष्टं , प्रकाशं प्रकटोल्बणे। व्यक्तं वर्तुलं तु वृत्तं, निस्तलं परिमण्डलम् ॥ १४६७ ॥
. १२
प्रतिरूपम्, प्रतिबिम्बम्, प्रतिमानम्, प्रतिकृतिः से ११-प्रतिभा, ५.छायो, प्रतिम. सूर्मी-सूमिः, स्थूणा, अयःप्रतिमा से 3-सोढानी प्रतिमा. हरिणी, हिरण्मयी थे २-सुपनी प्रतिमा. ॥१४६४॥ प्रतिकूलम्, विलोमम्, अपसव्यम्, अपष्ठुरम्, वामम्, प्रसव्यम्, प्रती. पम् , प्रतिलोमम्, अपष्टु (न.) मे ८-विपरीत, प्रतिस, सटु: ॥१४६५॥ वोमम्, सव्यम् २ २ शरीरनु । मा. अपसव्यम्, दक्षिणम् २ २-४ मा २. अबाधम, उच्छृङ्खलम्, उद्दामम्, अयन्त्रितम्, अनर्गलम् ॥१४६६॥, निरङ्कुशः निरर्गलम् २०१३१] એ અંકુશ રહિત, બાધા રેડિત, પ્રતિબંધ વિનાનું, અટકાવ રહિત. स्फुटम्, स्पष्टम्, प्रकाशम्, प्रकटम्, उल्बणम्, व्यक्तम्-'प्रव्यक्तम्', मे १-२५४. वर्तुलम्, वृत्तम् (त्र), निस्तलम्, परिमण्डलम् मे
Page #490
--------------------------------------------------------------------------
________________
४१३
__अभिधानचिन्तामणौ सामान्यकाण्डः ६ बन्धुरं तूंन्नतानतं', स्थपुटं विषमोन्नतम् । अन्यदन्यतरद् भिन्नं , त्वमेकमितरच्च तत् ॥ १४६८ ॥ करम्बः कंबरो मिश्रः, सम्पृक्तः खचितः समाः । विविधस्तु बहुविधो, नानारूपः पृथग्विधः ॥ १४६९ ॥ त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु । चपलाविलम्बिते च, झम्पा सम्पातपाटवम् ॥ १४७० ॥ अनारतं त्वविरतं , संसक्तं सतताऽनिशे । नित्याऽनवरताऽजस्राऽसक्ताऽश्रान्तानि सन्ततम् ॥ १४७१ ॥ ४-गण ॥ १४६७॥ वन्धुरम् 'बन्धूरम्', उन्नतानतम् मे २-वाellq४ अयु, परंतु उपाधि१० ४४४ नभेडं. स्थपुटम्, विषमोन्नतम मे २-विषम ने उन्नत. अन्यद (न.), अन्यतरद (न.), भिन्नम् त्वम्-'त्व', एकम्, इतरत् (न.), 'अन्यतरः, एकतरः' -मिन्न, जु, मी . (भिन्न २४ सिवाय या सपनाम) ॥१४६८॥ करम्बः, कवरः, मिश्रः, सम्पृक्तः, खचितः ये ५-[भाश्रत, ये थयेयुः विविधः, बहुविधः, नानारूपः, पृथग्विधः [बहुरूपः, पृथयूपः, नानाविधः २४० १३१] मे ४-विविध प्रा२नु, घ! प्रा२नुः ॥१४६८॥ त्वरितम्, सत्वरम्, तूर्णम्, शीघ्रम्, क्षिप्रम्, द्रुतम्, लघु (न.), चपलम्, अविलम्बितम्, (अरम्, आशु, मक्षु, 'अञ्जसा, झटिति, नाक, अह्नाय, द्राक्, सपदि. २८ २५.) २८-सही. सम्पा, सम्पातपाटवम्, [झम्पः (२० १३२] से २-यु, छ । भावी. ॥ १४७० ॥ अनारतम्, अविरतम्, संसक्तम्, सततम्, अनिशम् (न. 24.), नित्यम्, अनवरतम्, अजस्रम्, असक्तम्, अश्रान्तम्, सन्ततम्, मे ११ निरंतर, नित्य, यम. ॥१४७१॥
Page #491
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ साधारणं तु सामान्य , दृढसन्धि तु संहतम् । कलिलं गहने सङ्कीर्णे तु संकुलमाकुलम् ॥ १४७२ ॥ कीर्णमाकीर्णं च पूर्णे, त्याचितं छन्नपूरिते । भरितं निचितं व्याप्तं, प्रत्याख्याते निराकृतम् ॥ १४७३ ॥ प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् ।। परिक्षिप्ते वलयितं , निवृतं परिवेष्टितम् ॥ १४७४ ॥ परिष्कृतं परीतं च, त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ ॥
साधारणम्, सामान्यम्, मे २-साधा२. दृढसन्धि, (वि.) संहतम् (वि.) २ २-भल्भूत मांधी, १८ साउनन. कलिलम्, गहनम्, मे २-१, हुये प्रवेश ४२ ४:तेयु, २-दुः jी शाय तेयुः सङ्कीर्णम्, सङ्कुलम्, आकुलम्, ॥१४७२॥ कीर्णम्, आकीर्णम्, मे ५ઘણી જ ભીડથી અવકાશ વિનાનું સ્થાન, ખીચખીચ, ભરપુર. (આ कलिल बगेरे सात मे वाण ५४४ छे.) पूर्णम्, आचितम्, छन्नम्, पूरितम्, भरितम्, निचितम्, व्याप्तम् [छादितम् शि० १७२] ये ७-पू, नरेनु प्रत्याख्यातम्, निराकृतम् ॥१४७3॥, प्रत्यादि ष्टम्, प्रतिक्षिप्तम्, अपविद्धम्, निरस्तम्, मे -नि।४२९५ ४२, २६ ४२, ६२ ४२९, निषिद्ध येत. परिक्षिप्तम्, वलयितम्, निवृतम्, परिवेष्टितम्, ॥१४७४॥ परिष्कृतम्, परीतम्, मे - धेशये, वीटाये. त्यक्तम्, उत्सृष्टम्, उज्झितम्, धूतम्, हीनम्, विधूतम् मे ६-छड़ी हीधेदु', तो विन्नम्, वित्तम्, विचारितम्,
Page #492
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ अवकीर्णे त्ववध्वस्त संवीते रुद्धमावृतम् । संवृतं पिहित छन्नं , स्थगितं चापवारितम् ॥ १४७६ ॥ अन्तर्हितं तिरोहितमन्तद्धिस्त्वपवारणम् । छदन व्यवधा-ऽन्ता-पिधान स्थगनानि च ॥ १४७७ ॥ व्यवधानं तिरोधानं , दर्शितं, तु प्रकाशितम् । आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥ अनादृतमवाद् ज्ञातं, मानितं गणितं मतम् । रीढाऽवज्ञाऽवहेलान्यसूक्षणं चाप्यनादरें ॥ १४७९ ॥
मे 3-विया ॥१४७५॥ अवकीर्णम्, अवध्वस्तम् मे २-वि५राय. संवीतम्, रुद्धम्, आवृतम्, संवृतम्, पिहितम, छन्नम, स्थगितम, अपवारितम्, ॥१४७१ ॥ अन्तहितम्, तिरोहितम, [छादितम्, अपिहितम्, (२४० १७२] मे १०- ये, माछोहित यये. अन्तद्धिः (पु.), अपवारणम्, छदनम्, व्यवधा (स्त्री.), अन्तर्धा, पिधानम्, स्थगनम् ॥ १४७७ ॥, व्यवधानम्, तिरोधानम् -८ अन्तधान, ढ, माछाहन. दशितम्, प्रकाशितम्, आविष्कृतम, प्रकटितम्, [प्रादुष्कृतम्, २०१३२] ये ४-तावेयुः, प्रगट ४२राये उच्चण्डम्, अवलम्बितम्-'अविलम्वितम्' से २-१. २३ मनवाणु, २. शीघ्र, सही. ॥१४७८॥ अनादृतम्, अवज्ञातम्, अवमानितम्, अवगणितम्, अवमतम्, 'परिभूतम्,' से ५-२५५मान शययु, ति२. २४।२९. रीढ़ा, अवज्ञा, अवहेलम् (२.), असूक्षणम्, अनादरः, परिभवः, परीभावः, तिरस्क्रिया' [असूक्षणम्, अवमामनम् (स्त्री. न.) अधगणनम् (स्त्री. न.) [१० १७२- १33] मे ४-ति२२४१२, अना६२,
Page #493
--------------------------------------------------------------------------
________________
१२ 3
२
.
४१६ . अभिधानचिन्तामणौ सामान्यकाण्डः ६ उन्मूलितमावहितं , स्यादुत्पाटितमुद्धृतम् । प्रेढोलितं तरलितं, लुलितं प्रैङ्कितं धुतम् ॥ १४८० ॥ चलितं कम्पितं धृतं, वेल्लितान्दोलिते अपि । दोला प्रेङ्खोलनं प्रया, फाण्टं कृतमयत्नतः ॥ १४८१ ॥ अधःक्षिप्तं न्यश्चितं स्यादृर्ध्वक्षिप्तमुदश्चितम् ।। नुन-नुत्ताऽस्त-निष्ठयूतान्याविद्धं क्षिप्तमीरितम् ।१४८२ ॥ समे दिग्धलिप्ते रुग्णभुग्ने रूषितगुण्डिते । गूढगुप्ते च मुषितमूषिते गुणिताहते ॥ १४८३॥ अपमान. ॥१४७८॥ उन्मूलितम् , आवहितम्, उत्पाटितम्, उद्धृतम् से ४-भूमाथी उमेडी नाणेस. प्रेडोलितम्, तरलितम्, लुलितम्, प्रेसितम्, धुतम् ॥१४८०॥, चलितम्, कम्पितम्, धूतम्, वेल्लितम्, आन्दोलितम् मे १०-सावे, पं. दोला-'दोली', प्रेड्डोलनम्, प्रेङ्खा [आन्दोलनम् शि० १33] २ 3-डी 31ो, 3जी. फाण्टम् યત્ન સિવાય થયેલો કવાથ-ઔષધને રાત્રે પાણીમાં પલાળી મૂકી सवात पाणी से ते. ॥१४८१॥ अधःक्षिप्तम्, न्यश्चितम् से २-नीय ऊर्ध्वक्षिप्तम्, उञ्चितम् [उदस्तम् शि० १33] से २-32 ३४९. नुन्नम्, नुत्तम्, अस्तम्, निष्ठ्युतम्-'निष्ठूतः, आविद्धम्, क्षिप्तम्, ईरितम् [चोदितम् शि० १३४] २ ७-१. प्रेरेसु, प्रेर४२९, मासे, २. 31टी भू , .॥१४८२॥ दिग्धम्, लिप्तम्, मे २-पाये, सी . रुग्णम्, भुग्रम्, थे २-१. पावणे, नभे. २. न. 3. पी.3त. रूषितम्, गुण्डितम्,
मे २-धूगथी १२येयुः गूढम्, गुप्तम् मे २-सतायेस, शुत. मुषितम्, मूषितम् मे २-यारायगुणितम्, आहतम् मे २-गु
Page #494
--------------------------------------------------------------------------
________________
१२ 3
.. अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४१७ स्थानिशातं शितं शातं, निशितं तेजितं क्ष्णुतम् । वृते तु वृत्त-वावृत्तौ , हीतहीणौ तु लज्जिते ॥ १४८४ ॥ संगूढः स्यात् सङ्कलिते', संयोजित उपाहिते । पक्वे परिणतं पाके क्षीराज्यहविषां शतम् ॥ १४८५ ॥ निष्पक्वं क्वथिते प्लष्टपुष्टदग्धोषिताः समाः । तन्कृते त्वष्टतष्टौ , विद्धे छिद्रितवेधितौ ॥ १४८६ ॥ सिद्धे निवृत्तनिष्पन्नौ , विलीने द्रुतविद्रुतौ ।। उतं प्रोते स्यूतमूतमुतं च तन्तुसन्तते ॥ १४८७ ॥ येथु, शु.४५२ ४२८. ॥१४८3॥ निशातम्, शितम् , शातम् , निशितम्, तेजितम्, क्ष्णुतम् मेह-ती६ ४२रायेगु, उत्तेशित येणुं. वृतः, वृत्तः, वावृत्तः, 'व्यावृत्तः' 3- १. आय. २. ५४४२९, यूंटी ह्रीतः, ह्रीणः, लजितः से 3-0 पामे, शरमाय ॥१४८४॥ संगूढः, संकलितः मे २-सरवाजे। रेयु संयोजितः, उपाहितः संयोगितः' थे २ नये. पक्वम् , परिणतम् ये २पायु. शतम्-५४ावेसुदूध, घी मने तीनो पा3. ॥१४८५॥ निष्पक्वम् ,क्वथितम् ये २-१.सारी ते ५४ावेयु, २-आणेj, वाय. प्लुष्टः, प्रपः, दग्धः, उषितः स ४-मणे तनूकृतः, त्वष्टः, तष्टः से 3-पात ४२७, छाये. विद्धः, छिद्रितः, वेधितः-से 3-वीधायो, ४॥ पादु ॥१४८६॥ सिद्धम्, निवृत्तम्, निष्पन्नः २. 3सिद्ध ये विलीनः, द्रुतः, विद्वतः 3-पीगणी गये. इतम, मोतम् मे २-५शवे स्यूतम् , ऊतम्, उतम्, तन्तुसन्ततम् ये ४-सीवो', पो. ॥१४८७॥ पाटेतम्, दारितन्, भिन्नम् 3
अभि. २७
Page #495
--------------------------------------------------------------------------
________________
૪૮ अभिधानचिन्तामणौ सामान्यकाण्डः ६
3
पोटितं दारितं भिन्ने, विदरः स्फुटनं भिदा । अङ्गीकृतं प्रतिज्ञातमूरीकृतोरुरीकृते ॥ १४८८ ॥ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।
२
सङ्गीर्ण प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १४८९ ॥
9
छेदितं खण्डितं वृणं, कृतं प्राप्ते तु भावितम् ।
·
लब्धमासादितं भूतं पतिते गलितं च्युतम् ॥ १४९० ॥
४
५
स्तं भ्रष्टं कन्नपन्ने, संशितं चम् । मृतिं मागिताऽन्विष्टाऽन्वेषितानि गवेषिते ॥ १४९१ ॥
,
झडे, यीशु. विदरः, स्फुटनम् भिदा [भिद् शि० १३४] मे 3- शेडवु, Alag अङ्गीकृतम्, प्रतिज्ञातम्, ऊरीकृतम् - 'उरीकृतम्, उररीकृ तम् ॥ १४८८॥ संश्रुतम्, अभ्युपगतम्, उररीकृतम्, आश्रुतम्, सङ्गी र्णम्, प्रतिश्रुतम्, 'विदितम्, उपश्रुतम् उपगतम्', [कक्षीकृतम्, स्वी कृतम्, शि० १३४] मे १० - स्त्री रेख, स्त्रीरेषु छिन्नम्, लूनम्, छितम्, दितम् ॥ १४८ ॥ छेदितम्, खण्डितम्, वृक्णम्, कृतम्, 'दातम्' [छातम् शि० १३४] मे ८-छेहायेलु, अपेयु प्राप्तम्, भावितम्, लब्धम्, आसादितम्, भूतम् [विन्नम् शि० १३५] ५- भेणवेषु पतितम् गलितम्, च्युतम् ॥ १४८० ॥ स्त्रस्तम्, भ्रष्टम्, स्कन्नम्, पन्नम् - 'ध्वस्तम्' से ७-पडी गयेलु, गणेसु संशितम्, सुनिश्चितम् मे २ -सारी रीते निश्चित थये. मृणितम्, मार्गितम्, अन्विष्टम्, अन्वेषितम्, गवेषितम् मे प-शोधेलु, पोलु. ॥१४८॥ तिमितः स्तिमितः, क्लिन्नः सार्द्रः, आर्द्रः, उन्नः, 'aga:, A v-elg', uang', qzenfqaq, afafagy, afgan,
,
,
समुन्नः - वि. क. ।
Page #496
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४१९ तिमिते स्तिमितक्लिन्नसार्दाऽऽन्निाः समुत्तवत् । प्रस्थापितं प्रतिशिष्ट, प्रहितप्रेषिते अपि ॥ १४९२ ॥ ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः। तप्ते सन्तापितो दूनो, धूपायितश्च धूपितः ॥ १४९३ ॥ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते, निर्वाणः पावकादिषु ।। १४९४ ।। प्रवृद्धमेधितं प्रोई, विस्मृतान्तर्गते समे। उद्वान्तमुद्गते गूनं, हन्ने मीढं तु मूत्रिते ॥ १४९५ ॥ प्रेषितम, ये ४-मासे ॥ १४८२ ॥ ख्यातः, प्रतीतः, प्रज्ञातः, वित्तः, प्रथितः, विश्रुतः, विज्ञातः, २२ -qयात, प्रसिद्ध. तप्तः, सन्तापितः 'सन्ततम्', दूनः धूपायितः, धूपितः ये ५-संतापे, तपायेगु, हुमवे. ॥ १४-3 ।। शीनम्, स्त्यानम् मे २ थानेद्यं, उरे-धी वगेरे. उपनतः, उपसन्नः, उपस्थितः २. 3-५स्थित पाभेद, नभेत. निर्वातः-५वन विनानी, वायु ११२नी. निर्वाणः-मुस्त
', शान्त य-मुनि, मसि वगेरेनु ।।१४८४॥ प्रवृद्धम्, एधितम् , प्रोढम् से 3-बाशु वधेयु, प्रौढ. विस्मृतम्, अन्तर्गतम् [प्रस्मृतम् शि० १3५] मे २-भूती याय, विसरी गये उद्वान्तम्, उद्गतम्-'उद्वातम्' मे २-चमन ४२यु सन. गूनम, हन्नम्, मे २-४, मदा त्या ४२. मोढम्, मूत्रितम् २ २भूतरेषु', पे॥५५ ४२.यु. ॥ १४६५ ॥ विदितम्, बुधितम्, बुद्धम्, बातम्, अवसितम्, अवगतम्, मनितम् , प्रतिपन्नम्, ये ८ऐ स्यन्नम्, रीणम्, स्नुतम्, सुतम्, ये ४-अरेयु, ८५
Page #497
--------------------------------------------------------------------------
________________
४२० . अभिधानचिन्तामणौ सामान्यकाण्डः ६ विदितं बुधितं बुद्ध, ज्ञातं सितगते अवात् । मनितं प्रतिपन्नं च, स्यन्ने रोणं स्नुतं स्रुतम् ॥१४९६॥ गुप्तगोपायितत्राताऽवितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या त्वाऽऽस्या विलक्षणम् ।। १४९७ ॥ कार्मणं मूलकर्माऽथ, संवननं. वशक्रिया। प्रतिबन्धे प्रतिष्टम्भः स्यादास्याऽऽस्थाऽऽसना स्थितिः ॥१४९८॥ परस्परं स्यादन्योऽन्यमितरेतरमित्यपि । आवेशाटोपौ संरम्भे, निवेशो रचना स्थितौ ॥ १४९९ ॥ ॥१४८६॥ गुप्तम् , गोपायितम् , बातम्, अवितम्, त्राणम्, क्षि. तम्, मे १-२क्षा शये. कर्म 'न्' (न.), क्रिया, विधा से 3
भ, या. विलक्षणम्-अप्रतिपत्तिः (स्त्री.)-प्रयोन विनानी स्थिति, विया२२डित. ॥ १४८७॥ कार्मणम्, मूलकर्म 'न्' ( न.) એ ર–કામણ, ઔષધિ, જડીબુટી વગેરેથી વશીકરણ કરવું તે. संवननम्, वशक्रिया (वशीकरणम्) मे २-१शी४२११. प्रतिबन्धः, प्रतिष्टम्भः म २-।४, मटा. आस्या, आस्था, आसना, स्थितिः से ४-२थान, स्थिति. ॥ १४८८ ॥ परस्परम्, अन्योऽन्यम्, इतरेतरम् (मिथः २५) मे 3-५२२५२. आवेशः, आटोपः, संरम्भः से 3-माव२१, २ २, २मा१२, भूत वगेरेनो मावेश. निवेशः, रचना, स्थितिः से 3-२यना. ॥१४८८ ॥ निर्बन्धः, अभिनिवेशः, मे २-मायड. प्रवेशः, अन्तर्विगाहनम् मे २-प्रवेशपु, ५४२ ४ ते. गतिः ( स्त्री.), वीङ्खा, विहारः, ईर्या, परिसर्पः, परिक्रमः से -वि.२, ५ो याद ॥१५०० ॥ व्रज्या, अटाट्या, पर्यटनम् [अटाटा, अट्या-'अटा' शि० १३५] २ . 3-4 टन, १२
Page #498
--------------------------------------------------------------------------
________________
3
.. अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४२१ निर्बन्धोऽभिनिवेशः स्यात् , प्रवेशोऽन्तर्विगाहनम् । गतौ वीजा विहारे-या परिसर्प-परिक्रमाः ॥ १५०० ॥ व्रज्याऽटोट्या पर्यटनं, चर्या वीर्यापथस्थितिः । व्यत्यासस्तु विपर्यासो, वैपरीत्यं विपर्ययः ॥ १५०१ ॥ व्यत्ययेऽथ स्फातिवृद्धौ, प्रीणनेऽवन-तपणे । परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥ १५०२ ॥ प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विशाय उपशायश्च, पर्यायोऽनुक्रमः क्रमः ॥ १५०३ ॥ परिपाट्यानपूर्व्याऽऽवृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च, समौ संवाधसङ्कटौ ॥ १५०४ ॥ चर्या, ईर्यापथस्थितिः (ई) मे २-साधुगानु पाया२मा २', ध्यान, भौन वगेरेभा २. व्यत्यासः, विपर्यासः वैपरीत्यम् , विपर्ययः-'विपर्यायः' ॥ १५०१ ॥, व्यत्ययः से ५-विपरीत, सटु स्फातिः ( स्त्री.), वृद्धिः थे २-वृद्धि, १५. प्रोणनम् , अवनम्, तर्पणम् मे २-४॥ ४२, तृति. परित्राणम्, पर्याप्तिः, हस्तधारणम्-हस्तस्थापनम् को 3-भावाने तैयार थयेबाने वा२९॥ ४२, २०ीयन याव॥ १५०२॥ प्रणतिः (स्त्री.), प्रणिपातः, अनुनयः से 3-नभ२४१२, नभ, प्राम. विशायः, उपशायः, (क्रमशयनम्) से २-५३२गीशनु वा। ५२ती सू त. पर्यायः, अनुक्रमः, क्रमः ॥ १५०3 ॥, परिपाटी-परिपाटिः (स्त्री.), आनु. पूर्वी (स्त्री. न.) आवृत्-आवृत्तिः (स्त्री.) [आनुपूर्व्यम् शि० १७५] मे १-मनुभ, परिपाटी. अतिपातः, अतिक्रमः, उपात्ययः,
Page #499
--------------------------------------------------------------------------
________________
४२२ अभिधानचिन्तामणौ सामान्यकाण्डः ६ कामं प्रकामं पर्याप्तं, निकामेष्टे यथेप्सिते। अत्यर्थ गाढमुद्गाढ़, बाढं तीनं भृशं दृढम् ॥ १५०५ ॥ अतिमात्राऽ तिमर्याद-नितान्तो-त्कर्ष-निर्भराः । भरैकान्ताऽ-तिवेलाऽ-तिशया जम्भा तु जम्भणम् ॥१५०६॥ आलिङ्गनं परिष्वङ्गः, संश्लेष उपगृहनम् । अङ्कपाली परीरम्भः, क्रोडीकृतिरथोत्सवे ॥ १५०७ ॥ महः क्षणोद्धवो-र्षा, मेलके सङ्ग-सङ्गमौ । अनुग्रहोऽभ्युपपत्तिः, समौ निरोधनिग्रहौ ॥ १५०८ ॥ पर्ययः ये ४-मतिभ, भनु धन. सम्पाधः, संकटः मे २-१
જ્યાં અવકાશ ન મળે તેવું સ્થાન, ગીરદી, સાંકડું. ૨. પરસ્પર सधषY. ॥१५०४ ॥ कामम्, प्रकामम्, पर्याप्तम्, निकामम् (ये ४-न.), इष्टम्, यथेप्सितम् (से. २-२५.)-24॥ ५५ प्रायः जियाવિશેષણ તરીકે વપરાય છે; એ ૬-ઈચ્છા પ્રમાણે, તૃપ્તિ થતા સુધી. अत्यर्थम्, गाढम्, उद्गाढम्, बाढम्, तोत्रम्, भृशम्, दृढम्, ॥१५०५॥ अतिमात्रम्, अतिमर्यादम्, नितान्तम्, उत्कर्षः, निर्भरः, भरः, एकान्तम् , अतिवेलम्, अतिशयः मे १६-मातशय, घाणू. ज़म्भा (त्रि.), जम्भणम् मे २-५॥सु. ॥ १५०६ ॥ आलिङ्गनम्, परिध्वङ्गः, संश्लेषः, उपगृहनम्, अङ्कपाली-अङ्कपालिः, परीरम्भः, क्रोडीकृतिः [परिरम्भः शि० १३६] ये ७-मसिंगन. ॥१५०७ ॥ महः (पु.), क्षणः, उद्धवः, उद्धर्षः ये ५-उत्सव, यो२७५. मेलकः, सङ्गः, सङ्गमः (Y. न.) से 3-भा, सम, सयास. अनुग्रहः, अभ्युपपत्तिः से २-मनुबड, भडानी, स्वी४१२. निरोधः, निग्रहः,
Page #500
--------------------------------------------------------------------------
________________
४२३
.
१
. अभिधानचिन्तामणो सामान्यकाण्डः ६ विध्नेऽन्तराय-प्रत्यूह-व्यवायाः समये क्षणः । वेला-बाराव-वसरः, प्रस्तावः प्रक्रमोऽन्तरम् ॥१५०९॥ अभ्यादानमुपोद्घात, आरम्भः प्रोपतः क्रमः । प्रत्युत्क्रमः प्रयोगः स्यादारोहणं त्वभिक्रमः ॥१५१०॥ आक्रमेऽधिक्रम-क्रान्ती, व्युत्क्रमस्तूत्क्रमोऽक्रमः । विप्रलम्भो विप्रयोगो, वियोगो, विरहः समाः ॥१५११॥ आभा राढा विभूषा श्रीरभिरख्या-कान्ति-विभ्रमाः । लक्ष्मीश्छाया च शोभायां, सुषमा साऽतिशायिनी ॥१५१२॥ से २-
२१, २२वी१२. ॥ १५०८ ॥ विघ्नः, अन्तरायः, प्रत्यूहः, व्यवायः ये ४-मतराय, qिa. समयः, क्षणः, वेलाः वारः (५. न.), अवसरः, प्रस्तावः, प्रक्रमः, अन्तरम्, स ८-समय, व्यवस२, प्रस. ॥ १५०८॥ अभ्यादानम्, उपोद्घातः, आरम्भः, प्रक्रमः, उपक्रमः, [उद्घातः शि० १३६] मे ५-ज्ञानपूर्व ४ सारस, २३ात. • प्रत्युत्क्रमः, प्रयोगः,(प्रत्युत्क्रान्तिः) २-१. प्रयास-आयनी मार, २. युद्धने भाटे मतियोग, युद्धनी तैयारी. आरोहणम् , अभिक्रमः मे २-१. ययु, २. सामे .. ॥ १५१० ॥ आक्रमः, अधिक्रमः, क्रान्तिः से 3-3भा. व्युत्क्रमः, उत्क्रमः, अक्रमः ये 3-Bel
भ, भविनानु. विप्रलम्भः, विप्रयोगः, वियोगः, विरहः ये ४वियो, वि२७, नुह ५७. ॥ १५११ ॥ आभा, राढा, विभूषा, श्रीः (बी.), अभिख्या, कान्तिः, विभ्रमः, लक्ष्मीः (बी.), छाया, शोभा, 'द्युतिः, छविः' से १०-l, न्ति. सुषमा-मत्यंत aten. ॥ १५१२॥ संस्तवः, परिचयः मे २-पश्यिय, सागमा.
Page #501
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
संस्तवः स्यात् परिचय, ओकारस्त्विङ्ग ईङ्गितम् निमित् कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥१५१३॥ निदानमथ कार्य स्यादर्थः कृत्यं प्रयोजनम् । निष्ठा -निर्वहणे तुल्ये, वो गमनं वहिः ॥१५१४॥
9
४२४
जोतिः सामान्यं व्यक्तिस्तु, विशेषः पृथगात्मिका ।
" १
तिर्यक् साचिः संहर्षस्तु स्पर्द्धा 'द्रोहस्त्वक्रिया ॥ १५१५।।
3 ४ 1
वन्ध्ये मोबाs - फलमुधा, अन्तर्गडु निरर्थकम् ।
१
1
संस्थानं सन्निवेशः स्यादर्थस्यापगमे व्ययः ॥ १५१६॥
आकारः, इङ्गः, इङ्गितम् से उ-हयना लाव गावनार ईशारो, शारत. निमित्तम्, कारणम्, हेतुः (पु.), बीजम्, योनिः (पु. स्त्री.), निबन्धनम् ॥ १५१ ॥ निदानम् मे ७-४२णु, हेतु, भुज्य એ २. कार्यम्, अर्थः, कृत्यम्, प्रयोजनम् मे ४-अर्य निष्ठा, निर्वहणम् मे २ -समाप्ति प्रवहः-४ वगेरेनु महार नपुं. ॥ १५१४॥ जातिः (स्त्री.), सामान्यम् [जातम् शि० १३६] मे २सामान्य, लति, लत व्यक्तिः (स्त्री.), विशेषः, पृथगात्मिका मे उ - विशेष, भिन्न भिन्न स्व३५ तिर्यक् 'च' (त्रि.), साचिः (स्त्री.), (enfer 24.) 2-ig, dley', gd, ei : (21 १३९] मे २ - हरिश, स्पर्द्धा द्रोहः, अपक्रिया मे २-२४२. ॥ १५१५॥ बन्ध्यम्-वन्ध्यम्, मोघम्, अफलम्, मुधा ( स्त्री. म. ) थे ४-व्यर्थ, निष्ण, अन्तर्गड ( त्रि. ), निरर्थकम् मे २ - निरर्थ, એ नाभु. संस्थानम्, संनिवेशः मे २ - यार, अवयवोनी रचना. व्ययः-द्रव्यनो व्यय. ॥१५१६ ॥ संमूर्च्छनम्, अभिव्याप्तिः मे २
Page #502
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
संमूर्च्छनं त्वभिव्याप्तिषो भ्रंशो यथोचितात् । भावो नाशे irrinit दुर्गञ्चरे ॥ १५१७॥ नीवाकस्तु प्रयामः स्यादवेक्षा प्रतिजागरः ।
२
समौ विश्रम्भविश्वास, परिणामस्तु विक्रिया ॥ १५१८ ॥ aaran भ्रम भ्रान्तिमर्णिश्च घूर्णने । विप्रलम्भो विवाद विलम्व तिसर्जनम् ॥ १५१९ ॥ उपलम्भनुभवः, प्रतिलम्भस्तु लम्भनम् । नियोगे विधि सम्पौ विनियोगोऽर्पणं फले ॥
४२५
१५२० ॥
सर्व तर व्याय भ्रेषः, भ्रंशः मे २ - पोताना योग्य स्थानथी पडवु', अया स्थानथी घडवु अभाव:, नाशः मे २ - नाश सङ्क्रामः (पु. न.), सङ्क्रमः (पु.न.), दुर्गसञ्चरः मे उ-विष्ट भाग । १५१७॥ नीवाकः, प्रयामः २-१ हुआ, २ वनमा समानता, उडियामां २५४२. अत्रेक्षा- अवधानम्, प्रतिजागरः मे २-१. अवधान, २ हेमरेण, तपास, सावेयेती. विश्रम्भः - 'विस्रम्भः, विश्वासः मे २ - विश्वास, परिणामः, विक्रिया [विकारः, विकृतिः शि० १३७ ] मे २ - परिणाम - ३२२, विहार ॥ १५१८ ॥ चकावर्तः, भ्रमः, भ्रान्तिः (स्त्री.), भ्रमिः (स्त्री.), घूर्णिः (स्त्री.), घूर्णनम् f-aksi keg, dug. fans, fadarz 29, मोटु उड्डी भाव ते विलम्भः, अतिसर्जनम् [समर्पणम् शि० १३७] मे २ - अतिशय छान ॥ १५१ ॥ उपलम्भः, अनुभवः એ १-अनुभव, साक्षात्ार. प्रतिलम्भः, लम्भनम् मे २ - प्राप्ति, साल, એ पुनः प्राप्ति, नियोगः, विधिः (पु. ), सम्प्रैषः मे 3 आज्ञा, हुम्भ भाव, विधि विनियोगः - ॥ १५२० ॥ लवः, अभि
Page #503
--------------------------------------------------------------------------
________________
४२६
अभिधानचिन्तामणौ सामान्यकाण्डः ६
3
1
aistrarat लवनं, निष्पावः पवनं पत्रः । ठेवनानि तु ते ।। १५२१ ।।
निष्ठेव टीवन
निवृत्तिः स्यादुपरमो, व्यवोपाभ्यः परा रतिः । विधूननं विधुवनं, रिङ्गणं स्खलन समे ।। १५२२ ।। Rear ग्रह ग्राहे, व्यधो वेधे क्षये क्षिया
2
स्फरणं स्फुरणे ज्यानिर्जीवथ वरो वृतौ ।। १५२३ ॥ समुच्चयः समाहारोऽपहाराऽपचयौ समौ । प्रत्याहार उपादानं, बुद्धिशक्तिस्तु निष्क्रमः ।। १५२४ ॥
लावः, लवनम् मे 3-छेवु, अपवु निष्पावः, पवनम्, पवः भे 3-धान्य वगेरैनां शतरां अढी राजवां ते. निष्ठेवः ( पु. न. ) ष्ठीवनम्, ष्ठ्यूतम्, ष्ठेवनम् धूत्कृतम् 'निष्ठ्यूतिः, निष्ठेवनम्, निष्ठीवनम्' - ॥१५२१॥ निवृत्तिः, उपरमः, विरतिः, अवरतिः, उपरतिः, आरति मे निवृत्ति, मधुं विधूननम् - ‘fayang', fayang 24-2 Galag", sing". figna, Fazak मे २-२जलना, भूल, स्वधर्म थी डवु ॥१५२२॥ रक्ष्णः, त्राणम्, 'CHI' A 2-RUY. TE:, TIE: A 2-96Q sig, sau:, वेधः मे २ - वीधवु. क्षयः, क्षिया मे २ - क्षय पाभवु, श्रीभुता. स्फरणम्, स्फुरणम्, 'स्फुरणा, स्फोरणम्, स्फारणम्, स्फुलनम्' मे २ - १.३२39, 4ssg, 2. zla'. surfa:, îfo:, 2012 (al )-mydı, qadi, apsiug. at:, qfa:, (zl.) 24 2-q akı, aleg ́à २. वरहान, ईष्टार्थ भागवु ते ॥ १५२ ॥ समुच्चयः, समाहारः मे २-सभुद्दाय, समूह. अपहारः, अपचयः - हानिः मे २ - हानि, हास, व्यय, अपडे२णु. प्रत्याहारः, उपादानम् मे २-४ द्वियाने
Page #504
--------------------------------------------------------------------------
________________
४२७
४
२
४
. अभिधानचिन्तामणौ सामान्यकाण्डः ६ इत्यादयः क्रियाशब्दा, लक्ष्या धातुषु लक्षणम् । अथाव्ययानि वक्ष्यन्ते, स्वः स्वर्गे भू रसातले ॥ १५२५॥ भुवो विहायसा व्योम्नि, द्यावाभूम्योस्तु रोदसी । उपरिष्टादुपर्युर्वे, स्यादधस्तादधोऽप्यवाक् ॥ १५२६ ॥ वर्जने त्वन्तरेणतें, हिरुग नाना पृथग विना । साकं संत्रा समं सार्द्धममा सह कृतं त्वलम् ॥ १५२७ ॥ भवत्वस्तु च किं तुल्याः, प्रेत्याऽमुत्र भवान्तरे । तूष्णीं तूष्णीकां जोपं च, मौने दिष्ट्या तु सम्मदे ॥१५२८॥ विषयथी पाछी मेयवीत. बुद्धिशक्तिः, निष्क्रमः मे २-प्रज्ञासामथ्य /૧૫૨૪આ પ્રમાણે સિદ્ધ થયેલા કિયા શબ્દો અને બીજા પણ ધાતુઓ ઉપરથી બનતા શબ્દો જાણવા, તે શબ્દોની વ્યુત્પત્તિ ધાતુપારાયણથી જાણવી. હવે અવ્યયે કહે છે જે ત્રણે લિંગમાં, સર્વ વિભક્તિઓમાં, અને સર્વ વચનમાં ફેરફાર ન થાય તે 'भव्यय' उपाय छ-सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥) स्वः -२१॥ भूः२सात, भूतो. ॥ १५२५॥ भुवः 'स', विहायसा मे २-
२४२२. रोदसी (द्यावाभूमी)-2मा १२॥ मने पृथ्वी. उपरिष्टात्, उपरि से २-04, iयु, ७५२. अधस्ताद् अधः 'स्', (अवाक' 'च्' से २नीय, 880. ॥१५२६॥ अन्तरेण, ऋते, हिरुक, नाना, पृथक, विना मेर-विना, सिवाय, ॥२. साकम्, सत्रा, समम् , सार्द्धम्', अमा, सह मे -साथ. कृतम्, अलम्, ॥ १५२७॥ भवतु, अस्तु, किम् थे ५-५स, पर्याप्त, सयु प्रेत्य, अमुत्र से २-५२४, भवान्त२. तूष्णीम् , तूष्णीकाम्, जोषम् मे 3-मौन. दिष्ट्या [समुपजोषम्
Page #505
--------------------------------------------------------------------------
________________
४२८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ परितः सर्वतो विष्वक, समन्ताच्च समन्ततः । पुरः पुरस्तात् पुरतोऽग्रतः प्रायस्तु भूमनि ॥ १५२९ ॥ साम्प्रतमधुनेदानी, सम्पत्येतद्यथाञ्जसा । द्राक साग-रं झटित्याशु, मङ्ख्वहाय च सत्वरम् ॥ १५३० ॥ सदा सनाऽनिशं शश्वद्, भूयोऽभीक्ष्णं पुनः पुनः । असकृन्मुहुः सायं तु दिनान्ते दिवसे दिवा ॥ १५३१॥ सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे । चिराय चिरात्राय, चिरस्य च चिराच्चिरम् ॥ १५३२ ॥ शि० १३७]-समद, सान हथी, सुपथी, मुशीथी. ॥ १५२८ ॥ परितः 'सु', सर्वतः 'स्', विष्वक्, समन्तात्, समन्ततः 'स्', से ५-यारे पातु, स त२५. पुरः 'स', पुरस्तात् , पुरतः 'स्', अग्रतः 'सू', ४-माग, 2401. प्रायः 'सू', (भूमन्,) २ १घा ४२रीने. ॥ १५२८ ॥ साम्प्रतम्, अधुना, इदानीम्, सम्प्रति, एतर्हि ५-डास, मा. अजसा, द्राक्, साक्, अरम्, झटिति, आशु, मक्षु, अह्नाय, सत्वरम्, 'सपदि' -सही. ॥१५३०॥ सदा, सना, अनिशम्, शश्वत् सर्वदा, सनत्, सनात् शि० १३७] ये ४-उभेशन, नित्य. भूयः 'स', अभीक्ष्णम्, पुनः पुनः '', असकृत्, मुहुः 'स्' को ५-२ वा२. सायम्-सां. दिवा(६५स. ॥१५३१ ॥ सहसा, एकपदे, सयः ‘सू', अकस्मात्, सपदि से ५-४४म, dra. चिराय, चिररात्राय, चिरस्य, चिरात्, चिरम् ॥ १५३२॥, चिरेण ये 1-Ail quत, घ॥ quतथी. कदाचित्, जातु, कर्हि चित् से 3-38 quत. दोषा, नक्तम्,
Page #506
--------------------------------------------------------------------------
________________
४२९
४
।
.. अभिधानचिन्तामणौ सामान्यकाण्डः ६ चिरेण दीर्घकालार्थे, कदाचिज्जातु कर्हिचित् । ‘दोषा नक्तमुपा रात्री, प्रगे प्रातरहर्मुखे ॥ १५३३ ॥ तिर्यगर्थे तिरः साचि, निप्फले तु वृथा मुधा । मुषा मिथ्याऽनृतेऽभ्यर्णे, समया निकषा हिरुक् ॥ १५३४ ॥ से सुखे बलवत् मुष्ठु, किमुताऽतीव निर्भरे । प्राक पुरा प्रथमे संबद् , वर्षे परस्परे मिथः ॥ १५३५ ॥ उषा निशान्तेऽल्पे किश्चिद्, मनागीपञ्च किञ्चन । आहो उताहो किमुत, वितर्के किं किमूत च ॥ १५३६ ॥ उषा में 3-२॥त्रि. प्रगे, प्रातः '' से २-सवा२. ॥१५33॥ तिरः 'स्', साचि से २-
तिय, तीर्छु, iॐ. वृथा, मुधा मे २निण, प. मृषा, मिथ्या से २-असत्य, माटु समया, निकषा, हिरुक्मे 3-सभाये, पासे, न००४. ॥ १५३४ ॥ शम्-सुम, ४क्ष्या. बलवत्, सुष्टु, किमुत, अतीव [सु, अति [२० १३८] २ ४मति, मतिशय, प्राक्, पुरा से २-पूर्व-य मां, पहेसi. संवत्-१५. मिथः 'म्'-५२२५२. ११५३५॥ उपा-नि-त, रात्रिन! छे, प्रात:४८, ५२॥ढियु. किञ्चित् , मनाक्, ईषत्, किञ्चन ये ४-थे, ५:५. आहो, उताहो, किमुत, किम्, किमु, उत से ६-११४, १४८५०४४ावना२-! डशे पेयुः ॥ १५७६ ॥ इतिह ५२५२।थी यावेस पहेश, संप्रदाय. यत्, तद, यतः, 'स', ततः 'स', येन, तेन शि० १३८) से ४-हेतु, २९५ , थी, तथी. अङ्ग, भोः 'स', प्याट, पाट्, हे, है, हहो, अरे, अयि, रे-'अररे [अहो शि० १३८ से १०-सोधन २ मां-ॐ ! ॥१५३७॥ [मा
१ अरेरे.-भानु.।
Page #507
--------------------------------------------------------------------------
________________
९
१०॥
४३० अभिधानचिन्तामणौ सामान्यकाण्डः ६ इतिह स्यात् संम्प्रदाये, हेतौ यत् तद् यतस्ततः । सम्बोधनेऽङ्ग भौः प्याट् पाट, है है हहो अरेऽयि रे ॥१५३७॥
औषट् वौषट् वषट् स्वाहा, स्वधा देवहविर्तुतौ । रहस्युपांशु मध्येऽन्तरन्तरेणाऽन्तरेऽन्तरा ॥ १५३८ ॥ प्रादुराविः प्रकाशे स्यादभावे व न नौ नहि । हठे प्रसय मा मास्म, वारणेऽस्तमदर्शने ॥ १५३९ ॥ अकामानुमतौ काम स्यादों आं परमं मते । कचिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० ॥ શિલેછ વિક્રમ સંવત ૧૪૩૩ વૈશાખ વદ એકમને દિવસે શ્રીમાન જિનદેવસૂરીશ્વરજી મહારાજે બનાવી પૂર્ણ કર્યો છે. શિ. ૧૩૯] श्रौषट्, वौषट्, वषट्, स्वाहा, स्वधा थे ५-हेवाने पनि २५ वाम १५शय छे. (पितृवानमा स्वधा १५२।५ छ.-स्वाहा देवेभ्यः, स्वधा पितृभ्यः) उपांशु-२७, येत, गुप्त. अन्तः 'र', अन्तरेण, अन्तरे, अन्तरा से ४-मध्ये, क्यमां, म४२. ॥ १५३८॥ प्रादुः 'स्', आविः 'स्' से २-५४८, मुटु, प्र.१२. अ, न, नो, नहि से ४-२५भाव, निषेध, ना, नहि. प्रसह्य- Rथी, थी. मा, मास्म से २-वार-निषेध, नाड, भा. अस्तम्-मदृश्य. ॥१५३८॥ कामम्-पहेली छान डोय मने पछीथी स्वी४२ ४२वी, ४२७ विना अनुमति मा५वी. ओम्, आम्, परमम् ये 3-स्त्री२ ४ावना२-1. कञ्चित्-Jष्ट प्रश्न ना२, भाटेने प्रश्नः अवश्यम्, नूनम् मे २-निश्चय ॥ १५४० ॥ बहिः 'स्'-५७१२. ह्यः । 'स'-मनन्तर
Page #508
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणो सामान्यकाण्डः ६ ४३१ बहिर्बहिर्भवे ह्यः स्यादतीतेऽह्नि श्व एष्यति । नीचेरल्पे महत्युच्चैः, सत्त्वेऽस्ति दुष्ठु निन्दने ॥ १५४१ ॥ ननुच स्याद् विरोधोक्तौ , पक्षान्तरे तु चेद् यदि । शनैर्मन्देऽवरे त्वर्वाक, रोपोक्ताद्यं नतौ नमः ॥ १५४२ ॥
इति श्रीस्वपरसमयपारावारपारीण-शब्दावतार
कलिकालसर्वज्ञाचार्यपुङ्गवश्रीहेमचन्द्र. सूरीश्वरविरचिताभिधानचिन्तामणि नाममालायां सामान्यकाण्डः
षष्ठः समाप्त ॥६॥ ગયેલે દિવસ, ગઈ કાલે. : ‘ણ-અનન્તર આવતો દિવસ, આવતી आले. नीचैः 'स्'-५८५, नानु, नीयु. उच्चैः 'स्-माटु, यु. अस्ति सत्ता-हावापा: दुष्ठु-निन्दा म भो, निन्ध. ॥ १५४१ ॥ ननुच-विरुद्ध मारयु. चेद, यदि . २-माने ५६ ४२वामी, नसे. शनैः 'स्'-मह, धीभु अर्वाक्-५i. उम्-शेष-जोधवाक्यन मतावना२. नमः 'म्' नम२४१२. [प्राध्वम्-मनुसार मतावना२. चित, चन से २-४US, मसाक्ष्य मतावना२. ॥ १८८॥ तु, हि, च, स्म, है, वैसे-पाहपूरशुभा १५२यछे. सु, अति मे २-पूनमा, श्रेष्ठ मथ मा. वद, वा, यथा, तथा, एव, एवम् स -साभ्य मर्थ मां, स२पा तावना२. अहो, ही २-विभय सतावना२म। ॥२००॥ एवम्, तु, पुनः 'र', वा, एव, इति थे-निश्चय म मतावना२. ऊम्-प्रश्नाथ मतावना२. प्राक्-पूर्व मां, पहे. अद्धा, अञ्जसा मे २-निश्चयाथे, यथाथ
म ना२. ॥२०॥ अतः 'स', मेथी, से माटे. महः 'सू'-शथी मारंभ मतावना२. 'स्वयम्-पोत. सुष्ठु-प्रशसाथ, सा२. परश्वः 'स्', श्वः 'स' से २-मावती से, ५२म हिवसे. ॥२०२ ॥ अद्य-मान, मान हिवस. पूर्वेद्युः 'स'-पूर्व दिवसे. "माहि५४थी उत्तरेयुः 'स्' भावते हिवसे.
Page #509
--------------------------------------------------------------------------
________________
४३२ अभिधानचिन्तामणो सामान्यकाण्डः ६ अपरेयुः 'स'-vilon हिवसे. 'अधरेद्यः 'सू-15 से, वे हिवसे. अन्येद्यः 'सू' गीत हिवसे. अन्यतरेद्यः 'स' माथी मे हिवसे. इतरद्यः 'सू' मी हिवसे. वगेरे शहो तga." सद्यः 'स' समान हिवसे, ते४ ६१से. परेयवि- हिवसे. ॥२०॥ उभयद्यः 'सू' उभयेधुः 'स' मे २-माने हिवसे युगपद्, एकदा मे २-४ समये. तदानीम्, तदा, तर्हि २ 3-त्यारे, ते समये यदा, यहि मे २न्यारे. अन्यदा, एकदा से २-भी मते, मे मते. ॥२०४॥ परुत-५२२२, आयुष परारि-छेसी सासनी मागती सास, ५२२२. ऐषमः 'सू' यासतु. अन्यथा, इतरथा से २-मीरीत. कथम्वीत. इत्थम्-से प्रमाणे, मेम. यथा-भ, प्रमाणे. तथातम, ते प्रमाण ॥२०५॥ द्विधा, द्वेधा स. २- प्रा. विधा, वेधा मे २-त्रशु प्रारे. चतुर्धा-यार प्रारे. द्वैधम् -मे प्रा२, मे शत, वगेरे. द्विः 'सू'-2. वा२ त्रिः 'स्' त्रयं वा२. चतुः 'सू'यार पा२. -पञ्चकृत्वः 'सू'-पांच वा२, वगेरे. ॥२०६॥ प्राक, उदक, प्रत्यक वगेरे हिशावाय शह १. हिंशा, २. देश, 3.0 એ ત્રણે અર્થમાં વપરાય છે. (જેમ-પૂર્વ દિશા, પૂર્વ દેશ અને પૂર્વ
७.) अव्यये। मनतवाथी माडी था। या छे. ॥२०७॥ આટલાં જ અવ્યયે છે તેની ગણતરી નથી, તેથી કાર્ય પ્રસંગે વારંવાર આ અવ્યય (નિપાતથી બને છે. ર૦૮ ૧૫૪રા इति श्रीतपोगच्छाधिपति श्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारकशासन-सम्राट्-सर्वतन्त्रस्वतन्त्राचार्यमहाराजश्रीविजयनेमिसूरीश्वर पट्टालङ्कार समयज्ञ-शान्तमूर्ति श्रीमदाचार्यवर्यश्रीविजयविज्ञानसूरीश्वर-पट्टधरसिद्धान्तमहोदधि प्राकृतविशारदाचार्य-श्रीविजयकस्तूरसूरिणा गौर्या' विरचितायां
चन्द्रोदयाभिधटोकायां सामान्यकाण्डः षष्ठः
समाप्तः ॥६॥ गौरी हैमकोशस्य, टीका पर्तिमादियम् । .. विश्वे विश्वहिता जयाद, गावच्छ्रोजनशासनम् ॥१॥
Page #510
--------------------------------------------------------------------------
________________
१ परिशष्टम्
॥ ॐ अहं नमः ॥ आचार्यश्रीहेमचन्द्रसूरीश्वरविरचिता
शेषनाममाला । अथ प्रथमः काण्डः शेषः प्रारभ्यते । प्रणिपत्यार्हतः सिद्ध-साङ्गशब्दानुशासनः । शेषाख्यनाममालाया, नामानि प्रतनोम्यहम् ॥१॥ निर्वाणे स्यात् शितीभावः, शान्तिनैश्चिन्त्यमन्तिकः । शिष्ये छात्रो भद्रे भव्यं, काम्यं सुकृतसूनृते ॥२॥
इति शेषनाममालायां देवाधिदेवकाण्डः प्रथमः । ____ अथ द्वितीयः काण्डः शेषः प्रारभ्यते । फलोदयो मेरुपृष्ठं, वासवावास-सैरिको । दिदिविर्दीदिविद्यश्च, दिवं च स्वर्गवाचकाः ॥३॥ निलिम्पाः कामरूपाच, साध्याः शोभाश्चिरायुषः । प्रजिता मर्त्यमहिताः, सुवाला वायुभाः सुराः ॥४॥ द्वादशार्का वसवोऽष्टौ, विश्वेदेवास्त्रयोदश। पत्रिंशत् तुपिताश्चैव, पष्टिराभास्वरा अपि ॥५॥ पत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद् वायवोऽपरे ॥६॥ पूजिला मयं ० । वयनाः सुराः ॥ ४ ॥ विश्वदेवाः ॥ ५ ॥ वायवोऽपि च -पु० ॥६॥
४
अभि. २८ .
Page #511
--------------------------------------------------------------------------
________________
१४
१८०
४३४ शेषनाममालायां देवकाण्डः चतुर्दश तु वैकुण्ठाः, सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याधा, विज्ञेया गणदेवताः ॥७॥ सूयें बाजी लोकबन्धु नेमि नुकेसरः। सहस्राङ्को दिवापुष्टः, कालभृद् रात्रिनाशनः ॥८॥ पपीः सदागतिः पीतुः, सांवत्सररथः कपिः। दशानः पुष्करो ब्रह्मा, बहुरूपश्च कर्णसूः ॥९॥ वेदोदयः खतिलकः, प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो, जगदीपोऽम्बुतस्करः ॥१०॥
___ [अभिधानमूलश्लोकाङ्काः ७५-९८ ] अरुणे विपुलस्कन्धो, महासारथिराश्मनः । चन्द्रस्तु मास्तपो-राजौ, शुभांशुः श्वेतवाहनः ॥११॥ जर्णः संप्रो राजराजो, यजतः कृत्तिकाभवः यज्ञराडौषधीगर्भः, तपसः शयतो 'बुधः ॥१२॥ स्यन्दः खसिन्धुः सिन्धूत्थः, अविष्ठारमणस्तथा। आकाशचमसः पीतुः, क्लेदुः पर्वरिचिक्लिदौ ॥१३॥ परिज्वा युवनो नैमिश्चन्दिरः स्नेहुरेकभूः । भौमे व्योमोल्मुकैकाङ्गौ, गीष्पतिस्तु महामतिः ॥१४॥ भानिमिः ॥८॥ अर्णः सृपो। शयितो-सू० ॥१२ ॥ स्पन्दः खसिन्धुः ॥१३॥
2
२३.
२४
Page #512
--------------------------------------------------------------------------
________________
2
.. शेषनाममालायां देवकाण्डः ४३५ प्रख्याः प्रचक्षा वार वाग्मी, गौरो दीदिविंगीरथौ । शुक्रे भृगुः शनौ पशुः, श्रुतकर्मा महाग्रहः ॥१५॥ श्रुतश्रयोऽनुजः कालो, ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा चाथ राहौ, स्यादुपराग उपप्लवः ॥१६॥ केतापूर्वकचो ज्योतीरथग्रहाश्रयौ ध्रुवे। अगस्त्ये विन्ध्यकूटः स्याद्, दक्षिणाशारतिर्मुनिः ॥१७॥ सत्याग्निर्वारुणिः काथिस्तपनः कलशीसुतः । व्युष्टे निशात्ययगोसगी निशि चक्रभेदिनी ॥१८॥ निपद्वरी निशीथ्या निह, घोरा वासरकन्यका। शताक्षी राक्षसी याभ्या, पूताचिस्तामसी तमिः ॥१९॥ शार्वरी क्षणिनी नक्ता, पैशांची वासुरा उशाः । दिनात्ययः प्रदोषे स्याद्, 'ध्यान्ते वृत्रो रजोबलम् ॥२०॥ - अभि० मूलश्लोकाङ्कः १०२-१४६] रात्रिरागो नीलपङ्को, दिनाण्डं दिनकेसरः । संपरागो निशावर्म, वियद्भूतिदिगम्बरः ॥२१॥ पाङ्गुः ॥ १५ ॥ कोलो० ॥१६॥ करगोमुतः ॥ १८॥ मृताचिः-पु०,
घृताऽचिः-सू० ॥१९ ॥ वासुरा उमा ॥२०॥ निशाचर्म ॥२॥
Page #513
--------------------------------------------------------------------------
________________
४३६
शेषनाममालायां देवकाण्डः पक्षः कृष्णः सितो द्वेधा, कृष्णो निशाहयोऽपरः । शुक्लो दिवाह्वयः पूर्वो, मासे वर्षांशको भवेत् ॥२२॥ वर्षकोशो दिनमलः, फल्गुनालश्च फाल्गुने । चैत्रे मोहनिकः कामसखश्च फाल्गुनानुजः ॥२३॥ वैशाखे तूच्छरो ज्येष्ठमासे तु खरकोमलः । ज्येष्ठामूलीय इति च, कार्तिके सैरिकौमुदौ ॥२४॥ हिमागमस्तु हेमन्ते, वसन्ते पिकबान्धवः ।। पुष्पसाधारणश्चापि, ग्रीष्मे तूष्मायणो मतः ॥२५॥ आखोर-पद्मौ वर्षे तु, ऋतुवृत्तियुगांशकः । कालग्रन्थिर्मासमलः, संवत्सर्वतुशारदौ ॥२६॥ वत्स इड्वत्सर इडावत्सरः परवाणिवत्। नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोऽवटी ॥२७॥ छायापथश्च मेघे तु, व्योमधूमो नभोध्वजः । गडयित्नुर्गदयत्नुमिसिरिवाहनः ॥२८॥ खतमालोऽप्यथासारे, शरासम्पात इत्यपि । करकेऽम्बुघनो मेघकफो मेघास्थिमिज्जिका ॥२९॥
वर्षांसको-पु० ॥२२ ॥ फाल्गुनालस्तु ॥२३॥ - वैशाखे तूच्छिरो-सू० । सैर-कौमुदौ-पु० ॥२४ ॥ नभो वटो ॥२७॥ गण्डयित्नुर्गदयित्नुमिसि ॥२८॥ मेघास्थिपुजिका ॥२९॥
५ . ६७
Page #514
--------------------------------------------------------------------------
________________
४३७.
शेषनाममालायां देवकाण्डः चीजोदकं तोयडिम्भो, वर्षावीजमिरावरम् । यथाऽपरेतरा पूर्वा, परा पूर्वेतरा तथा ॥३०॥
अभि० मूलश्लोकाङ्काः १४६-१६१] यथोत्तरेतराऽपाची, तथाऽपाचीतरोत्तरा। इन्द्रे तु खदिरो नेरी, त्रायस्त्रिंशपतिर्जयः ॥३१॥ गौरावस्कन्दी बन्दीको, वराणों देवदुन्दुभिः । किणालातश्च हरिमान् , यामने मिरसन्महाः ॥३२॥
पीविमिहिरो वनदक्षिणो वयुनोऽपि च । स्यात् पौलोम्यां तु शक्राणी, चारुधारा शतावरी॥३३॥ महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि । जयन्ते यागसन्तानों, वृषणश्वो हरेहेये ॥३४॥ मातली हयङ्कपः स्यादैरावणे मदाम्बरः । सदादानो भद्ररेणुः, पुरे त्वैन्द्रे सुदर्शनम् ॥३५॥ नाशिक्ययोस्तु नासत्यदसौ प्रवरवाहनौ । गदान्तको यज्ञवहौ, यमे तु यमुनाग्रजः ॥३६॥ . . खिदिरो नेरी ३१ । वियुनोऽपि च । चारुरावा-पु० ॥३३॥ योगसन्तान:--
सू० । वृषणाश्वो० ॥ ३४ ॥ मदांवरः ॥३५॥ यज्ञावहौ ॥३६ ।।
Page #515
--------------------------------------------------------------------------
________________
१०
५१
१४
४३८ शेषनाममलायां देवकाण्डः महासत्यः पुराणान्तः, कालकूटोऽथ राक्षसे । पलप्रियः खसापुत्रः, कर्बरो नरविष्वणः ॥३॥ अशिरो हनुषः शङ्कुर्विथुरो जललोहितः । उद्धरः स्तब्धसंभारो, रक्तग्रीवः प्रवाहिकः ॥३८॥ सन्ध्यावलो रात्रिबलत्रिशिरा समितीपदः । वरुणे तु प्रतीचीशो, दुन्दुभ्युद्दामसंवृताः ॥३९॥ धनदे निधनाक्षः स्यान्महासत्त्वः प्रमोदितः । रत्नगर्भ उत्तराशाधिपतिः सत्यसङ्गरः ॥४०॥
__ [अभि० मूल लोकाङ्काः-१६७-१९०] धनकेलिः सुप्रसन्नः, परिविद्धो-ऽलका पुनः । सुप्रभा वसुसारा, शङ्करे नन्दिवर्द्धनः ॥४१॥ बहुरूपः सुप्रसादो, मिहिराणोऽपराजितः । कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरुः ॥४२॥ परिणाहो दशबाहुः, सुभगोऽनेकलोचनः । गोपालो बरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः ॥४३॥ कूटकन्मन्दरमणिर्नवशक्तिमहाम्बकः । कोणवादी शैलधन्वा, विशालाक्षोऽसतस्वनः ॥४४॥ खखापुत्रः ॥३७॥ आशिरो हनुषः । विधुरो जललोहितः । उद्वरः ॥३८॥ परविद्धोऽ० ॥४१॥ पांशुचन्दनः ॥४३॥ महाम्वुकः-पु० । कौनवादी ॥४४॥
Page #516
--------------------------------------------------------------------------
________________
४३९
४९
शेषनाममालायां देवकाण्डः उन्मत्तवेषः शबरः, सिताङ्गो धर्मवाहनः । महाकान्तो वहिनेत्रः स्त्रीदेहाौं नृवेष्टनः ॥४५॥ महानादो नराधारो, भूरिरेकादशोत्तमः । जोटी जोटीङ्गोऽर्द्धकूटः, समिरो धूम्रयोगिनौ ॥४६॥ उलन्दो जयतः कालो, जटाधरदशाव्ययौ । सन्ध्यानाटी रेरिहाणः, शङ्कुश्च कपिलाञ्जनः ॥४७॥ जगद्रोणिरर्दकालो, दिशांप्रियतमोऽतलः । जगत्स्रष्टा कटाटङ्कः, कटगृहीरहृत्कराः ॥८॥ गौतमी कौशिकी कृष्णा, तामसी बाभ्रवी जया । कालरात्रिर्महामाया, भ्रामरी यादवी वरा ॥४९॥ बहिध्वजा शूलधरा, परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया, षष्ठी कान्तारवासिनी ॥५०॥
४
॥
१३
१४
१७
१
.
[अभि० मूलश्लोकाङ्काः १९०-२०५] जाङ्गुली बदरीवासा, वरदा कृष्णपिङ्गला । पद्वतीन्द्रभगिनी, प्रगल्भा रेवती तथा ॥५१॥ - निराधारो०-सू०। भूरिरेको दशोत्तमः। झोटीङ्गोऽ० । समरो धूम्र०॥४६॥ . अर्धकलो-पु०॥४८ ॥
Page #517
--------------------------------------------------------------------------
________________
४४०
30
33
३५
४४
४५
४८
५२
५६.
५७
9
शेषनाममालायां देवकाण्ड महाविद्या सिनीवाली रक्तदन्त्येकपाटला । .. एकपर्णा बहुभुजा, नन्दपुत्री महाजया ॥५२॥ भद्रकाली महाकाली, योगिनी गणनायिका । हासा भीमा प्रकूष्माण्डी, गदिनी वारुणी हिमा ॥ ५३॥ अनन्ता विजया क्षेमा, मानस्तोका कुहावती । चारणा च पितृगणा , स्कन्दमाता घनाञ्जनी ॥ ५४॥ गान्धर्वी कर्बुरा गार्गी, सावित्री ब्रह्मचारिणी । कोटिश्रीमन्दरावासा, केशी मलयवासिनी ॥ ५५॥ कालायनी विशालाक्षी, किराती गोकुलोद्भवा । एकानसी नारायणी, शैला शाकम्भरीश्वरी ॥ ५६ ॥ प्रकीर्णकेशी कुण्डा च, नीलबस्त्रोग्रचारिणी। अष्टादशभुजा पौत्री, शिवदती यमस्वसा ॥ ५७ ॥ सुनन्दा विकचा लम्बा, जयन्ती नकुला कुला। विलङ्का नन्दिनी नन्दा, नन्दयन्ती निरजना ॥ ५८ ॥ कालजरी शतमुखी, विकराला करालिका । विरजाः पुरला जारी, बहुपुत्री कुलेश्वरी ॥ ५९॥ .
गणनायका-सु० । गण्डिनी वारुणी ॥५३ ॥ गन्धर्वी कर्बरी ॥ ५५ ॥
७२
७3
७६
एकानंसा-पु० ॥५६ ॥ मदनी नन्दा ॥ ५८ ॥
Page #518
--------------------------------------------------------------------------
________________
१०१
१०२
१०३
१०४
१०५
१०
१०८
११०
शेषनाममालायां देवकाण्डः ४४१ कैटभी कालदमनी, दर्दुरा कुलदेवता। रौद्री कुन्द्रा महारौद्री, कालङ्गमा महानिशा ॥६०॥
(अभि० मूलश्लोकाङ्काः २०५ ) बलदेवस्वसा पुत्री, होरी क्षेमङ्करी प्रभा। मारी हैमवती चापि, गोला शिखरवासिनी ॥ ६१॥ चामुण्डायां महाचण्डी , चण्डमुण्डाऽप्यथाऽऽखुगे। पृश्निगर्भः पृश्निशृङ्गो, द्विशरीरविधातुकः ॥६२।। हस्तिमल्लो विषाणान्तः, स्कन्दे तु करवीरकः । सिद्धसेनो वैजयन्तो, बालचर्यों दिगम्बरः ॥ ६३॥ भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् । नारायणे तीर्थपादः, पुण्यश्लोको बलिन्दमः ॥६४ ॥ उरुक्रमोरुगायौ च, तमोघ्नः श्रवणोऽपि वा। उदारथिलतापर्णः, सुभद्रः पांशुजालिकः ॥ ६५ ॥ चतुव्यूहो नवव्यूहो, नवशक्तिः षडङ्गजित् ।। द्वादशमूलः शतको, दशावतार एकदृक् ॥ ६६॥ हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् । मानञ्जरः पराविद्धः, पृश्निगर्भोऽपराजितः ॥ ६७ ॥
दुर्दुरी-सु० । दर्दुरी । कालङ्गमौ ॥६०॥ करवारकः-पु० ॥६३ ॥ सतत्-सू०
१५
. १7722
॥६४ ॥ उरुकमोरुगावो च। श्रवणोऽपि च
॥६५॥
Page #519
--------------------------------------------------------------------------
________________
४४२
४४
४
५०
५४
५
शेषनाममालाया देवकाण्डः हिरण्यनाभः श्रीगो, वृषोत्साहः सहस्रजित् । । ऊर्ध्वकर्मा यज्ञधरो, धर्मनेमिरसंयुतः ॥ ६८ ॥ पुरुषो यौनिगद्रालुः, खण्डास्यः शलिकाऽजितौ । कालकुण्ठो वरारोहः, श्रीकरो वायुवाहनः ॥६९ ॥ वर्द्धमानश्चतुर्दष्ट्रो, नृसिंहवपुरव्ययः। कपिलो भद्रकपिलः, सुषेणः संमितिब्जयः ॥ ७० ॥
अभि० मूलश्लोकाङ्काः २०५-२१९ ] ऋतुधामा वासुभद्रो, बहुरूपो, महाक्रमः । विधाता धार एकाङ्गो, वृषाशः सुवृषोऽक्षजः ॥७१ ॥ रन्तिदेवः सिन्धुवृषो, जितमन्युर्वृकोदरः। बहुशङ्गो रत्नबाहुः, पुष्पहासो महातपाः ॥७२॥ लोकनाभः सूक्ष्मनाभो, धर्मनाभः पराक्रमः । पद्महासो महाईसः, पद्मगर्भः सुरोत्तमः ॥७३॥ शतवीरो महामायो ब्रह्मनाभः सरीसृपः । वृन्दाकोऽधोमुखो धन्वी, सुधन्वा विश्वभुक् स्थिरः ॥ ७४ ॥ शतानन्द शरुश्चापि, यवनारिः प्रमर्दनः ।
GX
७६
७७
८९
॥७०॥ कृतधामा-पु..। ऋतधामा सू०।
वासुभद्रो बहुरूपो ॥७१ ॥
Page #520
--------------------------------------------------------------------------
________________
शेषनाममालायां देवकाण्डः
५९
यज्ञनेमिर्लोहिताक्ष, एकपाद् द्विपदः कपिः ।। ७५ ।।
१०१
65
१००
१०२
903
एकङ्गो यमकीलः आसन्दः शिवकीर्तनः ।
"
१०७
१२४१०५६
१०८
1
दुवंशः श्रीवराहः, सदायोगी सुयामुनः ॥ ७६ ॥
१
४
बलभद्रे तु भद्राङ्गः, फालो गुप्तचरो बली ।
७
taratitar: पौरः शेषाहिनामभृत् ॥ ७७ ॥ लक्ष्म्यां तु भरी विष्णुशक्तिः क्षौरान्मानुषी । तु नः शिखिमृत्युर्महोत्सवः ॥ ७८ ॥
"
४
शमान्तकः सर्वधन्त्री, रागरज्जुः प्रकर्षकः ।
मनोदाही मथन, गरुडस्तु विषापहः ।। ७९ ।।
૩
पक्षिसिंहो महापक्ष, महावेगो विशालकः ।
उन्नतोशः स्वमुखभूः, शिलानी होऽहिभुक् च सः ॥ ८० ॥
[ अभि० मूलश्लोकाङ्काः २.१९-२३१ ]
૩
बुद्धे तु भगवान् योगी, बुधो विज्ञानदेशनः । महासच्च लोकनाथ, बरिन् सुनिश्चितः ॥ ८१ ॥ गुणान्धर्वगतद्वन्द्वो वचने स्यात् तु जल्पितम् । लपितोदितभणिताभिधानगदितानि च ॥ ८२ ॥
४
४४३
ऋक्षनेमिर्लोहिताक्ष• ।। ७५ ।। गुप्तवरो बली । भद्रबलत: - भद्रवलनः ॥ ७७॥ उल्वतीशः स्वमुखसुः - सू० ।। ८० ।।
Page #521
--------------------------------------------------------------------------
________________
४४४
शेषनाममालायां देवकाण्डः
gal taranissकारी, चण्डालानां तु वल्लकी । htण्डवीणा कुवीणा च, डकारी किन्नरी तथा ॥ ८३ ॥
3
सारिका खुडणी चाथ, दर्दरे कलशीमुखः ।
१
·
१
1
सूत्रकोणो डमरु, समो पणव कङ्कणौ ॥ ८४ ॥
शृङ्गवाद्ये शृङ्गमुखं, हुडुकस्तालमर्दकः।
3
काहला तु कुहाला स्यात्, चण्डकोलाहला च सा ॥ ८५॥ संवेशप्रतिबोधार्थ, द्रगड-द्रकटावुभौ । देवतार्चनतुर्ये तु धूमलो बेलिरित्यपि ॥८६॥ क्षुण्णकं मृतयात्रायां, माङ्गले प्रियवादिका । रणोद्यमे त्वर्धतूरा, वाद्यभेदास्तथाऽपरे ||२७|| डिण्डिमो झर्झरो मड्डस्तिमिला किरिकिच्चिका । लम्बिका टहरी वेध्या, कलापूरादयोऽपि च ॥ ८८ ॥
·
1
भयङ्करे तु डेमरमाभीलं भासुरं तथा ॥ ४९ ॥ आर्ये फुलकं मोहो, वीक्ष्य लोतस्तु गजले ॥८९॥ निद्रायां तामसी सुप्ते, सुष्वापः सुखसुप्तिका ।
૨
आकारगूहने चावकटिकाऽवकुटारिका ॥९०॥
पणव - किंकिणौ ॥ ८४ ॥ तालमईलः मस्तिमिला । लुम्बिका टहरी ॥ ८८ ॥
हक्कार-काङ्कारौ, चण्डालानां तु । डक्कारी किंनरी ॥ ८३ ॥ डमरकं, समौ । ।। ८५ ।। मङ्गले. प्रिय० ॥। ८७ ॥ वोक्षम् ॥ ८९ ॥
Page #522
--------------------------------------------------------------------------
________________
शेषनाममालायां देवकाण्डः ४४५ गृहजालिकाऽथ सूत्रधारे स्याद् बीजदर्शकः । पूज्ये भरटको भट्टः, प्रयोज्यः पूज्यनामतः ॥९१॥
[अभि० मूलश्लोकाङ्काः २३२-३३६] इति शेषनाममालायां देवकाण्डो द्वितीयः ॥२॥
॥ अथ तृतीयकाण्डशेषः प्रारभ्यते ॥ अथ प्रवीणे क्षेत्रज्ञो, नदीष्णो निष्ण इत्यपि । ॐकालच्छेकिलो छेके, काहलोऽस्फुटभाषिणि ॥९२॥ मुके जडकडौ मूर्खे, त्वनेडो नामवर्जितः। परतन्त्रे वंशाऽऽयत्तावधीनोऽप्यथ दुर्गते ॥१३॥ शुद्रो दीनश्च नीचश्व, भाटिस्तु गणिकाभृतौ। वस्तु-वस्तौ तु चकितेऽथ क्षुद्र-प्रखलौ खले ॥९४॥ चौरे तु चोरडो रात्रिचरो याच्आ तु भिक्षणा । अभिषस्तिर्मार्गणा च, बुभुक्षायां क्षुधाक्षुधौ ॥९५॥ भक्तमण्डे तु प्रस्राव-प्रसवाऽऽच्छोदनाऽऽस्रवाः अपूपे पारिशोलोऽथ, करम्बो दधिसक्तुषु ॥१६॥ ईण्डेरिका तु वटिका, शष्कुली त्वलोटिका। पर्यटास्तु मर्मराला, घृताण्डी तु घृतौषणी ॥९७॥
जड-किडौ मूर्खे-पु० ॥ ९३ ॥ चरडो-सू० ॥ ९५ ॥ तु घृतोषणी ॥ ९७
Page #523
--------------------------------------------------------------------------
________________
४४६ शेषनाममालायां मर्त्यकाण्डः समिताखण्डाज्यकृतो, मोदको लड्डुकश्च सः । एलामरिचादियुतः, स पुनः सिंहकेसरः ॥९८॥ लाजेषु भरुजोखूषखटिकापरिवारकाः। दुग्धे योग्य बालसात्म्यं जोवनीयं रसोतमम् ॥९९। सरं गव्यं मधुज्येष्ठ, धारोष्णं तु पयोऽमृतम् । दनि श्रीघनमङ्गल्ये, तक्रे कट्वरसारणे ॥१०॥
[अभि० मूलश्लोकाङ्काः-३४२-४०९ ] अर्शोघ्नं परमरसः, कुल्माषाभिषुते पुनः । गृहाम्बु मधुरा चाथ, स्यात् कुस्तुमधुरुरल्लुका ॥१०१॥ मरिचे तु द्वारवृत्त, मरीचं बलितं तथा। पिप्पल्यामूषणा शौण्डी, चपला तीक्ष्णतण्डुला ॥१०२॥ उपणा तण्डुलफला, कोला च कृष्णतण्डुला । जीरे जीरण जरणो, हिङ्गौ तु भूतनाशनम् ॥१०॥ अग्ढगन्धमत्युग्रं, लिप्सो लालसलम्पटौ । लोलो लिप्सा तु धनाया, रुचिरीप्सा च कामना ॥१०॥ पूजा त्वपचितिरथ, चिपिटो नम्रनासिके । पङ्गुलस्तु पीठसपी, किरातस्त्वल्पवमणि ॥१०५॥
भरजोदूष० ॥ ९९ ॥ मरीचं चलितं तथा। मौषणा, शौण्डी ॥ १०२॥
3
.
ओषणा तण्डुल. ॥ १०३ ॥
Page #524
--------------------------------------------------------------------------
________________
शेषनाममालायां मर्त्यकाण्डः
सबै ह्रस्वोऽनेडस्कस्त्वन्धे न्युब्जस्त्वधोमुखे । पित्ते पाग्निः पललज्वरः स्यादग्निरेचकः || १०६ ||
१
कफे शिङ्खानकः खेटः, स्यात् कूकुदे तु पदः । पारिमितोऽथ कायस्थः, करणोऽक्षरजीविनि ॥ १०७॥ क्षमे समर्थोऽभूष्णुः पादातपदगौ समौ । जम्बूलमालिकोद्वाहे. वरयात्रा तु दोन्दुभी ॥ १०८॥ गोपाली वर्णके शोन्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणीमहे हेलिरुलूलुर्मङ्गलध्वनिः ॥१०९॥ स्यात् तु स्वस्त्ययनं पूर्ण-कलशे मङ्गलाह्निकम् । शान्तिके मङ्गलस्नानं, वारिपल्लववारिणा ॥११०॥ [ अभि० मूलश्लोकाङ्काः ४०९-५१८ ]
१
हस्तलेपे तु करणं, हस्तबन्धे तु पीडनम् । तच्छेदे समवभ्रंशो, धूलिभक्ते तु वार्तिकम् ॥ १११ ॥
9
૩
कुलटायां तु दुःशृङ्गी, बन्धुदा कलकूणिका ।
fit oart खण्डशीला मदननालिका ॥ ११२ ॥ त्रिलोचना मनोहारी, पोलिः सश्मश्रुयोषिति 1 श्रवणायां भिक्षुणी स्याद्, वेश्यायां तु खगालिका ॥११३॥
४४७
कफे सिंहानकः ।। १०७ ॥ शान्तिर्यात्रा ॥ १०९ ॥ शान्तिकं मङ्गल० .
॥ ११० ॥
Page #525
--------------------------------------------------------------------------
________________
४४८ शेषनाममालायां मर्त्यकाण्डः वारवाणिः कामलेखा, क्षुद्रा चेटयां गणेरुका। वडवा कुम्भदासी च, पुत्रे तु कुलधारकः ॥११४॥ स दायादो द्वितीयश्च, पुत्र्यां धीदा समधुका। देहसंचारिणी चाप्यपत्ये सन्तानसन्तती ॥११५॥ नप्ता तु दुहितुः पुत्रे, स्यात् कनिष्ठे तु कन्यसः । ज्येष्ठभगिन्यां तु वीरभवन्ती स्यात् तु नर्मणि ॥११६॥ सुखोत्सवो रागरसो, विनोदोऽपि किलोऽपि च । वयो जनित्रो रेतोवास्ताते जानो तु मातरि ॥११७॥ देहे सिनं प्रजनुकश्चतुःशाख षडङ्गकम् । व्याधिस्थानं च देहकदेशे गात्रं कचे पुनः ॥११८॥ वृजिनो वेल्लिताग्रोऽस्रो धम्मिल्ले मौलिजूटकौ । बर्बरी तु कवा स्यात्, प्रलोभ्यो विशदे कचे ॥११९॥ मुखे दन्तालयस्तरं, धनं चर घनोत्तमम् । कर्णप्रान्तस्तु धारा स्यात् कर्णमूलं तु शीलकम् ॥१२०॥ ___ [अभि० मूलश्लोकाङ्काः ५१८-५७४ ] अक्षिण रूपग्रहो देवदीपो नासा तु गन्धहृत् । नसा गन्धवहा नस्या, नासिक्यं गन्धनालिका ॥१२१॥
. कलोऽपि च । बप्पो ।।११७ ॥ मूलि-जूटकौ । पर्परी तु कबर्या ॥११९॥
वरं घनोत्तमम् ॥ १२०॥
Page #526
--------------------------------------------------------------------------
________________
शेषनाममालायां मर्त्यकाण्डः
3
ओष्ठे तु देशनोच्छिष्टो, रंसालेपी च वाग्दलम् ।
२
श्मश्रूणि व्यञ्जनं कौटो, दन्ते मुखखुरः खरुः ॥१२२॥
दालुर्जिह्वा तु रसिका रस्ना च रसमातृका । रसाकाकुललेना च वक्त्रदलं तु तालुनि ॥ १२३ ॥ अवौ तु शिरःपीठ; कफोणौ रत्नपृष्टकम् । बाहूपबाहुसन्धिश्च, हस्ते 'भुजदलः सलः ॥ १२४॥
1
अथ व्यामे वियामः स्याद्, बाहुचापस्तनूतलः ।
9 २
हृद्यसहं मर्मचरं, गुणाधिष्ठानकं सम् ॥१२५॥
स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ । जठरे मेलुको रोमलताधारोऽथ कोमनि ॥ १२६ ॥ स्यात् ताडयं पुषं क्रोममथ नाभौ पुतारिका । सिरामुले केटीकूप चिलिङ्ग ताबुके ॥ १२७ ॥
२
२
3
शिने तु लङ्गुलं शङ्क, लाङ्गुलं रौफ शेफसी
1
1
२
१
रक्ते तु शोध्य कीलाले, मांसेतूहः समारम् ॥ १२८ ॥
छेपनं चरोमणि तु स्वग्मले वालपुत्रकः ।
जो मांसनिर्यासः, परित्राणमय स्नसा ॥ १२९ ॥
५
४४९
० खुरः खुरु: - पु० ॥ १२२ ॥ रत्नपृष्टकम् शल:- सू० ।। १२४ ।। स्य तू ताण्डयं । चरितावुके ॥१२७॥ शिने तु लाङ्गूलं - पु० । शङ्कुर्लाङ्गूलं सू० ॥ १२८ ॥ अभि. २९
}
Page #527
--------------------------------------------------------------------------
________________
१२
४५० शेषनाममालायां मर्त्यकाण्डः तन्त्री-नखारु स्नावानः, सन्धिबन्धनमित्यपि। .. अगुरौ प्रवरं शृङ्ग, शीर्षकं मृदुलं लघु ॥ १३० ॥
[अभि० मूलश्लोकाङ्काः-५७५-६४० ] वरद्रुमः परमदः, प्रकरं गन्धदारु च। चन्दने पुनरेकाङ्ग, भद्रश्रीः फलकीत्यपि ॥१३॥ जातीफले सौमनसं: पुटकं मदशौण्डकम् । कोशफलं कुङ्कमे तु करटं वासनीयकम् ॥१३२ ॥ प्रियङ्गु पीतकाबेरं, घोरं पुष्परजो वरम् । कुसुम्भं च जवापुष्पं, कुसुमान्तं च गौरम् ।। १३३ ॥ वृक्षधूपे तु श्रीवेष्टो, दधिक्षीरघृताहयः । रचनायां परिस्पन्दः, प्रतियत्नोऽथ कुण्डले ॥ १३४ ॥ कर्णादर्शों मेखला तु लालनी कटिमालिका। अथ किङ्कण्यां घर्घरी विद्या विद्यामणिस्तथा ॥१३५॥ नूपुरे तु पादशीली, मन्दीरं पादनालिका । पादाङ्गुलीयके पादपालिका पादकीलिका ॥१३६॥
कण्ठबधनमित्यपि । अगुरौ प्रवरशृङ्गं ।। १३० ॥ सोमनसं-सू० ॥ १३२॥ पीतं काबेरं,-पु० । कुसुम्भं च जपापुष्पं, कुसुमात्तं च -पु० ॥ १३३ ॥ परिस्यन्दः-सू० ॥ १३४ ॥ अथ किंकण्यां तु विधा, विद्यामणिस्तथा परा-पु. ॥ १३५॥ पादशीला-सू० ॥ १३६ ॥
Page #528
--------------------------------------------------------------------------
________________
. शेषनाममालायां मयंकाण्डः ४५१ बखे निवसनं वस्त्र, सत्रं कर्पटमित्यपि। दशासु वस्त्रपेश्योऽथ, हिमवातापहांशुके ॥१३७॥ द्विखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः। अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः ॥१३८॥ योगी धन्वी कृष्णपक्षो, नन्दिघोषस्तु तद्रथः प्रन्थिकस्तु सहदेवो, नकुलस्तन्तिपालकः ॥१३९॥ माद्रेयाविमौ कौन्तेयाः भीमार्जुनयुधिष्ठिराः। द्वयेऽपि पाण्डवेयाः स्युः, पाण्डवाः पाण्डवायनाः ॥१४०॥
. अभि० मूलश्लोकाङ्का : ६४०--७१० ] राज्ञश्छ। नृपलक्ष्म चमरः स्यात् तु चामरे। स्यान्न्यायद्रष्टरि स्थेयो, द्वाःस्थो द्वाःस्थितिदर्शकः ॥१४१॥ क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्षे कोट्टपतिः, पौरिको दाण्डपाशिकः ॥१४२॥ वेध्ये निमित्तं वाणे तु, लक्षहा मर्मभेदनः। वारश्च वीरशङ्कुश्च, कादम्बोऽप्यस्त्रकण्टकः ॥१४३॥ नाराचे लोहनालोऽवसायकोऽसिस्तु सायकः । श्रीगो विजयः शाम्ता, व्यवहारः प्रजाकरः ॥१४४॥
द्विखण्डो बरकश्च-पु ॥ १३८ । योधी धन्वी-सू. ॥ १३९ ॥ गानेयो चेमौ ॥ १४० ॥ द्वःये द्वाःस्थिति ०-पु० ॥ १४१॥
Page #529
--------------------------------------------------------------------------
________________
४५२
शेषनाममालायां मर्त्यकाण्डः
धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ।
१२
१३
१४
१५
प्रसङ्गो रुद्रतनयो, मनुज्येष्ठः शिवङ्करः || १४५ || करपालो faarस्तीक्ष्णधारो विपाग्रजः ।
१६
१९
२०
२१
२२ २३
धर्मप्रचारो धाराङ्गो. धाराधरकरालिकौ ॥१४६॥
૨૪
चन्द्रभासच शस्त्रोऽथ, क्षुर्यत्री कोशशायिका ।
3
पत्रं च धेनुका पत्रपाले तु हुलमातृका ॥ १४७ ॥ कुन्ती पत्रफलrse, शक्तिः कार्महाफला ।
3
3
1
अष्टतालाssयता सा च पट्टिस्तु खरोपमः || १४८ ॥ लोहदण्डस्तीक्ष्णधारो, दु:स्फोटाssराफलौ समौ । चक्रं तु वेलयप्रायमरसञ्चितमित्यपि ॥ १४९ ॥ anat तु चेतुताला, लोहकण्टकसंचिता । अयःकण्टकसंछन्ना, शतघ्न्येव महाशिला ॥ १५० ॥
[अभि० मूलश्लोकाङ्गः - ७१७-७८७ ]
·
मुपुण्ढी स्याद् दारुमयी, वृत्तायः कीलसंचिता । केणयो लोहमात्रोऽथ, चिरिका तु हुलाका ॥ १५१ ॥ वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् ।
१
विशाग्रजः । धीराङ्गो धराधर० - सू० ॥ १४६ ॥ दुःस्फोटाsस्रफलौ सम - ० ॥ १४९ ॥ भयोघण्टक०सू० ॥ १५० ॥ कणेयो लोह ० ॥। १५१ ।
Page #530
--------------------------------------------------------------------------
________________
- शेषनाममालायां तिर्यक्काण्डः ४५३ मुनयोऽखशेखरं च, शराभ्यास उपासनम् ॥ १५२॥ जिष्णौ तु विजयी जैत्र;, स्यात् शृगाली तु विप्लवे । करमध्ये सौम्यं तीर्थमथ स्यान्नियमे तपः ॥ १५३ ॥ सत्यवत्यां गन्धवती, मत्स्योदर्यथ वक्रये । भाटकोऽथ साक्षिणि स्यान् मध्यस्थः प्राश्निकोऽप्यथ ॥१५४॥ कूटसाक्षी मृषासाक्ष्ये, सूची स्याद् दुष्टसाक्षिणि । पादुकायां पादरथी, पादजङ्गः पदत्वरा ॥ १५५ ॥ पादवीथी च पेशी च, पादपीठी पदायता । नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिकाः ॥ १५६ ॥ . इति शेषनाममालायां मर्त्यकाण्डस्तृतीयः ।
अथ चतुर्थः काण्डः शेषः प्रारभ्यते । अथ पृथ्वी महाकान्ता, क्षान्ता मैट्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ १५७ ॥ देहिनी केलिनी मौलिमहास्थाल्यम्बरस्थली। गिरौ प्रपाती कुटार उर्वङ्गः कन्दराकरः ।। १५८ ॥ कैलासे धनदावासो, हराद्रिहिमवद्धसः । मलयश्चन्दनगिरिः, स्याद् लोहे धीनधीवरे ॥ १५९ ॥
करमध्ये सोम्य ॥ १५३ ।। पादजङ्गः पदोत्तरा-पु० ॥ १५५ ॥ उच्चङ्गः कन्द०- सू० ॥ १५८ ॥
५
Page #531
--------------------------------------------------------------------------
________________
3
x
३४
४५४ शेषनाममालायां तिर्यक्काण्डः ताने पवित्रं कांस्यं च, सीसके तु महाबलम् । .. चीनः पटुं समोलूकं कृष्णं च त्रपुवन्धकम् ॥ १६० ॥ _ [अभि० मूलश्लोकाङ्काः-७८७-१०४१ ] त्रपुणि श्वेतरूप्यं स्यात्, शठं सलवणं रजः। परासं मधुकं ज्येष्ठं, घनं, च मुखभूषणम् ॥१६१ ॥ रजते त्रापुपं वङ्ग, जीवनं वसु भीरुकम् ॥ शुभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् ॥ १६२ ॥ मुवर्ण लोभनं शुक्रं, तारजीवनसौजसम् । दाक्षायणं रक्तवर्ण, श्रीमत्कुम्भं शिलोद्भवम् ॥ १६३ ॥ वैणवं तु कर्णिकारच्छायं वेणुतटोभवम् । जले दिव्यमिरा सेव्यं, कृपीटं घृतमङ्करम् ॥ १६४ ॥ विष पिप्पल-पाताल-नलिनानि च कम्बलम् । पावनं षड्रसं चापि, पल्लूरं तु सितं पयः ॥ १६५ ॥ किंट्टिमं तदतिक्षारं, शालूकं पङ्कगन्धिकम् । अन्धं तु कलुपं तोयमतिस्वच्छं तु काचिमम् ॥ १६६ ॥
हिमवद्वसः । धन-धीवरे ॥१५॥ चीन -ट्ट-पु० । वपुबन्धनम्-० ॥१६०।। जीवनं च सुभीरुकम् । श्वनं सौम्यं च सोय साध्यं च-पु० ॥१६२॥ सुवर्णे लोभ । नारजोवनमो० ॥ १६३ ।। पिपल०-सू० । सुरवेला तु नन्दिनी ॥१६८॥
Page #532
--------------------------------------------------------------------------
________________
१२.
१५
१७
१८
शेषनाममालायां तिर्यक्काण्डः समुद्रे तु महाकच्छो, दारदो धरणीप्लवः । महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः ॥ १६७ ॥ मुरन्दला तु मुरला, सुरवेला सुनन्दिनी । चर्मण्वती रन्तिनदी, संभेदः सिन्धुसङ्गमः ॥ १६८॥ नीका तु सारणावग्नौ, वमिदर्दीप्रः समन्तभुक् । पर्परीकः पवि_सिः, पृथुर्घसुरिराशिरः ॥ १६९ ॥ जुहुराणः पृदाकुश्च, कुषाकुर्हवनो हविः ।। घृतार्चिनाचिकेतश्च, पृष्ठो वश्चतिरश्चतिः ॥ १७० ॥
[ अभि० मूलश्लोकाङ्काः-१०४२-११०० ] अजिभरथ पीथौ च, स्वनिः पवनवाहनः । वायौ मुरालयः प्राणः, संभृतो जलभूषणः ॥१७१॥ शुचित्रहो लौलघण्ट;, पश्चिमोत्तरदिक्पतिः । अङ्कतिः क्षिपणुमको, ध्वजप्रहरणश्चलः ॥१७॥ शीतलो जलकान्तारो, मेघारिः समरोऽपि च । वृक्षे त्वारोहकः स्कन्धी, सीमिको हरितच्छदः ॥१७३॥ उरुजन्तुर्वह्निभूश्च, स्यात् तु श्वेतः कपर्दके । खद्योते तु कीटमणिज्योतिर्माली तमोमणिः ॥१७॥
षष्टो वञ्चति ०-सू० ॥ १७० ॥ लोलघट: ॥ १७२ ॥
.१३
१४
१६
१८
Page #533
--------------------------------------------------------------------------
________________
x
४५६ शेषनाममालाया तिर्यक्काण्डः परार्बुदो निमेषद्युत् , ध्वान्तचित्रोऽथ कुजरे । पेचकी पुष्करी पद्मी, पेचिलः सूचिकाधरः ॥१७५॥ विलोमजिह्वोऽन्तःस्वेदो, महाकायो महामदः । सूर्पकर्णो जलाकाङ्क्षो, जटी च पष्टिहायनः ॥१७६॥ असुरो दीर्घपवनः, शुण्डालः कपिरित्यपि । वशायां वासिता कर्णधारिणी गणिकाऽपि च ॥१७७॥ अश्वे तु क्रमणः कुण्डी, प्रोथी हेपी प्रकीर्णकः। पालकः परुलः किण्वी, कुटरः सिंहविक्रमः ॥१७८॥ माषाशी केसरी हंसो, मुद्गभुग गूढभोजनः । वासुदेवः शालिहोत्रो, लक्ष्मीपुत्रो मरुद्रथः ॥१७९॥ चामयैकशफोऽपि स्यादश्वायां पुनरर्वती । मल्लिकाक्षः सिनेत्रः, स्याद् वाजीन्द्रायुधोऽसितैः ॥१८०॥
अभि० मूलश्लोकाङ्काः-११००-१२४३] ककुदी ककुदावतों, निर्मुष्कस्त्विन्द्रवृद्धिकः। शुनि क्रोधी रसापायी, शिवारिः सूचको रुरुः ॥१८१॥ वनंतपः स्वजातिद्विट्, कृतज्ञो भल्लहश्च सः। दीर्घनादः पुरोगामी, स्यादिन्द्रमहकामुकः ॥१८२॥
वशायां वाशिता ॥ १७७ ॥ पाकल: परुलः ॥ १७८ ॥ मुहुर्भुग ग्रहभोजनः ॥ १७१ ॥ निर्मुष्कस्त्विन्द्रवृश्चिकः । शुनिः क्रोधी ॥ १८१ ॥
Page #534
--------------------------------------------------------------------------
________________
४५७
शेषनाममालायां तिर्यक्काण्डः मण्डलः कपिलो ग्राममृगश्चन्द्रमहोऽपि च। महिषे कलुपः पिङ्गः, कटाहो गद्गदस्वरः ॥१८३॥ हेरम्बः स्कन्धशृङ्गश्च, सिंहे तु स्यात् पलङ्कपः । शैलाटो वनराजश्च, नभःक्रातो गणेश्वरः ॥१८४॥ शृङ्गोष्णीपो रक्तजिह्वो, व्यादीर्णास्यः सुगन्धिकः । एकरे कुमुखः कामरूपी च सलिलप्रियः ॥१८५॥ तलेक्षणो वक्रदंष्ट्रः, पङ्कक्रीडनकोऽपि च । सगे त्वजिनयोनिः स्यादथो भुजगभोजिनि ॥१८६॥ अहीरणी द्विमुखश्च, भवेत् पक्षिणि चञ्चुमान् । कण्ठाग्निः कीकसमुखो, लोमकी रसनारदः ॥१८७।। बारङ्ग-नाडीचरणौ, मयूरे चित्रपिङ्गलः। नृत्यप्रियः स्थिरमदः, खिलखिल्लो गरव्रतः ॥१८८॥ मार्जारकण्ठो मरूको, मेघनादानुलासकः । मयुको बहुलग्रीवो, नगावासश्च चन्द्रको ॥१८९॥ कोकिले तु मदोल्लापी, काकजातो रतोद्वहः।। मधुघोषो मधुकण्ठः, सुधाकण्ठः कुहूमुखः ॥१९॥
चुचुमान् ॥ १८७ ॥ वारङ्गि-नाडीचरणौ । खिलिखिल्लो गर० ॥१८८॥ मियूको बहुल० ॥ १८९ ॥
Page #535
--------------------------------------------------------------------------
________________
१७
४५८ शेषनाममालायां तिर्यक्काण्डः
अभि० मूलश्लोकाङ्काः १२४३-१३२१] .. घोषयित्नुः पोषयित्नुः, कामतालः कुनालिकः । कुक्कुटे तु दीर्घनादः चर्मचूडो नखायुधः ॥१९१॥ मयूरचटकः शौण्डो, रणेच्छुश्च कलाधिकः। आरणी विष्करो वोधिनन्दीकः पुष्टिवर्धनः ॥१९२॥ चित्रवाजो महायोगी, स्वस्तिको मणिकण्ठकः । उपाकीलो विशोकश्च ब्राजस्तु ग्रामकुक्कुटः ॥१९३॥ हंसेषु तु मरालाः स्युः, सारसे दीर्घजानुकः । गोनों मैथुनी कामी, श्येनाक्षो रक्तमस्तकः ॥१९४॥ गृधे तु पुरुषव्याघ्रः, कामायुः कूणितेक्षणः । सुदर्शनः शकुन्याजो शुके तु प्रियदर्शनः ॥१९५॥ श्रीमान् मेधातिथिर्वाग्मी, मत्स्ये तु जलपिप्पकः । मूको जलाशयः शेवः, सहस्रदंष्ट्रस्त्वेतनः ॥१९६॥ जलवालो बदालोऽथ, पाठीने मृदुपाठकः ।
इति शेषनाममालायां तिर्यकाण्डः चतुर्थः ।
अथ पञ्चमः काण्डः शेषः प्रारभ्यते । . अथ रत्नप्रभा धर्मा, वंशा तु शर्कराप्रभा ॥१९७॥
जलपिप्पिकः ।। १९६ ॥ जलेवालो वादलोऽथ ॥ १९७ ॥
४
.
Page #536
--------------------------------------------------------------------------
________________
शेषनाममालायां सामान्यकाण्डः
स्याद्वालुकाप्रभा शैला, भवेत् पङ्कप्रभाऽञ्जना ।
५
1
धूमप्रभा पुनारिष्टा, माधव्या तु तमः प्रभा ।। १९८ ।।
1
महातमःप्रभा माधव्येवं नरकभूमयः ।
४
इति शेषनाममालायां नारककाण्डः पञ्चमः ।
अथ षष्ठः काण्डः शेषः प्रारभ्यते ।
२ .
आनुकूल्यार्थकं प्राध्वमसाकल्ये तु चिच्चन ॥ १९९ ॥ तुहि च म ह वै पादपूरणे पूजने स्वती ।
3 ४
५
१
२
3
४ ५
वद् वा यथा तथैवैवं, साम्येऽहो ही च विस्मये ॥ २०० ॥
[अभि० मूलश्लोकाः १३२१-१५४२]
2
1
स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ।
1
2
ॐ पृच्छायामतीते प्राक, निवेयेऽद्धाऽजसा द्वयम् ॥ २०१ ॥
अतो हेतौ महः प्रत्यारम्भेऽथं स्वयमात्मनि
1
9
२
प्रशंसने तु सुष्ठु स्यात्, परश्वः श्वः परेऽहनि || २०२ ||
,
अद्याऽत्रायथ पूर्वेऽह्नीत्यादौ पूर्वेद्युरादयः ।
१
समानेऽहनि सद्यः स्यात्, परे त्वह्नि परेद्यवि ॥२०३॥
उभयस्तूभयेद्युः, समे युगपदेकदा ।
"
3
२
१
२ 1
स्यात् तदानीं तदा तर्हि, यदा या न्यदैकदा ॥ २०४ ॥
प्रत्यारम्भे तु ॥ २०२ ॥
४५९
Page #537
--------------------------------------------------------------------------
________________
४६० शेषनाममालायां सामान्यकाण्डः परुत् परायैषमोऽब्दे, पूर्वे पूर्वतरेऽत्र च। प्रकारेऽन्यथेतरथा, कथमित्थं यथा तथा ॥२०५॥ द्विधा द्वधा त्रिधा त्रेधा, चतुर्दा द्वैधमादि च । द्वित्रिश्चतुःपञ्चकृत्व, इत्याद्यवर्तने कृते ॥२०६॥ दिग्देशकाले पूर्वादौ, प्रागुदक्प्रत्यगादयः । अव्ययानामनन्तत्वाद्, दिग्मात्रमिह दशितम् ॥२०७।। [यदाहुः-] इयन्त इति संख्यान, निपातानां न विद्यते । प्रयोजनवशादेते, निपात्यन्ते पदे पदे ॥२०८॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ
नाममालायां शेषनामसंग्रहः समाप्तः ॥
द्वि-त्रि-चतुः पच्च०-पु० ।। २०६॥
Page #538
--------------------------------------------------------------------------
________________
अथ लघुखरतरगच्छालङ्कारश्रोमा जनप्रभसूरिशिष्यमुख्य श्रीजिनदेवसूरिविरचितः हैमनाममालाशिलोञ्छः ॥
अथ प्रथमः काण्डः ।
अहं बीजं नमस्कृत्य, गुरूणामुपदेशतः । श्रीमनाममालायाः, शिलोव्छः क्रियते मया ॥ १ ॥
1
सर्वीय इत्यपि जिने, संभवः शंभवेऽपि च श्रीसुव्रते मुनिरपि, नेमी नेमीत्यपीष्यते ॥ २ ॥ षष्ठे गणेशे मण्डितपुत्रोऽपि कथ्यते बुधैः । मरुदेव्यपि विज्ञेया, युगादिजिनमातरि ॥३॥ चक्रेश्वर्यामप्रतिचक्राऽप्यजिताऽपि कविभिरजितबला
1
1
श्यामा त्वच्युतदेव्यपि सुतारकोक्ता सुताराऽपि ॥४॥ भद्रद भद्रकरोऽपि श्रमणः श्रवणोऽपि च ।
R
भद्रे मन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥५॥ प्रव्रज्याऽपि परिव्रज्या, शिष्योऽन्तेपदपि स्मृतः । इति प्रथमकाण्डस्य, शिलोञ्छोऽयं समर्थितः || ६ || अथ द्वितीयः काण्ड: ।
व्योमयानमपि प्रोक्तं, विमानं बुधपुङ्गवैः । स्यात् समुद्रनवनीतं, पेयूषमपि चामृतम् ॥७॥
शम्भवे सम्भवोऽपि च ॥ २ ॥ कथितो बुधैः ॥ ३ ॥ भद्रकृत् तोर्थकृद्
भद्रः- शि० टी० ॥ ५ ॥ शिष्योऽन्तिषदपि स्मृतः ॥ ६ ॥
Page #539
--------------------------------------------------------------------------
________________
शिलोन्छे देवकाण्डः कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिवृष्णी, प्रोक्ता रश्म्यभिधायकाः ॥८॥ समुद्रनवनीतं च, विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमाऽपि स्यादिल्बला इन्वका अपि ॥९॥ अनुराधाऽप्यनराधा, गुरुः सप्तर्षिजोऽपि च । सौरिः सौरोऽपि राहुस्तु, ग्रहकल्लोल इत्यपि ॥१०॥
[अभिधानमूलश्लोकाङ्काः-२५-१२१] अभ्रपिशाचोऽपि तथा, नाडिका नालिकाऽपि च । रात्रौ यामवती-तुङ्गयौ, निःसंपातो निशीथवत् ॥११॥ तमः स्यादन्धातमसं, वर्षाः स्युर्वरिपा अपि । खेऽन्तरीक्षं सांसृष्टिकमपि तत्कालजे फले ॥१२॥ मेघमाला कालिकाऽपि, वार्दलं चापि दुर्दिनं । सूत्रामाऽपीन्द्रे शतारः, अतधारोऽपि चाशनौ ॥१३॥ आश्विनेयौ स्वर्गवैद्यौ, हर्यक्षोऽपि धनाधिपः । अजगवर्मजगावमपि शङ्करधन्वनि ॥१४॥ गौयाँ दाक्षायणीश्चयौं, नारायणे जलेशयः । कौमोदकी कोपोदकी, आ ईः शब्दौ स्त्रियां मतौ ॥१५॥
द्योतिस्तथा वृष्णिपृष्णो ॥ ८ ॥
।
१
Page #540
--------------------------------------------------------------------------
________________
शिलोञ्छे मर्त्यकाण्डः
केन्तुः कन्दर्पे सिद्धार्थः, सुगते परिकीर्तितः । अङ्गे व्याख्याविवाहाभ्यां, प्रज्ञप्तिरपि पञ्चमे ॥ १६ ॥ दृष्टिपातो द्वादशाङ्गे, कल्याणेऽवन्ध्यमप्यथ । निन्दा गर्दा जुगुप्साserssक्षारणा रतिगालिषु ॥ १७॥ समाख्यापि समाज्ञावद्, रुशतीवदुशत्यपि ।
1
काल्याऽपि कल्या संधायां समाधिरपि कथ्यते ॥ १८॥
२
व्रीडः थूका मन्दाक्षं च द्वियामूहोऽपि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामप्रथमिकाऽपि च ॥ १९ ॥ अहंपूर्विकायां केलीकिलोऽपि स्याद् विदूषके । मोर्षवन्मारिषोऽपीति, शिलोञ्छो देवकाण्डः ॥२०॥ [अभि० मूलश्लोकाङ्का:- १२१-३३३]
अथ तृतीयः मर्त्यकाण्डः ।
1
स्तनन्धये स्तनपथ, क्षीरपश्चाभिधीयते ।
४६३
तारुण्यं स्याद् यौनिका, दशमीस्थ जरतरः ॥२१॥ कविताऽपि कविः स्यात् कृतकर्मणि कृतकृत्यकृतिकृतार्थाच । कुटिलांशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु ॥ २२॥
1
इन्का अपि ॥९॥ अनूराधाप्यनुराधा ॥ १० यामवती तुङ्गी ॥११॥ रुशतीवद् रिशत्यपि ॥ १८ ॥ शूका मन्दाक्ष्यं च । तद्रिस्तन्द्रीश्च ॥१९॥
Page #541
--------------------------------------------------------------------------
________________
४६४
शिलोञ्छे मर्त्यकाण्डः
वदान्यौ पृथगित्यन्ये, दानशीलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये, श्रीमानपि बुधैः स्मृतः ॥२३॥
५
विवधिक- ववधिकावपि वैवधिके प्रतिरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुधान्याऽर्जक इतीष्यते च परैः ॥२४॥ विहङ्गिकायां च विहङ्गमाऽप्यथोर्ध्वदेहिके । और्ध्वदेहिकमप्याहुरनुज शेष्ठ इत्यपि ॥२५॥
मायावि-मायिकौ धूर्ते, कपटे तूपधा मता । चौरचौरोऽपि विज्ञेयः, स्तेयं स्तैन्यमपीष्यते ॥२६॥ दाने प्रादेशनमर्पि, क्षमा स्यात् क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक्, पिपासितोऽपि कथ्यते ॥ २७॥ भक्षकः स्यादाशिरोऽपि, मेर्जिताऽपि च मार्जिता । पेयूषमपि पीयूपं, कूचिकाऽपि तु कूर्चिका ॥२८॥ द्रसेद्रस्यमपि प्रोतं, विजिपिलं च पिच्छिले ।
"
१
२
1
व्योषे त्रिकटुकं जग्धों, जमनं जेवनं तथा ॥ २९ ॥ आधाणोऽपि भवेत् तृप्तः, शौष्कलः पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥३०॥
मूकः स्यात् ॥२२॥ ०ऽपीभ्यः श्रीमानपि ॥ २३ ॥ वहुधान्यार्जक इति प्राहुः || २४ ॥ मार्जिता चापि मर्जिता ॥ २८ ॥
Page #542
--------------------------------------------------------------------------
________________
शिलोन्छे मयंकाण्डः ___- [अभि० मूलश्लोकाङ्काः ३३८- ४३१] कामुके कमनोऽपि स्यादाक्षारितोऽपि दूषिते । संशयालुः सांशयिके, जागरिताऽपि जागरी ॥३१॥ पूजितोऽपचायितोऽपि, तुन्दिभोदरिकावपि । तुन्दिले न्युजोऽपि कुब्जे, खलतोऽप्यन्द्रलुप्तिके ॥३२॥ पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी । कण्डूतिरपि खर्जूतिविस्फोटः पिटके स्मृतः ॥३३॥ कोठो मण्डलकमपि, गुदकीलोऽपि चाऽसि । मेहः प्रमेहबदायुर्वेदिकोऽपि चिकित्सके ॥३४॥ आयुष्मानपि दीर्घायुः, कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि, पारिषद्योऽपि सभ्यवत् ॥३५॥ स्युनैमित्तिकनैमित्तमाहर्ता गणके लिपौ। लिखिताऽपि मपी मेला, कुलिके कुलकोऽपि च ॥३६॥ अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवस्ताततुल्ये, प्रभविष्णुरपि क्षमे ॥३७॥ जाजिके जङ्घाकरोऽपि, चानुगोऽप्यनुगामिनि । पर्येषणोपासनाऽपि, शुश्रूषायामधीयते ॥३८॥
जावाकरोऽपि ॥ ३८ ॥
3
अभि. ३०
Page #543
--------------------------------------------------------------------------
________________
४६६
शिलोञ्छे मर्त्यकाण्डः आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रं तु सन्ततिः। .. महेला योषिता च स्त्री, तरुणी युवतीत्यपि ॥३९॥ स्ववासिनी चरिण्टी च, चिरण्टी च चरण्टयपि । वधूटयां पत्न्यां करात्ती, गेहिनी सहधर्मिणी ॥४०॥
[अभि० मूलश्लोकाङ्काः ४३४-५१३] संधर्मचारिणी चापि, स्नुषायां तु वधूटयपि । प्रेमवत्यपि कान्तायां, पाणिग्राहो विवोढरि ॥४१॥ परिणेतोपयन्ता च, यौतके दाय इत्यपि । दिधीपूर्दिधिपूर्जीवत्पत्नी जीवत्पतिः समे ॥४२॥ तुल्ये अवीरानिर्वीरे, श्रवणाश्रमणे तथा। रण्डाऽपि विधवा पुष्पवती स्यात् पुष्पिताऽपि च ॥४३॥ पुष्पे कुसुममप्युक्तं, पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि, स्यादग्रजवदग्रिमः ॥४४॥ शण्ठः शण्डः पण्डुरपि, क्लीबो माता जनित्र्यपि । चिहुरा अपि केशाः स्युः, कर्णः शब्दग्रहोऽपि च ॥४५॥ नेत्रं विलोचनमपि, सृक्किणी सृक्कणी अपि । दाढिका द्राढिकाऽपि स्यात् , कपोणिस्तु कफोणिवत् ॥४६॥ ___ स्ववासिनी चरिण्टी च चिरिण्टी च चरण्टयपि । वधूटयां ॥४०॥ दोधीषुर्दिधिषुः ॥४२॥ सहोदरे सगभ्योऽपि ॥४४॥ सृक्वणी सक्विणी ॥४६
2
Page #544
--------------------------------------------------------------------------
________________
शिलोञ्छे मर्त्यकाण्डः
४६७ कूपरे कुपरः सिंहतले, संहतलोऽपि च । चलुकोऽपि चलौ मुष्के, स्यादाण्डः पेलकोऽपि च ॥४७॥ पत् पादनिश्च चरणे, कीकसं हड्डुमित्यपि। कपालं शकलमपि, पृष्ठास्थनि कशारुका ॥४८॥ मज्जायामस्थितेजोऽपि, नाडीषु नाडिनाटिकाः । शिवाणकोऽपि शिवाणः, मृणीका सृणिकाऽपि च ॥४९॥ शान्तः पान्तश्च विड ग्थेऽशुचि वेशोऽपि वेषवत् । उत्सादनोच्छादने चाऽऽप्लवाऽऽप्लावौ तथा समौ ॥५०॥
[अभि० मूलश्लोकाङ्काः ५१३-६३८] वंशकं कृमिजग्धं चागरौ स्यादथ वाहिकम् । सङ्कोच पिशुनं वर्ण्यमसकसंज्ञं च कुङ्कुमे ॥५१॥ जापके कालानुसाय, यावनोऽपि च सिल्हके। मकुटोऽपि च कोटीरे, चित्रकं च विशेषके ॥५२॥ वतंसोऽप्यवतंसे स्यात् , पत्रभङ्गयां तु वल्लरी । मञ्जरी च पत्रात् पारितथ्या पर्यवतथ्यया ॥५३॥
चलुकोऽपि चलुः ॥ ४७ ॥ उत्सादनोच्छादनौ ॥ ५० ॥ चाऽगुरौ ॥ ५१ ॥ पत्रभझ्यां तु पण्डितैः । पत्राद् वल्लरी पत्रमञ्जरी च तथोदिता-शि. ये । मन्जरी च पारितथ्या पर्यातथ्या तथैव च-पु० ॥ ५३ ॥
असि
x
Page #545
--------------------------------------------------------------------------
________________
२
४६८ शिलोञ्छे मर्त्यकाण्डः कर्णान्दूरपि कर्णान्दुः, परिहार्येऽपि कङ्कणम् । . किङ्कणी किङ्किणी तुल्ये, आच्छादाऽऽच्छादने समे ॥५४॥ कूर्पासोऽप्यङ्गिका कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्यखण्डं जगुः परे ॥५५॥ तत्राऽऽस्तरणमिति च, पल्यङ्कोऽप्यवसक्थिका । यमन्यपि प्रतिसीरा, स्रस्तरः प्रस्तरोऽपि च ॥५६॥ पतग्राहप्रतिग्रहावपि स्यातां पतद्ग्रहे। . मुकुरोऽप्यात्मदर्शेऽथ, कशिपुः कसिपुः समौ ॥५७॥ यावकाऽलक्तकौ यावे, तुल्ये व्यजनवीजने । गिरीयको गिरिकोऽपि, बालक्रीडनके मतौ ॥५८॥ गेन्दुकोऽपि गन्दुको राट्, मूर्भावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥५९॥ रामचन्द्र-रामभद्रौ, हनूमानपि मारुतौ । बालौ सुग्रीवाग्रजोऽपि, पार्थे बीभत्सुरित्यपि ॥६॥
[अभि० मूलश्लोकाङ्काः ६४०-७१०) सातवाहनवत् सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः, परिबर्हणमित्यपि ॥६१॥
किंकणी कंकणी तुल्ये-शि० टी० ॥५४॥ प्रतिग्रह-पतद्ग्राहावपि । कसिपुः कशिपुः समौ ॥ ५७ ॥ गेण्डुकोऽपि गेन्दुकः (कन्दुरपि-शि० टी ) ॥५९॥ परिबर्हणमित्यपि ॥६१॥
Page #546
--------------------------------------------------------------------------
________________
शिलोञ्छे मर्त्यकाण्डः ६
मन्त्री बुद्धिसहायोऽपि, वेत्री वेत्रीधरोऽपि च । हेमाध्यक्षे हैरिकोऽपि, टङ्कपतिस्तु नैष्किके ॥६२॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकाऽऽन्तः पुरिकावपि । सहाय- साप्तपदीनी, सख्यावसुहृदप्यरौ ॥ ६३ ॥ नये नीतिरपि स्कन्धावारेऽपि शिविरो मतः । जयन्त्यपि वैजन्त्यां पटाकाऽपि प्रकीर्त्यते ॥ ६४ ॥ ध्वजः पताकादण्डोऽपि, झम्फानं याप्ययानवत्' । सादीन्येोऽपि सूते, केवचितोऽपि वर्मिते ॥ ६५ ॥
1
.
कवचे देशनं त्वक्त्रं तनुत्राणमपि स्मृतम् ।
अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥६६॥ शिरस्कं खोलमप्याहुः, स्यान्निषङ्गयपि तूणिनि ।
१
3
धनु-शरासनान्यपि विदुर्बुधाः ॥६६॥
चापे
फेरक-स्फुरको खेटे, क्षुरिका छुरिका छरी ।
9
ईल्यां तरवालिकाऽपि, परिघः पलियः सम ॥६८॥
४६९
उर्जस्व्यूर्जस्वान् मगधो, मङ्को बोधकरोऽर्थिकः । सौखशायनिकः सौखशाय्यकः सौखसौप्तिके ॥६९॥
प्रकीर्तिता ॥ ६४ ॥ | झम्पानम् ॥६५॥ फरक - स्फर कौ ॥ ६८ ॥ सौखशय्यिकः ॥ ६९ ॥
Page #547
--------------------------------------------------------------------------
________________
४७०
शिलोञ्छे मर्त्यकाण्डः रणे संस्फेट-संफेटौं, बले द्रविणमूल तथा। अवस्कन्दोऽपि धाटयां स्याद्, नशनं च पलायने ॥७०॥
[अभि० मूलश्लोकाङ्काः ७१२-८०३] चारकोऽपि भवेद् गुप्तौ, तापसे तु तपस्व्यपि । विप्रे ब्रह्माऽपि चाऽऽग्नीध्याऽऽग्नीध्राऽप्यथ वृषी वृसी ॥७१॥ शसने शमनं चाथ, दधिप्राज्यं पृषातके। अग्निहोत्र्यग्न्याहितोऽप्यथोपवासे समाविमौ ॥७२॥ उपवस्त्रमौपवस्तमुपवीते प्रचक्षते। ब्रह्मसूत्रं पवित्रं च, वाल्मीकौ द्वाविमावपि ॥७३॥ मैत्रावरुण्यादिकवी, पशुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि, दाक्षीपुत्रोऽपि पाणिनौ ॥४॥ स्फोटायनः, स्फोटायनः, कात्यो वररुचौ तथा। कारणवः पालकाप्ये, चाणक्यश्चणकात्मजे ॥७५॥ वैशेषिके कणादोऽपि, जैनोऽनैकान्तवाद्यपि । चार्वाके लौकायितिकः, कृषिः प्रमृतमित्यपि ॥७६॥
चाऽऽग्नीध्राऽऽग्नीध्यपि ॥७१॥ दधिखाय्यं (दीधीखाय्यम् ) पृषातके । अग्निहोत्रिण्यग्न्याहितोऽप्युपवासे समाविमौ ॥७२॥ प्रचक्ष्यते ॥७३॥ याज्ञवल्क्योऽथ . ॥४॥ जनोऽनेकान्तवाद्यपि । कृषिः प्रसृतमित्यपि ॥७६॥
Page #548
--------------------------------------------------------------------------
________________
शिलोञ्छे तिर्यक्काण्डः न्यासार्पणे परिदानं, वणिक् प्रापणिकः स्मृतः। लक्षे च नियुतं पोते, स्मृतं प्रवहणं बुधैः ।।७७॥ कर्णोऽप्यरित्रे दुर्गस्य, गवेश्वरोऽपि गोमति । कर्षके क्षेत्राजीवोऽपि, कोटोशो लोष्टभेदनः ॥७८॥ मार्दीकमपि मद्येऽनुतर्षोऽपि चपके स्मृतः ।। कुविन्दे तन्तुवायोऽपि वेमा वेमोऽपि कीर्त्यते ॥७९॥ रजको धावकोऽप्युक्तः, पादत्राणं च पादुका। तैलिकस्तिलन्तुदोऽपि रथकारोऽपि वर्द्धकिः ॥८॥
. [अभि० मूलश्लोकाङ्काः-८०६-९१७] चित्रकरो लिखकश्च, लेप्यकुल्लेपकोऽपि च । कुतूहले विनोदोऽपि, सौनिकः खट्टिकोऽपि च ॥८१॥ कूटयन्त्रे पाशयन्त्र, समौ चाण्डालपुक्कसौ इत्थं तृतीयकाण्डस्य, शिलोच्छोऽयं समर्थितः ॥८२॥
॥ इति तृतीयः काण्डः ॥
॥अथ चतुर्थकाण्डः ॥ रववती भुवि दिवः पृथिव्यावपि रोदसी। माणिबन्धं माणिमन्तं, सैन्धवे वसुके वसु ॥८३॥ टकनष्टकण उपावर्त्तनं चापि नीवृति । जङ्गलः स्याज्जाङ्गलोऽपि, मालवन्मालको मतः ॥४॥
.
मालवन
Page #549
--------------------------------------------------------------------------
________________
४७२
शिलोछ तिर्यकाण्डः पत्तने पट्टनमपि, कुण्डिने कुण्डिनापुरम् । स्यात् कुण्डिनपुरमपि विपणौ पण्ययीथिका ॥८५॥ सुरुङ्गायां सन्धिरपि, गृहे धाममपि स्मृतम् । उपकार्योंपकर्याऽपि, प्रासादे च प्रसादनः ॥८६॥ शान्तीगृहं शान्तिगृहे, प्राङ्गणं त्वङ्गणं मतम् । कपाटवत् कवाटोऽपि, पक्षद्वारे खटक्किका ॥८७॥ कुसूलवत् कुश्लोऽपि, सम्पुढे पुट इत्यपि । पेटायां स्यात् पेटकोऽपि, पेडाऽपि कृतिनां मते ॥८८॥ पवन्यपि समूहन्यामयोनिर्मुसलं विदुः। कण्डोलके पिटकोऽपि, चूल्यामन्तीति कथ्यते ॥८९॥ खजः खजकोऽपि मथि, विष्कम्भः कुटकोऽस्य तु ।। अगोऽपि पर्वते कौजः, क्रौञ्चवन्मन्यते बुधैः ॥१०॥
अभि० मूलप्रलोकाङ्काः ९२१ १०२९] . कखट्यपि खटिन्यां स्यात् , ताम्रमौदुम्बरं विदुः । शातकौम्भमपि स्वर्णे, पारदश्चपलोऽपि च ॥९१॥ रसजातं रसाग्रं च तुत्थे दार्शीरसोद्भवे। माक्षिके वैष्णवोऽपि स्याद् गोपित्तं हरितालवत् ॥१२॥
कुशलवत् कुसूलोऽपि। समुद्रे तु पुटो मतः ॥४८॥ खजःखजाकोऽपि ॥१०॥ रसाम्यं च, तुल्ये दावारसोद्भवे ॥१२॥
Page #550
--------------------------------------------------------------------------
________________
- शिलोडछे तिर्थक्काण्डः मनःशिलायाँ नेपाली, शिला च मुधियां मता। शृङ्गारमपि सिन्दूरे, कुरुविन्दे तु हिङ्गलः ॥९३॥ बोलो गोपो रसोऽप्युक्तो, रत्नं माणिक्यमित्यपि । पद्मरागे शोणरत्न, वैराटो राजपट्टवत् ॥१४॥ नीलमणौ महानीलं, कमन्धमपि वारिणि । धूमिका-धूममहिषी-धूमर्यो मिहिकासमाः ॥१५॥ अकूवारोऽपि जलधौ, मकरालय इत्यपि । निम्नगायां हादिनी स्याजहुकन्याऽपि जाह्नवी ॥१६॥ कलिन्दपुत्री कालिन्दी, रेवा मेकलकन्यका । चान्द्रभागा चन्द्रभागा, गौतमी गौमतीत्यपि ॥१७॥ चक्राण्यपि पुटभेदाः, पङ्के चिक्खल्ल इत्यपि । उद्धातनोद्घाटने च घटीयन्त्र प्रकीर्तिते ॥१८॥ सरस्तडाकस्तटाकोऽप्यथ तल्लश्च पल्वले । आशयाश-शुष्म-बर्हि-बर्हिरुत्थ-दमूनसः ॥९९॥ अग्नौ क्षणप्रभा विद्युत्, गन्धवाह-सदागती। वायौ चरणपेऽपि द्रुस्त्वक त्वचा स्तबके पुनः ॥१०॥
सुधिया मता ॥९३॥ कबन्धमपि वारिणि ॥९५॥ चन्द्रमामा चन्द्रभागी (चान्दभागा चान्द्रभागी ), गोमती गौतमीत्यपि ॥९॥ उद्धातममुद्घाटनं घठीयन्त्रं प्रकीर्तितम् ॥९॥
२
Page #551
--------------------------------------------------------------------------
________________
शिलोच्छे तिर्यक्काण्डः
[ अभि० मूलश्लोकाङ्काः - १०३७-११२६] गुल- लुम्यो माकन्द-रसालावापि चूतवत् । किङ्किराते कुरुण्टक - कुरण्डकावपि स्मृतौ ॥ १०१ ॥
2
४७४
कर्कन्धूरपि कर्कन्धौ, ह्रस्वादिवाऽटरूषकः ।
२
वाशा च स्तुहिः स्नुहाऽपि प्रियालोsपि पियालवत् ॥ १०२ ॥
नार्योऽपि च नारङ्गोऽक्षे विभेदक इत्यपि । भवेत तमालस्तापिच्छो, निर्गुण्टी सिन्दुवारवत् ॥ १०३ ॥
जपा जवा मातुलुङ्गो, मातुलिङ्गोऽपि कीर्तितः । धत्तूर इव धुत्तरो, वंशस्त्वक्सार इत्यपि ॥ १०४॥ ह्रीबेरं केश-सलिलपर्यायैः स्मर्यते बुधैः । पङ्कजन्यां कमलिनी, कुमुदिनी कुमुद्वती ॥ १०५ ॥
१
विसंप्रसूनं कमले, कुमुद कुमुदवन्मतम् ।
· १
शेपालं च जलनीली, सातीनोऽपि सतीनवत् ॥१०६ ॥
कुल्मासवत् कुल्माषोऽपि, गवेधुका गेवीधुका' । afri hai' रिद्धे, धान्ये त्वावासितं मतम् ॥१०७॥
वज्रे स्नुहिः स्नुहाऽपि स्यात् ||१०२ || नारङ्गेऽ | निर्गुण्ठी सिन्दुवारवत ||१०३ ॥ मातुलिङ्गो मातुलुङ्गोऽपि ॥ १०४ ॥ पङ्कजिन्यां कमलिनी, सरोजिनी कुमुद्वती ॥१०५ ।।
Page #552
--------------------------------------------------------------------------
________________
. शिलोछे तिर्यकाण्डः ४७५ हालाहलं हालहलं, मुस्तायां मुस्तकोऽपि च । कृमिः क्रिमिरपि गण्डूपदः किञ्चुलुकोऽपि च ॥१०॥ शम्बुका अपि शम्बूका, वृश्चिको द्रुत इत्यपि । भसलो मधुकरोऽलिः, पिक्को विकः करिः करी ॥१०९॥ व्यालो व्याडोऽप्यौपवाह्योऽप्युपवाह्येऽपराऽवरा । शृङ्खले निगलोऽन्दूश्च, कक्षा कक्ष्याऽपि वाहिके ॥११०॥
[अभि० मूलश्लोकाङ्काः ११२६-१२३५] वोडीकोऽपि वलग-वागे, खलिनश्च खलीनवत' । मर्योऽप्युष्ट्रे गोपतौ तु , शण्ड इत्वर इत्यपि ॥१११॥ स्थौरी स्थूर्यपि ककुदे ककुत् कुकुदमित्यपि । नैचिकं नैचिकी च स्याद् मलिनी बालगर्भिणी ॥११२॥ पवित्रं गोमये छागे, तुभोऽथ भषकः शुनिः। सरमा देवशुन्यां च, यमरथोऽपि सैरिभे ॥११३॥
. हालाहलं तथा हालं ॥१०८॥ शम्बूका अपि शाम्बूकाः। भसलो मधुकरोऽली च ॥ १०९ ॥ ऽप्युपवायोऽऽप्यौपवाह्येऽपराऽवरा ॥ ११० ॥ वाह्रीको वल्ग
SASTHAN वागे च । मयुरुष्ट्रे ॥ १११ ।। छागे शुभोऽथ ॥११३॥
Page #553
--------------------------------------------------------------------------
________________
४७६ शिलोञ्छे तिर्यकाण्डः पारिन्द्र इव पारीन्द्रः, शरभेऽष्टापदोऽपि च । सृगालवच्छृगालोऽपि, प्लवगः प्रवङ्गोऽपि च ॥११४॥ वानायुरपि वातायुरुन्दरोऽपि च मूषके। हीकुर्वनविडालोऽपि, गोकर्णोऽपि भुजङ्गमे ॥११५॥ जलव्यालेऽलीगर्दोऽपि, शेषे स्यादेककुण्डल। आशीराशी च दंष्ट्रायां, निर्मोके निर्लयन्यपि ॥११६॥ पतत्त्री पतत्रिरपि, पिच्छ पिञ्छमपि स्मृतम् । परपुष्टाऽन्यभृतौ च, पिके वहिणि बहिणः ॥११७॥ वायसे वलिपुष्टोऽपि, द्रोणोऽपि द्रोणकाकवत् । सारस्यां लक्ष्मणी क्रौञ्च्या क्रुश्चा चाषे दिविः किंकी ॥११८॥ किंकिदीविरपि प्रोक्तष्टिट्टिभे टोटिभोऽपि च । कलविङ्के कुलिङ्गोऽपि, दात्यहे कालकण्ठकः ॥११९॥ दात्योहोऽपि बलाका च, बकेरुर्विसकण्टिका । मेधाव्यपि शुके तैलपायिकायां निशाटनी १२०॥ .
प्रवगोऽपि च ॥११॥ विहगे पतत्रिरपि ॥११॥ चाषे दिविः किमि
॥११॥ कलविके कलिकोऽपि ॥११९॥ बलाका बकेरका बिसकण्टिका। १२०॥
Page #554
--------------------------------------------------------------------------
________________
४७७
४७७
. शिलोच्छे तिर्यकाण्डः
[अभि० मूलश्लोकाङ्काः १२६५-१३३७] कपोते पारावतोऽपि, मत्स्ये मत्सोऽथ तन्तुणे । स्तो वरुणपाशोऽपि, नक्रे शङ्कुमुखोऽपि च ॥१२१॥ उहारः कूर्म इत्येष तिर्यकाण्डः शिलोञ्छितः।
॥ इति चतुर्थः काण्डः ॥
॥ अथ पञ्चमः काण्डः ॥ गारकास्तु नैरयिका पाताले तु तलं रसा ॥१२२॥ इति पञ्चमकाण्डस्य, शिलोच्छोऽयं समर्थितः।
॥ इति पञ्चमः काण्डः॥
...
-
॥१२१॥
Page #555
--------------------------------------------------------------------------
________________
॥ अथ षष्ठः काण्डः ॥ .. जीवोऽपि चेतने जन्ती, प्राणी जन्मोऽपि जन्मनि ॥१२३॥ जीवातुर्जीविते ऽथायुः, पुंस्युदन्तोऽपि चायुषि । सङ्कल्पे स्याद् विकल्पोऽपि, मनोऽनिद्रियमप्यथ ॥१२४॥ शर्म सौख्यं पीडा बाधः, चर्चा चर्चाऽपि कथ्यते । विप्रतीसारोऽनुशये ऽथाऽर्था अपीन्द्रियार्थवत् ॥१२५॥ सुशीमस्तु सुषीमोऽपि, कक्खटे खक्खटोऽपि च । जरठे जरढोऽम्लेऽम्ब्लो , रावो रव इव स्मृतः ॥१२६॥ निषादो निषदो गों, गर्जा भद्रोऽपि मन्द्रवत् । आकरो निकरें युग्मे, जकुटोऽथ कनीयसि ॥१२७॥ कनिष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः । स्यान्निःशेषमन्नं च, खण्डलं चापि खण्डवत् ॥१२८॥ मलीमसे कल्मषं च, निकृष्टे याव्य-रेपसी। लडहं रमणीयं च, रम्ये नित्ये सदातनम् ॥१२९॥ शाश्वतिकं च, नेदीय, इत्यन्तिकतमे स्मृतम् । एकाकिन्यवगणोऽपि, प्रागप्यादौ प्रकीर्तितम् ॥१३०॥
जरठो जरुटोऽ ॥१२६॥
Page #556
--------------------------------------------------------------------------
________________
शिलोच्छे सामान्यकाण्डः
[अभि० मूलश्लोकाङ्काः १३३९-१४५९ ]
·
मध्यमे मध्यंदिनं च, निरर्गलमनर्गले 1
1
बहुरूप-पृथग्रूप-नानाविधाः पृथग्विधे ॥१३१॥ झम्पा झम्पोऽप्यथ छन्ने, छादिताऽपिहितेऽपि च ।
1
3
I
प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् ॥१३२॥ बुधैरवमाननाऽवगणने अपि कीर्तिते । अन्दोलनमपि प्रेङ्खाऽथोदस्तमप्युदञ्चितम् ॥१३३॥ भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः ।
।
कक्षीकृतं स्वीकृतं च, छिन्ने छातमपि स्मृतम् ॥ १३४ ॥
प्राप्ते विन्नं विस्मृते च भवेत प्रस्मृतमित्यपि ।
१
२
टाटाऽटचा पर्यटनमांनुपूर्व्यमनुक्रमे ॥१३५॥
परिरम्भोऽपि संश्लेषे, स्यादुद्वातोऽप्युपक्रमे । जात जातमपि स्पर्धा, सङ्घर्षोऽप्यथ विक्रिया ॥ १३६ ॥ विकारो विकृतिश्वापि, विलम्भस्तु समर्पणम् ।
3
दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् ॥ १३७ ॥
१ २
निर्भरे च स्व-ती हेतौ, येन तेन च कीर्तिता ।
अो सम्बोधनेऽपीति, षष्ठः कान्डः शिलोञ्छितः ॥१३८॥
1
૩૭૨
।। इति षष्ठः काण्डः ॥
विस्मृतं च भवेत् ॥ १३५ ॥ परीरम्भोऽपि ॥ १३६ ॥ इति सटीकशिलोन्छपाठान्तराणि ॥
Page #557
--------------------------------------------------------------------------
________________
८१४
४८०
शिलोच्छे सामान्यकाण्डः
. (अभि० मूलश्लोकाङ्काः १४६०-१५३७) वैक्रमेऽब्दे त्रिविश्वेन्द्र मिते [१४३३] राधाद्यपक्षतौ । ग्रन्थोऽयं ददृभे श्रीमज्जिनदेवमुनीश्वरैः ॥१३९॥ · इति वृद्धतरखरतरगच्छालङ्कार श्रीमज्जिनप्रभसूरिशिष्यमुख्यश्री जिनदेवसूरिसंदृब्धः हैमनाममालायाः
शिलोच्छः समाप्तः ॥
Page #558
--------------------------------------------------------------------------
________________
॥ ॐ ह्रीं अहं नमः ॥ स्वरिसम्राङ्-विजयनेमिसरिभगवद्भ्यो नमः । शान्तमूर्तिश्रीविजयविज्ञानसूरीश्वरसद्गुरुभ्यो नमः । अथ सशेषशिलोञ्छाभिधानचिन्तामणिकोशस्थ
शब्दानामनुक्रमणिका
शब्दः
अंशुपति अंशुमत्
श्लोकाङ्कः | शब्दः . लोंकाङ्कः | शब्दः
श्लोकाङ्क अंहस् १३८१ । ( अकोपना ) १२७१ १५३९ | अंहि
अक्रम
१५११ १४३४ (,) ११२१ अक्ष १२६४ अंहिनामन् ११२१
७३८ __९५ अंहिप १११४
८८४ अहिस्कन्ध ६१७ | अकम्पित
११४५ अककेश १३८७
१३८३ १३-प अकर्ण
अक्षज
२१९-शे अकल्कन ४९० अक्षत
४०१ ११३६ अकस्मात् १५३२ अक्षतस्वन २००-शे १३-प अकिञ्चन ३५८ अक्षदर्शक
अकिञ्चनता ८१ अक्षदेविन् ४८५
अकुप्य १०४५ | अक्षधूर्त ४८५ ५८८ अकूपार
१०७३ ( अक्षपण) ४८६. ४४८ अकूवार १०७४-शि | अक्षमाला ३८७ | ( अकृश ) १७-प | अक्षर
४५४
(,)
'अंशुमत्फला' अंशुमालिन्
७२०
(,)
अंशुहस्त
अस . .
८४९
Page #559
--------------------------------------------------------------------------
________________
२
शब्दः
""
अक्षरन्यास
अक्षवती
अक्षवाट
अक्षान्ति
अक्षि
अक्षरचञ्चु
४८३ अगस्तिपूता
अक्षरचण
४८३
अगस्त्य
अक्षरजीवक ४८३ अगाध
४८४
४८६
८०१
३९१
५७५
१२२५
४४८
अक्षिकूटक
अक्ष
अक्षिविकूणित
अक्षीव
ܕܝ
अक्षौहिणी
अखण्ड
अखात
अखिल
अखेदित्व
अग
"
अगद
अगदङ्कार
अगम
अगरु
अभिधानचिंतामणिकोशस्य
श्लो काङ्कः
१२२
१५ - प.
१२२
"
श्लोकाङ्कः | शब्दः
७८२ - शे.
५७८
९४१
११३४
७४९
१४३३
१०९४
१४३३
७१
अगस्ति
१११४
१०२७-शि.
""
अगाधजल
अगार
अगुरु
34
अगूढगन्ध
गौ
अग्नायी
अग्नि
""
अग्निक
अग्निकण
अग्निकारिका
अग्निकार्य
अग्निचित्
(अग्निजन्मन्)
'अग्निज्वाला'
४७३
(अग्निद)
४७२
अग्निदेवा
१११४ | अग्निभू
६३९ | अग्निभूति
६४० निरक्षण
१०७०
१३६४
१०९१
९९२
६३.८.
६४०
४२२ - शे
१३१७
११००
१६९
१०९९
१२०९
११०३
८१४
८१४
८३५
२०९
११५०
३७२
१०९
२०९
३१
८३५
शब्दः
अग्निरज
अग्निरेचक
अग्निवल्लभ
अग्निवाह
अग्निसम्भव
अग्निसिंहनन्दन
अग्निहोत्र
अग्निहोत्रन्
अग्नीन्धन
अग्न्याधान
८३६
अग्न्याहित ८३५ - शि
अग्र
११२१
११८३
१४३८
१४५९
९- प.
५५१
८१२
६१५
८१२
८१२
१४३९
४९८
१५२९
१२००
६२३
•"
39
""
अग्रज
"
""
अग्रजङ्घा
अग्रजन्मम्
अग्रजाति
अग्रणी
अग्रतः सर
श्लोकाङ्कः
१२०९
४६२- शे.
६४७
११०३
६२०
६९६
८३६
८३५
८१४
अग्रतस्
अप्रबीज
(अप्रमांस)
Page #560
--------------------------------------------------------------------------
________________
.५६६
५९२
शब्दानुक्रमणिका शब्दः लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः लोकाङ्कः अप्रयान , १०७०-शे.
अङ्गारशकटी १०२० अग्रसर
४९८ | अङ्कुश
१२३० अङ्गिका अप्रायणीय अङ्कुशा
(अङ्गिरस्) १२४ अग्रिम
अङ्कुर १११८ अङ्गीकार २७८ ५५१-शि. | अङ्कोलसार ११९८ अङ्गीकृत १४८८ 'अप्रिय' . १४३९ (अङ्कय) २९३ अङ्गुरि ५९२ 'अग्रीय' १४३९ । अङ्ग ।
अङ्गुरी ५९२ (अग्रेगू)
अङ्गल अग्रेदिधीषू
९५७
८५४ अग्रेसर ४९८
.१५३७ (अङ्गुलि) १४३८ अङ्गज
२२७ अङ्गुलिमुद्रा ६६४ १४३९ " . . ५४२ अङ्गुली अघ
१३८१ (अङ्गजा) ५४२ अङ्गुलीयक ६६३. अघमर्षण ८४४ अङ्गण १००४-शि अङ्गुष्ठ अध्या
अङ्गद
६६२ 'अवस' १३८१ अङ्क
अङ्गन
• १००४ अघ्रि ६१६-शि. १०६ अङ्गना
५०५ (अध्रिप) . १११४ २८४ अङ्गमर्द ४९२ अचण्डी १२७१ ६०२ अङ्गरक्षणी
अचल
६९८ २५७ अङ्गराग
१०२७ अङ्कति ११०७-शे अङ्गराज ७११ अचलभ्रात (अङ्कपालि) १५०७ अङ्गविक्षेप २८२ अचला अङ्कपाली . १५०७ अङ्गहार २८२ अचिरप्रभा ११०४ अङ्किन् । २९३ अङ्गारक
११६ अचिरा १००५ अङ्गारधानी १०२० अचेष्टता १११८ | अङ्गारपात्री १०२० । अच्छ
१०७१
अत्र्य
५९२
१२६५
७६९
६३५
Page #561
--------------------------------------------------------------------------
________________
शब्दः
अच्छभल्ल
२४०
अच्छुप्ता अच्युत अच्युतज अच्युतदेवी अच्युताग्रज
२२५
अज
२१४
अजकाव
अभिधानचिंतामणिकोशस्य श्लोकाङ्क | शब्दः श्लोकाङ्कः शब्दः श्लोकाङ्क: १२८९ | अजित
२६
अञ्जलि ५९८
अञ्जलिकारिका १०१४ २१४
२१९-शे. अञ्जस .. ३७५ अजितबला
अञ्जसा .. १५३० ४४-शि | अजिता ४४-शि.
१५४२-शे. १७१ अजिन ६३०
(अटनि) 'अजिनपत्रा'. १३३६
अटनी . ७७५
१११०
अटवी अजिनपत्रिका २११ १३३६
११४०
(अटरूप) अजिनयोनि १२९३-शे. १२७५ अजिर १००४
अटरूषक ११४०-शि.
'अटा १५०१ २०१ अजिा
१४५६
अटाटा | अजिह्मग
१५०१-शि. १३०५
अटाव्या १५०१ २०१- शि. अजिह्व १३५४
९८१ २०१-शि. अज्जुका
१०.२ ८८९ अज्ञ
३५२ अट्टहास
२९७ ११४ अज्ञान
अट्टहासिन् १०५४
१३७४ अट्टालक
९८१ १२६ अञ्चल
अव्या १५०१-शि. ८५७ अञ्चति ११००-शे.
अड्डन अञ्चित
४४७ अणक
१४४२ अञ्जन
१७०
अणव्य १४७१
अणी ११५१
१०१३ १२७५ / अञ्जना १३६१-शे. अणिमन् २०२ ४२२ अञ्जनाधिका १२९८
१०१३ ७०७ | अञ्जनिका १२९८ | अणीयस् १४२८
अजगर अजगव अजगाव अजजीविक अजदेवता
अट्ट
१९७
अजनामक
अजन्य
अजप अजमीढ अजय अजस्त्र 'अजहा'
अजा अजाजी अजातशत्रु
'अणी'
Page #562
--------------------------------------------------------------------------
________________
शब्दः
अणु
अण्ड
"
अण्डक
अण्डकोश
अण्डज
ار
"
A
aura
अतट
अतल
अतलस्पृश्
अतस्
अतसी
अति
""
अतिकुत्सित
अतिक्रम
अतिजव
अतिथि
श्लोकाङ्कः
१४२६ अतिमुक्तक ११४७
६११
११४२
""
१३१९ | अतिरिक्त
१४४९
६११ अतिवाहिक
६१२
१३१७
१३४३
१३५५
४७०
१०३२
२०० - शे.
शब्दानुक्रमणिका
शब्दः श्लोकाङ्कः शब्दः
अतिवृष्टि
अतिवेल
अतिशय
९८.४
१५०४
१५०६
१५०६
१४३९
३७९
१५१९
४६०
१४५३
६८
२९८
१५३५
अतीसार किन् ४६० - शि
अत्तिका
३३५
अत्यन्त कोपन
३९२
अत्यन्तगामिन्
४९५
'अतिशोभन'
अतिसन्धान
अतिसर्जन
अतिसारकिन्
अतिस्थिर
१०७०
१५४२- शे. अतिस्निग्घमधुरत्व
११७९
१५४२-शै | अतीव १५३५ - शि..
३५०
१५०४
४९४
४९९ अत्यन्तीन
८२२ अत्यय
१४५२ अत्यर्थ
अतिहास
अतिथिपूजन
अतिदूर
अतिथिन्
अतिपात,
अतिभी
१८१ अत्युप्र
अमर्याद १५०६ अत्रभवान् अतिमात्र
१५०६ (अत्रि)
१३५८
६०
अत्यल्प
अत्याकार
४९५
३२३
१५०५
१४२८
४४२
४४२शे.
३३६
१२४
अहिग्ज
(अत्रिनयनसमुत्थ
ज्योतिस् )
(अत्रिनेत्र प्रसूत)
अथर्वन्
(अथर्ववेद)
अदन
अदभ्र
अदान
(अदितिज)
अदृष्ट
अद्धा
अद्भुत
""
अद्भुतत्थ
अद्मर
अद्य
अदि
"
""
अद्रिजा
श्लोकाङ्कः
१०५
अद्रिराज्
(अद्रिद्विष् )
अद्वय
अधम
अधमर्ण
अधर
१५- प.
१०५
२४९
२४९
४२४
१४२६
७३८
८८
३०२
१५४२ - शे.
२९५
३०३
७०
३९४
१५४२- शे.
१७४
१०२७
१११४
२०४
१०२७
१७५
२३४
१४४१
८८२
३४७
Page #563
--------------------------------------------------------------------------
________________
१५२६
६७२
६१२
१२६५
७४४
अभिधानचिंतामणिकोशस्य হা: श्लोकाङ्कः | शब्दः *लोकाङ्क | शब्दः लोकार ५८१
६९१-शे. अनगार 'अधरेगुस्' १५४२ अधुना १५३० अनङ्ग अधम् अधृष्ट ४३३
अनङ्गासुहृद् अधस्तात् १५२ अधोंऽशुक
अनच्छ अधःक्षिप्त १४८२ अधोऽक्षज २१४
अनडुह
१२५० अधि
अधोभुवन १३६३ अनडुही १२६५ अधिक १४४९ अधोमर्मन्
अनड्वाही अधिकरण २५५ अधोमुख ४५७ अनतिविलम्बिता ७ अधिकर्मिक ७२५.
२१९-शे.
अनन्त अधिकाङ्ग
१४५६ अधिकार
अध्यक्ष . ७२२ अधिकृत ७२२ अध्ययन ८२१
१३०७ अधिक्रम १५११ अध्यवसाय
अनन्तक
२४९ अधिक्षिप्त (अध्याय)
अनन्तजित् २९ अधित्यका
अध्याहार ३२३ अनन्ततीर्थकृत् २० अधिप
अध्यूढा ५२७ अनन्तवीर्य अधिभ
अध्यषणा ३८८ अनन्तर अधियाङ्ग ७६७-शि. अध्वग
अनन्ता अधिरोहणी १०१३
अध्वन् ९८३
११९१ 'अधिरोहिणी' १०१३ अध्वनीन
२०५-शे. अधिवासन
अध्वन्य
४९३ अनन्यज २२० अधिविन्ना
अध्वर
८२०
अनन्यवृत्ति . १४५८ अधिश्रयणी
अनर्गल अध्वरथ १०१८
७५२
१९६६ अधिष्ठान अध्वर्यु
अनल ९७२
१०९९
अनवधानता अधीन अनक्षर २६६
१३८२ ३५६-शे. अधीश्वर
१४७१ ५७६ | अनुवरत
३००
१४५१
३५८
४९३
"
४९३
८१९
२४ । अनक्षि
Page #564
--------------------------------------------------------------------------
________________
अनस
१४६३
शब्दानुक्रमणिका शब्दः लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः लोकाङ्कः अनवराय १४३९ । अनीक
३४७ अनवस्कर
७९७
१४३८ अनवस्थिति ३१५
अनीकस्थ
७२२ अनुत्तरोपपातिकदशाअनश्वर १४५३ अनीकिनी ७४५
७४९
अनुनय १५०३ अनादर
१४७९ अनुक
४३४ अनुपद
१४५७ अनाहत १४७९ अनुकम्पा
अनुपदिन् ४९१ अनामय ४७४ अनुकर्ष
७५७
.अनुपदीना ९१५ अनामिका अनुकामीन . ४९५
अनुप्लव अनारत १४७१ अनुकार
अनुभव १५२० अनार्यज ६४० अनुकूलता १३७७ अनुभाव अनालम्बी २८८ अनुक्रम .. १५०३ अनुमति १५० अनाविल १४३६ अनुक्रोश
(अनुयोग) अनासिक ४५० अनुग
१४५७ अनुयोगकृत् ७८ अनाहत ६७१ ,, . ४९६-शि.
अनुयोजन २६३ भनिन्द्रिय १३६९-शे. (अनुगत) २९२. अनुरति २९६ अनिमिष अनुगामिन्
अनुराग २९६ १३४४ अनुग्रह
१५०८
अनुराधा ११३ अनिरुद्ध २३० अनुचर
अनुरोध
७३३ अनिल अनुज
अनुलाप २७४ ११०६ अनुजीविन्
अनुवत्सर १५९ अनिलकुमार ९० अनुतर्ष ९०६-शि. अनुवृत्ति अनिलसख १०९९ अनुतर्षण
अनुशय
१३७८ अनिश अनुताप १३७८ अनुष्ण
३८४ १५३१ अनुत्तम १४३९ अनुहार अनिष्टदुष्टधी ४३८ | अनुत्तर
अनूचान
२६३
८८
Page #565
--------------------------------------------------------------------------
________________
अन्तिका
अभिधानचिंतामणिकोशस्य शब्दः ___ लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः . श्लोकाङ्कः अनून १४३३ शि. | अन्तकारिन् १०-प. | अन्तर्वेदि ९४९ अनूप
अन्तकृद्दशा २४४ अन्तर्विगाहन १५०० अनुराधा ११३-शि. अन्तर् १५३८ अन्तर्हित १४७७ अनूरु
१०२ अन्तर १३६४ अन्तावसायिन् ९२३ अन्जु
९३३ अनृत २६५
१५०९ अन्तिक अन्तरा १५३८
७५-शे. अनेकजातिवैचित्र्य ७० अन्तरादण्ड ८७८ अन्तिकतम १४५२ अनेकप १२१७ अन्तराय १५०९
१०१८ अनेकलोचन २००-शे. अन्तराल १४६० अन्तिकाश्रय १००१ अनेकान्तवादिन् २५ अन्तरिक्ष
अन्तिम १४५९ " ८६१ - शि. अन्तरीक्ष १६३-शि. अन्ती १०१८-शि. अनेड ३५३-शे. | अन्तरीप १०७८
अन्तेवासिन् अनेडमूक ३४८ अन्तरीय ६७३
९३३ ३४८-शि | अन्तरे १५३८ अन्तेषद् ७९ - शि. ४५७ शे. | अन्तरेण १५२७
अन्त्य
८७४ अनेहस्
१२६ अनोकह १११४ | अन्तर्गत
१४९५ अन्त्यवर्ण ८९४ अन्त ९६२ । अन्तर्गडु
१५१६ अन्त्र
६०५ अन्त १३७४ / अन्तर्धा
१४७७ अन्दुक १२२९ १४५९ | अन्तर्द्धि १४७७ अन्दू १२२९-शि. अन्तःकरण १३६९
१००७ अन्दोलन १९८१-शि. अन्तःपुर ७२७ | अन्तर्मनस्
अन्ध
४५७ अन्तःपुराध्यक्ष ७२६ | अन्तर्वत्नी
१०७०--शे. अन्तःस्वेद १२१८-शे. | अन्तर्वशिक
१०७०-शि अन्तक
१८४ | अन्तर्वाणि ३४५ । अन्धकार
अन्तार
५३८
१४६
Page #566
--------------------------------------------------------------------------
________________
शब्दः
लोकाङ्कः १४७-शे.
अपर
२००
अपररात्र अपरा
अन्धमू
३९५
.
अपराजित
१२२८ २००-शे. २१९-शे.
९४ ११५६
७४४
२०३
शब्दानुक्रमणिका शब्दः लोकाङ्कः शब्दः श्लोकाङ्कः ( अन्धकारि.) २०० अन्वेषित १४९१ अन्धकासुहृद्
अन्वेष्ट ४९९ अन्धतमस
अप्
१०६९ अपकृष्ट १४४२ ७-प. अपक्रम
८०३ अन्धातमस १४५-शि. अपक्रिया १५१५ अन्धु
१०९१ अपघन
३९५ अपचय १५२४ पत्रकोष्टक १०१२ अपचायित ४४७-शि. १४६८ अपचित
४४७ मन्यतर १४६८ अपचिति ४४७-शे. अन्यतरेगुस्' १५४२ अपटान्तर . १४५१ अन्यथा १५४२-शे. अपटी
६८० अन्यदा १५४२-शे. अपटु अन्यमृत् १३२२ । अपतर्पण ४७३ अन्यभूत १३२१-शे. अपत्य अन्यशाखक ८५७ अपत्यपथ
६०९ १४३३ अपत्रपा
३११ 'अन्येद्युस्' १५४२ अपत्रपिष्णु ३९० भन्योऽन्य १४९९ अपथ अन्योऽन्योक्ति २७५ अपथिन् ९८४ विक्ष
'अपदान्तर' १४५१ अन्वच् . १४५७ अपदिश मन्वय
| अपध्वस्त जन्ववाय
| ( अपभ्रंश ) २८५ १४९१ अपयान
( ,, ) अपराजिता अपराद्धेषु अपराध अपर्णा अपरेतरा 'अपरेद्यस् अपलाप अपलासिका अपवरक अपवर्ग
१६७-शे.
१५५२
२७६
३९३
____९९५
११११
अपवन अपवर्जन अपवाद अपवारण
२७१ १४७७
४४०
अपवारित अपविद्ध अपशद अपष्ठ
१४७६ १४७४ १४४३ १२३१
अन्विष्ट
Page #567
--------------------------------------------------------------------------
________________
अपूप
१८२
२५
अभिधानचिंतामणिकोशस्य शब्दः लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः . श्लोकाङ्कः अपष्ठु १४६५
३९८ ब्धिकफ १०७७ अपष्ठुर १४६५ | अपोह ३११ ब्धिज अपसव्य १४६५ अप्पित्त १०९८ अब्धिजा ९०३ १४६६ | अप्रकीर्णप्रसृतत्व ६८ अब्धिमण्डूकी
१२०४ अपस्कर ७५८ अप्रतिचक्रा ४४-शि.
अब्धिशयन
२१४ अपस्नान ३७५ ( अप्रतिपत्ति) १४९७ अब्ध्यग्नि ११०० अपस्मार ३२१ । ( अप्रतिहता) ११५६ अब्रह्मण्य ३३५ अपहार १५२४ अप्रधान १४४१. 'अभय'
११५८ अपहास
२९८ अप्रहत ९४० अभयद ( अपांनाथ ) १८८ 'अप्राय्य'
१४४१ अभया
११४६ अपाङ्ग अप्सरःपति . १७३ अभाव
१५१७ अपाङ्गदर्शन ५७८ अप्सरस
१८३ अभाषण १६८ अफल
१५१६ अभिक अपाची १६७ अबकेशिन १११६ अभिक्रम ७९१ अपाचीतरा १६७ -शे. अबद्ध
१५१० अपाचीन १६८ अबद्धमुख
अभिख्या
२६० अपाटव ४६२ अबला
अभिख्या
२७३ अपान
६१२ अबाध
१५१२ ११०८ अब्ज
अभिचर
४९६ अपावृत ३५५
१०५ अभिचार
८३० अपावृत्त १२४५
८७४
अभिज ५०३-शि. अपाश्रय १०१२ अब्जबान्धव
अभिजन ५०३ असन ३७२ अब्जहस्त
अभिजात ५०२ अपिनद्ध ७६५ अब्जिनीपति
अभिज्ञ अपिहित १४७७-शि. अब्द
१५९ अभिज्ञान १०६ अपुनर्भव ७४ | (अब्दवाहन ) १९७
'अभितस्'
१४५१
अपाच्
Page #568
--------------------------------------------------------------------------
________________
शब्दः अभिधा अभिधान अभिध्या अभिनन्दन अभिनय अभिनव - अभिनिर्मुक्त अभिनिर्याण अभिनिवेश अभिनीत अभिपन्न अभिप्राय अभिभव अभिभूत
७९०
शब्दानुक्रमणिका श्लोकाङ्कः | शब्दः लोकाङ्कः । शब्दः श्लोकाङ्कः २६० | अभिवादक
अभ्यागत
४९९ २४१-शे. | अभिवादन ८४४ अभ्यागम
७९७ | अभिव्याप्ति १५१७ अभ्यागारिक ४७८ | अभिशस्त
अभ्यादान १५१० २८२ अभिषव
अभ्यान्त १४४८ अभिषस्ति ३८८-शे.
अभ्यामर्द
७९८ ८६० (अभिषुत) ४१५ अभ्याश १४५० | अभिषेणन
अभ्यास
७८८ १५०० अभिसंपात
१४५० ७१३ अभिसारिका . ५२९ अभ्यासादन ८०० अभीक . ४३४ अभ्युत्थान
५०१ १३८३ | अभीक्ष्णम् १५३१ अभ्युदित ८६० ४४१ अभीशु
अभ्युपगत १४८९ अभीषन .
अभ्युपगम २७८ ८०५ | (अभीषु)
अभ्युपपत्ति
१५०८ अभ्यग्र . १४५० अभ्युपाय २७८ ७२९ अभ्यञ्जन
अभ्यूष ३९९ ३१७ अभ्यन्तर १४६० अभ्योष ३९९ १४३७ अभ्यमित
अभ्र ७२८ अभ्यभित्रीण ७९२
१६४ अभ्यभित्रीय
अभ्रक
१०५१ १४४४ अभ्यमित्र्य ७९२ अभ्रपथ
१६३ . ३४१ अभ्यर्ण १४५१ अभ्रपिशाच १२१-शि. १५२१ अभ्यवस्कन्द
'अभ्रपुष्प'
११३७ अभ्यवहार ४२३ अभ्रमातङ्ग १७७ अभ्याख्यान
अभ्रमुप्रिय
१७७
९९
अभिमन्त्रण अभिमाति
अभिमान
अभिमुख अभियाति अभियोग अभिराम अभिरूप अभिलाव अभिलाष अभिलाषुक
२६८ |
Page #569
--------------------------------------------------------------------------
________________
१५२८
अमर्त्य
३२०
अभिधानचिंतामणिका शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः সম্বৰ अमुत्र
११४४ अत्रि
८७८ अमुष्यपुत्र
अम्बक अभ्रेष ७४३ 'अमृणाल' ११५८ अम्बर
१६३ अमत्र .
अमृत अमम
अम्बरस्थली ९३८-फशे.
अम्बरीष १०२० अमर अमरावती १७८
८६६ अम्बष्ठ १०६९ , 'अम्बष्टा' ११४८
४०४-शे. अम्बा अमर्त्य निकायकोटि ६३ अमर्मवेधिता
अमृतयुति अमर्ष
अम्बिका (अमृतप)
(अमृतपायिन्) अमर्षण
२०३ ७ प.. (अमृतभुज् ) ७-प. अम्बु
१०६९ (अमल) १०५१
(अमृतलिहू ). ७-प. | अम्बुकूर्म १३५० अमा
(अमृतवत) ७-प. अम्बुघन १६६-शे. अमा
१५२७ अमृतसू
'अम्बुज' ११४५ अमांस
४४९ अमृता ११५७
अम्बुतस्कर ९८-शे. अमात्य ७१४
११४५ (अम्बुद) १०५१ ७१९ ११४६ अम्बुप
१३२९ 'अमानस्य' १३७१ | (अमृतान्धस्) ७-प. अम्बुमत् अमावसी १५० (,) ८८ अम्बुवृद्धि १०८७ अमावस्या १५० (अमृताश)
अम्बूकृत अमावासी १५१ (अमृताशन)
अम्ल
१३८८-शि. अमावास्या १५१ अमृतासङ्गा
१०५३
अम्भस् १०६९ अमित्र ७२९ अमेधस् .. ३५२ अम्भस्स ११०४ अमुक्त ७७४ | अमोघा २०५-शे. | अम्ल
१३८८
Page #570
--------------------------------------------------------------------------
________________
लोकाङ्कः
१२५
२२०
ه و
९९७
११३८ ११३९ ११८५
س ا
س
३० २२१
अयस्
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः अम्लवेतस ४१७
अरिष्ट अम्लिका ११४३ 'अरग्वध' ११४० 'अम्ब्लिका' ११४३ अरघट्टक १०९३ अय १३७९ अरजस् ५१० अयःकण्टकसंछन्ना अरणि
८२५ ... ७८७ शे. अरण्य
१११० अयःप्रतिमा १४६४ अरण्यश्वन् १२९१ अयन - १५८ (अरण्यानी) ११११
९८३ अरति
अरिष्टनेमि अयन्त्रित १४६६
__३१४
(अरिष्टहन्) १०३८ / अरत्नि
५९९ अरुण अयाचित ८६६
१५३० अयि १५३७ । (..) १४७० अयुक् १५-प. अरविन्द ११६० अरुणसारथि अयुक्छद ११३३ । | अरर
अरुणावरज (अयुकूपलाश) १६-प. | अररि . १००७ अरुणोपल (अयुक्शक्ति) १६-प. (अररे). १५३७ अरुन्तुद (अयुगिषु) १६-प.
७२९ अरुन्धती (अयुङ्नेत्र) १६-प. अराफल ७८७-शे. अरुन्धतीजानि भयुत - ८७३ अराल १४५७ अरुष् अयोऽग्र १०१७ अरसञ्चित ७८७ - शे. अरे अयोधन ९२०
१०-प. अर्क अयोध्या अयोनि १०१७ -शि.
८७९
अके २८ अरिन्
७५५ १२८ | (अरिषड्वर्ग) १४१३ अर्कतनय
१०२
___ ९८
२३०
१०६४ ५०१
अराति
८४९
१५३७
अरि
९२
७२८
९५
अरित्र
८९-शे.
१८२
अर्कज
Page #571
--------------------------------------------------------------------------
________________
१४
. श्लोकाङ्क ४००-शे.
५७७ ६६०
१८४
७८०
शब्दः अर्कबान्धव अर्करेतोज अर्कनु अर्कसोदर अर्गला अर्गलिका 'अवैध' अर्घ
अर्थ
४७१.
१००५
८७४
नभ
८६८
७३८
अर्य
८६४ ११२
८८
(..)
अचों
४४७
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः २३६ अर्णवमन्दिर १८८ . अर्धलोटिका १०३ अणस् १०६९ अर्धवीक्षण
अति ७७५ अर्धहार १७७
अर्धेन्दु १००४
. १९२ अर्बुद अर्थ . १५१४ ११४० ,, - १३८४-शि. अर्थदूषण
अर्य अर्थना . १२१४ अर्थप्रयोग
अर्यमदेवा अर्थवाद
अर्थमन् १४६३
अर्थविज्ञान ३११ अर्या ४४७ अर्थव्ययज्ञ
अर्याणी । ९९ अर्थिक
अर्यो ११०२ अर्थिन्
अर्वती
१०६२ अर्थ्य १०९८
अर्वन् अर्दना
३८८ ४४६
१४३४ अर्धकाल २००-शे.
अर्धकूट २००-शे. अर्शस ११३५
अर्धगुच्छ ६६० अर्शोन्न
अर्धजोह्नवी १०८४ १३९३ अर्धतूर २९४-शे.
अर्शोयुज ७०५ (अर्धनाराच)
अर्हणा १२६५ अर्धमाणव
अर्हत् १४५
५२४
अचित अर्चिष्
७९४ ३८८
अर्चिष्मत्
१२३३-शे.
१२३३ १४४३ १५४२
अच्य
अध
अर्वाकू
अर्जुन
अर्शस्
४६८
७०८
१०४४
११८९ ४०९-शे.
११९५
४४७
अर्जुनध्वज
अर्जुनी
अर्णव
१०७३ / अर्धरात्र
२३५-शे.
Page #572
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
शब्दः
श्लोकाङ्कः १२२६
अवग्राह
अवघात अवचूल
१२२६ १०१७ ७५०
अलका
१४७९
अवज्ञा अवज्ञात अवट
१४७९ ९३१ १३६४
१३६४ १६३-शे.
'अलगर्द्ध'
शब्दः श्लोकाङ्कः । शब्दः लोकाङ्कः (अर्हद्भट्टारक) ३३६ अलिञ्जर १०२२ अहित
(अलिन् ) १२१२
१२११ अलिन्द १०१० अलक
अलीक
१९१ अलक्त . ६८६ | अलीगर्द १३०५-शि. अलक्तक ६८६-शि. अलोक १३६५ अलक्ष्मी १३८० अल्प
१४२६ अलगद १३०५ अल्पतनु .
१३०५ अल्पमारिष ११८४ अलङ्करिष्णु ३८९ अल्पिष्ट १४२८ अलङ्कर्मीण ३५४ अल्पीयस १४२८ अलङ्कार ६४९ अल्लुका अलङ्कारसुवर्ण १०४६ . अवकटिका ३१४-शे. अलम् १५२७ अवकर १०१६ अलम्भूष्णु ४९१-शे. अवकीर्ण .१४७६ भलक १२८० अवकीणिन् । ८५४ अलस
३८३ अवकुटारिका ३१४-शे. अलसेक्षणा
अवकृष्ट ४४० अलात ११०३ (अवकेशिन्) १११६ भलातज्वाला ११०३ अवक्षेपणी १२५२
११५५ अवगण १४५७-शि. 'अलाम्बू' ११५५ अवगणना १४७९-शि.
१२१:२ अवगणित १२११ अवगत
१४९६ ५७३ | अवग्रह
४१९-शे.
'अवटि अवटिन् अवटीट अवटु अवतंस
६५४
"
६५४
१४६
१०८७
अवतमस अबतार अवतोका अवदंश अवदात
१२६७ ९०७ १३९३ १४३६ ८११ ८९२
मलाबू
१४७९
अवदान अवदारण 'अवदाह' अवद्य
१४४२
Page #573
--------------------------------------------------------------------------
________________
१३७४
७२७
७२७
१३५
१४७९
६०७
अभिधानचिंतामणिकोशस्य शब्दः
लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्क (अवधयाच्आ) ३३५ | अवरज ९-प. | अवसेकिम १० अवधान १३७८
अवस्कन्द ८००-शि १५१८ अवरति
१५२२ अवस्कर अवधि
९६२ अवरा
१२२८-शि. • अवस्था अवध्वस्त १४७६ अवरोध
अवहस्त अवन १५०२ अवरोधन
अवहार अवनत १४५६ अवरोधिक
अवहित्था (अवनद्ध)
अवर्ण
२७१
अवहेल अवनाट
४५१ 'अवलक्ष' १३९३ अवाक्श्रुति ३४८
अवलग्न अवनि
अवाग्र
१४५६ (अवनी)
अवलम्बित . १४७८ अवाचू अवन्ति
अवलिप्तता अवन्तिसोम ४१५ अवलोकन
१५२६ ९७६ अववाद
(अवाची) १६५ अवन्ध्य २४८-शि. अवश्यम् १५४० अवाच्य अवपात
अवार १०७२
१८७९ अवश्याय अवभृथ
अवध्वाण ४२४
१०७३
अवारपार अवनट ४५१ अवसक्थिका ६७९
अवि १२७६
अवित १४४२
१४९० अवम
अवसर अवमत
१५०९ अविदुग्ध १२७८ अवमताकुंश १२२२
७३३ अविदूस १२७८ अवमर्द
अवसर्पिणी १२७ अविद्या
अवसाद अवमानन १४७९-शि.
३१२
अविनीत अवमानित १४७९ अवसान
अविनीता
( अविनश्वर ) ८६६ अवयव
१४९६ / अविमरीस १२२८ अवसित 'भवर'
१२००
९५६
(,)
अवन्ती
९३१
८३४
६८३-शि.
अवसर्प
१३७१
Page #574
--------------------------------------------------------------------------
________________
शब्दः
अविरत
भविरर्ति
अविरल
(अविरूढक) • अविलम्बित
अविला
""
अविसोढ
अविस्र
१२७७
(अविसंवादिवाच् ) ७३४
१२७८
अवी
अवीरा
अवृष्टि
अवेक्षा
'अव्यण्डा'
'अव्यथा'
अव्यय
अव्यवहित
अव्याहतत्त्व
अव्युच्छित्ति
अश
अशन
39
"
अशनाया
श्लोकाङ्कः
१४७१
७३
अनु. २
१४४७
११८३
१४७०
१४७८
५७
५३५
५३० - शि.
६०
१५१८
११५१
११४६
. २१९ - शे.
शब्दानुक्रमणिका
शब्दः
अशनायित
अशनि
अशिर
अशिश्वी
अशुचि
अशुभ
अशेष
अशोक
( }
"
अशोका
अश्मगर्भ
अश्मज
अश्मन्
अश्मन्तक
(अश्मयोनि)
अश्मरी
अश्रान्त
अश्रि
'अश्री'
१४५१
६६
७१
अश्रु
७- प.
अश्लील
७- प. अश्लेषा
३९५ | अश्लेषाभू
४२३
अश्व
३९३
""
श्लोकाङ्कः शब्द: ::
'अश्वकर्णक'
३९२
१८०
११०५
१८८ - शे.
५२९
६३४-शि.
१३८०
१४३३
१.१३५
२२९
४५
१०६४
१०६२
१०३५.
१०१८
१०६४
४७०
१४७१
१०१३
१०१३
३०७
अश्वकिनी
(अश्वगोयुग)
अश्वग्रीव
अश्वतर
१२३२
"
अश्वत्थ
अश्वमेघीय
अश्वयुज्
अश्ववार
अश्ववारण
(अश्वषड्गव)
अश्वसेन
३८
अश्वसेननृपनन्दन ६९२
१२३३
७६.१
१८१
१०.८
१८१
१.४.२०
१११
१२२
४७ अष्टमङ्गल
अष्टमूर्ति
१७
श्लोकाङ्कः
.११३८
१०८
१४२४
६९९
१२५३
१३११
११३१
१२४३
१०८
७६.१
१२८६
१४२.४
अश्वा
अश्वारोह
अश्विन्
अश्विनी
अश्विनपुत्र
अश्वीय
अक्षीण
७४१
अष्टतालायता ७८७ - शे.
अष्टपाद्
१२११
१२८६
१२३७
१९६
3
Page #575
--------------------------------------------------------------------------
________________
६१९
अस्तम्
६१४
अभिधानचिंतामणिकोशस्य
लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः शब्दः
लोकाङ्क: २११
असूज असित अष्टाश्रवण
। असित
६२१ अष्टादसभुजा २०५-शे. ४८७
१३९७
असौम्यस्वर अष्टापद
३४९ १०२८ (असितपक्ष)
अस्त १४७
३२४
१०२७ १०४३ असितानन १२९२
१४८२ १२८६-शि० असिधावक ९१६
१५३९ अष्ठीवत् असिधेनु ७८४
अस्ताग असंयुत २१९-शे. असिपत्रक ११९४ अस्ताघ
१०७० असंकृत् १५३१ असिपुत्री ७८४ अस्ति
१५४१ असु असक्त १४७१
अस्तिनास्तिप्रवाद २४७ असंकुल
९८६ असुख १३७० अस्तिमत् ४७७ असंख्य ८७५ असुमत्
अस्तु . १५२८ असती ५२८ असुर २३८ अस्तेय ८१ असतीसुत ५४८ , १२१८-शे. अस्त्र असुरकुमार
२२८ .(असुराचार्य) १२० असदध्येत
८५७ असुरात १०१९
७७५ असन
११४४ असुरी
४१९
अस्त्रकण्टक ७७८-शे. असन्महस् १७४-शे. असुहृत् ७२९-शि.
अस्त्रग्राम १४१४ (असम्बद्ध) २६७ असूया
अस्त्रशेखर ७८७-शे. असंमत
४९१ असूक्षण १४७९ शि.
अस्त्रसायक ७७९-शे. असह ६०३-शे. असूक्षण १४७९
अस्त्री ७८४-शे. असहन ७२९
असृक्कर
६२०
अस्थाग १०७० असार १४४६ असृक्प
१८८ अस्थाघ
१०७० असि ७८२ असक्संज्ञ ६४५-शि.
अस्थि असिक ५८१ (असृक्पर्याय) ६४५-शि
६२५ असिनी ५२१ असृग्धरा ६३० । अस्थिकृत्
(असत्य)
३२३
६२४
Page #576
--------------------------------------------------------------------------
________________
शब्दः
६२८
शब्दानुक्रमणिका शब्दः लोकाङ्कः । शब्दः लोकाङ्कः
श्लोकाङ्कः अस्थितेजस् ६२८-शि. | अहङकृत ४३३ अहिभुज् १४-प. अस्थिधन्वन् १९७ अहन्
१३८
२३१-शे. अस्थिपञ्जर ६२८ (अहमग्रिका) ३१८ अहिभृत् १९९ अस्थिभुज् १२७९ अहमहमिका ३१७ अहिरणिन् १३०४-शे. अस्थिर ४३७ | अहम्पूविका ।
अहिरिपु १४-प. १४५५ अहम्प्रथमिका ३१८-शि. अहिर्बुध्न १९७ अस्थिविग्रह २१० अहंमति १३७४ अहिर्बुध्नदेवता ११४ अस्थिसम्भव अहर्बान्धव
अहो १५३७-शि. अस्थिस्नेह ६२८ अहर्मणि
१५४२-शे. (अस्पष्ट) २६६ । अहर्मुख
१३८ अहोरात्र १३८ अस्फुट २६६ | अहस्कर
अह्नाय
१५३० अस्फुटभाषिन् ३४९-शे. | अहार्य १०२७
आ| अहि २१९-शे. आ २२६-शि. ३०७ , १३०२
१०३६ ५६८-शे अहिंसा
१४१२-शि. ६२२ अंहिकान्त ११०६ आकल्प १०१३
अहिकाय १३१५ आकल्प्य १२०३ अहिकोश
२६१-शे. ३०७ अहिच्छत्र
१५१३ अस्वप्न . ८९
११९७ आकारगूहन ३१४-शे. अस्वर | अहित
७२९ आकारगोपन अस्वलाघान्यनिन्दिता
(अहितुण्डिक) आकारण २६१
(अहित्वच्) १३१५ (आकारणा) २६१
४३३ / (अहिदंष्ट्रा) १३१५ । आकालिकी ११०५ अहङ्कार अहिपर्यङ्क २००-शे. आकाश
१६३ (महङ्कारिन्) ४३३ । अहिभय ३०१ । आकाशचमस १०५-शे
अस्फुटवाच
२४
आकर
१३१५
आकार
अस्तु
४८८
Page #577
--------------------------------------------------------------------------
________________
२०
शब्दः
श्लोकाङ्कः
शब्दः
(आकाशस्फटिक) १०६८
आग्निमारुत
१४७३
आनोघ्रा
१४७२ आग्नीध्री
१३८३ आग्नेय
७९९
१५११
१११२
२७२
आक्षपाटलिक ४७९ - शि.
आकीर्ण
आकुल
आकूत
आक्रन्द
आक्रम
आक्रोड.
आक्रोश
आक्षपाद
आक्षारणा
आक्षारित
आक्षेप
आखण्डल
"
आखनिक
आखु
आखुग
'आखुभुज्’
आखेट
आखोर
आख्या
आगन्तु
आगम
आगस्
आगू
८६२
२७२ - शि.
४३६- शि.
२७२
२- प.
१७१
१२८८
१३००
२०७
१३०१
९२७
१५७ - शे.
अभिधानचिंतामणिकोशस्य
श्र्लोकाङ्कः
१२३
८१४
१८४-शि.
२६०
४९९
२४२
७४४
२७८
33
(आग्नेयी)
आग्रहायणिक
आग्रहायणी
आघाट
आघार
आङ्गिक
आङ्गिरस
आचमन
आचाम
आचार
आचारवेदी
आचाराङ्ग
आचार्य
आचार्या
आचार्यानी
आचार्य
चित
"
आच्छाद
आच्छादन
१२३ आज
६२१
१६९
१५२
१००
९६२
४०७.
२८३
११९
८३७
३९६
८४३
९४८
२४३
७८
५२४
५२३
५२३
८८५
८८५
. शब्दः
लोका
आच्छुरितक २९
आच्छोदन
३९६–३
१४७३
६६६
६६६- शि.
आजक
आजगव
आजानेय
आजि
आजिभीष्मभू
आजीव
आजू
आज्ञा
आज्य
आज्यवारि
(आज्योद)
आञ्जनेय
(आटरूष)
आवरूपक
आटि
आटी
आटोप
आडम्बर
'आडी'
आढक
आढकवाप
आढकिक
१३३५-शे
१४१ ।
२०
१२३|
७९ ।
८०
८६५
१३५८
२७७
४०७
१०७५
१०७५
७०५
११४
११५/
१३३
१३३०
१४९९
७९९
१३३५
८८६
९६९
९६९
Page #578
--------------------------------------------------------------------------
________________
२१
शब्दः आढकी .
लोकाङ्कः
१४५९ ८४६ -शि.
आव्य आणवीन
९५
१११
आणि
८८
आण्ड
आतङ्क
७०५ १४५८
७००
आततायिन् आतप (आतपत्र) आतपवारण
शब्दानुक्रमणिका लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः (,,)
६-प. आदि ११७५ | (आत्मजन्मन्) ६-प. | आदिकवि (आत्मजा)
आदितेय आत्मदर्श
६८४ आदित्य ७५६ आत्मन् ६१२-शि.
१३७६ आदित्यसूनु आत्मप्रवाद २४७ आदिम आन्मभू
२१३ आदिराज १०१
२१७ आदीनव
आदेश ७१७
२२९ आदेशिन् आत्मम्भरि ४२७ आदेष्ट्र
(आत्मयोनि) - २२९ १३३४
आद्यन १३३८
आधार ४९९
(आत्मरुह) • ६.प. आधि
(आत्मसम्भव) --प. ४९९-शि. (आत्मसूति) -प.
आत्माशिन् १३४४ आधोरण आत्मीय
आध्यान आत्रेय
आध्राण ११५१
आत्रेयो आथर्वण
आध्रात
२७७
४८२
८१७
आतर
१३३४
आद्य
१४५८
४२८
(.)
। मातापिन् ' 'आतायिन्'
आति आतिथेयी आतिथ्य
१०९६ ३१२ ८८२
१३७१
आतुर आतोद्य आत्तगन्ध
७६३ ३०८
४२६ ४२६-शि,
६२०
आत्मगुप्ता आत्मघोष
• आत्मज
आदर्श
आन
६८४
९-प. ५४२ | (आदान)
१३६८ २९३
1.
आनक
Page #579
--------------------------------------------------------------------------
________________
१४३२
८८१
४६३
आपी
६९८
२६१
आप्त
૨૨ ___ अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः . लोकाङ्कः आनकदुन्दुभि २२३ | आपन्न ४७८ आभोग आनत १४५६ आपन्नसत्त्वा
(आभोगिक) २९३ आनतज
.९३ आपमित्यक
आम्
१५४० आनद्ध २८७ आपान
आम आनन
११३ (आमन) आनन्द
आपीड -६५४ आमगन्धि १३९२ आपीन . १२७२ आमनस्य
१३७१ आनन्दथु
आपूपिक १४१८ आमन्त्रण आनन्दन ७३१ आपृच्छा २७४ आमय आनन्दप्रभव ६२९ आप्त
आमयाविन् ४५९ आनय ८१४
आमलकी .११४५ आनाय ९२९ | आप्तोक्ति
२४२ (आमावास्य) ८२३ आनाह ४७१ आप्रच्छन
आमिक्षा १४३१ आप्रपदीन
आमिष आनिली ११२ | आप्लव
६३८ आनुपूर्वी १५०४ | आप्लाव ६३८-शि.
७३७ आनुपूर्व्य १५०४-शि. आबन्ध
८९३ आमुक्त. आन्तःपुरिक ७२६-शि. आभरण
६५०
आमुष्यायण आन्तर्वैश्मिक ७२६-शि. आभा
१५१२ आमोद
८९आन्दोलित
आभास्वर १४८१
१३९० आन्वीक्षिकी २५१ आभिजात्य
आमोदिन् १३९१ आभीर
८८९ आम्राय . . आपगा
१०८० आभीरपल्लिका १००२ आपण
५२२ आम्र आपणिक
आभील १३७१ आम्रातक ११५२ आपद्
३०३-शे. ] आमेडित २६७
७३१
६७८
"
२४९
१००२
आभीरी
Page #580
--------------------------------------------------------------------------
________________
श्लोकाङ्कः ११४३ १४२८
आईक
लोकाङ्कः ११८९ ११० २३२
९९४
शब्दः 'आम्लीका' आयत 'आयतन' आयति आयत्त आयल्लक आयसी आयःशूलिक
१६२ ३५६-शे.
३३५ २०३ ९४८
७६९
आयाम
१४३१
१२५९
आयास
आयु
३२० १३६९-शि.
७१९
शब्दानुक्रमणिका शब्दः ___श्लोकाङ्कः । शब्दः आरक्ष
१२२६ आरग्वघ ११४० आर्द्रा आरणज
आर्य आरणिन् १३२५-शे. आरनाल ४१५ आरति १५२२ आर्यपुत्र आरभटी
२८५ आर्या आरम्भ
१५१० आर्यावर्त आरव
१४००
आर्षभि आरा
९१५
आर्षभ्य आराधना
४९७
आहेत आराफल ७८७-शे.
आल आराम
११११
आलम्भ आरालिक
आलय आराव
१४००
आलवाल आरेक . १४७५
आलस्य 'आरेवस' ११४०
४७४
आलान आरोपितविशेषता ७०
आलाप आरोह
१४३१ 'आलाबु' आरोहक १११४-शे. आलाबू' आरोहण
१०१३
आलावर्त
१५१० आर्जुनी १०८६
आलास्य आर्तव आर्द्र
१४९२
१०५९ ३७१
७७३
९९०
१०९५
७६९
३८३
आरोग्य
१२३१
२७४
१०४६ आयुधिक भायुधीय (आयुर्वेदक) आयुर्वेदिक ४७२-शि. आयुर्वेदिन् ४७२ आयुष १३६९ आयुष्मत् ४७९-शिं.
आयोगव . ८९७ . आयोधन . ७९६ आर
१०४७ आरकूट
१०४७
११५५ ११५५
६६८
११६
१३४९
आलि
५२९ ९६५
Page #581
--------------------------------------------------------------------------
________________
९८२
७१५
.१४२३
आलीढ
आविक
२४
अभिधानचिंतामणिकोशस्य शब्दः *लोकाङ्कः शब्दः लोकाङ्कः । शब्दः . . • श्लोकाङ्क
१२११ आवसथ ९९१ आवेशन १००० १४२३
आवेशिक आलिङ्गन १५०७ आवसथ्य ९९४ आलिङ्गिन् २९३ आवसित ११८३ आवेष्टक (आलिङ्गय) २९३ आवाप
आशंसा आलिन् १२११
आशंसित 'आलिन्द' १०१० आवाप १०९५ आशंसु आली १२११ आवाल
१०९५, आशङ्का
३०१ (,,) आवास
आशय १३८३ आवासित ११८३ -शि. आशयाश ११००-शि.
आशर
१८७ (आलीन) १०४२ आविद्ध १४५६ আহা आलीनक
१४८२ (आल) १०२१ आविल १०७१ आशित ३९४ आलुक . १३०७ आविष्कृत १४७८ शित आलू .१०२१ । आविष्ट ४९१ आशितङ्गवीन ९६४ आलेख्य
आविस् १५३९ आशिर ३९४-शि. आलेख्यशेष
३७४ | आवीत ८४५
११००- शे. आलोक आवुक
आशिष २७२ आवपन १०२६ आवृत्त
१३१५ :आवरण आवृत् १५०४
आशी : १३१५-शि. • (आवरोधिक)
१४७६
आशीविष १३०४ आवर्त : १०७६
(आवृत्ति) १५०४ 'आशीविष' १३०४ आवहित १४८०
३२२
११६८ :आवलि
१४२ आवेश ३२१ , . १५३० १४२३
१४९९ : (.) १४७०
.१०४२
।
३३२
, ३३२
आवृत ..
आवेग
आशु.
• 'आवली'
Page #582
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
२५
श्लोकाङ्कः
शब्दः आशुग"
श्लोकाङ्कः | शब्दः
७७८ आस ११०६ आसक्त १८९७ आसन
२७८
"
भाशुशुक्षणि आश्चर्य आश्मन সাগৰ आश्रम
१०२-शे.
-
११३
८०८
"
१००१
आसना
'आश्रय
७३५ . ९९१
१०९९ ११००-शि.
माश्रयाश
आसन्द आसन्दी आसन्न आसव
आश्रव
शब्दः श्लोकाङ्कः ७७५ आस्तिक
आस्था ९-प.
४८१ आस्था १४९८ ६८४ आस्थान
आस्थानगृह १२२४ (आस्थानी) ४८१ ११४४ आस्पद
९८८ १४९८ आस्फोटनी
९०९ २१९-शे.
'आस्फोटा ११५६
आस्य १४५१ आस्यलाङ्गल
१२८८ आस्य लोमन् आस्या
१४९८ . आस्यासव
'आत्रप' ११३ ७९०
आस्रव १३७५ ९०५
३९६-शे. ८१८
आहत. १४८३
आहतलक्षण ६२१
आहर. १३६८
आहव ७९७
आहवनीय १२४९ आहार
| आहारतेजस ६२. ६८०-शि. | आहारनीहारविधि ५८
१४९०
आसादित आसार
आश्रुत
१३७५. १४८९ १४२०
८१६
आसीन आसुति आसुतीबल
आश्वत्थ आश्वयुज आश्विन । आश्विनेय 'आश्वीन आषाढ
१४४३
१८१-शि.
आसुर १२५० आसेचनक १५४
आस्कन्दन ८१५ आस्कन्दित
आस्तर ११७ । आस्तरण
. १०२९
६८०
आषाढाभू
Page #583
--------------------------------------------------------------------------
________________
२६
शब्दः
आहार्य
आहाव
आहिक
आहिताग्नि
आहितुण्डिक
आहुति
आहो
होपुरुषका
आह्निक
आह्वय
आह्वा
आह्वान
इक्षु
"
'इक्षुगन्धा'
इक्षुरसकाथ
इक्षुवार
( इक्षूद)
इङ्ग
इङ्गित
इङ्गुदी
इच्छा
इच्छावसु
इज्जल
श्लोकाङ्कः
२८३
१०९२
१२१
८३५
४८८
८२१
१५३६
३१८
२५५
२६०
२६०
२६१
११९४
१२००
११५६
४०२
१०७५
१०७५
१४५४
१५१३
१५१३
११४३
४३०
१८९
११४५
अभिधानचिंतामणिकोशस्य
शब्दः
इज्याशील
इट्चर
इड्रवत्सर
इडावत्सर
इडिक्क
इतर
इतरथा
इतरेतर
'इतरेद्युस् '
इति
इतिह
इतिहास
इत्थम्
इत्वर
इत्वरी
इदानीम्
इध्म
इन
"3
इन्दिरा
इन्दिन्दिर
'इन्दिवर'
इन्दीवर
इन्दीवार
इन्दु
•
श्लोकाङ्कः
८१८
१२५९
१५९- शे.
१५९ शे.
१२७७
९३२
१४६८
१५४२- शे.
इन्द्रक
१४९९
इन्द्रकील
१५४२ इन्द्रकोश
इन्द्रगोप
१५४२-शे.
१५३७
२५९
१५४२-शे.
१२४९ - शि.
५२८
१५३०
८२७
शब्दः
इन्दुकान्ता
इन्दुजा
इन्दुभृत्
इन्द्र
३५९
९७
२२६
१२१२
११६४
११६४
""
"
"
इन्द्रच्छन्द
इन्द्रजाल
"
'इन्द्रदु'
इन्द्रनील
इन्द्रभगिनी
इन्द्रभूति
इन्द्रमह
श्लोकाङ्कः
१४३
१०८३
१९९
१६९
१७१.
३५९
११९९
९९७
१०३०
१०११
१२०९
११६४
'इन्द्रसुरस'
१०५ 'इन्द्रसुरिस'
६५८
७३८
९२६
११३५
१०६५
२०५-शे.
३१
१२८०–शे.
इन्द्रमहकामुक १२८० - शे
इन्द्रलुप्तक
४६६
इन्द्रवारुणी
११५७
इन्द्रवृद्धिक १२४३ - शे.
इन्द्रसुत
७०४
११४७
११४७
Page #584
--------------------------------------------------------------------------
________________
. aa
७७८
ईली
८३४
शब्दानुक्रमणिका शब्दः लोकाङ्क | शब्दः श्लोकाङ्कः । शब्दः श्लोकाङ्क: इन्द्राग्निदेवता ११२ 'इषाका' १२२५ | (..)
१५०१ 'इन्द्राणिका' ११४७ 'इषिका' १२२५ | ईर्यापथस्थिति १५०१ इन्द्रागी १७५ | इका ११९५ ईर्ष्या
३९१ इन्द्राणीमह ५१८-शे. | इषु
२२८ ईर्ष्यालु ३९१ २१४ इन्द्रानुज
७८५
(ईलि) इन्द्रायुध १२४३-शे. (इषुधि)
७८५ (इन्द्रावरज) ९
ईश
८-प. इन्द्रिय
१५०५
१९५ १३८३ - 'इष्टकापथ' ११५८
३५८ इन्द्रियग्राम १४१४ इष्टगन्ध १३९१ ईशसख १८९ इन्द्रियायतन ५६३ ।। इष्टापूर्त . ८३५ 'ईशा'
८९१ इन्द्रियार्थ १३८४
ईशान
१६९ इप्वास
१९५ इन्वका ११०-शि.
ईशान्तबन्धन १२१८ .
२२६-शि.
ईक्षण इभपालक
. ५७५ ईशित्व
२०२ इभारि १२८४
ईश्वर इभ्य
ईक्षणिक ४८३ ईश्वर इरम्मद ११०१
२६९ इरा ९०२ ईण्डेरिका ४००-शे.
२०४ १०७०-शे.
ईश्वरी २०५ - शे. इरावर १६६-शे.
१२६
२०५-शि. इरिण
४३१-शे. ईषत् १५३६ १४८२ ईषत्पाण्डु
ईषदुष्ण १५०० ईषा
इष्य.
इन्धन
असलब छः व ब व क ल ब छु म अतुल बन
इम
ईशित
ईडा
अ.अनुव : कुछ डा. अ
ईति
ईप्सा
इला
९३७
इल्वला
८९१
Page #585
--------------------------------------------------------------------------
________________
२८
. श्लोकाङ्कः
शब्दः ईषादन्त ईषिका
ईषीका
(ईह)
इहा
१७६
ईहामृग
१०७ ८७९ १६३ ११३२ १३१८
१९५ १४८७ १४८७ १५३६ ११९
२८४
उत
"
१२४१
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः शब्दः
| शब्द .. १२२३ उच्चय
उञ्ठशिल . ९२० उच्चल
उटज १२२५
उच्चार ९२०
उच्चावच १४४९ १२२ उच्चिलिङ्ग ६०८ शे.
उडुपथ ४३० उच्चूल . 'उडुम्बर'
उड्डीन उच्चैःश्रवस्
उड्डीश उच्चैर्दुष्ट १२९१
उच्चैस् १५४१ उच्छर १५३-शे.
उच्छादन ६२५- शि. १२.८
उतथ्यानुज उच्छृङ्खल १४६६
उताहो १२५७
'उच्छ्य' १४३१ उत्क १०१९
उच्छाय १४३१ ४११
उत्कट उच्छिष्टभोजन १९५
(उत्कण्ठ) उच्छित
१४२९
उत्कण्ठा ८९६
उच्छीर्षक २०५-शे.
उत्कण्ठित उच्छ्वसित ११२८ ३१८
उत्कर उच्छ्वास १३६८
उत्कर्ष १७४
२७५ उत्कलिका उज्जयनी ९७६ उज्जयन्त १०३१
उत्कुण १४२८
उत्कोच उज्ज्वल १४३५ १४७८ उज्जम्भ ११२७
उत्क्रम' २८१ उज्झित
उत्कोश - १४५ उञ्छ
८६५ | उत्क्षिप्तिका
उकनाह उक्षतर उक्षन्
उखा
उख्य
उग्र
३१४
१४११
१५०६
उग्रचारिणी उग्रत्व उग्रधन्वन् उग्रनासिक उचित उच्च
४५२
१०७५
१२०९
उच्चण्ड
उच्चताल
१५११ १३३५
उच्चन्द्र
Page #586
--------------------------------------------------------------------------
________________
शब्दानुक्रर्माणका
१६८
उत्तमर्ण
शब्दः
लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः उत्तंस उत्पतित
| उदक् ६५४ उत्पतिष्णु
१५४२-शे. उत्तप्त ६२४ उत्पत्ति
उदक
१०६९ उत्तम
१४३८ उत्पल
११६३ उदक्या ८८२
१२०० उदगद्रि १०२७ उत्तमाङ्ग उत्पश्य
उदगयन १५८ उत्तर
उत्पाटित १४८० उदग्भूम ९५३ (उत्तरकुरु) ९४६ उत्पात
१२६ उदग्र
१४२९ उत्तरङ्ग १००६ उत्पादक
१२८६ उदग्रदत् ४५७ उत्तरच्छद ६७६ उत्पादपूर्व २४७
१२२३ उत्तरदिक्पति ११०७-शे.
| उत्पादशयन . १३३० उदङ्मृत्तिक ९५३ उत्तरफल्गुनी ११२ | उत्पिजल : ३६६ उदञ्चन १०२६ उत्तरभद्रपदा
११५
उत्फुल्ल ११२८ उदञ्चित १४८२ उत्तरा १६७ उत्स
१०९६ उदधि उत्तरायण उत्सङ्ग .
उदधिकुमार उत्तराशाधिपति १९०-शे. उत्सर्जन
उदन्त
२६० उत्तराषाढा उत्सर्पिणी . १२७ उदन्या
३९४ उत्तरासङ्ग
६७२ उत्सव' .
उदन्वत् १०७३ • उत्तरीयक ६७१ उत्सादन
उदपान १०९१ उत्तरेतरा १६७-शे. उत्सारक
७२१
उदय 'उत्तरेयुस्' १५४२ उत्साह
१०२७ उत्तान १०७१
उत्साहशक्ति ७३५
१४३१ उत्तानपादज १२२ उत्सुक
उदर 'उत्तानशय ३३८ उत्सूर
१४० | उरग्रन्थि उत्तेजित १२४८ उत्सृष्ट १४७५ उदरत्राण ७६८ उत्तेरित १२४९ / उत्सेध १४३१ | उदरपिशाच ४२८
१०७३
१५८
२९९
Page #587
--------------------------------------------------------------------------
________________
श्लोकाङ्क
८८१ १४२८
शब्दः उदरम्भरि उदरिक उदरिणी उदरिन्
उद्गत
उदरिल
४०१-शे.
१४८० १०१८ १०९१
उदर्क उदर्चिष् उदवसित उदश्विन उदस्त उदात्त
१३६७
१४८२-शि.
उद्धन
उद्भिद्
उदान
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः ४२७
१०३९ उद्धार ४५०-शि.
११३२ ५३८ उदूखल
१०१६ उर्दुषण ४५०
१४९५ उद्धष उद्गमनीय
उद्धृत उद्गाठ १५०५ 'उद्ध्मान' ११०० उद्गात । ८१९ उद्धथ ९९० उद्ध
१४४१ उद्भट ४०९ , ६२३-शे, उद्भव
९१९ उद्भिज्ज ३६७ उद्धाटक १०९३
उद्घाटन १०९३-शि. उद्भिद ३६७ उद्धात . १५१०-शि.. उद्यम ३७६ उद्धाअन १०९३-शि. उद्यान ३८५
१२०९ उद्योग २१९-शे. उद्दान ४३९
उद्र ४६९ उद्दाम १४६६ | (उद्रङ्ग)
१८८-शे. | उद्वत्सर
११७७ उद्वर्तन २४१-शे. उद्द्योत
उद्वह १६७ उहाव
८०३ (उद्वहा)
१३१ 'उद्वात' ९५२ उद्धर १८८-शे. ऊद्वान्त ११५८
१५०८ उद्धव
१५०८ उद्वासन १००९ | उद्धान १०१८ / उद्वाह .
११०९
उदार
१३५७ १३५७
३०० १११२
३०० १३५० ९७२
उद्देश
उदारथि उदावत
१५९
उदासीन
७३२
२६२
उदाहार उदित
१०१
५४२
उदीची
५४२
१६८
उदीचीन
उद्धत
१४९५
उदीच्य
.१२२१ १४९५
उद्धर्ष
उदीर्ण
३७१ ५१८
उदुम्बर
Page #588
--------------------------------------------------------------------------
________________
३१
उन्दुर
उन्दुरु
४२१
उन्नयन
EEEEEEE Trattutti!
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः
श्लोकाङ्कः । शब्दः लोकाङ्कः ११५४
१४५० उपदंश उन्दर १३००-शि. उपकरण
उपदा १३०० उपका ९९३-शि. उपदीका १२०८ १३०० उपकारिका
उपदेहिका १२०७ उन्न १४९२ | उपकार्या ९९३ उपद्रव
१२५ उन्नत १४२८ उपकूप १०९२ उपधा
७४० उन्नतानत १४६८ उपकुल्या
३३८-शिउन्नतीश २३१-शे. उपक्रम १५१० उपधान ६८३
३२२ उपक्रोश २७१ उपधि
३७८ उपगत. ३७४ उपधृति
९९ उन्नाह
१४८९ उपनत
१४९४ उन्निद्र ११२९ उपगृहन १५०७ उपनय
८१४ ११५१ उपग्रह ८०६ उपनाय
८१४ उन्मत्तवेष २००-शे. उपग्राह्य
उपनाह उन्मदिष्णु ४२९ उपन्न १००१ उपनिधि
८७० उन्मनस उपचर्या
उपनिषद् २५० उपचार
उपनिष्कर उन्माथ ९३२
४९७ उपनिष्क्रमण
९८७ उन्माद
उपनीतरागत्व ६६ उन्मादसंयुत ४२९ उपचारपरीतता
उपन्यास २६२ उन्मिषित ११२८ उपचित
४४९ उपपति
५१९ उन्मीलन ५७८ उपजाप
उपपादुक १३५७ उन्मुख उपजिह्वा १२०७ उपपुर
९७२ उन्मूलित - १९८० उपज्ञा १३७३ उपप्रदान उन्मेष उपताप
उपप्लव
१२५ उपकण्ठ १२४९ । उपत्यका १०३५
१२१-शे.
'उन्मत्त'
२९०
३७१
४७३
३२०
१५
___ ७३७
Page #589
--------------------------------------------------------------------------
________________
३२
लोकाङ्कः
४१७
६०२ ६११ १४९४
८३७
४४७
.७३७
७४१ १५३८
८४१
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः : श्लोकाङ्कः | शब्दः उपबह ...६८३ उपवर्तन ९४७
उपस्कर (उपबाहु) उपवसथ
उपस्थ उपभृत् ८२८ उपवस्त्र
८४२ उपभोग ६३८ उपवास ८४२-शि उपस्थित उपभोगान्तराय
उपवाह्य १२२२ उपस्पर्श उपमा १४६२ उपविष १३१४
उपहार उपविष्ट ४९२ उपमात उपवीत ८४५
उपहालक उपमान १४६३ उपवैणव १४२
उपह्वर (उपमिति)
१४६३ उपशम
उपांशु उपयन्तृ ५१७-शि. उपशल्य
उपाकरण उपयम उपशाय .१५०३
उपाकृत उपयाम
५१८ (उपशोचन) २७५
उपाय उपरक्त .. ३८१ 'उपश्रुत' १४८९
उपात्यय उपरक्षण ७४९ उपश्रुति . २६३ उपरति
१५२२ उपसङ्ग्रह ८४४
उपादान
उपाधि उपरम
१५२२ उपसन्न
१४९४ उपराग
(उपसेचन) उपराग १२१-शे. उपसम्पन्न
उपाध्याय ३७३
उपाध्याया उपरि १५२६
४१३ उपरीष्टात् उपसंव्यान
उपाध्यायानी उपल.
उपसर
१२७४ उआध्यायी उपलब्धि
उपसर्ग १२५ उपलम्भ
१५२० । उपसर्जन १४४१ उपानह उपलिङ्ग १२५ |
| उपसर्या
१२६८ उपान्त उपवन
११११ / उपसूर्यक १०१ । उपाय
५१८
१४४१
१५२४ ४७८
१३८१
७८
५२४
१५२६
५२४
९१४
१४५०
Page #590
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
श्लोकाङ्कः
उर्वरा
९३९ १८३ ७०१ ११८९ ११८९
१८-प.
१४८९
१२६
७६६
उरस
उपेक्षा
शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः उपायन ७३७ उम्य (उपालिन्दक) १०१० उरःमूत्रिका ६५७ उर्वशी उपावर्त्तन ९४७-शि. उरग
१३०३
उर्वशीरमण उपाशकदशा २४४
(उरगभूषण) १९९ 'उर्वारु' उपासन
७८१ उरण
१२७६ 'उर्वालु' उपासन ७८८-शे. 'उरणाख्य' ११५८ उर्वी उपासना ४९७-शि. उरभ्र
१२७६ (उर्वीधर) उपास्ति .४९७ उररीकृत
(उर्वीभृत्) उपाहित उरश्छद
उलक्का उपाहित १४८५
६०२
उलन्द ७३८ (उरसिज)
उलप उपेन्द्र
२१४ उरसिल ७९२ उपोद्धात २६२ उरस्य ५५० १५१०
उलूक उरस्वत् .
७९२ उप्तकृष्ट
उलूखल | उराह
१२४० उभ
१४२३ 'उरीकृत' . १४८८ उभयद्युस् १५४२-शे. उरु . १४३०
'उलूखलक' उभयेद्युस् १५४२-शे. , १११४-शे. 'उलूपिन्' उम् .१५४२ उरुक्रम २१९-शे. उलूपी उमा
२०३ उरुगाय २१९-शे. उलूल
उरुरीकृत १४८८ उल्का उमापति . १९९
११५० उल्ब उमावन
'उरुवूक' ११५० उमासुतः उरोज.
उल्बण उम्बर
उर्वङ्ग १०२७-शे. उल्मुक उम्बुर १००९ |
१०७४-शे. उल्लकसन ... अनु. ३
१८-प.
११०२ २००-शे.
१११८ ११९४ १३२४
८१६ १०१६ ११४२ १३४६ १३४६ ५१८-शे. ११०३
'उरुवुक'
९७७
६०३
१४६५ ११०३
Page #591
--------------------------------------------------------------------------
________________
ऊर्णायु
३९७
ऊर्व
उस्रा'
४५
ऊर्ध्वजु
* FREEEEEEE . . . Err : -
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः । शब्दः *लोकाङ्कः | शब्दः लोकाङ्कः उल्लाघ ४७४ उष्णवीर्य
ऊर्णनाभ .. १२१० उल्लाप
२७५ उष्णांशु उल्लोच ६८१ उष्णागम १५७
१२७६ उल्लोल १०७६ उष्णिका
४९२ उशती २७३-शि उष्णीष
ऊर्ध्वक २९३ ११९
ऊर्ध्वकच उशनस
१२२-शे.. उशस् १४३-शे. उस्र .
ऊर्ध्वकर्मन् २१९-शे. उशीर ११५८
१२६५ ऊर्ध्वक्षिप्त १४८ उषणा ४२१-शे. उहार १३५३-शि. ऊर्ध्वजानुक उषर्बुध १०९९
ऊर्ध्वज्ञ उषस्
१३९ ऊढा
५१३ उषा
१४८७ ऊर्ध्वन्दम १२६५ ऊधस् १२७२ (ऊर्ध्वदेहिक) १५३३ उधस्य
४०४ ऊर्ध्वलिङ्ग ऊम् १५४२-शे.
ऊर्वलोक १०१९ ऊरव्य
८६४ ऊर्मि उषाकील १३२५-शे. ऊरीकृत १४८८ ऊर्मिका (उषारमण) २३०
ऊरु उषित १४८६
ऊरुज ८६४
११०० उषेश
७९६-शि. उष्ट्र १२५४
१५५ ऊषण उष्ण
ऊषणा ३८४ ऊर्जस्
ऊषर १३८५ ऊर्जस्वत् ७९२-शि.
१५७ उष्णक
३८४ ऊर्जस्वल ७९२ ऊष्मक (उष्णवारण) ७१७ | ऊर्जस्विन् ७९२ | ऊष्मन्
ऊत
ऊर्मिमत्
'ऊर्व'
२३०
अर्ज
४२१-शे.
(ऊष्म)
Page #592
--------------------------------------------------------------------------
________________
शब्दः
लोकाङ्कः
शब्दः ऊष्मायण
लोकाङ्कः १५७-शे.
३११
* : *
शब्दानुक्रमणिका शब्दः लोकाङ्कः ऋते
१५२७ ऋद्ध
११८३ ऋद्धि ऋभु
८८ ऋभुक्षिन् ऋश्य
१२९४
१४६८ १४५८
३२३
एकगुरु 'एकतर' एकतान एकताल एकदन्त एकदा
३११-शि.
३२३
१४१०
२०७ १५४२-शे. १५४२-शे.
१७२
क्य
ऋक्थ
ऋषभ
एकदृश
१९६
:
१२५६
१९२ १९२ १०८ १२८९ ८१९ २४९ २४९ १०२० १०२०
३७५ १४५६
१४०१ १४४०
च
एकधुर एकधुरीण (एकनेत्र) एकपत्नी
अचाप
१०८२
जीष
ऋषि ऋषिकुल्या ऋष्टि 'ऋष्य' (ऋष्यकेतु) . 'ऋध्यप्रोक्ता' ऋष्याङ्क
एकपदी
७८२ १२९४
२३० ११५१ २३०
:
एकपदे
एकपर्णा
१३२२ २१९-शे.
१२६२ १२६२ १९६ ५२८ ९८३ १५३२ २०५-शे. २०५-शे.
१९६ २१९-शे.
१८९ १०५ शे.
६६१
१२७२ १२३३-शे.
८८१
एकपाटला एकपाद्
:
१५५
हनुमती - अनुवृत्ति
५३५. एकक १५९-शे. एककुण्डल
___
१४५७ एकपिङ्ग १४६८ एकभू १४५७ एकयष्टिका
२२४ । एकवर्षा १३०७-शि. | एकशफ
Page #593
--------------------------------------------------------------------------
________________
अभिधानचिंतामणिकोशस्य
लोकाङ्क:
एकशङ्ग
लोकाङ्कः । शब्दः १३९८
ऐतिह्य १३६८ ऐन्द्रलुप्तिक १३४५-शे. ऐन्द्रि
१५३० ऐन्द्री .
एकसर्ग
४५२
७०९
८१३
(,,)
१६९
१७७
८२७
ऐरावण ऐरावत
एधस्
१७५
एकाङ्ग
शब्दः लोकाङ्कः | शब्दः
२१९-शे. | एत १४५८
एतन एकहायनी १२७२ एकाकिन् १४५७ एतर्हि (एकाक्ष) ४५३ एतस एकाग्र
१४५८ एध 'एकाग्र्य'
१४५८ ११७-शे. एधित २१९ शे.
एनस
एरण्ड एकादशोत्तम २००-शे.
‘एरावत' एकानसी २०५-शे.
एर्वारु एकान्त
७४२
१५०६ एकान्तदुःषमा १३१
एव एकान्तसुषमा
१२९
१४५८ एवम् एकायनगत १४५८
८२७ १४९५ १३८० ११५०
१८०
६४१-शे.
.
११४३
११४३
ऐरावती
११०
११८९ ११८९
७०१
" एल' 'एल्गज
११५८
ऐल ऐलविल ऐशानज (ऐशानी) ऐश्वर्य ऐषमस्
. .
१५४२-शे. १५४२ - शे. १५४२-शे. १५४२-शे.
"
एकायन
१५४२-शे.
ओ
एकावली
एषण
७७९ ३८८
एड
एषणा
ओकस ओघ
१२७६
एषणी
९२४
१०८७
११५८
१४११
३४८
एडक एडगज एडमूक एडूक एण एणभृत्
२५०
१२९४
१००३
ऐकागारिक
ऐकाग्र १०५ | (ऐडविड)
३८२ . ओङ्कार १४५८ ओजस् १८९ | ओण्ट्र
__
Page #594
--------------------------------------------------------------------------
________________
शब्दः
ओदन
ओम्
ओष्ट
शब्दानुक्रमणिका
३७ शब्दः लोकाङ्कः शब्दः लोकाङ्कः
लोकाङ्कः ओतु . १३०१ औषयिक ७४३
१०७०-शि. औ परोधिक ८१५
२२० ओदुम्बर १०३९-शि. औपवस्त ८४२-शि.
१०२४ औपवस्त्र ८४२ (,,) १०४९ ओषण १३८९ औपवाह्य १२२२-शि.
कसक
१०५७ ओषधि - १११७ औमीन
(कंसजित् ) २२१ ५८१ औरभ्र
कंसोद्भवा १०५६ औक्षक १४१६
और भ्रक १४१७ ककुद् १२६४-शि. औजस १०४४-शे. औरस
ककुद १२६४ औद्धपुष्प
और्ध्वदेहिक ११४७
ककुदावत १२४३-शे.
३७४ (ौत्तानपाद) १२२
और्वदैहिक ३७४-शि. ककुदिन् १२४३-शे. (औत्तानपादि) १२२
और्व ११०० ककुमत् १२५७ औत्सुक्य ३१४
और्वशेय
१२३
ककुद्मती ६०७ भौदनिक
औलुक्य ८६२ ककुभ् औदरिक ४२८ औशीर ६८५
ककुभ
२९१ ४५०-शि. औषध
११३५ औदश्वित ४११ औषधि १११७
ककोल
६३८ मौदश्विक ४११ औषधिगर्भ १०५-शे. कक्कोलक भौदात्त्य . ६५ | 'औषधी' १११७
कक्खट १३८६ औषधीपति १०४ कक्ष
१११० (औषधीश) १०४
कक्षा औदुम्बर औष्ट्रक
कक्षा मौदालक) - १२१४
१४६३ भोपावक १४१६
२११
१२३२-शि. (औपपातिक) २४५ । ,
५६६ कक्षापट मौपम्य १४६३
१०६९ । कक्षापुट ६७६-शि.
मौदार्य
9
१४१६
Page #595
--------------------------------------------------------------------------
________________
४६०
६०७
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः ..लोकाङ्कः कक्षीकृत १४८९-शि. कच्छपी
२८८
१२४३ -शे. कक्षीवत् ८५३
कटि
६०७ कक्ष्या १२३२ कच्छा
कटिप्रोथ ६०९ कखटी. १०३७-शि. कच्छाटिका ६७५ कटिमालिका ६६४ -शे.
७०७ (कच्छाटी) ६७५ कटिल्लक ११८८ . १३३३
कटिसूत्र कङ्कट
कच्छ. ४६४ कटीर कङ्कटीक २००-शे, कज्जल
कटु
१३८९ कङ्कण कज्जलध्वज
कटुक्काण १३३० 'कङ्कणी'
कञ्चु क
६७४
कटोलवीणा २९० कङ्कत ६८८
कटर
३५० कङ्कपत्र
१३१५
कठूर कङ्कमुख
९०९ कञ्चुकिन्
कठिन १३८७ कङ्काल ६२८
कठिनी १०३७ कङ्केल्लि ११३५ कञ्चुलिका
'कठिल्लक' ११८८ ११७६
कठोर कङ्गुनी ११७६
१०१७ कड . ३४९-शे. 'कङ्ग' ११७६
१२२५ कडङ्गर
११८२ कच
कडार
१३९७ कचश्मश्रुनखाप्रवृद्धि ६३
(कडिन्दिका) २५८ कच्चर
१०३३
१४२७ कश्चित् १५४०
२००-शे. (कणति) . १४०८ कच्छ
९५३
'कटलल्क' ११८८ कणय ७८७-शे. १०७७ कटाक्ष
५७८ |कणा ४२१ कच्छप
४२२ कटाटङ्क १९३
२००-शे. १३५३ | कटाह १०२२ । कणाद ८६२-शि
FREERRIES
६७४
का
कट
६०७
१३८७
कण
कटप्रू
"
"
Page #596
--------------------------------------------------------------------------
________________
'कणिष'
९८४
कनीयस्
कण्ठ
शब्दानुक्रमणिका . शब्दः लोकाङ्कः | शब्दः
शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः कणित १४०८ कत्तूण ११९१ कनिष्ठ ५५२ कणिश ११८१ कथंकथिकता २६३ कनिष्ठ १४२८-शि. कणिशाद्यर्जन
कथम् १५४२-शे. कनिष्ठा ११८१ कदक
६८१ कनी कण्टक ६२ कदध्वन्
कनीनिका कदन कण्टकारिका ११५७ कदम्ब १०५४ कण्टकाशन १२५४
११३८
१४२८ ५८८ कदम्बक ११८० कनीयस १८४० कण्टकूणिका
.१४११ कन्तु
२२८-शि. कण्ठबन्ध १२३२. कदर्य
३६८ कन्द
११६६ कण्ठभूषा
११८९ कण्ठाग्नि १३१७-शे. 'कदलिन्' १२९४ कन्दर १०३३. कण्ठिका
११३६ कन्दराकर १०२७-शे. कण्ठीरव १२८३.
१२९४ कन्दर्प कण्ठेकाल १९५ कदाचित् . १५३३ कन्दर्पा कण्डन १०१७ | कदुष्ण . १३८६ 'कन्दलिन्' १२९४ कण्डरा
१३९७ कन्दली १२९४ 'कण्डुरा' ११५१
कद्वद
३४७ (कद्वर)
६८९ कण्डूति ४६४-शि. कनक
१०४३ कन्धरा कण्डूयन
४६४ कनकाध्यक्ष
कन्धरामध्य कण्डूया . ४६४ कनकालुका ७१८
कन्यकुब्ज ९७३ 'कण्डूरा' ११५१ कनकाय ११५१
कन्यस ५५२-शे कण्डोलक १०१७ कनन 'कृण्व' ९०४ | कनिश ११८१ शि. (,)
'कदल'
११३६
कदली
२२८
कद्रु
कन्दु
९२१
कण्डू
कन्दुक
५८७
४५३
Page #597
--------------------------------------------------------------------------
________________
९७४
३७८
११६०
कपोली
१९९
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः कन्याकुब्ज
'कपीतन' ११५२ । 'कमन्ध' १०७० कपट 'कपूर्य' १४४३ कमर
४३४ कपर्द २०० कपोणि ५९०-शि. कमल
१०६९ १२०६ कपोत
१३३९ कपदिन् १९६ कपोतपाली १०१० (कमलजन्मन्) २१३ कपाट
१००७ कपोताभ १३९४ कमला
२२६ कपाल
६२७ कपोल .
५८२ कमलिनी ११६०-शि. कपालभृत् १९९
१६४ कमलोत्तर ११५९ (कापलिन्)
कफ
४६२ कमित ४३४ कपालिनी २०६ कफर्चिका
कम्प कपि १२९१ कफणि
कम्पन
१४५५ ९८-शे. (कफाणि) ५९० कम्पाक ११०६ २१९-शे.
कफिन् ४६० कम्पित १४८१ १२१८-शे. कफोणि
कम्प्र
१४५५ 'कपिकच्छु' ११५१ कबन्ध
५६५ कम्बल
६७० कपिकच्छू ११५१ १०७०
१३११ कपित्थ
११५१ कबर १४६९
१०७०-शे. कपिध्वज कबरी
कम्बलिवाह्यक ७५३ कपिल १३९६ 'कबित्थ' ११५१ कम्बि १०२१
१३५३ 'कम्बी ' १०२१ , १२८०-शे.
कमण्डलु ८१६ कम्बु
१२०१ कपिला १०४८ कमन
२२१ | कम्बुग्रीवा कपिलाजन २००-शे.
२२७ 'कम्भारी' १३४३ कपिलोह १०४७
४३४-शि. कम्र कपिश कमनच्छद १३३३
१४४५ कपिशीर्ष ९८१ । कमनीय १४४५ । कर
०००
७०९
"
२१९-शे.
कमठ
५८६
४३१
Page #598
--------------------------------------------------------------------------
________________
श्लोकाङ्क:
२०५-शे १२१८-शि.
१२१७
१०१९
११५०
११८३ १२७३ ११०१
२९४ ११४९ ३६९
शब्दानुक्रमणिका श्लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः १०० करणत्राण
करालिका ५९१ करतोया १०८५ करि ७४५ करपत्रक ९१८ करिन् १२२४ करपाल ७८२-शे. करीर
करभ १०२१
१२५५ 'करकट' १३५२ करभूषण
करीष करपात्रिका १०२५ करमाल ११०४ करीषाग्नि करङ्क ६२८
१४६९ १०२२
३९८ करज
'करम्भ ३९९ करुणा ११४०
(कररह) ५९४ करुणापर करज ११४०
करवाल
७८२ १२२५ ।
करवालिका ७८५ करेणु १३२२ करवीर ९८९ करेणुभू ६४५-शे.
करोटि २८७ करवीरक ११९७ (करोटी)
कर्क १२६९ १२१७ करवीरा
१०६०
कर्कट १३३७ करशाखा __८२ करशीकर १२२३
(,) करशूक
कर्कटी ८९७ करहाट ११६६ 'कर्कड' १३८३ करात्ती ५१३. शि. कर्कन्धु ४८४-शे. करालिक १११४ कर्कन्धू ___ ५१८-शे. ।
७८२-शे. । कर्कर
करेटु
१३३७ १२१८ ८५३
२०९ शे.
६२६ १२३७ १३३४
१३५२
११६
११८९
W
८
०.
१३५२
११३८ ११३८-शि.
Page #599
--------------------------------------------------------------------------
________________
शब्दः
श्लोकाङ्क
११९८
कर्करी
६७६ ६६७-शे.
६२४ १०२२ १०५३ ११३१ ११३९
६४३
४२
अभिधानचिंतामणिकोशस्य
लोकाङ्कः । शब्द लोकाङ्कः । शब्दः (कर्कराटु) १३३७
कर्णमोटी कर्कराटुक १३३७ कर्णलतिका ५७४ कर्कराल
कर्णवेष्टक
१०२१ कर्णशष्कुली ५७४ कर्करेटु १३३७ कर्णसू ९८-शे. कर्कश
१३८६ कर्णादर्श . ६५६ शे. । परिकातुत्थ कर्कारु ११८८ कर्णान्दु ६५६ कर्पास कर्कोटक ११९० कर्णान्दू ६५६-शि.
'कर्पासी' 'कर्चुर' १०४४ (कर्णारि) ७१० कर्पूर कर्ण
५७४ कर्णिका ७११
' ११६५ . ८७९-शि.
१२२४ कर्णकीटा १२१० कर्णिकाचल १०३१ 'कर्णजलूका' १२१० कर्णिकार . ११४५ 'कर्णजलौकम्' १२१० कर्णिकारच्छाय १०४४शे.
कर्बुरा 'कर्णजलौका' १२१० कर्णीरथ
'कबूर' कर्णजित् ७१० कर्णेजप कर्णधार ८७६ कर्तन ३७२ कर्मकार कर्णधारिणी १२१८-शे. कर्तनसाधन ९११ कर्णपुर
(कर्त्तरि) ७८१ कर्मठ (कर्णपुरी)
९११
| कर्मण्या कर्णपूर ६५४
७८१ कर्मन् । कर्णप्रान्त ५७४-शे.
९११ -कर्मन्दिन् कर्णभूषण
| कर्मप्रवाद कर्णमूल १२२५
१४०३ कर्मभू ५७४-शे. | कर्दम १०९० । कर्मभूमी
१८८-शे.
१८८ १०४४
१३९८ २०५-शे.
१०४१
७५३
कर्मकर
कर्मक्षम
९७७
९७७
९६३
Page #600
--------------------------------------------------------------------------
________________
श्लोकाङ्कः ।
"
कर्मसचिव
'कर्मेन्द्रिय
शब्दानुक्रमणिका शब्दः शब्दः *लोकाङ्कः | शब्दः
श्लोकाङ्कः कर्मवाटी १४७ कलंक
१०६ कलाधिक १३२५-शे. कर्मशील
(कलानिधि) १०५ कमर ३५४
कलान्तर ८८१ ७१९ कलधौत १०४३ कलाप
६६४ (कर्मसहाय) ७१९ १०४४
७८२ कर्मसाक्षिन् ९८ १२२०
१३२० कर्मान्त
कलम ११६१
१४११ कर्मार
९२० (कलमूक) ३४८ कलापक १२३२ 'कार' ११५३ कलम्ब
७७८ कलापूर २९४-शे. 'कर्मीर' १३९७ कलम्बिका ५८७
कलामृत्
१०५ १३८४ कलरव १३३९ कलामक ११६९ (कर्वट) ९७२ कलल
५४० कलाय
११७० . ९७२ कलविङ्क १३३१ कलावती २८९ १०४४ कलश
१०१९ कलि कलशी १०२२
११४५ ८९० कलशीमुख , २९४-शे. कलिका २९१ ८४४ कलशीसुत १२३-शे.
११२५ कलस
१०१९ कलिकारक . ८४९ कर्षफल'. ११४५
कलिङ्ग १३३३ १०८० कलहंस १३२७ 'कलिद्रुम' ११४५ हिचित् १५३३ कला
(कलिन्दतनया) १०८३ १४०९ कला
कलिन्दपुत्री १०८३-शि.
कलिन्दिका २५८ पलकण्ठ
१३२१ कलाकेलि २२७ कलिल १४७२ लकल १४०४ कलाचिका
कलुष जलकूणिका ५२९-शे. | कलाद
१३८१
(कवुटिक)
८८४
कर्षचतुष्टय
कर्षण
कलह
बलक
।
१३४५
९०८
Page #601
--------------------------------------------------------------------------
________________
९५८
११८४
कवल
४२६
४४
अभिधानचिंतामणिकोशस्य शब्दः
लोकाङ्कः । शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः १२८३-शे.
१०४३
१४३५ कलेवर ५६४ (कल्याणप्रवाद) २४८ | कश्मीर कल्क १३८१ कल्लत्व
कश्मीरजन्मन् ६४४ १६० कल्प
कल्लोल १०७६
९०२
| कश्य १६१ कवक
१२३६ १७९
१२४४ २५० कवच । ७६६ कष
९०९ कवचित ७६६-शिः कषाय
१३८९ ८३९ कवर . १४६९
कष्ट
१३७१ कल्पन ३७२
कसिपु कल्पनी ९११ कवाट १००७-शि. कस्तीर १०४२ (कल्पावतंसिका) २४५
१११ कस्तूरी ६३८ कल्पान्त
१६१ कल्पित
१२२१ कल्मष १३८१
८४६ कहार
११६५ कविका १२५० क
१३३२ कल्माष १३९८ कवित
३४१ शि.
कांस्य । (कल्ममापक्षिन् ) १०३ कविय १२५०
१०४०-शे. कल्य
१०५२ कांस्यनील
१२५० १३९ ४७४ कवोष्ण
काक
१३२१ ९०२ कव्य
८३२
१०७४ ९०१
'काकचिच्चा'. कल्यपाल
१२५२ कशा
११५५ कल्यवर्त
४२५ कशारुका ६२७ -शि.
'काचिञ्चि' ११५५ २७३ कल्या कशिपु
'काकचिञ्ची' ६८५-शि.
११५५ कशेरुका ६२७ काकजात कल्याण
१६२१-शे. २४८ । कश्मल
८०१ ] काकतुण्ड
कवि
२११ ३४१
६४१
,
१४३५-शि.
१०४९
"
कवी
"
काकका
Page #602
--------------------------------------------------------------------------
________________
श्लोकाङ्कः
५७२
१३२१
११८८
५८८
५८८
१४१०
१४१०
१३२४
१४१०
५८५ - शे.
२७५
५८५
१३०३
काकोदुम्बरिका ११३.३
काकोल
११९६
१३२३
५७८
शब्दः
काकपक्ष
काकपुष्ट
काकमाची
(काकल)
काकलक
(कार्काल)
काकली
काकार
काकु
"
काकुवाच्
काकुद
काकोदर
"
काक्ष
काक्षी
काङ्क्षा
काच
"
'काचस्थाली'
काचिम
काच्छी
काञ्चन
"
१०५५
४३०
३६४
शब्दानुक्रमणिका
११४४
१०७० - शे.
१०५६
२३६
१०४३
शब्दः
लोकङ्कः
काञ्चनगिरि १०३२
४१८
४१५
६६४
६०७
४१५
४५३
काञ्चनी
काञ्चिक
काञ्ची
काञ्चीपद
काञ्जिक
काण
काण्ड
...
""
"
काण्डपट
काण्डपृष्ठ
काण्डवत्
anusaar
काण्ड स्पृष्ट
कातर
कात्य
कात्यायन
१०६२ कात्यायनी
22
कादम्ब
+
""
कादम्बरी
कादम्बिनी
७७८
११८२
११८३
१४४२
६८०
७७०
७७१
२९० - शे.
८५८
७७१
३६५
८५२-शि.
८५२
२०३
५३१
१३२७
०८- शे.
- 200
९०२
४५
श्लोकाङ्कः
११७७
१३०७
१११०
५४७
८४७
१४४४
५१६
८- प.
५०४
५१५
९८५
१११०
११९४.
कान्तारवासिनी २०५ - शे.
कान्ति
५०९
१५१२
९२१
३६६
९८४
८६२
९०३
९०२
९४५
१०५१
१३९४
१४१५
शब्दः
'काद्रव '
काद्रवेय
कानन
कानीन
""
कान्त
(,,)
कान्ता
"
कान्ता
कान्तार
21
""
"
कान्दविक
कान्दिशीक
कापथ
कापिल
कापिश
कापशायन
कापोत
"
""
१६५ (,,)
Page #603
--------------------------------------------------------------------------
________________
Kलोकाङ्कः ८५३-शे.
९०५
१०४४
४८२ १५५ १५५ ३१९
११३९
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः काम्बल
कारेणव काम
काम्बविक
९१० कारोत्तम ४३१
काम्बोज १२३५ कार्तवीर्य
१५०५ कामिन् १३२८-शे. कामकेलि
काम्य १४४५ कार्तस्वर कामंगामिन् ४९५
, ८६-शे. | कान्तिक कामताल १३२१-शे. काय . ५६३
| कार्तिक (कामध्वंसिन्) २००
८४० कातिकिक कामन
कायमान
९९६ | कार्पण्य कामना ४३१-शे. कायस्थ ४८४-शे.
| कार्पास
'कार्पासी' कामपाल
'कायस्था २२४
१५४० कामम्
कारकाद्यविपर्यास ६९ कामयित
कारकुक्षीय
९५७ | कार्मण
कारण कामरूप
१५१३ कार्मुक ८९-शे. कारणा
१३५८
कार्य कामरूपिन् १२८८-शे.
कारणिक ४७९ (कार्वट) कामलता
कारण्डव १३४१ कामलेखा ५३३-शे. कारम्भा'
११४९
कार्षक १५३-शे.
११८८
कारवेल्ल कामसख
'काय'
१११४ कारस्कर
काल कामाकुश. ५९४ कामायु १३३५-शे. कामायुष्
कारिका कामारि १०५५ कारिन् कामुक
४३४ कारु कामुका
कारुण्य कामुकी ५२७ । कारूष ९५९ | (,,)
कार्म
१४९८
१५१४
९७२
कार्य
११३८
८९० ११३८ १२६ १८४
३२३ • १३९७
कारा
२३१
२५८
८९९
१२१-शे.
५२७
२००-शे.
१९१
Page #604
--------------------------------------------------------------------------
________________
४७
६१८
2
६०४
:
(काशी)
काश्मरी
शब्दानुक्रमणिक शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः
लोकाङ्कः कालक ६०४ कालान्तरविष १३१३ काल्य
१३९ कालायनी २०५-शे. काल्या
१२६८ कालकण्टक १३३२ कालायस १०३०
२७३-शि. कालकण्ठक १३३२-शि. काल सुहृद् २०० कावचिक
१४१७ फालकर्णिका १३८० 'कालास्थाली' ११४४ कावेरी
१०८४ कालकुण्ठ २१९-शे. कालिका
काव्य
११९ कालकूट ११९६
काश
११९५ कालकूट १८५- शे.
१०५५
(काशसंकाश) कालखञ्ज
१६५-शि.
काशि कालखण्ड कालिङ्ग ११९८
९७४ कालग्रन्थि १५९-शे. | कालिनी ११०
११४३ कालङ्गमा २०५-शे. कालिन्दी १०८३
'काश्मय'
११४३ कालचक्र १२८ (कालिन्दीकर्षण) ९२४
काश्यप
२३६ . २०५-शे. (कालिन्दीसू) ९५
६२२ कालदमनी २०५-शे. कालिन्दीसोदर १८५
काश्यपि
१०२ कालधर्म ३२४ | कालिन्दीसोदर ९-प. कालनेमि २२० कालिय . २११
काश्यपी
९३७ कालनेमिहर) २२१ / (कालियदमन) १०-प.
११२२ कालपृष्ठ (,,) २२१ काष्ठकीट
१२.३ कालभृत् . ९८-शे. (कालियशासन) १०-प.
काष्टकद्दाल ८७८ कालरात्रि २०५-शे. (कालियारि) १०-प. काष्ठत कालवृन्त ११७५ काली २०३
काष्ठा कालशेय
२३९ 'कालस्कन्ध' ११४६ कालीयक
काष्ठाद्वय १३६ कालागरु
६४१ कालेय
६०४ काष्ठाम्बुवाहिनी ८७७ कालानुसार्य ६४६ शि. | ,, ६४५ । 'काष्ठीला' ११३६
कालञ्जरी
و
२३१
س
काछ
و
'
९१७
س
م
rur
Page #605
--------------------------------------------------------------------------
________________
| किमु .
किमुत .
७८७-शे.
१९०
२५०
किर
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः | शब्दः शब्दः
श्लोकाङ्कः । शब्दः श्लोकाङ्कः किङ्किणी ४६४ ६६५-शि.
१५३६ कास
११९५ किङ्किरात ११३५
१२८३ कासर
किञ्चन १५३६ १५३६
१५३६ १०९४ कासार
किञ्चित् १५३६ किम्पचान
१०५६ 'किञ्चिलक' कासीस
लिम्पाक १२०३
११४१ किञ्चुलक कासू
१२०३ किम्पुरुष ९१ ३४९-शे. काहल किञ्चुलुक १२०३-शि.
१९४ २९४-शे. काहला
किजल्क ११६६ किम्पुरुषेश्वर किंवदन्ती
किटि १२८८ कियदेतिका किंशारु ११८१
किटिभ १२०९
१२८७ किशुक ११३६ किट्ट
किरण
९५ 'किकि'
१३२९
किट्टवर्जित ६२९ किकिदिव' १३२९ किट्टिम १०७०-शे. | किरात
४५३-शे. 'किकिदिवि' १३२९ | किण
४६५ किरात किकिदीवि १३२९-शि. किणालात १७४-शे. | किराती २०५-शे. किको १३२९-शि. किण्व ९०४ किरि १२८७ 'किकीदिव' १३२९
१३८१ किरिकिच्चिका २९४-शे. किकीदिवि १३२९ किण्विन् १२३३-शे. किरीट ६५१ 'किकीदिवी'
कितव १३२९ ४८५
७०९
| किरीटिन् 'किकी दीवि' १३२९ किन्नर
किर्मीर १३९८ किखि १२९०
किर्मीरनिषूदन ७०० किङ्कण २९४-शे.
१९४ (किर्मीरारि) ७०८ (किङ्कणि) किन्नरी २९०-शे.
५५६-शे. किङ्कणी
(किन्नरेश)
१९० | किलाटी ४०५ किङ्कर ३६० किम् १५२८ किलास 'किङ्खिणि'
१५३६ | किलासन
१००
९१
११९०
Page #606
--------------------------------------------------------------------------
________________
*लोकाङ्क:
कुञ्चित
कुट
शब्दानुक्रमणिका शब्दः लोकाङ्कः शब्दः लोकाङ्कः | शब्दः किलासिन्
कीलाल १०६९ कुञ्चिका किलिकिञ्चित ५०७
६२२-शे.
१४५६ किलिज १०१७ कीलित
१११५ किल्विष १३८१ कीश १२९१ कुञ्जर
१२१७ 'किशलय' ११२३
९३६ किशोर १२३३ कुकर
४५३ कुञ्जर
१४४० किसल ११२३ कुकुद' १२६४-शि. कुञ्जराराति १२८६ किसलय ११२३ कुकुन्दर
कुञ्जराशन ११३१ कीकट ३५८
कुञ्जल
४१५ ९६० 'कुकुर' १२७९
९९० कीकस
कुकूल ११०१
१०१९ १२०२ कुक्कुट - १३२४
१११४ कीकसमुख १३१७-शे. कुक्कुटाभ १३०६ कुटक
८९१ कीचक ११५३ | कुक्कुटाहि १३०६
१०२३-शि. कीचकनिषूदन ७०८ कुक्कुटि ___३७८
कुटज
११३७ कीटमणि १२१३-शे | ‘कुक्कुभ १३४२
१०२३ कीन ६२३ | कुक्कुर ,
१२७८
१२३३-शे. कीनाश १८४ | कुक्षि ६०४ कुटहारिका ५३४
१८७ कुक्षिम्भरि ४२७ कुटिल १४५६ कुङ्कुम
कुटिलकेश ५६९ १३३५
(कुटिलाशय) ३४८-शि. कुच
कुटुम्बव्यापृत ४७८ १४७३ कुचन्दन ६४२ कुटुम्बिन् ८९० २७२ कुचर
३४८ / कुटुम्बिनी १२७४
११६ | (,) १४२१ -कीला ११०२
१११४ । कुट्टनी
कुटर
"
३६८
६४५
कुज
Page #607
--------------------------------------------------------------------------
________________
कुथ
"
५०
अभिधानचिंतामणिकोशस्य शब्दः
लोकाङ्कः । शब्दः श्लोकाङ्कः | शब्दः लोकाङ्क: ७८४-शे. कुतप
१४१
कुपूय । कुट्टन्ती
• १४४३
कुप्य १०२७-शे.
१०४६ कुट्टार कुट्टिम
९९२ (कुतापक)
कुप्यशाला कुटुमित
५०८ कुतुक
९२६
कुबेर ४३ कुठ १११४
१६९ कुतुप 'कुठर' १०२३ कुतू
१०२५
१८९ ७८६ कुतूहल . ९२६ कुठार
'कुबेराक्षी ११४४ १११५ कुडङ्ग कुत्सा - २७१ कुब्ज
४५३ (कुडव) ८८६ कुत्सित १४४२
१४२९ कुड्मल ११२६
कुमार ____४२ कुडय १००३ ११९२
२०९ कुडयमत्स्य १२९८ कुद्दाल
८९२ कुणप ५६४
११५२' ४५३ (कुध्र) १०२७ कुमारक
३३८ कुण्ठ
३५३ कुनटी - १०६० कुमारपाल ७१२ ५५० कुनाभि १९२ (कुमारपालदेव)
१०१९ कुनालिक १३२१-शे. कुमारसू १०८१ कुण्डगोलक ४१६ कुन्त
७८५ कुमारी . २०३ कुण्डल कुन्तल
५१० कुण्डलिन् १३०३
९६१ । कुमालक कुण्डा २०५- शे. कुन्थु
कुमुख १२८८-शे. कुण्डिका ८१६
११६४-शि. कुण्डिन् १२३३-शे.
१९३
• १७० कुण्डिन ९७९
९०९
१०४३ कुण्डिनपुर ९७९-शि. | कुन्द्रा २०५-शे.
११६४ कुण्डिनापुर ९७९-शि. | 'कुन्दुरुकी' ११५२ । कुमुदबान्धव
‘,,'
कुणि
कुण्ड
९६०
२८
।
६९३
कुमुद्
कुमुद
१००
Page #608
--------------------------------------------------------------------------
________________
कुला
कुलाली
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः लोकाङ्कः (कुमुदसुहृद्) १०४ कुरङ्ग
१२९३
कुलधारक ५४२-शे. कुमुदीवास ९५४ | कुरचिल्ल १३५२ कुलनाश १२५३ कुमुदाय १०४३ (कुरण्ट)
- १२०० (कुलपालिका) ५१५ कुमुदिनी ११६३-शि. कुरण्टक ११३५ कुलबालिका ५१५ कुमुदिनीपति १०४ कुरण्ड
कुलश्रेष्ठिन् ४८५ कुमुदत्
९५४ कुरण्डक ११३५-शि. कुलस्त्री ५१५ कुमुदती ११६३ करर
१३३५
२०५-शे. ( कुमुद्वतीश)
१०४ कुररी १२७७ कुलाय
१३१९ कुमोदक २१६
कुलाल
९१६ ८२४ कुरुक्षेत्र ९५०
१०६२ ३८ कुरुण्टक ११३५-शि,
कुलाह १२४१ १०१९ कुरुल
कुलिक
४८५ १२२६ कुरुविन्द १०६१
१३१० ४८
११९३
कुलिङ्ग १३३१-शि. कुरुविस्त
कुलिङ्कक १३३१ ११४२ कुकुर १२७९ 'कलिर' १३५२ कुम्भकार | कुपर ५९०-शि.
कुलिश
१८१ कुम्भकारकुक्कुट १३४२ । कुल
५०३ कुलिशाकुशा २३९ कुम्भदासी ५३४-शे.
९९० कुली कुम्भशाला ९९९
१४१३ 'कुली ११५७ १२१७ कुलक ४८५-शि. कुलीन १३४९ कलटा
५२९
१२३४ १०१९ कुलत्थ
११७५ कुलीनक ११७३ कुम्भौनस
कुलस्थिका १०६२ | कुलीनस १०७० कुम्भीर १३४९
११७५ / कुलीर १३५२ १३२८ | कुलदेवता २०५-शे. | कुलुक
११६
८८४
कुम्भिन्
कुम्भी
سه
Page #609
--------------------------------------------------------------------------
________________
कुल्मास
कुल्य
कुल्या
८८०
कुव
१८९
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः लोकाङ्क: कुलेश्वरी २०५-शे. कुशस्थल . ९७४ कुसुमान्त । ६४५-शे. कुल्माष ११७५-शि. कुशा
१२५२ (कुसुमायुध) २२८ (,,) ४१५ कुशाग्रीयमति ३४४ कुसुम्भ ११५९ कुल्माषाभिषुत ४१५ कुशारणि
६४५-शे. ११७५ कुशिक ८९१
१२०३ ५०२ कुशिन्
कुसूल
१०१३ कुशी . १०३९ कुसृति ३७७ १०८० 'कुशीद
९२६ १०८९ कुशीलव
३२९ कुस्तुम्बुरु ४१९ ११६३
७०४. 'कुवर' १३८९ कुशूल १०१३-शि. कुह १९
११६३ कुशेशय ११६० कुहक
३७७ कुषाकु ११६३
११००-शे (,) कुवलय ७०१ 'कुषीद'
८८० कुवलाश्व
कुहकस्वन १३४२ ११३८
कुहन ३९१ कुवाट १००७ ११९७ कुहना
३७९
१०५७ कुवाद
कुहर १३६३ कुविन्द ९१३ (कुष्माण्डी)
कुहाला कुवीणा २९०-शे. कुसीद
८८० कुहावती
२०५ शे. कुवेणी
कुसीदिक ११६३ कुसुम
११२४
५३६-शि. कुहूमुख . १३२१-शे. ११९२ (कुसुमधन्वन् ) २२८ कूकुद
४७५ कुसुमपुर
कूचिका ९२२ ३४३ (कुसुमबाण) २२८ | ,
१०.५
कुवल
९२६
कुवली
३४८
कुष्ठारि
२९४-शे.
१५१
कुहुक
१५१
Page #610
--------------------------------------------------------------------------
________________
काजत
३७८
६७४
४८
३४२
.१०७७
शब्दानुक्रमणिका शब्दः ___ लोकाङ्कः । शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः ४०५-शि. कूर्चशिरस्
कृतकृत्य ३४३-शि. (कूजन) १४०७ कूर्चिका ४०५ कृतज्ञ १२८०-शे. १४०७ कूर्दन
कृतपुङ कूप
५८० कृतम्
१५२७ ९२०
कूपर ५९० कृतमाल ११४० १०३२ कूर्पास ७६७ कृतमुख १२५९
६७४-शि. कृतलक्षण ४३७ १४११ कूर्पासक
कृतवर्मन् ८९१ कूर्म .
कृतसापत्निका ५२७ कूटकृत् २००-शे. १३५३ कृतहस्त
७७२ कूटसाक्षिन् ८८२-शे. कूलङ्कषा १०८० कृतान्त
१८४ १४५३ कूलभू १०७७
२४२ कूणिका २९१ कूष्माण्डक २१०
१९-प. १२६४
११८८ कृतान्तजनक कूणितेक्षण १३३५-शे. कृक
५२ - १०९१ कृकण
३४३-शि. ८७७ 'कृकलाश' १२९९ कृतिन् ३४१ १०८८ कृकलास १२९९
३४३-शि. ६३०-शे. कृकवाकु १३२५ कृत्त
१४९० ४७५- शे. कृकाटिका ५८६ कृत्ति
७५६ 'कृकुलास' १२९९ कृत्तिका १०९ ३९५ कृच्छ
८४२ कृत्तिकभव १०५-शे.
१३७१ कृत्तिकासुत २०८ ५८३ कृत्
५-प. कृत्तिवासस् १९८ ६१७ | कृतकर्मन्
कृत्य
१५१४
कूटस्थ
(,)
कृतार्थ
Page #611
--------------------------------------------------------------------------
________________
५४
श्लोकाङ्कः
शब्दः कृत्रिमधूप कृत्स्न
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः ६४८ कृषि
८६६ कृष्णा कृषिक
८९० कृषीवल ८९८ ३६९
कृष्णामिष. ७४२ कृष्ण
१७-प. कृष्णावास ७८४
२१५ कृष्णिका ९११
४१९ कृसर
कृपण
कृपा
कृष्टि
३४१
७१० २०५-शे.
१०३८ ११३१ ४१९
कृपाण कृपाणिका कृपाणी
३९८
केकर
४५८
७५८
१३२० १३१९
केकिन
(कृपान्) कृपालु कृपीट कृपीटयोनि
६८१
११५२
कृमि
३६८ १०७०-शे.
१०९७ १२०२ १२११
६४० ६४० - शि.
२२९
"
१२२
७५०
कृमिज कृमिजग्ध कृमिजा कृमिपर्वत कृमिला कृश
१०५१
केका १३९७ १४७-शे.
केणिका १०४१-शे. केतक कृष्णकर्मन् ८५५ केतन कृष्णकाक १३२३ कृष्णतण्डुला ४२१-शे. कृष्णपक्ष ७१०-शे. कृष्णपिङ्गला २०५-शे. कृष्णभूम
९५३
केदार कृष्णमृत्तिका ९५३ केनिपात कृष्णला ११५५ कृष्णवर्त्मन् १०९८
केरल 'कृष्णवृन्ता' ११४४
केलि कृष्णसार १२९४
केलिकिल कृष्णशृङ्ग १२८२ 'कृष्णासार' १२९४ केलिकीर्ण कृष्णस्वस २०४ | केलिकुञ्चिका ।
८७९
५५८ ४४९
केयूर
६६२
१४२७
५५५
कृशानु कृशाश्विन (कृशेतर) कृषक (,)
१०९८
३२९ १७-प.
८९१
१२५५
८९०
Page #612
--------------------------------------------------------------------------
________________
कोट
५६८
शब्दानुक्रमणिका शब्दः लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः
भलोकाङ्कः केलिनी ९३८-शे. (केशिहन् ) २२१ । कैश्य
१४२० केलीकिल ३३१-शि. केशी २०५-शे. कोक
१२९१ केवल ७४२ ५७१
१३३० केवलज्ञानिन् केशोच्चय
कोकनद ११६३ केवलिन्
केसर
११३५ कोकाह १२३७ ५६७
कोकिल १३२१ केशकलाप ५६८ केसरिन् १२८४ (कोकिला) १३२१ केशन , १२३३-शे.
५८३-शे. केशपक्ष
कैटभ
२२० कोटर ११२२ केशपाश
(कैटभारि)
२०१
कोटवी केशपाशी कैटभी २०५-शे. कोटि
८७३ केशभार
३७८
१०१३ केशमार्जन ६८८
४८६ कोटिपात्र
८७९ 'कार' ११३५ केदारक १४१९ कोटिवर्ष ११६६ कैदारिक १४१९ कोटिश
८९३ केशरचना ५६८ केदार्य १४१९ कोटिश्री २०५-शे. केशरञ्जन ११८७ कैरव ११६४ 'कोटी' १०१३ केशरिसुत
(कैरवबन्धु) १०४ कोटीर ६५१ २१४ कैरविणी ११६३ कोटीश ८९३-शि. ४५८ कैराटक ११९७
९७३ केशवेष
१०२८ कोट्टपति ७२६-शे. ५६९ कैलासौकस् १९० कोठ
४६७ 'केशाम्बुनाम' ११५८ कैवत ९२९ कोण
२९४ ४५८ कैवल्य
१०१३ २२० कैशिक १४२० कोणवादिन् २००-शे. ४५८ कैशिकी २८५ कोदण्ड ७७५
केशव
कोट्ट
कैलास
केशहस्त
केशिक . .
७४
Page #613
--------------------------------------------------------------------------
________________
शब्दः
कोद्रव
कोप कोपन
कोपना
कोमल कोयष्टि कोरक
१०४
कोरदूषक
५४९
कोल
५४८
कोलक ,
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्द श्लोकाङ्क: ११७७ कोशफल
(कौबेरी) - १६९ २९९
६४३-शे. (कौमारी) २०१ ३९२-शि. (कोशला) ९७५ कौमुद १५५-शे.
५१० कोशशायिका ७८४-शे. कौमुदी १०७ १३८७ कोशातकी ११८८ १३३८ कोशिका १०२४ कौमुदीपति ११२५ कोशी
११२४ कौमोदकी २२२ ११७७ 'कोष' १०४५ कौलटिनेय
१३१९ कौलटेय ५४९ १२८७ (कोषकार) ११९४ (,) ४२० कोष्ण
१३८६ कौलटेर ५४८ कोसला . ९७५ कौलीन १२०९ कौक्षेयक ७०२ कौलेयक २९० कोज १०२९-शि.
१२७९ ४२१-शे. कौटतक्ष . ९१८ कौश
९७४ ११३८ (कौटल्य)
कौशलिक ७३७ १४०४ कौटिक
कौशल्यानन्दन ११३८ कौटिल्य
कौशाम्बी ११३८ कौणप १८७ कौशिक
कौतुक ૮૨૬ ११५१ कौतूहल
८५० ७१४ कौद्रवीण
१३२४ ७८३ कौन्तिक ७७०
• ११४२ कौन्तेय ७१०-शे. | कौशिकी २०५-शे. १०४५ कौपीन ६७६ | कौशेय १३१९ | कौपोदकी २२२-शि, कौषीतकी १२३
२७०
कोलकुण कोलम्बक कोला
९७५
कोलाहल कोलि 'कोली' कोविद कोविदार
१७३
६२८
९२६
कोश
कोश
Page #614
--------------------------------------------------------------------------
________________
शब्दः
श्लोकाङ्कः ३१५ २२३
६२२
कौस्तुभ (क्लोपन)
३९९
क्रोडपाद
९१८
कचच्छद
११५२
कर
११५०
११५०
क्रोध
३९२
१३३८ २३६ ८२०
१२४ २१९-शे.
क्रकुच्छन्द ऋतु (,) ऋतुधामन् ऋतुभुजू क्रन्दन
३९१ १२८०-शे.
क्रोष्ट
क्रौञ्च
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः । शब्दः श्लोकाङ्कः क्रव्य
६०२ क्रव्याद् १८८
१२८७ (क्रव्याद)
१८८ क्राथ
३७२ क्रोडा क्रान्ति १५११
क्रोडीकृति १५०७ क्रायक ८६८
२९९ क्रिमि १२११-शि. क्रोधन क्रिया
१४९७
क्रोधिन् क्रियावत् ३५३ क्रियाविशाल २४० क्रोश
८८७ क्रियाह १२३८
१२९० क्रियेन्द्रिय १३८४ क्रीडा
१०२९ १३२९
१३२९ १०२९
(क्रौञ्चदारण। २०९ १३२९
क्रोञ्चारि क्रुञ्चा .१३२९-शि. क्रोञ्ची १३२९-शि.
२९९
क्लपुष ६०५-शे. क्रुधा
२९९
क्लम १४०२
क्लिन्न - १४९२
क्लिन्ननेत्र ४६१ ३७६ १३८६
क्लिन्नवासम् ६७९ करात्मन् १८४-शे.
क्लिष्ट २६५ क्रेतव्यमात्रक
५६२
क्लीब क्रेय ८७१
१०५-शे.
क्लेदु क्रोड १२१ ।
क्लेश ३१९
१४०४
ऋन्दित
१४०२
क्रुञ्च
६१६
८३९
१५०३
क्रमण
६१६
३१ ०
क्रट
१२३३-शे. (क्रमशयन) १५०३ अमुक ११५४ कमेलक १२५३ अन्यविक्रयिक ८६७ कयिक ८६८ कयिन् ८६८
८७१
ऋग्य
Page #615
--------------------------------------------------------------------------
________________
५८
शब्द क्लोम क्लोमन्
६०५
का
क्वण
३९१
क्वणन क्वथित
क्वाण
क्वाथि क्षण
क्षणदा क्षणन क्षणनु क्षणप्रभा क्षणिका क्षणिनी क्षत क्षतघ्ना क्षतज क्षतव्रत
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः | शब्दः श्लोकाङ्क: 1.शब्दः श्लोकाङ्कः ६०५-शे. क्षत्रिय ८६३ क्षारणा । २७२ क्षत्रिया
क्षारित ११७६ क्षत्रियाणी ५२४ क्षालित १४३० १४००
क्षत्रियी ५२३ क्षिति १४०० क्षन्तु
क्षितिरुह १११४ १४८६ क्षपा
१४१
'क्षिपणी' ८७७ १४०० क्षम
४९१ क्षिपणु ११०७-शे. १२३-शे. क्षमा.
३९१ क्षिप्त
१४८२ १३७ क्षमा
(,,) १५०८ क्षमित
क्षिप्नु
३५० १५०९ क्षमिन्
क्षिण १४१ क्षय
१४७० ३७०
४६३ क्षिया १५२३
९९१ क्षीण ११०५-शि.
१५२३ क्षीणाष्टकर्मन् ११०५
क्षरिन् १५७ क्षीजन १४०९ १४३-शे. क्षव ४६४
क्षीर . क्षवथु
४६४ ६२२ क्षान्ता ९३८-शे. क्षीरकण्ठ
क्षान्ति ३९१-शि. क्षीरज ७२१ (क्षान्तिमत्) ७६ क्षीरप ३३८ शि. क्षाम
क्षीरपत्र . ११८६ क्षार
८२८ क्षीरस्फटिक १०६८
१०६२ क्षीरवारि १०७५ क्षारक ११२५ / क्षीरशर
४१८
क्षीब
१०६९
८९७
८०७
८६३
Page #616
--------------------------------------------------------------------------
________________
शब्दः लोकांङ्कः क्षीराब्धिमानुषी २२६-शे. क्षोराह्वय ६४८-शे. (क्षीगेद) १०७५ क्षीरोदतनया २२६
श्लोकाङ्कः
४८९ २०५-शे. २०५-शे.
8
१११७
क्षुब्ध
४६०
क्षुण्ण
९३६
२९४-शे.
क्षुण्णक क्षुत्
शब्दानुक्रमणिक शब्दः लोकाङ्कः | शब्दः क्षुधा ३९३-शे. क्षेमङ्कर क्षुधित
३९२
क्षेमङ्करी क्षुप
क्षेमा १०२३
क्षरेयी क्षुमा
११७९ (क्षोणि) क्षुरप्र
७८० क्षोणी क्षुरमर्दिन्
क्षोद क्षुरिका ७८४-शि. क्षारन् . ९२२ क्षुरी
७८४ क्षुल्ल
१४२६ क्षौर क्षुल्लक १२०५ क्षौरिक क्षेत्र
५१३ क्ष्णुत ५६३ क्ष्मा
९२३
४६३
* *
१२१४
क्षुताभिजनन क्षुद्र
(क्षौद) क्षौम क्षौम
९८१
९२३-शे.
४१८ ३६८ १४२७ ३५८-शे. ३८०-शे.
१२०५ १२.२ १०९३
१४८४
क्ष्वेड
११९५
क्षेत्रज
क्ष्वेडा
१४०४
क्षुद्रकम्बु क्षुद्रकीट क्षुद्रकूप क्षुद्रघण्टिका भुद्रनासिका 'क्षुद्रशङ्ख क्षुद्रा
क्षेत्रज्ञ
ख
• १३६६ २१३-शे. ३४३-शे.
३७२ ८९०-शि.
८९० २७१ ८७७
,, . १२०५ । " १२०५ १२१३ | (क्षेत्रहर) ५३३-शे.
क्षेत्राजीव ११५७ क्षेत्रिन् १११३ क्षेप
७३८ 'क्षेपणि' १३७२ क्षेपणी ३९३-शे.
खक्खट
खग
१०५१
१३८३ १३८७-शि.
९५ ७७८ १३१६ ५३३-शे.
५६९
:
क्षुद्वाराम श्रद्रोपाय
८७७
खगलिका
*
क्षेम
Page #617
--------------------------------------------------------------------------
________________
१०२१
१९८
खण्डिन्
६० ___ अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः श्लोकोङ्क: खचित १४६९
१२८७ खरकोमल १५४-शे. १०२३-शि. | खण्ड ४०३ खरणस् ४५१ खजक १०२३
१४३४ खरणस . ४५१ खजाका खण्डपशु
(खरद्वारिक) १०३ खजित् २३५ खण्डल १४३४-शि. (खररश्मि) (खञ्ज)
खण्डशील्प ५२९-शे. खरांशु स्वञ्जक
४५५ खण्डास्य । २१९-शे. खरु खञ्जन १३२८ खण्डिक ५८९
२००-शे. खञ्जरीट १३२ ११७१
५८४-शे. खट
खण्डित १४९० खटक
११७४
४६४ -शि. (खटाखु) १३०१ खण्डीर
१०४३ खटिका ४०१-शे. खतमाल
१६४-शे.
१०५८ खटक्किका १००७-शि. खतिलक ___९८-शे.
४५४ खटिनी १०३७ खदिर १७४-शे.
८७४ खटी १०३७ खद्योत
१४२९ खट्टन ४५१ खनक १३००
४५४ ९३०-शे. १०३६
३८० खटूवा ६८३ खनित्र ८९२
९१७ खट्वाङ्ग २०० खपराग १४६-शे.
९६९ खदवाङ्गभृत् १९९ 'खपुर' ११५४ खलत (खट्वाङ्गधर) १९९ खर
१२५६ खलति
१३८५ खलधान १२८७
खलपू खङ्गपिधानक ७८३
१००० खलिन १२५१-शि. खनिन् ४७ | खरकोण १३४१ | खलिनी १४२१
११७२
१२१३
वैशाख
खट्रिक
खनि
खल
४५२-शि.
४५२
खड्ग
३६३
खरकुटी
Page #618
--------------------------------------------------------------------------
________________
शब्दः
खलीन
(खलूर)
खलूरिका
७८८
खवालिन् ८९४
१४२१
१०२५
खल्या
खल्ल
खल्वाट
खस
खसापुत्र
खसिन्धु
खस्फटिक
खातक
खा
खादन
"
खानि
खापगा
खारी
(खारीक)
खिल
श्लोकाङ्कः शब्दः
१२५०
खुरली
७८८ खुरोपम
खुडणी
खङ्गाह
खुर.
खुरणस्
खुरणस
शब्दानुक्रमणिका
खेचर
खेट
४६४
१८८ - शे.
१०५ - शे.
४२३ खोर
५८४ खोल
१०३.६*
१०८२ ख्यात
८८६
९६९
९४०
खिल्लखिल्ल १३२० - शे.
२९० - शे.
""
""
४५२ खेटक
खेद
खेय
खेलनी
१०६८
खेला
१०९४ | खोङ्गाह
१०९५ खोड
गगन
(,,)
गगनध्वज
गगनाध्वग
१२३८
गङ्गा
१२४४ | (गङ्गाघर)
४५२
४५२
""
गङ्गाभृत्
श्लोकाः
७८८
७८७ - शे.
१०५६
९७२
ग
१४४३
४६२-शे.
७८३
२९९
- १०९५
४८७
५५६
१२३७
४५५
४५५
७६८-शि.
१४९३
१६३
१०५१
९७
९७
१०८१
७- प.
१९९
१९९
शब्दः
गङ्गासुत
गच्छ
गज
""
""
गजता
"
( गजपुर )
गजप्रिया
'गजभक्षा'
'गजभक्ष्या'
गजाजीव
गजास्य
गजासुहृद्
गजाह्वय
गञ्ज
""
११५२
११५२
११५२
७६२
२०७
(गजासुरद्वेषिन्) २००
२००
९७८
गडक
नु
६१
श्लोकाङ्कः
२०८
१११४
गडु
'गडुची'
गडुल
गडूची
गोल
गण
४७
७५१
१२१७
१४२२
१२२३
९७८
१००१
१०३६
१३४५
१६४ - शे.
४६६
११५७
४५३
११५७
४२५
३१
Page #619
--------------------------------------------------------------------------
________________
: :
गण्डूष .
IRL
३१
८७२
: * AT
७८
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः लोकाङ्क:
२०१
गण्डशैल १०३६ गन्धकालिका. . ८४७ १४११
गण्डि ११२० गन्धज्ञा ५८० गणक
४८२ (गण्डिका) ११२० गन्धदारु ६४०-शे. गणदेवता ८९-शे. गण्डूपद १२०३
गन्धधूली ६४४ (गणनाथ) १९९ गण्डूपदभव
१०४१
गन्धनालिका ५८१-शे. गणनायिका २०५-शे. गण्डूपदी .१२०३
गन्धपिशाचिका ६४९ (गणनीय) ८७२
५९८ 'गन्धफली' ११४९. गणरात्र १४३ गण्डोल
४२६
गन्धमातृ गणाधिप गण्य
गन्धमूषी १३०१ गणि
गताक्ष
४५७
(गन्धमूषिका) १३०१ गणिका ५३२ गति
४७०
गन्धरस ३३४
- १५००
गन्धर्व १२१८-शे.
गद
११४८ गदयित्नु १६४-शे. गणिकापति
५१९ गदाग्रज . २१६
१२३ गणिकाभृति ३६३ (,)
९-प.
'गन्धर्वहस्तक' ११५० गणिपिटक (गदाधर) २१९
गन्धवती ८४८-३ गणेय ८७२ गदान्तक १८२-शे.
गन्धवह ११॥ गणेरुका ५३४-शे. गदाभृत् २१९ गन्धवहा ५८१-शे गणेश २०७ गदित २४१-शे. गन्धवाह ११०७-शि गणेश्वर १२८५-शे. गदिनी २०५-शे. गन्धसार ६११ गण्ड
गद्गदस्वर १२८३-शे. गन्धहृत् ५८१-शे
गन्त्री ७५३ गन्धाम्बुवर्ष.
१२२५ गन्दुक ६८९-शि. गन्धाश्मन् १०५४ गण्डक १२८७ गन्ध
१३९० गन्धिक १०५४ गण्डमाल
गन्धक १०५७ / गन्धोत्तमा ९०१
"
गन्धर्व
२४५
३ : ३ ३ ३ ३ ४ ३
Page #620
--------------------------------------------------------------------------
________________
शब्दः
श्लोकाङ्कः
गल
गर्जि
४६७
गभीर
गमन
१९९
गलाङ्कर
गया
त
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः
श्लोकाङ्कः । शब्दः गन्धोली १२१५
१४०५
५८८ गभस्ति
गर्जा १४०५-शि. गलकम्बल १२६४
१४०६ गलगण्ड (गभस्तिपाणि) गर्जित १२२० गलशुण्डिका
५८५ १०७१ १४०६ गलन्तो
१०२१ ७८९ गर्त १३६४ गलस्तनी
१२७५ 'गम्भीरी' ११४३ गर्तिका
४६७ गम्भीर १०७१ गर्दभ १२५६ गलि गम्भीरवेदिन् १२२२ गर्दभाह्वय ११६४ गलित
१४९० ९७३ गर्दभी १२०८ गल्ल
५८२ १३१४ गर्द्ध
गल्वर्क गरभ गर्धन
गवय
१२८६ ११९५
५४० गवल
१२८३ गरवत १३२०-शे.
गवाक्ष
१०१२ ४३ गर्भक
१४४
'गवाक्षी' ११५७ २३०
गवीधुका ११७९-शि. ७८० | गर्भपाकिन् । ११६८ गवोश्वर ८८८ (गरुडगामिन्) २२१ गर्भवती
११७९ गरुडाग्रज १०२ गर्भागार ९९५ गवेधु
११७९ गर्भाशय
गवेधुका
११७९ गरुत्
१३१८ गर्भिणी १२६६ गवेश्वर ८८८-शि. गरुत्मत् २३१ गर्व
गवेषित १४९१ 'गरुत्मत्' १३१७
२७१ (गवोद्ध) १४४१ (गरुल) -
गर्हणा
२७१ गव्य
१२७३ १०२२ | गर्दा २७१-शि.
४०४-शे. १२१८ १४४२ / गव्या
७७६
४३० ४२९
गरल
| गर्म
.
०
०
०
६५१
'गवड'
(गरुडाङ्क) .
२१४
Page #621
--------------------------------------------------------------------------
________________
शब्दः
"
गव्यूत
गव्यूति गहन
गामिन् .
गह्वर
१०.६४
गाङ्गेय
(,,)
गाढ
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः श्लोकाङ्कः शब्दः श्लोकाङ्क
८८८ | गान्धर्व १८३ | गिरिमल्लिका. . ११३५ १४२१
२८०. गिरियक ८८७ गान्धर्वी २०५- गिरिश
१९६ ८८८ गान्धार
१४.१ गिरिसार १०३८ ८८८ गान्धारी
गिरीयक ६७९-शि. १११०
२४० गिरीश
१९६ १४७२
९-प. गी:पति ११९ १०३३ गारुड
१.४४ गीःपतीष्टिकृत् ८१८ १४०२ गारुत्मत्
गीत
२८० १०४३ (गार्गक) १४१६ गीति २८०
२०८ गार्गी २.५-शे. गीरथ ११९-शे. १४४७ गार्धपक्ष ७७८ गीर्वाण १५०५ गार्मिण १११५ १४२० गार्हपत्य
गीष्पति ११९-ॐ. गालव ११५९ 'गुग्गुल'
११४२ ७१० 'गालि
गुग्गुलु ११४३ गिर्
२४१ १२२८ गिरि __ १०२७ ,
११८२ १३०२ गिरिक ६८९-शि. १३४० गिरिकर्णी ११५६
८८३ गिरिका १३०१ ८५० गिरिगुड ६८९
गिरिज १०६२ ८५० (,) १०५१
६८ २८० |
गिरिजामल १०५१ . गुडपुष्प
.
१९-६.
गाढ गाणिक्य गाण्डिव गाण्डीव
२७२
गात्रा
गुच्छ
६८८
५६६-शे.
गुञ्च
११२६
गुञ्जा
११५५
गात्रसंकोचिन् गात्रसंप्लव गात्रानुलेपनी (गाधिनन्दन) गाधिपुर गाधेय गान
९७४
Page #622
--------------------------------------------------------------------------
________________
शन्दः
श्लोकाङ्कः ११२० १११८ १३८८ ११५४
'गुडा'
गुडची
गुप्त
२०९
१०३३ ६११
७४२
رو
१९४ १९०
गुरु
२००-शे.
शब्दानुक्रर्माणक श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः गुडफल . ११४२ गुन्द्र
११९२ ११४० गुन्द्रा
११९३ गुल्मिनी गुढाकोश
११४९ गुल्य ११५७ गुन्द्राल
१३४० गुवाहक' गुडेरक ४२५
१४८३ गुह ७२२
१४९७ गुहा ७३५ गुप्तचर २२५-शे. गुह्य गुप्ति
८०६ ९२८ गुम्फ
गुह्यक १४४१
(गुह्यकेश) गुणग्राम १४१४
११९ गुह्यगुरु गुणलयनिका
१४३० गुह्यमध्य गुणवृक्ष
गुरुक्रम गुणाधिष्ठानक ६०३-शे.. गुरुहन्
८५८
गूढपथ गुणाब्धि २३५-शे.
१११ गूढपाद् गुणित १४८३ गुरुपत्र
१०४२ गूढपुरुष गुणोत्कर्ष १३७५ (गुरुपाद) • ३३६ गूढभोजन गुण्डित १४८३
५३८ गूथ पुण्डिव १२९१
गून ११२६ गुल
६११ | गूवाक ११२६ गुलञ्छ ११२६ गृञ्जन
६१२ गुलुञ्छु ११२६-शि. गृनु शुदकील ४६८-शि. गुल्फ
६१५ | गृध्र
गुल्म शुदाकुर ४६८
६०५ १४०८
७४८ | गृह
FREEF FEEEE LEEEEEEEEEEE : :
६११ १४८३
गूढ
गुरुदैवत
१३०४
गुर्विणी गुर्वी
१२३३ शे.
६३४ १४९५ ११५४ ११८७ ४२९
गुत्सक
as a g
४६९
गृष्टि
१३३५ १२६८ १२८८
अन. ५
Page #623
--------------------------------------------------------------------------
________________
श्लोकाङ्कः १४४१ २६०
गेहेशूर गैरिक
१०२७ ९३८-शे.
८७
६२५
१०५९
गोदा
१०८१
८०८
८९१
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः । शब्दः श्लोकाङ्कः । शब्दः
९८९ गेहेनर्दिन्
(गोतल्लज) गृहगोधिका १२९७ गृहगोलिका
१२९७ गृहजालिका ३१४-शे
१०४४ गृहपति
गैरेय १०६२ गोत्रकाला गृहबलिभुज १३३१
गोत्रा गृहमणि गृहमृग १२७९
२४१
गोद गृहिमेधिन् ८०८
गोदन्त गृहयाल गृहस्थ
१२६५ गोदारण गृहाम्बु ४१६ शे.
'गोकण्टक' ११५६ गृहाराम
१११२ गोकर्ण
| गोदावरी गृहावग्रहणी १००९
१२९३ गादुह गृहिणी ५१२
१३०४ शि. गोधन गृहिन्
८०७ गोकिराटिका १३३६ गोधा
८०८ गोकुल १२७३ गृहीतदिस् ८०५ गोकुलोद्भवा २० -शे. गोधि गृहोलिका १२९८ गोक्षुर ११५६ गोधूम गृह्य
(गोगोयुग) १४२४ गोधूमचूर्ण गृह्यक
गोग्रन्थि १२७३ गोनद गेन्दुक
'गोडुम्बा' ११५७ गोनस गेय २८०
१३८४ गोनीय गोणी
६७९ (गोनाग) ९८९ गोतम
| गोनास गेहिनी ५१२-शि. गोतमान्वय २३७ । गोप
८९२
१०८१
८८५.
१२७३
५७३
११७४
१३४३
४०२ १३२८-शे.
१३०६
८५१ १४४१
गोचर
९८९
गेह गेहभू
७२६
Page #624
--------------------------------------------------------------------------
________________
लोकाङ्कः
२७
गोयुग
गोस्थान
८८७
शब्दानुक्रमणिका | शब्दः
श्लोकाङ्कः
शब्दः लोकाङ्कः ८८९
गोसदृक्ष १२८६ १०६३-शि. गोमेध
गोसर्ग १३९ शे.
१४२४ गोस्तन १२५९ गोरस
'गोस्तना' ११५६ गोपरस १०६३
५०६ गोस्तनी ११५५ गोपानसी १००९
४०८
९६४ गोपायित १४९७ गोराटी
गोहर गोपाल
८८९ गोरुत
गौतम
६२४ २००-शे. गोलक
०५०
८५० गोपालिका १२०८ | गोला
.. १०६०
११९९ गोपाली ५१८-शे..
, २०५-शे.
गौतमी २०५-शे. गोपित्त १०५९-शे. गोलाङ्गल . १२९२
१०८५-शि. गोपुच्छ
'गोवन्दनी' ११४९ | गौधार १२९७. गोपुर
९८१ गोवर्द्धनधर २१८
१४१८ २१८. गोविन्द
गौधेय १२९७ " ८८९
१२९७ (गोप्रकाण्ड) १४४१ गोविशू - १२७२ गौधेर १२९७ (गोमचर्चिका) १४४१ (गोवृन्दारक) १४४१ गौर
१३९३ ८८८ १२५९
१३९४ (गोमतल्लिका) १४४१ गोशाला
११९-शे. गोमती
१०८५ गोशीर्ष ६४२ गौरव गोमय
९६४
६४५-शे. गोमयोत्था . १२०८ गोष्ठश्व
४७७ गौराईक ११९८ १२९० गोष्ठी
४८१ गौरावस्कन्दिन् १७४ शे. ८८८ (गोस) १३९ | गौरी २०३ गोमुख | गोसङ्ख्य
२४०
गौधेनुक
गोपेन्द्र गोप्य
गोवृष
:: मैं
१२७२
गोष्ठ
गोमायु
गोमिन्
८८९
: है
Page #625
--------------------------------------------------------------------------
________________
६८
अभिधानचिंतामणिकोशस्य
शब्दः
शब्दः
श्लोकाङ्कः
| ग्रीष्म
वेयक
१५७
.
६५७ ४८६ ४८६
श्लोकाङ्कः । शब्दः श्लोकाङ्कः
५१० | ग्रहीत ४४५ (गौरीनाथ) १९९ (ग्रहेश) (गौरीप्रणयिन्) -प. ग्राम
९६१ (गौरीप्रिय) ८-प.
१४१४ (गौरीरमण) ८-प. ग्रामकुक्कुट १३२५ - शे. (गौरीवर) ८-प. ग्रामणी . १४३९ (गौरीश)
८-प.
,, ९२३-शे. गौष्ठीन ९६४ | ग्रामतक्ष ९१८. 'प्रथिल' ११५० ग्रामता १४२२ ग्रन्थन
६५३ ग्राममृग १२८०-शे ग्रन्थि ११३० ग्रामसीमा
. ९६३ ग्रन्थिक ४२१ ग्रामीण ५०१
७१०-शे. ग्रामेयक प्रस्त
ग्राम्य
ग्लह (ग्लहि) ग्लान ग्लानि ग्लास्नु
३११ १५९
१०५
४८
घा
२६६ ९२
ग्रह
१०१९
४८१ १२२३
१३७ १०९३ १२२
ग्राम्य ग्राम्यधर्म
५०१ ५३७ १०२७
घटिका घटीयन्त्र घटोद्भव
ग्रावन्
घट्ट
१०८७
ग्रास
४२५
घण्टापथ
९८७
१०७ १२५
१५२३ ग्रहक ग्रहकल्लोल १२१-शि. ग्रहण
३१० ग्रहणीरुज्
४७१ ग्रहनेमि १६३-शे. ग्रहपति ९७ ग्रहपुष ग्रहाश्रय १२२-शे.
ग्रासमात्रक
८१३
१०४९
ग्राह
घण्टाशब्द Cण्टका घन घन
१३५१ १५२३
८८२ ११५१ ५८६
ग्राहक 'ग्राहिन्' ग्रीवा
२८६
२९२
५६४
Page #626
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
श्लोकाङ्कः
शब्दः
लोकाङ्कः | शब्दः
ला
त
श्लोकाङ्कः
घस्त्र
१३८
०
घाटा
०
घाण्टिक
०
घात
१०३७
१४४७ ५७२-शे. १०४२-शे. - १०४७
६२० १०६९
घातिन्
घनगोलक
घातुक
घनधातु
घातोद्यत
धनरस
घार
घनवात
घातिक
घास
घनवाहन घनश्रेणी घनसार
१९७ ९३८-शे.
EEEEEEEEEEEEEEEEEEEEEE
घासि घुट' घुटिक
घनाघन घनाञ्जनी
घृतवर ५८६ घृतपूर
घृतलेखनी ३७१ घृताण्डी
४००-शे. १०-प. घृतार्चिष् ११००-शे.
घृतावनि ८२५ घृताह्वय ६४८-शे. घृतेली १२०७
घृतौषणी ४००-शे. .११९५ घृष्टि
१२८८ ११००-शे. घोटक १२३२ ६१५
घोणस ६१५
घोणा १२०३ घोणिन् १२८८ :१५ 'घोण्टा'
घोर १३२४
६४५-शे. १३२२
घोरा १४३-शे. १५१९
घोरवासिन् १२९०-शे. १.१९ घोल
४०८ ४४२ घोष
१००२ ३०३
१०४९
१४०० घोषणा
२६९ ४०७ | घोषयित्नु १३२१-शे. १०७०-शे. | घोषवती २८७
घुण
घनात्यय
११५४
घुण्टक घुसूण
घनाश्रय घनोत्तम घनोदधि
२०५-शे.
१५८ -
१६३ ५७२-शे. १३५९ १६६
२९६ ६६५-शे.
घनोपल .
घूकारि घूर्णन घूर्णि घूर्णित
घरी
घृणा
१३६१--शे.
४२३ घृणि ११००-शे. घृत
३९४ । ,
Page #627
--------------------------------------------------------------------------
________________
So
शब्दः
घ्राण
घ्राणतर्पण
च
चकित
""
चकोर
चक्र
""
35
"
"
""
""
(")
चक्रजीवक
च
श्लोकाङ्कः
चक्रनामन्
( चक्रपाणि )
चक्रबान्धव
चक्रभृत्
चक्रमण्डल
चक्रमर्दक
चक्रमेदिनी
चक्रवर्त्तिन्
५८०
१३९०
१५४२-शे.
३६५
३६५
१३३९
७४६
७५५
७८७
१०४२
१४११
१०८८ - शि.
१३३०
९१६
२१९
१३०५
११५८
१४३ - शे.
६९१
अभिधानचिंतामणिकोशस्य
चक्रवाक
१३३०
( चक्रवाकबन्धु ) ९६
चक्रवाल
१०३१
शब्दः
ܕܙ
चक्रसंज्ञ
चक्राङ्ग
चक्रावर्त
चक्रिन्
चक्रीवत्
चक्रेश्वरी.
,,
चक्षण
चक्षुष्
चक्षुष्य
१०५४
२१९
९६ चञ्चु
चक्षुष्या
चञ्चरीक
चञ्चल
चञ्चला
'चक्षुःश्रवस्' १३०३ ( चक्षुर्विकल ). ४५७
चञ्चुमत्
चञ्चु सूचिक
चञ्चू
चटक
चटका
32
श्लोकाङ्कः शब्दः
१४११ चटु
१०४२
चटुल
१३२५
चणक
१५१९
चणकात्मज
चण्ड
काशिर
१३०४
१२५६
३९२
४४
१३८५
२३९ | चण्डकोलाहला २९४ - शे.
·
९०७
चण्डता
चण्डमुण्डा
चण्डा
'चण्डात '
चण्डातक
चण्डाल
५७५,
४४८
१०६२
१२१२
१४५४
११०५
१३१७
११५०
१३१७- शे.
१३४१
१३१७
१३३१
१३३१
१३३१
४२१
""
"
ار
चण्डिल
चण्डी
चतुःशाख
चतुःशाल
चतुःसम
चतुर
""
""
श्लोकाङ्कः
२६४
१४५५
११७१
८५३
१८६
चतुरङ्गबलाध्यक्ष
'चतुरंगुल '
चतुर्गति
३१८
२०६- शे.
४५
११३७
६७४
८९७
९३३
९२२
२०३
५६४ - शे.
९५२
६३९
३४३
३८४
९९८
७२५
११४०
१३५३
Page #628
--------------------------------------------------------------------------
________________
शब्दः
चतुर्दन्त
चतुर्दशी
चतुर्दंष्ट्र
चतुर्धा
चतुर्भद्र
चतुर्भुज
चतुर्मुख
चतुर्मुखाङ्गता
चतुर्वर्ग
चतुर्वर्षा
चतुर्व्यूह
चतुर्हायणी
चतुष्क
चतुष्कोश
3
"
चन
चन्दन
चतुष्पथ
चतुस्
चतुस्ताला
७८७
चतुस्त्रिंशज्जातकज्ञ २३३
चत्वर
८२४
९८८
१००४
१५४२-शे.
"
"""
श्लोकाङ्कः
१७७
१५१
२१९- शे.
१५४२-शे.
3
१३८२
२१६
२१२
६२
१३८२
१२७२
२१९-शे.
१२७२
९८६
८८८
९८६
१५४२ – शे.
६३८
६३९
६४१
१०६३
शब्दानुक्रमणिका
शब्दः
चन्दनगिरि
चन्दिर
चन्द्र
"
ܕ ܕ
"
(,)
चन्द्रक
चन्द्रका
चन्द्रकान्त
चन्द्रकिन्
चन्द्रगोलिका
श्लोकाङ्कः
१०२९ - शे.
१०५ शे.
९२
१०५
६४३
१०४४
चन्द्रप्रभ
चन्द्रभागा
चन्द्रभास
चन्द्रमणि
चन्द्रमस्
१८६
( चन्द्रप्रख्य ) १४६२
चन्द्रप्रज्ञप्ति )
२४५
२७
चन्द्रशाला
(चन्द्रशिरस् )
(चन्द्रस्त्री)
चन्द्रहास
चन्द्रातप
(चन्द्राभरण)
(चन्द्राह्वय)
चन्द्रिका
चन्द्रमा
१०४३
चन्द्रोदय
१३२० चन्द्रोपल
१०८५
चपल
१०६७
१३२० - शे.
१०८५
१७८२ - शे.
१०६७
१०४
११७
७- प.
९९५
७- प.
१४३
७८२
१०७
(चन्द्रमसायनि)
( चन्द्रमौलि )
शब्दः
(चन्द्रात्मज)
"
ܕܕ
""
"
चपला
,,
चपेट
चमर
""
""
'चमरिक'
( चमस)
चममी
चमू
""
चमूरु
चम्पक
चम्पा
७१
श्लोकाङ्कः
९ - प.
११७
७- प.
१०४३
१०६
१०७ - शि.
६८१
१०६७
४७६
१४५५
१४७०
१०५० - शि.
११०५
४२१ - शे.
५९६
६१
१२९४
७१७-शे.
११५२
४००
४००
७४६
७४८
१२९४
११४६
९७६
Page #629
--------------------------------------------------------------------------
________________
चर्चस
चय
११३१
चर
चचिक्य
"
७२
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः । शब्दः श्लोकाङ्कः | शब्दः . श्लोकोङ्कः चम्पाधिप ७११
१९३.
११०७-शे ९८० चर्चा
चलचञ्चु १४११
१३७३ 'चलदल चर्चिका २०६ चलन १४५४
१४५५ ५७२-शे. चर्भटी २७३ चलनक
६७४ चरण
६१६ चर्मकृत् ९१४ चलनी ८४३ चर्मचटका १३३६ चला
११०४ चरणग्रन्थि
चर्मचूड १३२५-शे. चलाचल १४५५ चरणप १११४-शि. चर्मण्वती १०८६-शे. चलित
१४८१ चरणायुध १३२४ चर्मदण्ड . १२५२ चलु चरण्टी ५१२-शि. चर्मन् ६,३० चलुक ५९८-शि. चरम १४५९
७८३ चषक चरमतीर्थकृत्
(,) १०६३
१०२४ चरमाद्रि १०२७ चर्मप्रभेदिका ९१५ चषाल
८२५ चराचर १४५४ चर्मप्रसेविका
चाक्रिक
७९४ चरि १२१६ चर्ममुण्डा २०६
९१७ चरिण्टी ५८२-शि. (चर्मवसन) १९८ चाटकर १३३२ चरित ८४३ (चर्मसीवनी) ९१५ चाटु
२६४ चरित्र
८४३
चर्मिन् २१०-शे. चाणक्य ८५३-शि. चरिष्णु १४५४
११४४ चाणूर चरी
चर्या
१५०१ (चाणूरसूदन) २२१
चाण्डाल ९३३-शि. १०१९ चर्षणी
५२८ | चाण्डालिका २९० १३७३-शि. चल
१०५० चातक चर्चरी २७३
१४५५ | चातुर्वर्ण्य
९०८
२१९
५११
चवण
चर्च
८०७.
८०
Page #630
--------------------------------------------------------------------------
________________
ल
१८९
७७५ | चिकुर
चित्रकृत्
७०
चिक्कस
चामीकर
ville -toitlustustrert
शब्दानुक्रमणिका
७३ शब्दः श्लोकाङ्क | शब्दः
श्लोकाङ्कः | शब्दः लोकाङ्कः १०६७ चार्वाक
चित्रक १२८५ चान्द्रभागा १०८५-शि. चालनी १०१८
६३५-शि. चान्द्रमस चाष १३२९
११५० (चान्द्रमसार्यान) ११७ चिकित्सक ४७२ (चित्रकर) ९२१ (चान्द्रायण) ८४२ चिकित्सा ४७३ चित्रकाय १२८५ २२८ चिकिल १०९०
१२८५ ४७६
९२१ चापल ३१५
११४२ चामर ७१७ चिक्कण ४१३
चित्रकृत्त्व चामरिन् १२३३-शे.
४०२ चित्रगुप्त १०४४ | चिक्खल्ल १०९०-शि.
१८६ चामीकरपङ्कज ६१ चिक्लिद १०५-शे. चित्रपिङ्गल १३२०-शे. चामुण्डा २०६ 'चिच्चा' ११४३
७७८ चित्
चित्रभानु ९६ 'चाम्पेय ११४६ • १५४२-शे.
१०९८ चिता . ३७५ | चित्रयोधिन् ७१० शे. चिति
३७५ चित्रल १३९८ १३१४ चित्त १३६९ चित्रवल्लिक १३४५ ८०६-शि. चित्तप्रसन्नता ३१५ चित्रवाज १३२५-शे.
चित्तविप्लव ३२० चित्रशाला ९९९ चारणा २०५-शे. चित्तोन्नति
चित्रशिखण्डिज ११८ चारपथ ९८६ चित्या
चित्रशिखण्डिन् १२४ चारभट। चित्र
११२ चारित्र
११५७
चित्राङ्गसूदन ७१०-शे. चावरा १७५-शे ।
१३९८ । चिद्रूप
३४५
चित्रपुड
(,)
२०१
चारण
३२९
३१७ ३७५
चित्रा
८४३
१४४४
९२२
Page #631
--------------------------------------------------------------------------
________________
७४
शब्दः
चिन्ता
चिपिट
""
(चिपिटक)
(चिपटनासिक)
चिबुक
चिरक्रिय
चिरजीविन्
चिरण्टी
चिरन्तन
(चिरप्रसूता )
'चिर बिल्व '
चिरम्
चिरमेहिन्
चिररात्राय
श्लोकाङ्कः
३२०
४०१
४५१ - शे.
४०१
४५१
५८२
३५३
१३२२
५१२ - शि.
१४४८
१२६७
११४०
१५३२
१०५६ चुक
१५३२
१५३२
१५३२
१५३२
८९ - शे.
७८७ - शे.
चिरेण
चिभिटी
चिलिचिम
'चिलिचिमि'
अभिधानचिंतामणिकोशस्य
चिरस्य
चिरात्
चिरराय
चिरायुष्
चिरिका
चिरिण्टी
५१२
'चिरिबिल्व' ११४०
१५३३
शब्दः
चिल्ल
""
चिहुर
चिह्न
चीन
चीनक्
चीनपिष्ट
चीर
चीरिल्लि
चोरी
चीरुका
चीवर
""
चुढी
चुन्दी
चुरी
चुलुक
चुल्ल
( चुल्लि )
चुल्ली
चूचुक
११८९ चूडा
१३४६
१३४६
श्लोकाङ्कः
१३३४
५३८ - शि.
१०६
चूडामणि
( चूडारत्न )
४६१ चूत
१२९४
१०४१ - शे.
११७८
१०६१
६६६
१३४८
१२१५
शब्दः
१२१५
६७८
४१६
४१७
१८९३
५३३
१०९३
५९८
४६१
१०१८
१०१८
६०३
५७१
६५०
६५०
(,,)
चूतक
चूर्ण
ܕ ܕ
चूर्ण कुन्तल
चूलिका
""
'चूष्या'
चेट
चेटी
""
चेत्
'चेतकी'
चेतन
चेतना
चेतस् ·
( चेतोभव )
चेदि
चेदिनगरी
चेल
دو
चैत्य
चैत्यद्रुम
चैत्र
चैत्ररथ
श्लोकाङ्कः
११३३
२२९
१०९३
६३७
९७०
५६९.
२४५
१२२५
१२३२
३६०
३३४
५:४
१५४२
११४६
१३६६
३०८
१३६९
२२९
९५६
९७५
६६६
१४४३
९९४
६२
१५३
१९०
Page #632
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
७५
११२३
छात्र
शब्दः लोकाङ्कः । शब्दः लोकाङ्कः । शब्दः
लोकाङ्कः (चैत्रसख). २२९ छद
| (छागी) १२७५ चैत्रिक १५३
१३१८ छात
४४९ छदन ११२३
१४९ -शि, १४७७
७९-शे. ११२१ ( छदावलि) ७८१ (छात्रक) १२१४
छदिषू १०१० छादनी १४८२-शि. छद्मन्
३७८ छादित १४७३-शि. छन्द ३०४
११७७-शि. छन्दस्
छान्दस
८१७ छाया २५०
१५१२ ३८२-शे. छन्न
७४१ छायाकर
(छायाङ्क) १०५ १४७६
छायापथ छायाभृत्
१०५ छायासुत
१२० छल १४९०
.३७८ छिक्का) • ८०४ छित
१४८९
१३८३
२४९
३८१
३८२
१४७३
occ
छांद
oc
छल्ली
.
११२१
छिद्र
छवि
छिद्रवस्त्र
.६७९
क
(इल)
१४८६
छिन्न
१४८९
छगण
१२७५ १२७३ १२.७५
छाग
११५७
१००
छिद्रित १५१२
४८ 'छिन्नरुहा' १२७५ ११०१ छुरिका १०९७ १२७५ । छेक
छगल
..
छुछुन्दरी
७१७
त्र
१३०१ ७८४-शि.
७८४
छागण
धनत्रय
छुरी
छागरथ ७६४ छागिका
छत्रधार
३४३
Page #633
--------------------------------------------------------------------------
________________
७६
जतु
"
६८६ ४२
जतुक
छेद
छेदित
९८
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः । शब्दः .. लोकाङ्क १३४३ जघन
६०८ छेकाल ३४३-शे. जघनेफला ११३३ छेकिल ३४३-शे. जघन्य १४५९ जतुका जघन्यज
जतूका' १४९०
८९४ जत्रु
५८० जङ्गम
१४५४ जन
जङ्गमान्यत् १४५४ जनक जकुट १४२४-शि. . जङ्गल
.६२२ जनगम जक्षण ४२३
जनता
१४२३ जगच्चक्षुष
जङ्घा
६१४ जनन जगत् १३६५ जङ्घाकर . ४९४-शि.
१३६५ १४५४ जङ्घाकरिक
४९४ जननी जगती
जङ्घात्राण ७६८ जनपद १३१५ जङ्घाल
४९४ जनप्रवाद जगत्कन २१२ जटा
जनमनोहारिन् १३९. जगत्प्रभु २४
जनयित जगत्प्राण ११०७ जटाजूट २०० जनयित्री जगत्साक्षिन्
जटाधर २००-शे. जनश्रुति जगत्स्रष्ट्र २००-शे
जटिन् ११३१ जनार्दन २११ जगद्दीप __९८-शे.
१२१८-शे. जनाश्रय १००३ जगद्रोणि २००-शे.
जनि जगद्वहा ९३८-शे.
१३८७ जनित्र ५५६-शे. जगन्नाथ
३५२ जनित्री ५५८-वि जगर
१३८५ जनी जगल
३४९.शे. जग्धि ४२३ । जडुल
६१८ | जनुष्
११२०
५५६
जठर
जड
९.४
Page #634
--------------------------------------------------------------------------
________________
७७
श्लोकाङ्कः
१२५८ १२८२
२२७ ५४० १३५६
.
२००-शे.
३४० १०५-शे.
११७९
१७५
शब्दानुक्रर्माणका शब्दः लोकाङ्क: | शब्दः श्लोकाङ्कः । शब्दः जन्तु . १३६६ 'जम्भर' ११४९ । द्व , १११४-शे. जम्भल
११४९ जरन्त ११३२ 'जम्भीर' ११४९ जरा जन्म १३६७-शि. जय
जराभीरु १३६७
६९४ जरायु
जरायुज ५१७
१९७२ (जरासन्ध) ७९६
१७४-शे. जरिन १३६६ जयत
जर्ण ८४२ जयदत्त १७५ जतिल ११४७ | जयवाहिनी
जल 'जपापुष्प' . ११४७ जयन्त ४२४-शि. (,)
(जलकपि) जम्पती जयन्ती
जलकान्तार जम्बाल १.९०
२०५-शे. जम्बालिनी १०८०
७५०-शि. जलकुक्कुभ 'अम्बिर' ११४९ जया
जलज ११४९
जलजन्मन् १२८९
२०५-शे. (जलतुरङ्ग) 'जम्बूक' १२८९ जय्य
जलद (जम्बूद्वीपप्रज्ञप्ति) २४५ जरठ
१३८७ जम्बूस्वामिन् ३३
१३८७-शि. जलधर जम्भ . १७५ जरण ४२२-शे. जलधि
जरत्
३३९ ११४९
जलधिगा जम्भद्विष्) १७५ | जरत्तर ३४०-शि. | (जलनर)
११५८
१३५०
१८८ ११०७-शे.
१३३८ ११६२ ११६२ .१३५५
१६४ १८-प.
२०५
:
जम्बुक
१०७४
५८३.
(,,)
१८-प.
१.८०
Page #635
--------------------------------------------------------------------------
________________
शब्द
७८
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः । शब्दः श्लोकाङ्कः । शब्दः .. श्लोकाङ्कः जलनिधि
१०७४ जलसर्पिणी १२०४ . जविन् १९१ जलनिगम १०८८ जलसूकर १३४९ जवीयस १०४३-शे. जलनीलिका ११६७ (जलस्फोट) १०७७ 'जहा' ११५१ जलनोली ११६७शि. (जलहस्तिन्) १३५५
जहूनु
२१६ जलपति १८८ जलालकाङ्क्ष १२१८-शे. जहंनुकन्या १०८२-शि. जलपिप्पक १३४४-शे. जलाणुक, १३४७ जागर जलभूषण ११०७-शे. जलाधार १०९६ जागरण (जलमनुष्य) १३५५ जलार्द्रा
जागरा ४४ जलमार्ग १०८९ जलालोका १२०४. जागरित जलमार्जार १३५० जलाशय १०९६ जागरिन् ४४
१३४४-शे. जागरूक ___४४३ जलराशि
१०७४ १३३२
१२०४ जागुड
६५ अलरञ्ज १३३२ जलेशय . २१९-शि. जागृवि १०९९ जलरुहू ११६२ जोच्छवास १०८८ जाङ्गल ९५३-चि.
११६२ जलौकस् १२०३ जाङ्गुलिक जलुलोहित १८८-शे. जलौका १२०४
२०५-से. जलवायस १३२३ अल्पाक
३४७ जाचिक जलवाल १३४५-शे. अल्पित २४१-शे. जाडय जलवालक १०२९
४९५ जलवालिका ११०५ जवन
जात
१४१२ जलवाह
१२३४
• १५१५-शि. जलव्याल १३०५
४२४-शि. जातरूप जलशय
जवनी ६८०
१०९ जलशक ११६७ जवा. ११४७-शि.
जातापत्या (जलसर्प) १३५१ ! जवापुष्प ६४५-शे. |
११५८
जागर्या
जलरङ्कु
जलूका
जाङ्गुली
जव
१०४१
२१४
जातवेदस्
Page #636
--------------------------------------------------------------------------
________________
७९
शब्दः
*लोकाङ्कः | शब्दः
लोकाङ्कः
जित
१०-प. ८०५ ८०६
८१६ २१९-शे.
३६ ३६ ८०६
जितशत्रु जितारि
९२६ १४१२
जतु
८११ ८९०
जित्या
जात्य
२४
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः जाति ११४७ जाया
५१३ जित् १५१५ जायाजीव
३२८ जातिकोश
जायापती ५१९ जितकाशिन् जातिफल
जायु
४७३ जितनेमि जातिमात्रजीविन् ८५५ जार ५१९ जितमन्यु 'जाती
११४७ जारी २०५-शे. जातीफल
जाल १५३३
जिताहव जालक (जातृकार) १०३
१०१२ जितेन्द्रिय जातोक्ष १२५८
११२५ जालकारक १२१० जित्वर ११३९
जालकिनी १२७७ जिन जानकी
जालन्धर জানি ५५८-शे. जालप्राया
६१४ जालिक
जिनसद्मन् जानुदन्न ६०१
९२८
जिनेश्वर जानुद्वयस
. १२१० जानुमात्र
जालिका ७६९ जिष्णु जापक
जालिनी ९९९ जामदग्न्य ८४८ जाल्म
३५३ जामात
५१८ जाबाल जाहक
१३०२ जिहानक ५४३
| जाह्नवी १०८१ जिह्म जाम्बूनद जिघत्सा
जिह्मग जाम्बूलमालिका ५१८ शे जिधत्सु ३९२ जिह्वा 'जायक' ६४६ | जिघांसु
७२९ । ,,
२१६
७६९
२३२
९९४
२४ ५२
१७३ २१४ ७०९
م
७९३
जामि
१६१ १४५७
जामेय
س
१:०३
५८५ ११०२
Page #637
--------------------------------------------------------------------------
________________
११५
जेतृ
60
जीर
४२२
जेय
११८५
जैवातृक
"
अभिधानचिंतामणिकोशस्य शब्दः लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः लोकार जिह्वास्वाद
जीवनी ११८५ | जूर्णाह्वय जीन ३४० जीवनीय १०६९ जम्भण
१५० जीमूत १६४
४०४-शे. | जम्मा १५० जीमूतवाहिन् ११०४ जीवनीया ११८५
४२२-शे. जीवनौषध १३६७ जेमन जीरक
'जीवन्तिका'
११५७ जीरण ४२२-शे. जीवन्ती
जैत्र ७९७- जीर्ण जीववृत्ति
८६१-३ १११४ जीवसू १४४८ जीवा १५२३
जोङ्गक जीर्णवस्त्र
जीवातु जीव ११८
१३६७-शि. जोटीङ्ग २००-६ १३६६ जीवान्तक
९३०
সৗম্বাল १३६७ ( जीवाभिगम) २४५ १३६६-शि.
जीविका ८६५ 'जीवक' ११४४ जीवित जीवञ्जीव १३४० जीवितकाल १३६९ ज्ञप्ति जींवत्तोका
जुगुप्सन २७१ ज्ञात जीवत्पति
जुगुप्सा ___ ७२ ज्ञातनन्दन जीवत्पत्नी ५३० शि.
३०३ ज्ञाताधर्मकथा जीवथ (,,) २७१
ज्ञाति जीवन ८६५
२७१-शि. ज्ञान | जुहुराउ ११००-शे.
ज्ञानप्रवाद जीवन १०४३-शे. | जुहू . ८२८ ज्ञानिन् जीवनक ३९५ | जूटक ५७०-शे. | ज्या
जोटिन्
२०१३
११४
जोषम्
,
१०६९ | जुहराउ
Page #638
--------------------------------------------------------------------------
________________
शब्दः
ر
ज्याघातवारण
ज्यानि
ज्यायस्
ज्येष्ठ
ار
19
ज्येष्ठश्व
ज्येष्ठा
"
ܙܙ
श्लोकाङ्कः
९३६
५५४
११३
५९३
ज्येष्ठामूलीय १५४ - शे.
ज्येष्टाश्रमिन्
८०८
ज्योतिरिङ्गण
१२१३
ज्योतिर्मालिन् १२१३ - शे.
ज्योतिष्
९९
७७६
१५२३
३४०
१५४
५५१
१०४२-शे.
१०७
२५०
ज्योतिष्क
९२
ज्योतीरथ
१२२ - शे.
ज्योत्स्ना
१०७
ज्योत्स्नाप्रिय
१३३९
(ज्योत्स्नेश) १०४
ज्यौतिषिक
४८२
ज्योत्स्नी.
ज्वर
ज्वलन
अनु. ६
१४३
४७१
१०९९
शब्दानुक्रमणिका
शब्दः
ज्वाला
ज्वालाजिह्व
झञ्झा
'झञ्झावात'
झटिति
झम्प
झम्पा
( झम्पान)
झम्पान
झर
झर्झर
झष
""
झ
झषध्वज)
झाबुक
'झावुक'
'झिरिका'
'झिरीका '
'झिरुका '
झिल्लका'
झिल्लिका
झिल्लीका.
'झीरिका'
'झीरुका'
श्लोकाङ्कः
११०३
१०९९
११०७
११०७
१५३०
१४७० - शि.
१४७०
७५८
७५८ - शि.
१०९६
२९४ - शे.
•
शब्दः
टक्क
टङ्क
टङ्कण
टङ्कन
टट्ट
'टिटिभक'
टिट्टिम
'टिट्टिमक'
टीका
टीटिभ
१११०
११११
१३४३
२२९
११३९
११३९
१२१६
""
१२१६
डाहल
१२१६
डिङ्गर
१२१६
डिण्डिम
१२१६
डण्डीर
१२१६
डिम
१२१६
डिम्ब
१२१६ डिम्भ
ढक्का
डमर
"
डमरुक
डयन
ट
८१
लोकाङ्कः
९५९
९१९
९४४
९४४ - शि.
७२३ - शि.
२९४ - शे.
१३३०
१३३०
१३३०
२५६
-fat.
१३३०
२९० - शे.
८०३
३०३ - शे.
२९४ - शे.
७५३
१३१८.
९५६
३६०
२९४ - शे.
१०७७
२८४
८०३
३३८
Page #639
--------------------------------------------------------------------------
________________
डुली
तत्र
२९३
७३७
oc
तनुवात
३११
तनू
३८४
अभिधानचिंतामणिकोशस्य शब्दः लोकाकः | शब्दः *लोकाङ्कः । शब्दः
श्लोकाङ्कः 'इण्डभ' १३०५
१४३०
१४२७ १३५३ ततस् १५३७
१४४७ तति
१४२३ तत्काल
तनुत्राण . ७६६- शि. ढोकन तत्कलधी
(तनुरुह) ६३० तत्त्व . २९२
१३५९ तथा
१२६६ तत्त्वज्ञान तक
४०९ तत्त्वनिष्ठता
तनूकृत
१४८६ तकसार
४०८ तत्पर
तनूतल
६००-शे. तक्षक
१३०९ तत्रभवान्
तनूनपात् १८९७ तक्षणी तत्सद्
तनुरुह ९१७ तथा . १५४२-शे.
१३१५ तट १०७८
१५४२-शे.
तन्तिपालक ७१०-शे. तटाक १०९४-शि.
तथागत २३२
९१३ तटिनी १०८० तथ्य
१३५१ तडाग १०९४ -शि
तद्गत
१४५८ तन्तुण तहाग १०९४
१५४२-शे. तदा
तन्तुनाग १३५१ (तडागिका) १ ९४
तदात्व
१६२ तन्तुभ
११८० तडित् ११०४
तन्तुल तडित्कुमार
तदानीम् ९०
१५४२-शे. तडित्वत् १६४
तद्धन
३६८ तन्तुवाय ९१३-शि. तण्डु २१ तबल ७८०
१२१० तण्डुलफला ४२१- शे. तद्भू
७८८ तन्तुशाला तण्डुलीय
११८४ तनय
तन्तुसन्तत १९८७ तण्डुलेर ११८४ (तनया)
तन्त्र
४७२ ४४९
तन्तु
१३५१
५४२
५४२
तत्
१५३७ २८६
तत
७.६३
Page #640
--------------------------------------------------------------------------
________________
शब्दः
"
तन्त्रक
तन्त्रवाय
"
ܕܝ
( तन्त्रि )
तन्त्री
*,
तन्द्रा
12
तन्द्रि
तन्द्री
त
• तपः क्लेश सह
तपन
را
तपनात्मजा
पनी
पनीय
उपस्
"
"}
"
19
तपस
सपस्तक्ष
श्लोकाङ्कः
७४६
६७१
९.१३
१२१०
११५७
९२८
९२८
६३१ - शे.
३१३
३१५
३१३ - शि.
३१३ - शि.
१५७
८११
९८
१२३- शे.
१ ८४
१०८४
१०४४
७६
८२
१५३
१०५- शे.
८४३ - शे.
१०५ - शे.
१७३
शब्दानुक्रमणिका
शब्दः
तपस्य
तपस्या
तपस्विन्
तपात्यय
(तपोधन)
तप्त
तमः प्रभा
(तमङ्ग)
तमङ्गक
तमर
लमस्
,
""
तमस्विनी
तमा
तमाल
तमालपत्र
तमालिनी
तमि
तमिस्र
तमिस्रा
तमी
तमोन
"
तमोमणि
तम्पा
श्लोकाङ्कः
१५३
८१
८१० - शि.
१५७
७६
१४९३
१३६०
१०११
१०११
१०४२
१२१
१४५
१३८१
१४२
१४२
१·१४६
६५३
९७९
१४३ - शे.
१४५
१४३
१४२
१०९८
२१९ - शे.
१२१३-शे.
१२६६
शब्दः
(तम्बा)
'तरक्ष'
तरक्षु
तरङ्ग
तरङ्गिणी
तरणि
(,, )
तरणी
तरण्ड
तरपण्य
तरल
12
तरललोचना
"
८३
श्लोकाङ्कः
१२६६
१२८५
१२८५
१०७५
१०७९
९५
८७७
तरला
तरलित
तरवारि
७८२
तरवालिका ७८५ - शि.
तरस्
४९४
७९६
६२२
८७७
तरस
( तरि )
तरी
तरु
तरुण
तरुणी
तर्क
८७७
८७९
८७९
६५०
१४५५
५०६
३९७
१४८०
८७७
१११४
३३९
५११
३२.३
Page #641
--------------------------------------------------------------------------
________________
८४
शब्दः
तर्कविद्या
तर्क
तर्कक
तर्जनी
तर्जिक
तर्ण
त
तर्पण
""
ܕܙ
तर्मन्
तर्ष
( तर्षित )
तर्हि
तल
"
"
"
"
तलसारक
तलहृदय
( तला )
तलिका
तलिन
"
तलिम
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः शब्दः
तलुनी
तलक्षण
२५१
९११
३८८
५९२
९५८
१२६०
१०२१
८२१
८२७
१५०२
८२५
३९३
३९३
१५४२-शे.
तल्प
तल्ल
तल्लज
तविष
तविषी
तष्ट
तस्कर
ता
ताडक
ताडपत्र
ताज्य
ताण्डव
५९६
तात
६१८
ताततुल्य
तान्त्रिक
७७६
११३६
तापन
१३६३ - शि.
तापस
१२५१
तापसद्रुम
६१८
तापिच्छ
७७६
तापिञ्छ
१२५१
'तापिञ्ज'
४४९
तापी
१४२६
ताप्य
६८२ तामरस
श्लोकाङ्कः
५११
१२८८ - शे.
६८२
१०९५. शि.
१४४०
८७
१७६
१४८६.
३८१
२२६
६५६
६५६
६०५-शे.
२८०
५५६
४८८
४८३
९५
८०९
११४३
११४६ - शि.
११४६
११४६
१०८४
१०५५
११६१
श्लोकाङ्कः
९७९
९७९
१४३-शे.
२०५ - शे.
३१३-शे.
७१८
११५५
११५५
१०३९
९१०
१३२५
११७५
६४२
१३२१
९५८
१०४३
१४०२
१४०९
९२
६९९
तारका
१०७
(,,)
५७५
( तारकान्तक ) २०९
शब्दः
तामलिप्त
तामलिप्ती
तामसी
""
""
ताम्बूलकरङ्क
ताम्बूलवल्लो
ताम्बूली
ताम्र
ताम्रकुट्टक
ताम्रचूड
ताम्रवृन्ता
ताम्रसार
ताम्राक्ष
तायिक
तार
,
"!
तारक
"
तारकारि
२०९
तारजीवन १०४४ - शे.
तारा
१०७
Page #642
--------------------------------------------------------------------------
________________
८५
श्लोकाङ्कः १४७८
तारारि
८०५
तारुण्य
तार्किक
१४७७ १२२१
ताय
तिर्यच
४४४
१५१५
तायध्वज तायशैल
६१८
शब्दानुक्रमणिका श्लोकाङ्कः | शब्दः श्लोकाङ्कः शब्दः तिक्त
१३८९ तिरोधान १०५५ तिक्तपत्र ११९० तिरोहि
तिग्म १३८५ तितउ १०१८
तिर्यग्घातिन् तितिक्षा .१२३२ तितिक्षु २१४ तित्तिभ
१२०९ १०५३ तित्तिरि १३४१ तिलक २९२ तिथि
१४७ ५९५ तिथिप्रणी
तिनिश ११४२ १०५९ तिन्तिडी ११४३ तिलकालक ११३६ तिन्तिडीक
तिलन्तुद १००५
'तिन्तिली' ११४३ तिलपर्णिका १३९५
तिमि १३४४ ( तिलपर्णी )
तिमिकोश १०७४-शे. तिलपिज २९४-शे. तिमिजिल , १३४८ तिलपेज २२४ तिमिङ्गिलगिल १३४८ तिलित्स
तिमित १४९२
तिमिर १४५ तिल्व १००६ (तिमिरारि) ९६ तिष्य ५८५ तिमिला २४९-शे.
'तिष्यफला' १३४९ तिरस्
तीक्ष्ण १०७६ तिरस्करिणी ६८१ तिरस्क्रिया ४४१
१४७९. | तीक्ष्णकर्मकृत्
६१८
९१७-शि.
६४२
तालक
११८० ११८०
तालकाम ( तालपत्र) तालमर्दक ताललक्ष्मन् तालवृन्त तालिका
१३०६
तिल्य
ताली
तालु
तालुजिह्व तालूर
११५९
१११ ११४५ १०३८ ११९५ . १३८५ ३५४
ताविष
ठाविषी
१७६ ।
Page #643
--------------------------------------------------------------------------
________________
अभिधानचिंतामणिकोशस्य
१९४
१४३४
शब्दः श्लोकाङ्कः तीक्ष्णकर्मन् ७८२-शे. तीक्ष्णगन्धक ११३४ तीक्ष्णतण्डुल ४२१-शे. तीक्ष्णधार ७८२-शे.
७८७-शे. तीक्ष्णशूक ११७० तीर
१०७८ तोरी ७८० तीर्थ ८४०-शे.
१८८७ लीर्थकर तोर्थङ्कर
२४ तीर्थपाद २१९-शे. तीर्थवाक तीव्र
१३८५
१५०५ तीनवेदना १३५८
१५४२-शे.
१५४२-शे. तुक
५४३ तुकाक्षीरी ११५४
१४२८
१४३-शे. तुच्छ
१४२६ १४४६ ५७२
शब्दः लोकाङ्कः । शब्दः . श्लोकाङ्क तुण्डिकेरिका
११८५ तुरगिन् (तुण्डिकेरी) ११८५ तुरङ्ग
१२३२ 'तुण्डिकेशी' ११८५ तुरङ्गम १२३२ तुण्डिभ
तुरङ्गवदन तुण्डिल ४५८ तुराषाह तुत्थ . १०५२
तुरीयक तुस्थाञ्जन १९५२ तुरुष्क
६४८ 'तुन्तुभ' ११८०
९५९ तुन्द ६०१ तुलस्फोटनकार्मुक ९१२ तुन्दकूपिका
तुला तुन्दपरिमृज् ३८४
१४६३ तुन्दि
(,)
११६ तुन्दिक ४५०
तुलाकोटि तुन्दिन् ४५०
१४६१ तुन्दिभ । ४५० - शि. तुवर
१३८९ तुन्दिल ४५० तुवरक ११७३ तुन्नवाय ९१०
१०५६ १२७५-शि.
११७५ तुमुल ७९९ तुष
११८२ १४०४ तुम्बा' ११५५ तुषानल ११०१ 'तुम्बि ' ११५५ तुषार
१०७२ ११५५
१३८५ तुम्बरु
१२३५ तुषित ८९-शे. १२३२ ।
तुल्य
तुवरी
तुम
तुगी
तुम्बी
(..)
१८३
तुण्ड
तुषोदक
Page #644
--------------------------------------------------------------------------
________________
शब्दः
ཝཱ སྒྱུཉྙཱ ཝཱ ཝཱ ཝཐ ཝཱ ཝཱ ཝ ཤྲཱ ླ
तुहिन
तूलक
तूलिका
(,,)
तूवर
तूष्णींशील
तूष्णीक
तूष्णीकाम्
तूष्णीम्
तृण
''
31
(,,)
तृणध्वज
तृणराज
'तृणशून्य'
तृणावी
तृण
(तृपया )
तृतीयाकृत
श्लोकाः
शब्दः
१०७२ तृतीया प्रकृति
७८१
७७१
७८१
२८६
१४७०
३२२
२८६
११३९
९२०
९२१
१३८९
४३८
४३८
१५०८.
१५२८
११९१
११९५
१२०१
१२००
११५३
११३६
११४८
शब्दानुक्रमणिका
११११
९९६
१४२१
९६८
तृप्त
तृप्ति
तृष्
19
तृषा
तृषित
तृष्णज
"
तृष्णा
"
"
तृणाञ्जय
तेजन
तेजस्
' तेजिन
तेन
मन
तेर
तैजसानी
तैत्तिर
तैल
तैलपर्णिक
तैलपायिका
तैलस्फटिक
तैलाटी
श्लोकाङ्कः
५६२
४२६
४२६
३९४
४३०
३९४
३९३
३९३
४२९
३९३
४३०
३०४
११९२
११५३
तोयडिम्भ
१०१
१४८४
(तोयद)
१५३७-शि. (तोयधि)
तोरण
तौत्रिक
तौलिकिक
३९९
५७२ - शे.
९०८
१४१५
४१७
. ६४२
शब्दः
तैलिन्
तैलिक
तैलिशाला
तैलीन
तैष
तोक
'तोकक'
तोक्म
तोत्र
"
तोदन
तोमर
(,, )
तोय
त्यक्त
त्याग
त्रपा
१३३७
त्रपु
१०६८ (त्रपुट)
१२१५
त्रपुबन्धक
८७
श्लोकाङ्कः
९१७
_९१७-शि.
९९७
९६७
१५२
५४२
. १३२९
११७०
८९३
१२३०
८९३
७८७
७८०
१०६९
१६६ - शे.
१८ - प.
१८- प.
१००७
२७९
९२१
१४७५
३८६
३११
१०४२
११७१
१०४१ - शे.
Page #645
--------------------------------------------------------------------------
________________
त्रिकूट
त्रयीतनु त्रयीमुख
سم
१०८१
१९
८७
अभिधानचिंतामणिकोशस्य शब्दः लोकाङ्कः | शब्दः श्लोकाङ्क: | शब्दः श्लोकाङ्कः वपुसी ११८९ त्रिकालविद्
विमुकुट १०३० त्रयी २४९
२३२ त्रिमुख
४१ १०३०
त्रियामा १४२ ८११ त्रिगर्त
त्रियूह । १२३९ त्रस
१४५४ त्रिगुणाकृत
९६८
त्रिरेख . १२०५ ६ ३-शे.
त्रिदश : ८८ त्रिलोचना ५२९-शे. त्रसयोनि त्रिदशदीर्घिका
त्रिवर्ग १३८२ त्रसर
९१३ (त्रिदशावास) (,,) १४१३ त्रस्त ३६५-शे. (त्रिदिवाधीश) ८८
त्रिवर्षा १२७२ त्रस्नु ३६५-शे. त्रिदिव
त्रिवलीक त्राण १९९७ त्रिशू
त्रिविक्रम २१६ १५२३ त्रिधा. १५४२-शे. त्रिविष्टप
त्रिधातुक २०७-शे. সিন্ধু त्रायुष १०४३-शे.
त्रिधामन् २१९-शे. त्रिशकुयाजिन् ८५० त्रायविंशपति १७४ - शे. त्रिनेत्र १६-प. त्रिशला ४१ त्रास
३२१ त्रिपत्रक ११३६
त्रिशिरस
१८९ त्रासदायिन् ४७९
त्रिपथ ९८६
१८८-शे. त्रिपथगा १०८१
त्रिशीर्षक ७७ त्रिपदी
त्रिस् १५४२-शे: त्रिककुत् २१९. शे.
त्रिपात् २१९-शे त्रिसन्ध्य ११० त्रिककुद् १०३० (त्रिपिष्टप) ८७ त्रिसर त्रिकटु
४२२ (त्रिपुरान्तक) २०० त्रिसोत्य त्रिक टुक १२२-शि. त्रिपुरी
त्रिस्रोतस् त्रिकण्टक ११५६ त्रिपृष्ठ
त्रिहल्य ९६८ त्रिका
१.९१ त्रिफला ११४६ त्रिहायणी १२७२ त्रिकाय २३४ | (त्रिमार्गगा) १०८१ त्रुटि १४२७
त्रात
१४९७
त्रिक
६०८ ९८६
"
९६८
१९८१
Page #646
--------------------------------------------------------------------------
________________
शब्दः
'त्रुटी'
धा
श्रोटि
(यक्ष)
त्र्यम्बका
यूषण
स्व
स्वकुक्षीरिन्
स्वक्त्र
स्वकुपुष्प
स्वकुसार
त्वग्मल
स्वच्
را
"
"
त्वचा
चिसार
स्वरा
त्वरि
स्वरित
ܕܕ
स्वष्ट
स्वष्ट
"
श्लोकाङ्कः
१४२७
८६
१५४२- शे.
९५६
१३१७
१६-प.
२ ३
४२२
१४६८
११५४
७६६- शि.
४६७
११५३ – शि.
६३० - शे.
६१९
६३०
११२१
११८४
११२१ - शि.
११५३
३२२
३२२
४९४
१४७०
१४८६
९६
१८२
शब्दानुक्रमणिका
शब्दः
वाष्ट्री
त्विष्
( त्विषामीश)
त्विषि
त्सरु
थूत्कृत
दंश
،
وا
दंशन
दशभीरुक
शित
दंशी
थ
दंष्ट्रा
दंष्ट्रिका
दंष्ट्रिन्
दक
दकलावणिक
दक्ष
"
श्लोकाङ्कः
९१७
११२
१००
९७
900
७८२
१५२१
१२८०
७६६
१२१५
५८३
५८३
१०८८
१०६९
४१०
३४२
३८४
दक्षजा
२०३
दक्षजापति
१०४
( दक्षाध्वर ध्वंसक ) २००
५८४
७६६
१२१५
७६६- शि.
शब्द:
दक्षिण
दक्षिणत्व
दक्षिणस्थ
७६०
दक्षिणा
१६७
दक्षिणाच
१०२९
दक्षिणायन
१५८
दक्षिणा है
४४६
दक्षिणाशापति
१८४
दक्षिणाशारति १२३ - शे.
४४६
१२९५
४४६
१४८६
१३२३
३९६
६०१
७३६
७४६
७८५
८८७
)
१०३
( दण्ड कटक)
१०२३
( दण्डक रोकट) १०२३
दण्डधर
१८४
दक्षिणी
दक्षिणे
दक्षि
दग्ध
दग्धकाक
दग्धिका
दध्न
दण्ड
י,
"
८९
श्लोकाङ्क:
३७६
८२६
१४६६
६६
91
Page #647
--------------------------------------------------------------------------
________________
९०
श्लोकार
दम्य
१२६०
"
दर
१३६१
१०३
३५८
१०३३
अभिधानचिंतामणिकोशस्य शब्द:
श्लोकाङ्कः । शब्दः श्लोकाङ्कः । शब्दः दण्डनायक ७२५ ( दध्युद) १०७५ दण्डपारुष्य
दनुज
२३८. दया दण्डभृत् ९१६ (दनुजद्विष्)
दयाकूर्च (दण्डासन)
७८० दन्त
५८४ दयालु दण्डाहत
दन्तक
१०११ (दयित) दण्डित
१०३४ दयिता दण्डिन् ७२१
दन्तभाग १२२८ (दण्डिपुरुष)
दन्तवस्त्र
५८१
दन्तशठ १३०८ दरित दत्त दत्ततीर्थकृत्
११४९. दरिद्र
११५१ दरी ११५८
दन्तालय 'द द्रुण'
५७२ -शे. १४०९
दन्तावल १२१७ (,) 'दद्रुरोगिन्'
दन्तिन् १२१७ ११५८ दन्तुर
४५७ दधि
दन्दशक दधिज
१४२६ ( दधेिजल) १०७५ दम
दर्प . दधित्थ' ११५१
दमन
११-प. दधिप्राज्य त८३२-शि
दमुनस १०९७ | दर्पच्छिद् दधिफल ११५१
दमूनस् ११००-शि.
दर्पण दधिवारि १०७५ दम्पती दधिसक्तु दाभ
दवी दधिसार
३७९ (दध्याज्य) ८३२ | दम्भोलि १८० दवी दध्याह्वय ६४८-शे. (,) .
१०६५ । ,
दर्दर
२९४-शे.
दर्दुर
२८७ १३५४ २०५-शे.
४५९
दर्दुरोगिन्
___४५९
३१७ २२७
दर्पक
६८१
३७८
.
१.२१
दम्भचर्या
१३१५
१३१५
Page #648
--------------------------------------------------------------------------
________________
शब्दः
दर्शयामिनी
दर्शित
शब्दानुक्रमणिका श्लोकाङ्कः शब्दः लोकाङ्कः | शब्दः श्लोकाङ्क: १०२१ दशपारमिताधर २३३ । दहनकेतन ११०३ १३०४ दशबल
दहनोपल १०६७ १५० दशबाहु २०७-शे. दाक्षायण १०४४-शे. ८२३ दशभूमिग २३३
दाक्षायणी
११५ दशमिन् ३४०
२०५-शि. दशमीस्थ ३४०-शि. (दाक्षायणीश) १०४ १४३ (दशरथ) १९-प. दाक्षाय्य १३३५ १४७८ दशवाजिन् १०४ दाक्षिण्य १३७७ ११२३ ( दशशतरश्मि ) .९५ / दाक्षीपुत्र ८५१-शि.
( दशशिरस्) ७८६ दाक्षेय दलनसा ११२४ दशा ५६५ दाढा
५८३
दाढिका दलिक ११२२
१३७७
दाण्डपाशिक ७२६-शे. दलित ११२८
दाण्डाजिनिक ३७७
'दात' १४९० १७२ | दशावतार २१९-शे. दातृ
३८५ ११०१ दशाव्यय . २००-शे. दात्यूह १३३२
११११ ( दशाश्व) १०४ दात्योह १३३२-शि. दविष्ट १९५२ ( दशास्य ) ७.६ 'दात्यौह' १३३२ दवीयस् १४५२ दशेन्धन ६८७ दात्र
८९२ (दशकण्ठ) दशेरक ९५७
दाधिक
४१० दशकन्धर दस्यु
दान
३८६ दशन् ८७३ ७२९
१२२३ दशन · . ५८४
( दानव) २३८ , ७६६-शि. दस्रदेवता १०८ दानवारि ८९ - दशनोच्छिष्ट ५८१-शे.
१०९९ | दानशील ३५१-शि.
दशाकर्ष
(दली) दल्मिन्
९७०
दशाह
३८॥
१८२
दहन
Page #649
--------------------------------------------------------------------------
________________
शब्दः
लोकाङ्कः ५२५
दाव
दिन
दामनी
दाश दाशरथि
दावेयी
८४८
२१६
_____ अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः । दानशौण्ड ३८५ ( दालि) १२१४ | 'दिधिषु'' दानान्तराय
दालु ५८४-शे. दिधिषू दान्त ८११
११०१ दापित ४४६
११११ दिधीषू. ५२५-शि. दामन् १२७४
१३८ १२७४
दिनकर दामलिप्त
(दिनकृत्) ९७ (दामाञ्चन) १२५१ दाशाह २१४ दिनकेसर १४६-शे. दामोदर
(दिनप्रणी) दाशेर १२५४ (दिनबन्धु) दाय ५२०-शि दास
दिनमल १५२-शे. दायक ८८२ दासी
(दिनरम्न) ९५ दायाद ५४२-शे.
९४८
दिनाण्ड १४६-से. दार ५१३ दासेर
५४८ दिनात्यय १४४-शे. दारक
दिक्करी ५११ दिनावसान दारकर्मन् ५१८ दिक्कुमार
(दिनेश) दारद ११९६ दिगम्बर १४६-शे. दिन्दु २२३ १०७४-शे.
२०९-शे. (दारहर)
दिग्गज ( दारिका) ५४२ दिग्ध
७७९ १४८८
१४८३ दारु
११२६ (दिग्वस्त्र) १९८ दारुण
दिरवासस् दारुहस्तक १०२१ दित
१४८९
दिवःपृथिवी ९३९-शि. दाघाट १३२८ दितिज
दिवस १३८ दालव ११९९ / दिदिवि ८9-शे. | दिवसकर
दासेय
५४२
दिव
३७२
१७०
दव
दारत
८७ शे.
। '
.
१३२९
१९८
२३८
Page #650
--------------------------------------------------------------------------
________________
दीधिति
३४८
७८७
शब्दानुक्रर्माणका शन्दः श्लोकाङ्कः । शब्दः
श्लोकाङ्कः । शब्दः श्लोकाङ्कः दिवःपृथिवी ९३९
११९-शे. दुःख दिवा १५३१
१०० दुःखदोह्या १२६९ दिवाकर
दीन ३५८-शे. दुःशृङ्गी ५२९-शे. दिवाकीर्ति ९२३ दीप
(दुःषमदुःषमा) १३१ दीपक १३४२ दुःषमसुषमा १३० दिवान्ध १३२१
दुःषमा दिवापुष्ट ९८-शे.
(दुःसंज्ञा) १२०६ 'दिवाभीत' १३२४
दुःस्थ दिवामध्य १३९
'दुःस्पर्शा' ११५७ (दिवाश्रय) १०-प. दीप्र ११००-शे. दुःस्फोट ७८७-शे. दिवाहय १४७-शे. दीर्घ १४२८ दिवि १३२९-शि. दीर्घकोशा १२०६ दुकूल (दिवौकस्) १०-प. दीर्घग्रीव १२५५ दुगूल दिव्य १०७०-शे. | दीर्घजानुक १३२८-शे.
४०४ दिश् १६६ / दोजित १:०३
दुण्डुभ दिशाम्प्रियतम २००-शे. 'दीर्घदर्शिन् ३४४ (दुन्दुभ) दिश्य १६८ दीर्घनाद .१२८०-शे. दुन्दुभि २९३ १२६ १३२५-शे.
१८८-शे. १३७९ दीर्घनिद्रा ३२४
दुन्दुभिनाद ६२ दिष्टान्त . ३२४ दीर्घपत्रक ११८७ दुरध्व ९८४
१५२८ दीर्घश्वन १२१८-शे. (दुराचार) ८५५ दोक्षणीयेष्टि
दोघपाद १३३४ दुरासद ७८२-शे. दीक्षा ८२३ दीर्घपृष्ठ
दुरित १३८० दीक्षित ८१७
दुरितारि . ३९५ | दीर्घायुस ४७९ / दुरोदर ४८६ ८७-शे. दीर्घिका १०६२। दुर्ग
७१४
दुग्ध
दिष्ट
दिष्ट्या
८२३
१३०४
दीर्घसूत्र
क
दीदिवि
Page #651
--------------------------------------------------------------------------
________________
अभिधानचिंतामणिकोशस्य
शब्दः
दुर्गति
दुर्गन्ध
लोकाङ्कः | शब्दः ९७३ दुष्टगज ३५८ (दुष्टवचन) १३५९ दुष्टवृष
दुष्टमाक्षिन् १३९१ १२५४
(दुस्फोट) १५१७ दुहित ।
दुर्गलङ्घन दुर्गसञ्चर
दुर्गा
२०३
लोकाङ्कः । शब्दः . लोकाङ्क: १२२२ | दृग्जल ३०७ शे.
३५१ । (दृक्प्रसादा) १०६२ १२६३ दृग्विष. १३१२ ८८२-शे.
१३८७ १५४१
१४४७
१५०५ ५४२ दृढमुष्टि ९-प. दृढरथ ७३४ दृढन्धि १४७ ५२१ दृति
१०२५ १४९३ १४५२ दृशान
९८-शे. ३४४ दृषद् १०३५
दृषद्वती २०५-शे. ७७३ दृष्ट
दृष्टरजस् ११९२
दृष्टि
दुर्जन
३८०
१६५
दूती
दुर्दिन दुर्नामन्
दृश
दुर्नामा
४६८ १२०६ १२०६ ४४९
'दुर्नाम्नी' दुर्बल दुर्भिक्ष
(दूरदर्शिन् )
३०२
दुनिस्
दूरवेधिन् दूरापातिन्
४३५
दूर्वा
दुर्मुख दुर्वर्णक
२७२
१०४३ ३४७
दुर्वाच्
(दूषण) दूषिका दूषित
२४५-शि.
दृष्टिपात दृष्टिवाद
८५०
दुर्वासस् दुविध
३५८
दूषीका
६३२
देव
८८
७२९ १३.३ १७१ ४५४
दूषीविष दूष्य
दुली दुश्च्य वन दुश्चर्मन् दुष्कृत्
१३१४ ६२४ ६८१ १२३२ १३०३
दूष्या हक्कर्ण
७८२-शे.
१२८
१३८०
देवकीसूनु
Page #652
--------------------------------------------------------------------------
________________
देश
४८८
देशिक
(देवगुरु)
.११८
८८
१८२
देवत्व
शब्दानुक्रर्माणका शब्दः श्लोकाङ्क:
| शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः (देवकुरु) . ९४६ (देवभोज्ज) ८९ देवकुसुम देवमातृक
देशक देवखात १०९४ देवयज्ञ
८२१ देशरूप
७४२ (देवगणिका) १८३ (देवयान)
४९३ देवगायन १८३ देवर
(देवराज) १८ प. देवच्छन्द देवल ___९२४
देहधारक
६२६ देवजग्ध ११९१ (देवलोक)
( देहभाज्) देवता (देववर्मन् ) १६३
देहभृत् देवताप्रणिधान ८२ देववर्द्धकि
देहलक्षण ८४१ देवशुनी १०८१ - शि.
देहली १००९ देवदत्ताप्रज देवश्त
देहसंचारिणी ५४२-शे. देवदीप ५७५-शे. देवसायुज्य ८५१
९८-शे. देवदुन्दुभि १७४-शे. देवसृष्टा
(दैतेय) देवद्यच्
देवाजीव देवपान्य ११७८ देवाधिदेव
११०७ देवन् .. देवानाम्प्रिय . ३५३
दैत्यारि देवन देवान्धस्
३१९ ( देवान्न)
१४३१ देवमन्दिन् १७६ / देवायुध दिवनिकाय) १४१३ देवार्य देवनैवेद्यबलिभोजन ८५. ( देवाहार)
४८२.
८८ देखपति
| देवी . देवप्रश्न . २६३. . .
१५९ देवब्रह्मन् ८४९ देवीकोट
८४० ८४१ ।
३८३
५१
देहिनी
१२०
दैत्यगुरु देदेव
२१४
०
।
१७३
०
३३४
बभूय
५३
Page #653
--------------------------------------------------------------------------
________________
९६
शब्दः
(दैव प्रमाणक)
(देववादिन)
दोः सहस्रभृत्
दोर्मूल
दोला
,,
'दोली'
दोस्
दोष
"
दोषज्ञ
"
दोषा
""
दोषक
दोहद
दोहदलक्षण
दोहदान्विता
दौन्दभी
दौहृद
दौवारिक
दौ
दौयन्ति
दौहित्र
द्यावाक्षमा
द्यावापृथिवी
श्लोकाङ्कः
३८३
३८३
७०२
५८९
७५८
१४८१
१४८१
५८९
७३
१३७९
३४१
४७२
१४३
१५३३
३८०
.४१
अभिधानचिंतामणिकोशस्य
शब्दः
द्यावाभूमि
(,,)
घु
39
द्युत्
'ति'
द्युपति
घुम्न
"
( युवसति ) (वासिन)
(द्युशय)
( घुसद् )
( घुसदन)
(युसद्मन्)
५४०
५३९
५१८ - शे.
५४१
७२१
१३५३
७:२
द्योत
५४४
(,,) )
९३८ द्योतन
९३८ द्रकट
""
द्यूत
द्यूतकारक
a
द्यूतकृत्
द्यो
श्लोकाङ्कः
९३८
१५२६
१३८
८७- शे.
१००
१००
१५१२
९७
१९२
७९६
१०- प.
१० - प
१०- प.
१० - प.
१० - प.
१०- प.
८७
४८६
४८५
४८५
८७
१६३
१००– शि.
१०१
५७७
२९४-शे.
शब्द:
द्रगड
दङ्ग
द्रप्स
द्रप्स्य
द्रव
""
द्रविण
द्रव्य
द्रह
द्राक्
द्राक्षा
द्राढिका
द्रामिल
for fuc
""
दु
दु घण
""
5
द्रुण
86
द्रुणा
द्रुत
""
"
".
द्रुम
द्रुमानति
द्रुमामय
श्लोकाः
२९४- शे.
९७१
४०६
४०६- शि.
५५५
८०२
१९२
७९६-शि.
१९२
१०९१
१५३०
११५५.
५८३ - शि.
८५४
१११४
२११
७८५
७७५
१२११
७७६
२९१
१४७०
१४८७
१२११-शि.
१११४
६२
६८५
Page #654
--------------------------------------------------------------------------
________________
श्लोकाः
१३१६
१०४
८१२
द्रोण
ELE=E: ODI
८५५ ८१२ ३८० १३०३
द्रोणकाक
(द्विजेश)
१३७५
१४२३ ५४२-शे.
१००४
शब्दानुक्रमणिका लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः द्रुमोत्पल ११४५ (द्वाःस्थित) ७२१ , द्रुवय
८८३ द्वाःस्थितिदर्शक ७२१-शे. द्विजपति
१०-प. द्वादशमूल २१९-शे. द्विजन्मन् द्रुहिण २११ द्वादशाक्ष
द्विजब्रुव ८८६
द्विजाति " १३२३-शि.
द्वादशाङ्गी २४५ द्विजिह्व १२११ द्वादशात्मन्
द्वादशार्चि ११८ 'मोणक्षीरा' १२६९ द्वापर .
द्वितय द्रोणदुग्धा १२६९ द्वार
द्वितीय द्रोणदुधा १२६९ द्वार
१००४ द्वितीया 'द्रोणर्मुख' ९७२ द्वारका ९८० द्वितीयाकृत द्रोणवाय द्वारपालक ७२१
द्विदत् द्रोणी
द्वारयन्त्र १००५ द्विधा १०३४
द्विधागति मोह १५१५ द्वारवृत्त ४२८-शे. द्विनमक द्रोहचिन्तन १३७२
द्वारस्थ .
७२१ द्विप द्रौणिक
द्वारावती) ९८० द्विपथ द्रौपदी ७१०
१४२३ द्विक १३२२ द्विपाद्य
द्विककुद् १२५४ द्विपृष्ठ १४२४ द्विखण्डक ६७५ शे. .१३३० द्विगुणाकृत
द्विमुख द्विज
द्विरद द्वयस ६०१
'द्विरसन' (द्वाःस्थ) ७२१
द्विरूढा अनु० ७
९६८
१२६३ १५४२-शे.
१३५२ ४५४ १२१७
द्वारवती
९८
द्विपद
. २१९-शे.
द्वन्द्र
द्विमातृज
७४५ ६९५
५४६ १३०४-शे.
१२१७ १३०४
द्वन्द्वचर
१४२३
Page #655
--------------------------------------------------------------------------
________________
अभिधानचिंतामणिकोशस्य
११४२
धनू
. ७७५-शि
११९
धत्तर
धन
("
• शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | . . शब्दः लोकार द्विरेफ १२१२
७५५ द्विवर्षा १२१२ द्वैपायन
८४७
(धनुष्मत् ) १ द्विविद - २२० द्वैमातुर (द्विविदारि) २२१
धनेश्वर . १९० द्विशरीर २०७-शे. द्वयष्ट
धन्य
१८९ द्विष् ७२९
धन्या . ७२९
धन्याक द्विसत्
११५१
४१९
धन्वन् 'द्विष्ट'
४-प. द्विस् १५४२-शे. | ,
१९२
धन्विन् द्विसहस्राक्ष १३०७
२१९-शे.
१२७३ द्विसीत्य धनकेलि
७१०-शे.
१९०-शे. द्विहल्य
. ७१ धनञ्जय
धमन द्विहायनी १२७२
११९३ १०९७
धमनि द्वीप १०७८. धनद .
१८९ द्वीपकुमार धनदावास १०२८-शे.
धम्मिल्ल द्वीपवती
१०८०
(धनापह) . ३७२ दीपिन् १२८५ धनाया ४३१-शे. धर द्वधा १५४२-शे. धनिन् द्वेष
धरण द्वेषिन्
धनिष्ठा ७२९
धनू • • ७७५-शि. धरणप्रिया 'धनुःपट' ११४२
(धरणि)
९३५ द्वैगुणिक
धरणिधर (धनुर्धर) .८८०
. २१५ १४२४ धनु त्
धरणी ९३५ धनुष्
धरणीप्लव १०७४-शे द्वैधम् १५१२-शे. | (,,) ११६ । (धरणीसुत) ११५
"
६३१
७-प.
१०२७ ६०३-शे.
१०-प.
द्वेष्य
.
४४८
Page #656
--------------------------------------------------------------------------
________________
३२८
धव
धर्मक्षेत्र धर्मचक्र
०
(घाटी)
८००
धार
११५० ६१९
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः | शब्दः श्लोकाः । शब्दः
लोकाः धरणीसुता धर्मीपुत्र
धान्यक
४१९ धरा ९३५ धर्मोपदेशक
धान्यकणादान ८६५ धरित्री ९३५ धर्षणी ५२९-शे. धान्याक
४१९ धर्म २८
धान्याम्ल
४१५ १३७६ धवल
१३९३ धाम ९९२-शे. १३७९ (धवला) १२६६
धामन्
९९ ९५० धवित्र ६८७
९९२ धाटि
धाय्या
८२७ धर्मचिन्तन १३८१
२१९-शे. धर्भधातु २३२ धातकी
धारण धर्मध्वजिन् ८५६ • धातु
धारणा
८४ धर्मनाभ २१९-शे.
१०३६
७४४ धर्मनेमि २१९-शे. धातुकासीस १०५६ धारा धर्मपाल ७८२-शे. धातुघ्न
४१६
१०८७ धर्मपुत्र ७०७ 'धातुपुष्पिका' ११५०
१२४६ धर्मप्रचार ७८२-शे. धातुशेखर . १०५६
५७४-शे. धर्मराज १८४ धातृ . २१२ (धाराकदम्ब) ११३८
'धातृपुष्पिका' ११५० धाराङ्ग ७८२-शे. धर्मवाहन २००-शे. धात्री
धाराधर . १६४ धर्मशास्त्र २५१
९३५
७८२-शे.
११४५ धारासम्पात १६५-शे. धर्मसंहिता २५१ धाना
४१० धारिका १३७ धर्मात्मन्
धनाचूर्ण ४०१ धारिणो धर्माधिकरणिन् ७२५ धानुष्क
धार्तराष्ट्र १३२६ धर्माध्यक्ष - ७२४ धान्य
११६८ धार्मपत्तन ४२० धर्मार्थप्रतिबद्धता ६९ ॥
११८३ । धार्मिक ७२४
"
२५३
Page #657
--------------------------------------------------------------------------
________________
१००
शब्दः
धावक
धिक्कृत
धिक्रिया
धियाङ्ग
धिषण
धिषणा
धिष्ण्य
"
"
धी
धीति
धीदा
धीन
'धीन्द्रिज'
(धीमत्)
धीर
ܝܙ
धीरत्व
धीरस्कन्ध
धीवर
""
atta
धुत
'धुतुर'
धुत्तूर
(घुबि)
श्लोकाङ्कः
९१४ - शि.
४४०
२७१
७६७-शि.
१२०
९९१
११८
३०८
१०८ ''घुस्तुर'
'धुस्तूर'
धूत
३०८
३९४
५४२ - शे.
१०३८-शे.
१३८४
३४१
३४१
६४५
५०९
१२८२
९२९
१०३८- शे.
अभिधानचिंतामणिकोशस्य
शब्दः
धुनी
धुन्धुमार
धुर
धुरन्धर
धुरीण
धुर्य
११५१ - शि
१०८०
"
धूपायित
धूपित
धूम
29
धूमिका
धूमोर्णा
(धूम्या)
७१९
१४८०
११५१ धूम्याट
धूम्र
धूमध्वज
धूमप्रभा
१३६०
धूममहिषी १०७२ - शि.
धूमयोनि
धूमरी
धूमल
श्लोकाङ्कः
"
१०८० धूर्जटि
७०१
धूर्त
७५.७
१२६२
१२६२
१२६२
११५१
११५१
१४७५
१४८१
१४९३
१४९३
११०३
१०९८
१६४
१०७२ शि.
१३९८
२९४ शे.
१०७२- शि.
१८५
शब्दः
१४२१
१३३३
१३९८
२०० - शे.
32
99
6"
""
धूर्वह
धूर्वी
(धूलि )
धूलिभक्त
धूली
धूसर
""
'धूस्तूर'
धृतराष्ट्र
धृति
धृष्ट
धृष्णज
'धृष्णि'
श्लोकाङ्कः
१९५
३७६
४८५
१०३८
११५१
१२६३
७५७
९७०
५१८ - शे.
९७०
९१७
१३९३
११५१
१३११
३०८
४३२
४३२
९९
धृष्णु
४३२
धेनु
१२६७
धेनुक
२१९
( धेनुकध्वंसिन् ) २२१
धेनुका
39
धेनुष्या
धैनुक
१२१८
७८४ - शे
१२७०
१४१
Page #658
--------------------------------------------------------------------------
________________
शब्दः
धैवत
धोरण
"
धोरणी
धोरित
धौत
धौतकौशेय
धौरितक
धौरेय
धौरेयक
धौर्य
ध्यान
13
ध्यानयोगासन
ध्रुव
ध्रुव
"
(9)
ध्रुवक
ध्रुवा
ध्वंसिन्
ध्वज
श्लोकाङ्कः
१४०१
७५९
१२४६
१४२३
१२४६
१४३७
६६७
१२४६
१२६२
१४६२
१२४६.
८४
३२०
८३८
१२२
२१२
१४५३
१५२२
११२२
८२९
१०- प.
६-प.
७५०
९०१
ध्वजप्रहरण ११०७ - शे.
ध्वजिन्
९०१
शब्दानुक्रमणिका
शब्दः
ध्वजिनी
ध्वनि
ध्वनिग्रह
ध्वनिविकार
( ध्वस्त)
69
ध्वा बूक्ष
ध्वान
ध्वान्त
ध्वान्तचित्र
ध्वान्तराति
न
नःक्षुद्र
नकुल
नकुला
नक्तन्
नक्तत्
(,,)
नक्तमाल
नक्ता
नक्र
नक्र
नक्षत्र
""
•
न
श्लोकाः
७४६
१३९९
५७३
१४१०
२६६
१४९१
१३२२
१३९९
१४६
१२१३ - शे.
९६
१५३९
४५१
१३०२
७१० - शे.
२०५ - शे.
६७६
१५३३
१४३
११४०
१४३ - शे.
५८१
१३४९
१०१
शब्दः
श्लोकाङ्कः
नक्षत्रमाला
६६२
नक्षत्रवर्त्मन् १६३ - शे.
१६३
१०४
५९४
५९४
१२८४
१३१३
१३२५ - शे.
६३१ - शे.
१०२७
१११४
९८२
(,,)
(नक्षत्रेश)
नख
नखर
नखरायुध
नखविष
नखायुध
नखारु
नग
"
नगरद्वार कूट
नगरी
नगावास
'नगौकस्'
नग्न
नग्नहु
नग्नहू
नग्ना
नग्निका
(",)
नट
नटन
९२ नटमण्डन
१.७
नटीसुत
९७१
१३२० - शे.
१३१७
७९५
९०५
९०४
५३४
५१०
५३४
३२९
२८०
१०५९
५४५
Page #659
--------------------------------------------------------------------------
________________
१०२
. श्लोकाङ्कः
नडकीय
नडप्राय 'नडमीन'. (नडि) 'नडिनी नड्वत् नइवल
नत
नितमस्तक) नद नदी नदीज नदीभव नदीमातृक नदीश नदीष्ण 'नदोसर्ज' नद्ध नद्धी नद्यम्बुजीवन
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः. ११९३ ५४१ । नप्तृ
५४४ ९५४
५४४-शे. ९५४
११९७ नभ १६३-शे. १३४६ (नन्दना)
नभःकेतन ९७ नन्दपुत्री २०५-शे. नभःकान्त १२८५-शे. ११६० नन्दयन्ती २०५-शे. (नभःपान्थ) ९५४ नन्दा
४० नभःश्वास ११०६ ९५४ ,, २०५-शे.
नभस्
१५४ १४५६ मन्दिघोष ७१०-शे.
१६३ ४५१ नन्दिन् २१०
१३५९ १०९०
नभसङ्गम १३१६ १०७९ ,,
११७१, नभस्य
१५४ १०५५ नन्दिनी ५५४ नभस्वत् ११०६ ९४१ नन्दिनी २०५-शे. नभोगति १३१८ ९५५ नन्दिनीतनय ८५२ नभोध्वज १६४-शे. १०७३ नन्दिवर्धन २००-शे. नभोमणि ३४३-शे. नन्दीक १३२५-शे. नभोम्बुप . १३२९ ११३५ (नन्दीकर)
नभ्राज ४३८ नन्दीमुखी ३१३ नमसू
१५४२ ९१५ नन्दीश
नन्दीसरस् १७८ नमस्थित नन्द्यावर्त ४८ नमि
२८ ५५४
१०१५ १५४२
१११४ (नमुचिद्विष्) १७५ २२२ १३४८ नय
७४३ १७८ । नपुंसक ५६२ | नयन
५७५
२१०
नमसित
ननन्द
ननान्ह
नमुचि
१७४
ननुच
नन्दक
नन्दन
Page #660
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
१०३
श्लोकाङ्कः
नस्तित
१२६०
१२६० ५८१-शे.
१२६० १५३९
२२१
"
नहि
८८
(नरकारि)
९७१
८५८
१७३ १०४१
नाग
१२१७
१३०७
I. ITBITI#*#*ETATE
शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः । शब्दः । नयनौषध
'नलद' ११५८ (,)
नलमीन
७०९ नलिन ११६. 'नस्तोत' नरक
नलिन १०७० -शे.
नस्या १३५९ नलिनी
११६० नस्योत नरकभूमि १३६० नव
१४४८ नरकस्था १०८६. नवत
६८० नाक २२१ (नवदल) ११६६ नाकिन् नरकीलक नवनीत
नाकु नरदत्ता (नवमल्लिका) २२९
(नाकेश)
११४८ नाग ( नरपाल) नक्मालिका ११४८
नाग नरमालिनी
नवव्यूह __२१९-शे. नरविष्वण १८८-शे. नवशक्ति ___२००-शे. नरवाहन १८९
२१९-शे. नराधार २००-शे.
. १६-प. नागकुमार नरायण
२१४ नवसूतिका १२६७ नागज ५८१
नवार्चिष् .११७ .. २८० नवीन १४४८ नागजिहिका १०८३ नवोद्धृत
नागजीवन नव्य
१४४८ नागदन्त नशन ११९३
नागमातृ
८०२-शि. मलक ६२७ नष्ट
नागर नलकिनी
नष्टबीज ६१४
नागरक्त
४९२ मलकील ६१४ नष्टाग्नि
नागरज । नलकूबर १९१
१३५१ १४४०
नर्कुटक
१०४२ १०६१ १०६० १०४२
१०११
१०६० ४२०
१०६१
११४३ १३६३
ला
५८१-0. | नागलोक
Page #661
--------------------------------------------------------------------------
________________
१०४
नाराची
नाभि .
५४८
२१३
११५१
नाभिभू
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः
शब्दः श्लोकाङ्कः । शब्दः .. श्लोकाङ्कः नागवल्ली ११५५
नानाविध १४६९-शि. नागाधिप १३०७ नान्दीपट १०९२ नारायण नागोद ७८ (नान्दीपाठक) ३३० नाचिकेत ११००-शे. नान्दीमुख १०९२ नारायणी २०५-शि. नाटक
२८४
नापित ९२२ 'मारिकर' ११५१. नाटिका ६३१-शे.
नापितशाला १००० 'नारिकेल' ११५१ (नाटेय) ५४८
'नारिकेलि' ११५१ नाटेर
नारी
५०३ नाट्य २७९
'नारोकेल' ११५१ २८० (नाभिजन्मन)
'नारीकेली' नाट्यधर्मिका
२१३
नार्यङ्ग ११४३-शि. नाट्यप्रिय १९८ नामधेय २६० नाल
११८२ नाडि ६३१-शि. नामन् २६० नालिका १३७-शि. नाडिका १३७ नामवर्जित ३५३-शे. नालिकेर नाडिंधम नामशेष ३७४
नालिकेरज
१०२२ नाडी
नामसङ्ग्रह
२५८ नालीक ११:१ 'नाडी' ११८२ नायक
१५९ नाविक नाडीचरण १३१७-शे.
६५० नाश
३२४ . नाडीविग्रह २१० 'नार' १०६९ नाडीव्रण ४७. नारक
१३५८ नासत्य
१८२ नाथ ३५९
१३५९
नासत्यदल १८२-शे. नाथवत् ३५६ (नारकिक) १३५८ नासा १४०० (नारकीय) १३५८
१००८ नाना १५२७ नारङ्ग
११४३ (नानाप्रकार) १४४९ नारद
८४९ नासिक्य १८२ नानारूप १९६९ | नाराच .
५८१-शे.
१५१४
नाद
नासिका
५८०
.
.
"
Page #662
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
१०५
श्लोकाङ्कः
भासीर
श्लोकाङ्क: १११५
शब्दः निघ्न
लोकाङ्कः । शब्दः ८०० निकुञ्ज ४९० निकुरम्ब ८६२ निकृत
नास्तिक
१४१२
निचित
१४७३
निचुल
४४१
११४५
निकृति निकृष्ट
नाहल निःशलाक निःशेष निःसोध्य निःश्रेणि निःश्रेणी'
निकेतन
१४३३-शि.
१४३६ १०१३ १०१३
१४४२ ९८९ १४००
(निचुलक) निचोल निचोलक निज नितम्ब
६०८
निक्वण निक्काण निक्षेप निखर्व
निःश्रेयस
१०३३
निःश्वास १३६८ निःसम्पात १४५-शि. निःसरण निःस्राव निःस्व ३५८
९८२
१४५३
१४७१
निखिल निगड निगडित निगण निगम
निःस्वन निःस्वान
११०६ ७१० १५७
निकट
१३९९
१४५० . १४११
निगम
निकर
नितम्बिनी ८७४ नितान्त १४३३ नित्य १२२९
नित्यगति
नित्ययौवना ९७२
निदाघ ९८३
निदान ५८८ 'निदिग्धिका' १२२९-शि. निदेश
१२४४ निद्रा ११७३ १५०८ निद्राण २५८ ४२३ । निद्रालु
निकष निकषा
निगरण निगल निगाल
१५१४ ११५७ २७७
निगूढक
সিকাম १८७ निकाम .. १५०५
१४१३ निकाय्य ९९० निकार
४४२
निकाय
निग्रह निघण्टु निघस
३१३ ४४३ ११२९ ४४२
Page #663
--------------------------------------------------------------------------
________________
१०६
शब्दः
निधन
निधनाक्ष
निधान
(निधानेश)
निधि
निधीश्वर
निधुवन
निध्यान
निनद
निनाद
निन्दा
निन्दु
निप
निपान
निपुण
निबन्ध
निबन्धन
"
निबर्हण
निबिड
निबिरीस
निभ
22
निभालन
निभृत
निमय
श्लोकाङ्कः
३२४
१९० - शे
अभिधानचिंतामणिकोशस्य
श्लोकङ्कः
१५१३
७७७ शे.
४८२
३२४
५७८
५२
शब्द :
निमित्त
;"
निमित्तवित्
निमीलन
१९२
१९०
१९२
१९०
५३७
५७७
१३९९
१३९९
२७१
५३१
निम्नगा
१०१०. निम्ब
नियति
नियन्तृ
नियम
४३१
८७०
"'
निमीश्वर •
निमेषं
निमेष
निमेषद्युत्
निम्न
१०९२
३४२
२५७
२९०
१५१३
नियमस्थित
३७०
नियामक
१४४६
नियुत
१४४७ नियुद्ध
دو
३७८ नियुद्धभू
१४६२
नियोग
५७७
""
नियोगिन्
नियोज्य
५७८
१३६
१२१३ - शे.
१०७१
१३६४
१०८०
११३९
१३७९
७६०
८२
८४३
८१
८७६
८७३-शि.
७९९
८०१
२७७
१५२०
७१९
३५९
शब्दः
निरङकुश
·
निरञ्जना
निरन्तर
निरय
१४४६.
१३५९
(निरयावलिका) २४५
निरर्थक
२६७
१५१६
१४६७-शि.
"
निरर्गल
निरवग्रह
निरस्त
رو
श्लोकाः
१४६७
२०५ - शे.
३५५
२६७
७७९
निरस्त
१४७४
निराकरिष्णु
३५०
निराकृत १४७३
निराकृतान्योत्तरत्व ६५
८५६
८९१
८९०
२५४
२५०
२५०
१५००
१३८ ।
निराकृति
'निरोश'
निरीष
निरुक्त
(,,)
निरुक्त
निरोध
निर्ऋति
नि
९४ -
निर्गुण्टी ११४७ - शि.
'निर्गुण्ठी'
११४७
Page #664
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
१०७
७६
निर्ग्रन्थन निर्घोष
८८
निवसन
९५३
निवह
निर्णित निणेजक निर्दिग्ध
निवृत्त
शब्दः लोकाङ्कः । शब्दः श्लोकाङ्कः । शब्दः श्लोकाङ्कः निर्गुण्डी - ११४७ निर्लक्षण ४३७ निलय निर्ग्रन्थ
निर्लयनी १३१५-शि. निलिम्प ८९-शे. निर्वयनी
१३१५ निलिम्पिका १२६६ १३९९ निर्वपण
निवसथ निर्जर
निवर्णन निर्जल
निर्वहण १५१४ निवसन ६६५-शे. निर्झर १०९६ निर्वाण
१४१२ निर्झरिणी १.८०
१४.९४ निवाप निर्णय १३७४ निर्वाणिन्
निवास ९९१ १४३७ निर्वाणी
निवीत ८४५ ९१४ 'निर्वात • १४९४
१४७४ ४४९ निर्वाद २७१ निवृत्ति १५२२ निर्दिग्धिका ११५७ निर्वापण ३७१
निवेश १४९९ . (..)
९७२ निर्बन्ध १५००
'निर्वासन ३७१
९७२ निर्बुसीकृत ११८३ निर्विष १३१२ (,) ९७२ निर्भर १५०६ निवीरा ५३० निश १४३-शे. निर्मद . १२२१ निवृति
निशमन ५७. निर्मन्थदारु . ८२५
१३७०
निशा निर्मम निवृत्त १४८७
४१८ निर्मुक्त १३१२
३२१ निशाकर निर्मोक
१३१५ निवेश
निशागण १४३ ___७५
निशाट १३२४ निर्याण १२२५ नियंथन १३६३ निशाटनी १३३७-शि. निर्यातन
३७१ निर्झरिन् १३९०. निशात १४८४ निर्याथ ८७६ . निर्हाद १३९९ / निशात्यय १३९-शे.
निर्देश
(..)
वेशन
निर्वेद
३६२
निर्याण · ·
Page #665
--------------------------------------------------------------------------
________________
१११
१०८
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः लोकाङ्क: निशान्त ९९२ , १४०१-शि. निष्ण ३४३-शे. निशापति १०५ निषादिन् ७६२ निष्णात (निशामणि) १०५ निषिद्धैकरुचि ८५९ निष्पक्क . १४८६ निशामन
५७६ निषूदन ३७१ निष्पतिसुता ५३० निशारत्न १०५ निष्क
निष्पत्राकृति. १३७२ निशावर्मन् १४६-शे. निष्कल
४९२ निष्पन्न १४८७ निशावेदिन १३२४ निष्कला . ५३५
निष्पाव - ११७४ निशाह्वय १४७-शे. निष्कषाय
१५२१ निशित १४८४ निष्कारण
निष्पुलाक .५५ निशीथ १४५ निष्कासित
निष्प्रवाणि ६७१ निशीथिनी १४१ निष्कुट
निसर्ग १३७६ निशीथ्या १४३-शे.
११२२ निस्तल १४६७ निशुम्भ ३७१ निष्क्रम
निस्तहण निशुम्भ निष्क्रय
निस्त्रिंश निशुम्भमथनी निष्क्वाथ ४१३
७८२ १०४ निष्ट्य
'निस्वन' १३७४ १५१४ 'निस्वान'
१४०० ७८१ निष्ठान
३९९ निहाका १२९७ निषङ्गिन् ७७१-शे. 'निष्ठीवन' १५२१ निह्नव २७६ निष्ठर
नीका १०८९-शि. १०९०
१३८६ नीकाश १४६२ निषद्वरी १४३-शे. 'निष्ठूत' १४८२
३८. निषद १४०१
१०२१ ९८० 'निष्ठेवन' १५२१
१४२९ निष्ट्यूत १४८२
३५८-शे. ९३३ / 'निष्ठ्यूति'
१५४१
निष्कुह
१५२४
१४००
(निशेश) निश्चय निषङ्ग
निष्ठा
निषद्या
१००२
निषद्वर
नीच
निष्ठेव
निषधा निषाद
24
१५२१ / नीचे
Page #666
--------------------------------------------------------------------------
________________
शब्दः
नीड
नीडज
'नोडोद्भव'
नीति
नीप
नीर
( नीरद )
नीरन्ध्र
नीरुज्
नील
"
नीलक
नीलकण्ठ
99
लोकाङ्कः
१३१९
१३१७
१३१७ ७४३-शि.
नीलगु
नीलपङ्क
नीलमणि
नीललोहित
नीलवस्त्र
नीलवखा
नीलवासस्
नीला .
'नीलाङ्ग'
११३८
१०६९
१८ - प.
१४४७
नीवाक
( नीराजन )
७८९
नीवार
( नीराजनाविधि) ७८९ नोवी
४७४
शब्दानुक्रमणिका
१९८
२.५
. २०० - शे.
शब्दः
श्लोकाङ्कः
'नीलाम्बुजन्मन्' ११६४
१६७१
४७६
४८
२२९
१२१
५८७
१२०२
नीली
नीलोराग
नीलोत्पल
(")
(नीलोत्पललाञ्छन)
१९३
नीवृत्
१३९७
नीव्र
१०३९
नीशार
३ – प.
नीहार
१९५
नुति
१३१९
नुत्त
१२०२
नुन्न
१४६-शे. नूतन
१०६५ नूत्न
नून
नूपुर
ار
नृ
नृचक्षस्
नृजल
नृत्त
१३०८
१५१८
११७६
६७३
८६९
९४७
१०११
६७५
१०७२
६६९
१४८२
१४८२
१४४८
१४४८
१५४०
६६५
३३७
१८७
६३३. २.०
शब्दः
नृत्य
नृत्यप्रिय
नृधर्मन्
नृप
नृपमन्दिर
नृपलक्ष्मन्
नृपासन
नृयज्ञ
वेष्टन
नृशंस
नृसिंहवपुष
नेतृ
23
नेत्र
नेत्राम्बु
नेदिष्ट
नेदीयस्
नेपथ्य
नेपाली
नेम
नेमि
***
१०९
श्लोकाङ्कः
२८०
१३२० - शे.
१८९
६९०
९९२
७१७-शे.
७१६
८२२
२०० - शे.
३७६
२१९ - शे.
४ - प.
३५८
५७५
३०७
१४५२
१४५२ - शि.
६३५
१०६०
१४३४
२८
३०
३५
७५६...
१०५ - शे...
१०९१
Page #667
--------------------------------------------------------------------------
________________
११०
शब्दः
""
नेमिन्
"
नेमी
नेरिन्
नैकमेद
(नैकसेय)
नैगम
१८७
८६७
नैचिक
१२६४
नैचिकिन् १२६४ - शि.
नैचिकी
नेपाली
नैमित्त
नैमित्तिक
नैमेय
नैयायिक
नैरयिक
नैर्ऋत
"
(नैऋती)
नैश्चिन्त्य
नैष्किक
(सर्प)
नस्त्रिशिक
布布
श्लोकाङ्कः
११४२
२८ - शि.
११४२
१०९१
१७४–शे.
१४४९
मो
१२७०
१०६० - शि.
४८२ - शि.
४८२- शि.
८६९
८६२
१३५८-शि.
अभिधानचिंतामणिकोशस्य
श्लोकाकः
१५३९
८७६
शब्दः
नौदण्ड
न्यक्कार
न्यक्कृत
न्यक्ष
न्यग्रोध
""
न्यङ्कु
न्यञ्चू
न्यञ्चित
न्याद
न्याय
न्यायद्रष्टु
न्याय्य
न्यास
(,,)
न्यासार्पण
न्युब्ज
१६९
१८८
१६९
७५ - शे.
७२३
१९३ पक्वण
७७१ पक्ष
""
प
पक्व
6:4
"
"
1.
८७७
४४१
४४.०
१४३३
६००
प
११३२
१२९३
१४२९
१४८२
४२३
७४२
७१९ - शे.
७४३
८७०
२५६
८७०
४५३- शि.
४५७-शि.
७- प.
४२
१४८५
१००२
· शब्दः
पक्षक
पक्षति
पक्षद्वार
पक्षभाग
पक्षमूल
पक्षान्त
पक्षिन्
(,,)
पक्षिणी
१४४
पक्षिमृगगत्यनुहारक १२४८
पक्षिलस्वामिन् ८५४ पक्षसिंह __२३१ - शे.
पक्षिस्वामिन्
२३१
५८०
पक्ष्मन्
पङ्क
"
पक्रीडनक
पङ्कज
पङ्कजन्मन्
पङ्कजिनी
पङ्कप्रभा
पङ्करुह्
श्लोकाङ्कः
१००७
१४७
१३१८
१००७
१२२८.
१६१८
१४८
१३१६
१४४
१४७ पङ्करुह
.७८१
पक्तिङ्
१३१८
(पती)
१०९०
१३८१
१२८८ - शे.
११६२
११६२
११६०
१३६०
११६२
११६२
१४२३
१४२३
Page #668
--------------------------------------------------------------------------
________________
. शब्दानुक्रमणिका
१११
श्लोकाङ्कः
१६-प.
पणास्थिक पणितव्य पण्ड
पट
६६७
श्लोकाङ्कः १२०६ ८७१ ५३२ ३१०
३४१ ५६२-शि.
११४२ ६८१
पण्डा पण्डित
श्लोकाङ्क: | शब्दः
४५२ पञ्चेषु १२१-शे. पञ्जिका
१२४३ १५२-शे.
८९४ पटकुटी १५४२-शे. ( पटचोर)
पटच्चर
पटल ३.४ १४८
पटवासक १२८५
पटहू
पज्ज पञ्चकृत्वस् वजन
पण्ड
३३७
६७८
पण्य
पञ्चज्ञान
१०१०
पाव
१४११
बदशी
'पञ्चनख' (पञ्चबाण)
२९४
७९९ ७५०-शि.
१६-प.
पटाका
पतग
विभद्र
पट
. ३४३
बम
(,)
पटोलिका
पण्यवीथिका ९८४-शि. (पण्यवीथी) ९८८ पण्यशाला १००२ पण्याङ्गना ५३२ पण्याजीव
८६७
१३१६ पतङ्ग
१२१३ १३१६
६४२ पतङ्गिका १२१४ पतञ्जलि पतत्
१३१६ पतत्र
१३१७ पतत्रि १३१७-शि. पतत्रिन् १३१६ पतद्ग्रह ६८३ पतद्ग्राह ६८३-शि. पतयालु १४५
१२३६ १४०१ १९६ ८५९
१०५ . ५९१ १२८४ १३५३ १२५१
३८४
४७४ .१३८५
११८८ १०४१-शे. ९.७२-शि.
७८७
बिमुख थियज्ञपरिभ्रष्ट
चलोह चशाख पशिख खाजगुप्त बाझी बागुल
पट्ट
पट्टन
पट्टिस (पट्टिश) पण
१ ५०
३६२
४८६ २९४-शे.
याचित्र
चास्य
११७ १२८४ .
१२८४
पणव पणाङ्गना
Page #669
--------------------------------------------------------------------------
________________
११२
. श्लोकार
६१६-शि.
२४२
शब्दः पताका पताकादण्ड पताकिन् पताकिनी. पति
६५५
४९८-शे.
९१५-शे.
पतिवरा
पतित
पदवी
पतिवली पतिव्रता
अभिधानचितामणिकोशस्य लोकाङ्कः । शब्दः ___ लोकाङ्कः शब्दः
७५० (पत्रपाली) ७८१ ७५०-शि. पत्रपाश्या ६५५ पद
७६४ पत्रफला ७८४-शे. ७४६
पत्रभङ्गि ६५५ ४-प. (त्रभङ्गी)
पदग ३५९ पत्रमञ्जरी ६५५-शि.
पदत्वरा पत्ररथ १३१६
पदभञ्जन ५११ पत्रल
४०६ पदञ्जिका ८०६ पत्रलता
६५५ (पदवि) १४९०
पत्रलेखा ६५४ पत्रवल्लरी ६५५-शि.
पदाजि ५२७ पत्रवल्लि ९७१ (पत्रवल्ली) ६५५
पदातिक ९७२ पत्रवाह ৩৩৫
पदायता ४९७ पत्राङ्ग
६४२ ७४८ (पत्राङ्गुलि) ६५५ पदिक
पत्राजुली पत्रिन्
७७८ १३३४
१३१७ ११२३
पत्रोर्ण ११८३
९८३ १३१७ ७८४-शे,
पथिक (पथिकसार्थ) ४९३
पथिन् ९८३ ७८४ | पथ्या
११४६
'पद्मका
पदाति
पत्तन
(,)
९१५-शे.
पदासन
७१,
७५९
'पथ'
४९३
७८१
पत्रणा पत्रपरशु पत्रपाल
११६६
१२२९ १५७-शे.
१२२६
पद्म
Page #670
--------------------------------------------------------------------------
________________
शब्दः
गर्भ
पचनाभ
ار
पचनाल
पद्मप्रभ
(पद्मपाणि)
(पद्मबन्धु)
पद्मभू
पद्मराग
पद्मवासा
पद्महास
पद्मा
"
पद्माकर
'पद्माट'
पद्मावती
पद्मिन्
'पद्मिनी'
(पद्मिनीश)
पद्मशय
पद्मोत्तरात्मज
पद्य
पथा
पन्न
पन्नग
पणद्धा
श्लोकाङ्क
२१९- शे.
५३
२१५
११६५
२६
९६
९६
२१३.
१०६४
२२६
२१९ - शे.
४०
२२६
१०९४
अनु० ८
११५८
४६
१२१८-शे.
११६०
९७
२१५
६९३
८९४
शब्दानुक्रमणिका
१४९१
१३०४
९१४
शब्दः
पपी
( पयः पयस् )
पयस्
""
पयस्य
पयस्या
पयोधर
पर
""
33
परः शत
(परः सहस्र )
परच्छन्द
परजात
परञ्जन
परभाग
'परभृत् '
परभृत
९८३ परमद
परमम्
परमरस
परमान्न
श्लोकाङ्कः
९८ - शे.
१०७५
४७४
१०६९
४०५
८३१
६०३
७२८
१४३.९
१४५२
१४२५
१४२५
३५६
३६१
१८८
परतन्त्र
परपिण्डाद
परपुष्ट
१३२१-शि.
परब्रह्मचारिणी २०५ - शे.
१३७५
१३२२
३५६
३६१
१३२१
६४० - शे.
१५४०
४०९--शे.
४०६
शब्दः
परमात
परमेष्ठिन्
"
परम्पर
परम्पराक
परलोकगम
परवत्
परवश
परवाणि
परशु
( परशुधर)
परशुराम
परश्वध
परश्वधायुध
परश्वस
परस्पर
परस्वेहा
पराक्रम
""
"
पराग
पराङ्मुख
पराचित
पराचीन
पराजय
पराजित
११३
श्लोकाङ्कः
७१२
२४
२११
५४४
८३०
३२३
३५६
३५६
१५९ - शे.
७८६
२०७
८४८ - शि.
७८६
७७०
१५४२-शे.
१४९९
४३१
७३९
७९६
२१९- शे.
११२६
१४३७
३६०
१४३७
८०३
८०५
Page #671
--------------------------------------------------------------------------
________________
११४
शब्दः पराधीन
परान्न
पराभव
पराभूत
परामर्श
परायत्त
परायण
परारि
परार्द्ध
परार्ध्य
परार्बुद
परावर्त्त
पराविद्ध
परावृत्त
परास
परासन
परासु
परास्कन्दिन्
परिकर
"
परिकर्मन्
"
परिकर्मिन्
परिकूट
परिक्रम
परिक्षिप्त
श्लोकाङ्कः शब्दः
परिखा
परिग्रह
३५६
३६१
४४१
""
८०५ परिघ
३२२
३५६
३८५
१५४२-शे.
८७४
१४३९
१२१३-शे.
८७०
२१९ - शे.
अभिधानचिंतामणिकोशस्य
१२४५
१०४२- शे.
१५००
१४७४
""
परिघातन
परिचय
परिचर .
परिचर्या
परिचारक
परिच्छद
परिजन
परिश्वन्
परिणत
"
३७०
परिणय
३७४ परिणाम
३८२
परिणाय
६७९
परिणाह
७१५
२४६
६३५
३६०
९८२
"
परिणेतृ
परितस्
परित्राण
19
(परित्याग )
परिदान
श्लोकाङ्कः
१०९५
५१३
७१५
७८६
१००४
७८६
१५१३
७६५
४९६ -
३५९
७१६
७१६-शि.
१०५ - शे.
१२२१
१४८५
५१८
१५१८
४८७
१४३१
२०० - शे.
५१७ - शि.
१५२९
१५०२
६३० - शे.
७३८
८६९
शब्दः
33
- परिदेवन
परिधान
परिधि
परिधिस्थ
परिपण
परिप्लव
परिप्लुता
परिबर्ह
श्लोकाः
८७०–शि.
परिपन्थक
परिपन्थिन्
( परिपाटि )
परिपाटी
परिपूर्ण सहस्रचन्द्रवती
(परिबर्हण )
परिभव
","
परिभाव
परिभाषण
परिभूत
२७५
६७२
""
""
१०२
७६५
८६९
७२९
७२९
१७५ - शे..
१४५५
९०२
७१६
७१६
४४१
१४७९
४४१
२७४
८०५
१४७९
परिमण्डल
१४६७
परिमल
१३९१
परिमोषिन्
३८२
परिरम्भ १५०७ - शि.
१५०४
१५०४
Page #672
--------------------------------------------------------------------------
________________
शब्दः
१२६८
परिवत्सर परिवर्त परिवर्तन परिवहण परिवसथ परिवाद परिवादिनी परिवापण परिवार
शब्दानुक्रर्माणका लोकाङ्कः । शब्दः श्लोकाः शब्द: श्लोकाङ्कः १५९ परिष्कृत १४७५
१३५८ १६१ परिष्वज
परेद्यवि५४२-शे. ८६९ परिसर
परेष्टु १६-शि. परिसर्प १५०० परेधित
३६१ ९६१ परिस्कन्द
(परोलक्ष) १४२५ २७१ परिस्तोम ६८० परोष्णी
१३३७ २८८ परिस्पन्द ६५३-शे. पर्कटिन् ११३१ ९२३ परिस्यन्द
पर्कटी ११३१ ७१५ परिसुत्
पर्जन्य
१६४ ७८३ परिस्रुता
९०२ ४८१-शे. परिहार्य ६६३-शि. पर्ण
११२३ १०८८ (परिहास)
११३६ ५२६ परीक्षक ४७९ पर्णशाला
९९४ १९०-शे. परीत १४७५
१११४ ३५८ 'परीभाव' १४७९ पर्दन १४०३
परीरम्भ . १५०७ पर्पट ४००-शे. परीवार . ७८३ पर्पटी
१०५५ परीवाह १०८८ पपराक ११००-शे १४७४ परीष्टि
६७९ ११४५ परीहास
६८३ परुत् १५४२-शे.
पर्यटन १५०१ ८०९ परुल १२३३-शे. (पर्यनुयोग) २५७ परुष
११३० पर्यन्तपर्वत १०३४ परुष
२६९
पर्यन्तभू ४८१
१३८६ पर्यय १५०४ परेत ३७३ | पर्यवतथ्या ६५५-शि.
परिवारक (परिवाह) परिवित्ति परिविद्ध परिवृढ
'पर्ण'
TTIR
पणिन्
परिवेत्तृ
.१०२
पर्यङ्क
परिवेदिनी परिवेष परिवेष्टित 'परिव्याध परिव्रज्या परिव्राजक परिशिष्ट परिश्रम
८१
३१९
परिषद्
परिष्कार
Page #673
--------------------------------------------------------------------------
________________
श्लोकाङ्क:
१२९८ .
६८५
पव
पवन
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः ।
शब्द:
*लोकाङ्कः शब्दः पर्यस्तिका ६७९
११८२ पल्लव
'११२३ : पर्याण . १२५२ पलगण्ड
९२२ पल्लवक ३३१ . पर्याप्त १५०५
११४२ पल्ली पर्याप्ति १५०२
१२८५-शे.
१०७०-शे. पर्याय १५०३ पलङ्कषा
पल्वल
१०९५ । पर्युदश्चन ८८१
११५६
१५२१ पर्येषणा ४९७-शि. पलप्रिय .१८८-शे.
१०१७ पर्वत १०२७ पलल ६२२
११०६ पर्वतकाक १३२३ पललज्वर ४६२-शे.
१५२१ पर्वतुजा १०८० पलशत ८८५ पवनवाहन ११००-शे. पर्वताधारा
पलाग्नि ४६२-शे. पवनाशन १३०२ पर्वन्
पलाद
१८७ पवनी १०१६-शि. १४९ पलायन ८०२ पवमान ११०६ ११३० पलायित
पवि
१८० पर्वमूल १४८ पलाल
११८२
११००-शे. पर्वयोनि १२००
११२३ पवित्र
११९२ पर्वरि १०५-शे.
१४३५ (र्वसन्धि) १४९
१३९५
. ८४५-शि. ७८६ 'पलाशिन्' १११४
१०४०-शे. पशुका पलिक्नी
१२७२-शि. पशुपाणि २०७
१२७० पशु
१२१६ पशुराम ८४८-शि. पलिघ ७८६-शि.
१२७५ पर्वध ७८६ पलित
५७१ । पशुक्रिया “५३७ ४८१ पल्यङ्क
पशुधर्म ५३६-शि. ६२३
६७९--शि. (पशुनाथ) १९९ ८८४ पल्ययन १२५२ । पशुपति १९९
९३७ १४८
८०५
"
पलाश
पर्षद्
Page #674
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
११७
७१०
शब्दः पाञ्चाली पाटू पाटक पाटच्चर
१५३७
पाटल
शब्दः
श्लोकाङ्क पशुरज्जु १२७४ पश्चात्ताप १३७८ पश्चिम पश्चिमदिक्पति ११०७-शे. पश्चिमा १६७ पश्यतोहर ३८२ 'पत्रोही' १२६६ पस्त्य
.९९१ 'पांशु' पांशुजालिक २१९-शे. पांसु पांसुचन्दन २००-शे. पांसुला ५२८ पाक
१७४
३८१ ११६८ १३९५ ११४४ ११४४
शब्दः लोकाङ्कः
७१० शे. पाण्डवेय ७१०-शे. पाण्डु
१३९३ (पाण्डुक) १९३ पाण्डुकम्बलिन् ७५४ पाण्डुभूम पाण्डुमृत्तिक ९५३ पाण्डुर पाण्डुर पाण्डुरपृष्ठ ४३७ पातक
१३८०
९७०
पाटला पाटलि पाटलिपुत्र पाटित पाठक पाठीन पाणि
१४८८
१३४५
पाताल
१३६२ १०७०-शे:
पातालौकस् पातुक
४४५
पात्र
३२७
(पाकद्विष्) पाकपुटी (पाकशासन) पाकशुक्ला पाकस्थान
८२८
१७५ ९९९ १७५ १०३७ ९९८ ९४२ ९४४ १३८८
पाणिगृहीती ५१२ पाणिग्रहण ५१८ पाणिग्राह , ५१७-शि. पाणिघ
९२५ (पाणिज) ५९४ पाणिनि पाणिपीडन ५१७ पाणिमुक्त ७७४ पाणिवादक ९२५ पाण्डर पाण्डव ७१०-शे. पाण्डवायन २१७
१०२६ १०७९ १०६९
पाक्य
पाथस् पाथेय
पाचन
पादू
६१६-शि.
१००
पाचन
पाद
२२२
पाञ्चजन्य पाञ्चालिका
१०१४
६१६
Page #675
--------------------------------------------------------------------------
________________
११८
शब्दः
""
,,
(9)
पादकटक
पादकीलिका
श्लोकाङ्कः
१०३४
१४३४
११२१
पादग्रहण
पादचारिन्
४९८
पादजगु
९१५ - शे.
पादत्राण
९१५-शि.
पादनालिका ६६६ - शे.
""
पादपीठ
पादपीठी
६६५
६६६ - शे.
८४४
पादप
१११४
पादपालिका ६६६ - शे.
पादपाश
१२२९
१२५१
पालमूल
पादरक्षण
पादरथी
७१८
९१५ - शे.
६१६
९१४
९१५ - शे.
पादवल्मीक
४६५
पादवीथी ९१५-शे.
पादशीली ६६६–शे.
पादस्फोट
४६५
पादाप्र
६१७
पादाङ्गद
६६५
पादाङ्गुलीयक ६६६- शे.
अभिधानचिंतामणिकोशस्य
लोकाङ्कः
४९८ - शे.
४९८
१०९३
९१४
९१४
९१४
५००
शब्दः
पादात
पादातिक
पादावर्त्त
पादुका
पादुकाकृत्
पादू
पाद्य
पान
""
ܕܙ
"
पानगोष्ठिका
पानभाजन
पानमदस्थान
पानवणिज्
पानीय
पानीयन कुल
पानीयशाला
पान्थ
(पान्थसार्थं)
पाप
"
""
पापर्द्धि
३९४
७३८
१०८९
१३६८
९०७
१०२४
९०६
९०१
१०६९
१३५०
१००१
४९३
१४१२
३७६
१३८०
१४४३
९२७
शब्दः
पाप्मन्
पामन्
पामन
पामर
(पामा )
पामारि
( पायतिथ्या )
पायस
""
पायिन्
पायु
पाय्य
पार
पारगत
पारत
पारद
पारम्पर्य
पारशव
""
पारश्वध
पारश्वधिक
पारसीक
पारस्य
पारापत
पारायण
श्लोकाङ्क:
१३८०
४६४
४६०
९३२
४६० - शि.
४६४
१०५७
६५५
४०६
६४८
७- प.
६१२
८८३
१०७९
२४
१०५०
१०५०
८०
८९६
१०३७
७७०
७७०
- १२३५
५४७
१३३९
८३९
Page #676
--------------------------------------------------------------------------
________________
शब्दः
श्लोकाङ्कः
पारावत
१३३९ - शि.
पारावार
१०७३
पाराशरिन्
८१०
पाराशर्य
८४७
पारिकर्मिक ७२६ - शे.
पारिकाङ्क्षिन्
८१०
पारिजात
१७९
'पारिजातक'
११४१
पारितथ्या
६५५
पारिन्द्र
१२८४
पारिपन्थिक
३८१
"
पारिपार्श्विक ३३० पार्श्वक
१४५५
पार्श्वस्थ
१२००
पार्श्वोदरप्रिय
११४१
४७५ - शे.
A
पारिप्लव
(पारिभद्र)
पारिभद्रक
पारिमित
पारियात्रिक
पारियानिक
पारिरक्षक
पारिशोल
( पारिषद)
पारिषद्य
पारिहार्य
पारी
पारीन्द्र
"
१०३१
७५२
८१०
३९८ - शे.
शब्दानुक्रमणिक
२०१
४८० - शि.
६६३
१०२४
१३०५
१२८५ - शि.
शब्दः
पार्थ
पार्थिव
(पार्वतिक)
पार्वती
"
(पार्वतीनन्दन )
पार्श्व
ܙܕ
ܙ
"
, पार्षद
"
पार्षद्य
पाणि
पाणिग्राह
पाल
""
पालक
पालकाप्य
पालक्या
पालाश
""
पालि
श्लोकाङ्कः
७०८
६९०
१४१८
२०३
१०५५
२०८
२८
४३
५८९
१४२०
१४५०
४७५
३३०
१३५२
२०१
४८०
६१६
७३२
४ - प.
६८३
१२३३ - शे.
८५३
११८६
८१५
१३९५
५७४
शब्दः
99
"
(,,)
पाली
(")
पावक
पावन
""
पाश
पाशक
(पाशपाणि)
पाशयन्त्र
पाशिन्
पाशुपाल्य
""
पाश्चात्य
पाश्या
पाषाण
पाषाणदारक
पिक
पिकबान्धव
पिक्क
पिङ्ग
""
पिङ्गकपिशा
पिनचक्षुष्
११९
श्लोकाङ्कः
९६५
५३१- शे.
१०१३
१०१३
९६५
१०९८
१४३५
१०७० - शे.
९३१
४८६
१८८
_९३२- शि.
१८८
८६४
८८८
१४५९
१४२१
१०३५
९१९
१३२१
१५६ - शे.
१२२० - शि.
१३९७
१२८३- शे.
१२०७
१३५२
Page #677
--------------------------------------------------------------------------
________________
१२०
श्लोक
शब्दः
पिङ्गजट
पिट
-
१५३
१४०
.४१
१०४५
१९३
५५१
१९९
८१०
पित्सत्
(,) (,) (पिङ्गलज) पिङ्गेक्षण पिचण्ड पिचण्डिका पिचव्य पिचिण्डिल पिचु पिचुमन्द 'पिचुमर्द' पिचुल पिच्चर पिच्छ
अभिधानचिंतामणिकोशस्य लोकाङ्क: शब्दः श्लोकाङ्कः । शब्दः १९९ पिञ्जूष
पितृयज्ञ ११९९
१०१७ पितृवन पिटक १३०२
पितृव्य १३९६
१०१७-शि. पितृसू पिठर १०१९ पित्त पिण्ड
४२५ पित्तला पिण्ड ५६४ पित्र्य
११. १०३७
१०६३ ६१५ पिण्डक ६४८
१३१७. ११३९ पिण्डदान ८२२ पिधान १०२६ ४५० पिण्डिका ६१५
१४७ ११३९ ७५६ पिनद्ध
७६५ १३१९ पिण्डीशूर ४७७
पिनाक पिण्डोलि ४२७ ११३९
(पिनाकपाणि) ७-प. पिण्याक
९१७ ११३९
(...) १०४२ पितामह
२११ (पिनाकभर्तृ) ७-प.
५५७ १३१७
पिनाकभृत् १९९ १३२०
५५६ (पिनाकमालिन्) ७-प. ४१४
(पिनाकशालिन्) ७-प. १३१८-शि.
पिपासा ३९१ पितृगणा २०५-शे.
पिपासित ३९३-शि. ९१२ पितृगृह ९८९ १०५८ पितृतर्पण
पिपीलक १२०६
१८४ पिपीलिका १२०० ३६६ / (पितृप्रसू) १४. | पिप्पल ६०३-शे.
२०१
३१६६ ६ ६ ६ ६ ६ ६.३३: 43:424
पितृ
पिचिकल पिञ्छ पिञ्ज पिजन বিসহ
पिपासु
पितृपति
पिजल
Page #678
--------------------------------------------------------------------------
________________
१२१
लोकाङ्कः ४४८
श्लोकांङ्कः
११३१ १०७०-शे.
९११ ४२१ ४२१
, पिप्पलक 'पिपलि' पिप्पली पिप्पिका पिप्लु पियाल
८९
६३२ ६१८
४०५-शि.
१२०६ ११४२ १२१७
पिल
शब्दानुक्रर्माणका शब्दः श्लोकाङ्कः । शब्दः पीठमर्द ३३० पीन पीठसर्पिन् ४५२- शे. पीनस पीडन
पीनोन्नी ,, ५१८-शे.
पीयूष पीडा
पीयूष पीत
१३९४
पीलक पीतकाबेर ६४५-शे. पीलु पीततण्डुला ११७६ पीतदुग्धा. १२७०
पीलुपर्णी पीतन
१०५९
पीवर ११५२
पीवरस्तनी पीतनोल
१३९४ पीतपादा
पुंश्चिह्न पीतरक्त १३९६ पुस् पीतल .१३९४
पुंसवन पीतलोह . १०४८
पुंस्त्व 'पीतसारक' ११४४
पुक्कस पीतसाल ११४४
११८५
११४२
४६१ १३९६
९१ १८९
पिशङ्ग
६४५
पीवन
४४८
४४८
१२६९
पिशाच पिशाचकिन् पिशित पिशिताशिन् पिशुन
५२८
पुंश्चली
६२३ ४२९
६१०
३८०
८४९ ६४५-शि.
३९८ १३६५
पिष्टक
६२९ ९३३-शि.
७८१
'पिष्टप'
पीता
বিচ্যু
१४४०
पुङ्गव
४२८
पिटवत्ति
४००
पीताब्धि पीताम्बर पीतु
पुच्छ पुज
१४७६ ६८४
___९८-शे. १०५-शे. पुटक
पुटकिनी ११००-शे. | पुटभेद
१२४४
१४११ १०१५-शि. ६४३-शे. ११६० १०८८
८१६
९८-शे.
९८०
।
Page #679
--------------------------------------------------------------------------
________________
१२२
शब्दः पुटभेदन
(..)
पुण्डरीक
पुनर्भव
पुण्डरीकाक्ष पुण्ड (..)
'पुण्डक'
पुरस
पुण्य
पुन्नाग
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः | शब्दः लोकाङ्कः । शब्दः लोकारः (,)
(पुरध्वंसिन् ) १०-प. पुद्गल
(पुरनिहन्त) ११-५. १७०
पुनर् १५४२-शे. पुरन्दर ११ ११६२ पुनःपुनर्
१५३१ पुरन्ध्री . ५१३ १२८५ पुनर्नव
(पुरभिद्) . १०-६
(पुरमथन) ११-प पुनर्भू
५२५ पुरला २०५-शे. ११९४ पुनर्वसु
११० (पुरशासन) १०-प. ११४७
२१६
१५२९ ११९४
८५२ (पुरसुदन) ११-५. १३७९
११३४ पुरस्तात् १५२९ १४३५
९७१
१४२६ ८४३
(पुरहन्) १८७
१००३ १९४
११४२ पुराण ९४८ पुरःसर
४९८ ४८९ (पुरकेतु) ११-प.
१४४९ २१९-शे. (पुरघातिन) १०-प.
पुराणग (पुरजयिन) ११-प. पुराणपुरुष
२१४ ६०६-शे. (पुरजित्) ११ प.
पुराणान्त १२१४ पुरतस् १५२९
पुरातन ५४२ (पुरदमन) ११-प. पुराध्यक्ष ७२६ -शे.
(पुरदर्पच्छिद् ) ११-प. (पुरान्तक) ११-प.
(पुरदारिन्) ११-प. (पुरान्तकारिन्) ११-प. १०१४ (पुरद्रुह) १०-प. (पुरारि) १०-प. २०५-शे. | (पुरद्वेषिन् ) १०-प. | पुरावृत्त २५९
'पुरह'
पुण्यक
पुर
पुण्यजन
पुरा
".
पुण्यभू पुण्यवत् पुण्यश्लोक
२१२
पुत
पुतारिका पुत्तिका
१८५-शे.
१४१८
पुत्र
पुत्रपुत्र पुत्रिका
पुत्री
Page #680
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
१२३
शब्दः
श्लोकाङ्कः २००
(पुरि)
पुष्करास्य पुष्करिणी पुष्करिन् पुष्कल
९७१
लोकाङ्कः १३२०
१०९४ १२१८-शे.
१४२५ १४३९
९३३ १३२५-शे.
___४९८ ।
,
(पुष्कस) पुष्टिवर्द्धन पुष्प
११२५
.
.
७२०
शब्दः लोकाङ्कः पुरुह
१४२६ 'पुरुहू' १४२६ पुरुहूत
१७१ पुरूरवस् ७०१ पुरोग
१४३८ पुरोगम
४९८ पुरोगामिन् ४९८
,, . १२८०-शे. पुरोधस् ७२० पुरोभागिन् ३८० पुरोहित पुलक
१२०२ (पुलस्त्य) १२४ (पुलह)
.१२४ पुलाकिन् • १११४ पुलिन . १०७८ पुलिन्द पुलोमन् (पुलोमद्विष्) १७५ पुष्कर
१०६९ ११६१ १२२४ ९८-शे.
१४२६
३३७ १३६६ २१३-शे.
२१९-शे. (पुरुषकुञ्जर) १४४१ (पुरुषदन) ६.१ (पुरुषद्वयस) ६०१ पुरुषपुजव १४४१ पुरुषपुण्डरीक ६९६ (पुरुषमात्र) ६०१ (पुरुषर्षभ) १४४१ पुरुषम्याघ्र १३३५-शे.
१४४१ (पुरुषशार्दूल) . १४४१ पुरुषसिह ६९६
१४४१ पुरुषास्थिमालिन् १९७
اس م
पुष्पक पुष्पकरण्डिनी पुष्पकाल पुष्पकासीस पुष्पकेतन पुष्पकेतु (पुष्पचाप) (पुष्पचूलिका) पुष्पद पुष्पदन्त
११८४ १२१३ १९० ९७६ १५६ १०५७
२२८ १०५४ २२८ २४५ १११४
१७४
___ २५
पुष्पदामन् (पुष्पध्वज) (पुष्पन्धय)
२१४
१२४ १७० ६५१ २२८ १२१३
६९५
Page #681
--------------------------------------------------------------------------
________________
१२४
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः । शब्दः पूजित ८९-शे. पूर
लोकाः ९८१
.
पूज्य
२४६
पूत
पूतना
(पूतनादूषण) पूतार्चिष् (पूतिगन्धि) पूतिगन्धिक
FFFFFFETTE :
११८३ १४३५
२१९ ११४६
२२१ १४३-शे.
१३९१० १३९१
२३८
सब्दः
श्लोकाङ्कः 'पुष्पफल'
११५१ पुष्परजस् ६४५-शे. पुष्परथ
७५२ 'पुष्परस'
११२७ पुष्पलक .
१२७४ पुष्पलाविन् (पुष्पलिह) १२१३ पुष्पवत्
१२४ पुष्पवती पुष्पवाटी
१११३ पुष्पस पुष्पसाधारण १५६-शे. पुष्पहास २१९-शे. पुष्पहीना पुष्पाजीव ९०० पुष्पाञ्जन १०५४ (पुष्पास्त्र) २२८ पुष्पिका (,) २४५ पुष्पिता ५३५-शि. (पुष्पेषु) २२८ पुष्य
१११ पुस्त
९२२ ११५४
पूप
पूपली पूपिका पूय
३९९ ३९०
पूर्वा
१४५९ पूर्वगङ्गा १०८३ पूर्वगत २४६ पूर्वज
५५१ पूर्वदिक्पति . १३ (पूर्वदिगीश) १७३ पूर्वदेव पूर्वफल्गुनी १११ पूर्वभद्रपदा ११५ पूर्वरङ्ग २८२
१६७ पूर्वाद्रि १०२७ पूर्वानुयोग पूर्वाषाढा
११३ पूर्वेतरा १६७-शे. पूर्वद्युस् . १५४२-शे. (,,) १३९ पूलिका ३९८ (पूषदन्तहर) २०० पूषन् पूषासुहृद् . २०० पृक्थ
१९२ पृच्छा
१०८७
पूरित
१४७३
पूरुष
१४७३
१४३३ ५१८-शे.
७१८ ६७७
पूर्णकलश पूर्णकुम्भ पूर्णपात्र पूर्णानक पूर्णिमा पूर्णिमारात्रि
१४९ १४३ ८३४
पूर्त
पृतना ।
७४५
Page #682
--------------------------------------------------------------------------
________________
१२५
श्लोकाङ्कः
४०५ ८९-शि.
८३२
- शब्दानुक्रमणिका शब्दः लोकाङ्कः । शब्दः लोकाङ्कः | शब्दः ७४८
२०७-शे.
| पेयूष पृतनाषा १७४ पृषत् १०८९ शे. पृथक १५२७ पृषत
१०८९ पृथगात्मता
१२९४ पेलक पृथगात्मिका १५१५ पृषत्क
पेलव पृथग्जन . ९३२
पृषदश्व ११०७ पृथप १४६९-शि. पृषदाज्य ८३२ पृथग्विध १४६९ पृषातक
पेशल पृथिवी
६०१ पृथिवीशक
,, ११००-शे. पृथु । पृष्ठप्रन्थि
पेशी १४३०
पृष्ठमांसादन २६८ , ११००-शे. पृष्ठवंश
६०१ पृथुक
३३८ पृष्ठवाह्य
. १२६३ पेशीकोश पृष्ठाङ्ग .
१२७८ पैञ्जूष पृथुरोमन
पृष्ठय १३४३
१२६३ पैठर १४३० पृष्णि
. ९९-शि. पैतृष्वसेय
१२२७ पैतृष्वस्रीय
१३२४ .. १३०३ पेचकिन् १२१८-शे. पैलव " ११००-शे.
पेचिल १२१८-शि. पैशाची पृश्नि ९९ पेटक १४११
, .. १०१५-शि. पोगण्ड पृश्निगर्भ .. २०७-शे.. पेटा १०१५ पोटगल
पेडा १०१५-शि. पोटा पृश्निगङ्ग २१७ पेढाल
६१२-शि.
४४९ १४२७ १४४७
३८४ १४४५ १३१९
६२३ ९१५-शे. १३१९ १३१९
४११ ५४५
पेचक:
पृथ्वी
५४५
दैत्र
. १५९
८१५ १४३-शे,
२८५
४५५ ११९३ ५३२ ५३४
Page #683
--------------------------------------------------------------------------
________________
१२६
श्लोकाङ्कः
५४
३३८
८७६
१२१९
१३५५
पोतवणिज् ८७५
पोतवाह
८७६
पोताधान
शब्दः
पोट्टिल
पोत
""
"
पोतज
पोत्रिन्
पोलि
पोलिका
पोलिन्द
(पोली)
पौषयित्नु १३२१ - शे.
(पौष्ठक)
११९४
पौतव
८८३
(पौत्तिक)
१२१४
पौत्र
पौत्री
पौनर्भव
पौर
22
पौरक
पौरस्त्य
पौरिक
पौरुष
५४४
२०५ - शे.
५४७
११९१
२२५-शे.
अभिधानचिंतामणिकोशस्य
१३४७
१२८७
३९८
३९८
८७८
३९८ पौष्पक
१११२
१४५९
७२६-शे.
६००
शब्दः
ܙܙ
""
पौरोगव
पौर्णमास
पौर्णमासी
पौलस्त्य
"
पौलि
पौलोमी
(पौलोमीश)
पौष
पौष्ण
प्याद
प्रकट
प्रकटित
प्रकम्पन
प्रकर
""
प्रकरण
""
प्रकर्षक
प्रकाण्ड
رو
प्रकाम
प्रकार
श्लोकाङ्कः शब्दः
प्रकाश
६३०
७३९
७२२
८२३
१४९
१८९
७०६
३९९
१७५
१७३
.१५२
११५
१०५४
१५३७
१४६७
१४७८
११०६
१४११
६४० शे.
२५४
२८४
२२८-शे.
११२०
१४४१
१५०५
१४६२
"
""
""
प्रकाशित
प्रकीर्णक
""
प्रकीर्णकेशी
कूष्माण्डी
' प्रकृति
59
""
प्रकृष्ट
प्रकोष्ठ
प्रक्रम
"
प्रक्रिया
प्रक्कण
प्रक्काण
प्रक्षर
प्रवेडन
श्लोकाः
१०१
१०४९
१४६२
१४६७
१४७८
७१७
१२३३-शे.
२०५ - शे.
२०५-शे.
७१४
८९९
१३७६
१४३८
५९०
१५०९
१५१०
७४४
१४०८
१४०८
१२५१
७७९
१२५१
* ३८० - शे.
प्रखर
प्रखल
प्रख्य
१४६२
प्रख्यस् ११९-शे.
प्रख्यातवप्तृक
५०२
Page #684
--------------------------------------------------------------------------
________________
शब्दानुक्रर्माणका
१२७
शब्दः
लोकाः
लोकाङ्कः
६११ ५६४-शे.
शब्दः प्रणाय्य
प्रगण्ड
प्रगल्भ
प्रणाली
१०८९
प्रगल्भता
१३७८
प्रगल्भा
प्रणिधान प्रणिधि प्रणिपात प्रणीत
७८२-शे.
प्रगाढ़ प्रगुण
श्लोकांकः ।
५९१ प्रजनन ३४३ प्रजनुक
२९९ २०५-शे.
प्रजाकर १४५६
प्रजाता १५३३ (प्रजानती) १३९ प्रजाप
प्रजापति ८०६
प्रजावती १०१२ प्रज्ञ १०१० १०१० प्रज्ञा
प्रगे
५२२
७३३ १५०३ ४१३ ८२६ ४३२ १११७ १४४९
(,)
६९०
प्रग्रह
२१२
प्रणेय प्रतति प्रतन प्रतल
प्रग्रीव प्रघण
४५६ २३९
प्रज्ञप्ति
प्रताप
प्रघाण
प्रघात
११२८
प्रचक्र
प्रज्ञात (प्रज्ञापना)
५२२ १४९३ २४५
१४६४ १४६२
प्रजु
प्रतारण प्रतानिनी प्रतिकर्मन् प्रतिकाय प्रतिकाश प्रतिकूल प्रतिकृति प्रतिकृष्ट प्रतिक्षिप्त
१३१८
१४६५
११९-शे.. . १३२०
४४२ १४२५
१८८ ११५७
प्रचक्षस प्रचलाक प्रचलायित प्रचुर . प्रचेतस् .. 'प्रचोदनी' . प्रच्छदपट प्रच्छन्न प्रच्छदिका प्रच्छादन प्रजन
१५०३ ३८८
१४६४ १४४२
प्रडीन प्रणति प्रणय प्रणयिन् (,) प्रणयिनी
१४७४
१००७
६८३-शि.
प्रतिग्रह ८-प. २५० १४.३ | प्रतिघ
प्रणव
प्रतिग्राह
-६८४
१२७४
प्रणाद
२९९
Page #685
--------------------------------------------------------------------------
________________
१२८
शब्दः
प्रतिघातन
प्रतिचर
प्रतिच्छन्द
प्रतिच्छाया
प्रतिजङ्घा
प्रतिजागर
""
प्रतिपन्न
श्लोकाङ्कः
प्रतिपादन
प्रतिबद्ध
प्रतिबन्ध
प्रतिबिम्ब
प्रतिभय
प्रतिभा
प्रतिभान्वित
प्रतिभू
शब्दः
३७० प्रतिम
३६१ - क्षि
१४६४
१४६४
६१५
प्रतिज्ञा
प्रतिज्ञात
प्रतिताली
प्रतिदान
प्रतिध्वनि
१४१०
५४४
प्रतिनप्तृ प्रतिनादविधायिता ६५
प्रतिनिधि १४६३
प्रतिपक्ष
७२८
प्रतिपद्
१४७
३०९
१४९६
३८६
४३९
१४९८
१४६४
१५१८
२७८
१४८८
१००६
८७०
३.०२
३०९
अभिधानचितामणिकोशस्य
श्लोकाङ्कः
१४६२
१४६३
१२२७
१४६४
३४३
८८२
प्रतिमा
प्रतिमान
د.
प्रतिमुक्त
प्रतियत्न
प्रतियातना •
प्रतिरूप
प्रतिरोधक
प्रतिलम्भ
प्रतिलोभ
प्रतिवचस्
प्रतिवसथ
प्रतिशासन
प्रतिशिष्ट
प्रतिश्याय
प्रतिश्रय
प्रतिश्रव
प्रतिश्रुत्
प्रतिश्रुत
प्रतिष्टम्भ
प्रतिष्ठ
प्रतिसर
प्रतिसर्ग
प्रतिसीरा
प्रतिसूर्य
७६५
६५३- शे.
१४६३
१४६४
३८१
१५२०
१४६५
२६३
९६१
२७७
१४९२
४६८
१०००
२७८
१४१०
१४८९
१४९८
३६
६६३
२५२
६८०
१२९९
शब्दः
श्लोकाः
(प्रतिसूर्यशयानकं) १२९९
४३९
११३७
५६६
१४६२
४४६
१६७
१६८.
प्रतिहत
'प्रतिहास'
प्रतीक
'प्रतीकाश'
'प्रतीक्ष्य
प्रतीची
प्रतीचीन
प्रतीचीश
प्रतीत
प्रतीप
(प्रतीपदर्शिनी)
प्रतीर
प्रतीहार
""
'प्रतीहास'
प्रतोद
प्रतोली
प्रत्न
प्रत्यक्
प्रत्यग्र
प्रत्यग्रथ
प्रत्यच्
प्रत्यनीक
प्रत्यन्त
प्रत्ययितं
१८८ - शे.
१४९३
१४६५
५०७
१०७८
७२१
१००४
११३७
८९३
९८१
१४४९
१५४२ - शे.
१४४८.
९६०.
१६८.
७२८
९५२
७३४.
Page #686
--------------------------------------------------------------------------
________________
शब्दानुक्रर्माणका
१२९
श्लोकाङ्कः । शब्दः
श्लोकाङ्कः ११२८
७२८
१४४
शब्दः श्लोकाः । शब्दः प्रत्यर्थिन् । __७२९ प्रदेशन प्रयवसान ४२३ प्रदेशिनी प्रश्यवस्थात
प्रदोष प्रयाकार
७८३ प्रद्युम्न प्रत्याख्यात १४७३
प्रद्योतन प्रत्याख्यानप्रवाद २४८ प्रद्राव प्रत्यादिष्ट १४७४ प्रधन प्रत्यालीढ
७७७ प्रधान
२२८
११२७ प्रबोध
३१९ प्रभञ्जन ११०६ (प्रभव) प्रभवप्रभु
३३ (प्रभवस्वामिन्) ३३ प्रभविष्णु ४९१-शि.
९५ ८० ७९७ ७२०
س
س
WWW
س
प्रत्यासार
१४३८
प्रत्याहार
प्रधानधातु
प्रभा
प्रधि
७५५
१४३२
प्रपञ्च प्रपद
१९० २०५- शे.
९७
प्रभाकर
प्रपा
१००१
प्रभात
१३८
प्रत्युषस्
प्रपात
७४०
प्रभाव प्रभावती
१०३२
प्रत्याहार १५२४ प्रत्युत्कम १५१० (प्रत्युत्क्रान्ति) १५१० प्रत्युत्पन्नमति ३४४
१३९ प्रत्यूष
१३९ प्रत्यूषाण्ड ९८- शे. प्रत्यूह १५०९
११७२ प्रथम १४५९
१४९३ प्रदक्षिण
७७८
२८९
प्रपातिन् प्रपितामह
१०२७-शे.
५५७
प्रथन
११५८
प्रथित
'प्रपुनड' 'प्रपुनाड' 'प्रपुनाल'
११५८
प्रभास प्रभिन्न प्रभु प्रभुत्वशक्ति प्रभूत प्रभूष्णु प्रभ्रष्टक प्रमथ प्रमथन
१२२० ३५९
७३५ १४२५ ४९१
प्रदिर
१६७.
११५८ ११५८ ११५८ ११५८ ५४४
प्रपुन्नाट 'प्रपुन्नाड'. 'प्रपुन्नाल' प्रपौत्र
प्रदीप
६८६
२०१ ३७०
११९६ ।
Page #687
--------------------------------------------------------------------------
________________
૩૦
शब्दः
प्रमथपति
( प्रमथाधिप )
प्रमद
प्रमदवन
प्रमदा
प्रमनस्
प्रमय
प्रमर्दन
( प्रमातामह)
प्रमाद
प्रमापण
प्रमीत
प्रमीला
प्रमुख
प्रमृत
प्रह
प्रमोद
प्रमोदित
प्रयस्त
प्रयाणक
प्रयाम
प्रयास
प्रयुत
प्रयोग
प्रयोजन
प्ररोह
श्लोकाङ्कः
१९९
२०७
३१६
१११३
५०५
४३५
३७०
२१९-शे.
५५७
१३८२
३७०
३७३
३१३.
१४३८
८६६- शि.
४७०
३१६
१९० - शे.
४११
७८९
१५१८
३२०
८७३
१५१०
१५१४
१११८
अभिधानचिंतामणिकोशस्य
शब्दः
(प्रलम्बन्न)
प्रलम्बभिद्
प्रलम्बाण्ड
प्रलय
""
प्रलाप
प्रलापिन्
प्रलोभ्य
प्रवङ्ग
प्रवण
प्रवयण
प्रवयस्
प्रवर
""
"
प्रवरवाहन
प्रवर्ग
प्रव
प्रवह
प्रवहण
99
प्रवह्निका
प्रवाच्
प्रवाल
"
22
श्लोकाङ्कः शब्दः
२२४ प्रवासन
२२४
प्रवासिन्
४५७
१६१
३०७
- २७५
२२५ - शे.
५७० - शे.
१२९२-शि.”
३८५
८९३
३३९
११७३
१४३८
६४० - शे.
१८२ - शे.
८३६
१४३८
१५१४
७५३
८३६- शि.
२५९
३४६
२९१
१०६६
११०४
प्रवाह
प्रवाहिक
प्रवाहिका
प्रविदारण
प्रवीण
प्रवृत्ति
"
प्रवृद्ध
प्रवेक
(प्रवेणि)
प्रवेणी
""
प्रवे
प्रवेल
प्रवेश
प्रवेशन
प्रवेष्ट
'प्रव्यक्त'
प्रव्रज्या
प्रशंसा
प्रशमन
प्रशस्त
प्रशस्यता
प्रश्न
श्लोकाः
३७१
४९३.
१०८७
१८८ - शे.
४७१
७९७
३४२
२६०
१२२३
१४९५
१४३८
५७०
५७०
६८०
७६०
११७२
१५००
९९३
५८९
१४६७
८१ - शि
२७०
३७०
८६ - शि.
६८
२६३
Page #688
--------------------------------------------------------------------------
________________
སྶམྨཎྜམྦཏྠོ། ཡཝཱཙྪཱིཎཱ
प्रसभ
प्रसर
प्रसल
प्रसव
""
प्रसवबन्धन
प्रसव्य
प्रसब्ध :
प्रसादन
"
प्रसादना
प्रसाधन
ار
प्रसार
प्रसारिन्
प्रसित
प्रतीदिका
श्लोकाङ्कः शब्दः
२४४
प्रसू
४३१
४९९
१४३९
१२६०
१२६६
७८२ - शे.
१०७१
९०३
८०४
४९५
१५६
५४१
११२५
११२७
१४६५
११३९
३९५
९९३- शि.
शब्दानुक्रमणिका
७९१
३९०
३८५
१११३
"
प्रसूति
प्रसूतिका
प्रसूतिज
प्रसून
प्रसृत
( ',,)
प्रसृता
प्रसृति
प्रसेवक
در
प्रस्कन्न
प्रस्तर
639
प्रस्तार
प्रस्ताव
"
प्रस्तावौचित्य
प्रस्थ
४९६
६३६
६८८ प्रस्थान
"
प्रस्थापित
प्रस्फोटन
ܝܙ
प्रस्मृत
श्लोकाङ्कः
५५७
१२३३
५४२
५९८
२९१
९१२
८०६
१०३५
६८२- शि.
११११
२५४
१५०९
शब्दः
प्रस्रव
प्रस्रवण
५३९ प्रस्नाव
१३७१
११२४
५९८
८८६
६१४
१४९२
१०१७
१०१८
१४९५-शि.
""
""
प्रहत
प्रहर
प्रहरण
"
प्रहर्षोल
प्रहसन
प्रहस्त
प्रहासिन्
प्रहि
प्रहित
=
""
"
प्रहेलिका
६७
प्रह्य
८८६
प्रह्लाद
१०३५ प्रांशु
७८९ प्राकू
"
""
"
प्राकाम्य
१३१
श्लोकाङ्कः
३९६ - शे.
१०२९
१०९६
६३३
३९६-शे.
३४५
१४५
७७३
७९६
११७
२८४
५९६
३३१
१०९१
३९७
७७९
१४९२
२५९
३८५
६९९
१४२९
१५३५
१५४२ - शे.
१५४२-शे.
१४५९ - शि.
२०२
Page #689
--------------------------------------------------------------------------
________________
१३२
अभिधानचिंतामणिकोशस्य
शब्दः
लोकाङ्कः ९८०
प्राकार
प्राकाराग्र
९८१
५२२
प्राकृत
९३२
(,)
२८५ ५०९
प्रागल्भ्य
प्राग्ज्योतिष
१४३८ १४३९
22.
प्राग्रहर 'प्राग्र्य' प्राग्वंश 'प्राघाण' प्राघूण प्राघूर्णक प्राङ्गण
१०१० ४९९
___७४३
१४९०
१००४
शब्दः . श्लोकाङ्कः । शब्दः श्लोकारः प्राज्ञा
५२२ प्रातराश ४२५ प्राज्ञी
प्रातिहारिक ९२५ प्राज्य
१४२५ प्राथमकल्पिक प्राञ्जल
३७५ प्रादुष्कृत . १४७४-शि. प्राड्विवाक
प्रादुस् १५३९ प्राण
प्रादेश ५९५ १०६३ प्रादेशन ३८६-शि. ११०८ प्राध्वम् १५४२-शे.
१३६७ प्रान्तर
११०७-शे.. प्रापणिक ८६७-शि. प्राणतज __९३ प्राप्त प्राणद
६२१ १०७० प्राप्तरूप
३४१ प्राणयम
प्राप्ति
२०२ (प्राणसम)
प्राभूत प्राणसमा ५१६ (प्राणहिता)
८४३ प्राणायाम ८३ प्रायस् । १५२९ प्राणावाय २४८ प्रालम्ब ६५२ (प्राणावायप्रवाद) २४८ प्रालम्बिका प्राणित ४८८ प्रालेय १०७२ प्राणिन् १३६६-शि. प्रावरण (प्राणेश)
प्रावार ६७२ प्राणेशा ___५१५ प्रानिक ८८२- शे. प्रातर् १५३३ प्रावृष १५७
'प्रावृषायणी' ११५१
"
प्राच
१६८ १६७ १६८
प्राची प्राचीन
५१६
प्राय
५६५
९८२
१७१ ८४५
प्राचीनबहिष् (प्राचीनावीत) (प्राचीश) प्राचेतस
प्राच्य
६७१
८४६ ९५२ ८९३ ६९५
प्राजन
५१६
प्राजापत्य प्राजित प्राज्ञ
१३९ ।
Page #690
--------------------------------------------------------------------------
________________
१३३
भन्दः प्रास प्रासक
श्लोकाङ्कः
७८५
शब्दानुक्रमणिका शब्दः श्लोकाङ्कः शब्द प्रियवादिका २९४-शे (प्रेष्ठ) प्रियसत्य २६४ | प्रेष्ठा प्रिया
प्रेष्य प्रियाल ११४२-शि.. प्रोक्षण प्रीणन १५०२ प्रोज्जासन प्रीति
प्रोत
श्लोकाङ्कः ५१६ ५१६
४८६
प्रसङ्ग
७५७
३६०
१२६१
८३० ३७०
प्रासजाय प्रासाद प्रासिक (प्राहारिक)
७७०
१३९ ८-प. १४४५ ५१६
प्रीतिद पुष्ट
१४८६
१४८७
१२४३ १२३३-शे.
११५
प्रोथ प्रोथिन् प्रोष्ठपदा प्रोष्टी
प्रेक्षा
७५८ - १४८१
प्रौढ
१४८० १४८१ १४८०
३४३ १४९५ १०६७
प्रौढवत्सा प्रौढि
३७३
प्रौष्ठपद
१५४ ११३१
प्लक्ष
१३५८ ९८९
प्रेतगृह
प्लव
८७९
१८४
११३८ प्रेड्डित ११४९ प्रेङ्खोलन
१२९४ प्रेडोलित (प्रियकर) ___९४ | प्रेत प्रिया ११४९
११७६
६४५-शे. प्रेतपति प्रियतमा ८-प. प्रेतवन प्रियदर्शन १३३५-शे. प्रेत्य प्रियप्राय २६४ प्रेमन् प्रियमधु २२४ प्रेमवती प्रियंवदं ३५१-शि. (प्रेयस्)
३५१ प्रेयसी प्रियवाचू ३५१-शि. | प्रेषित
प्लव
१५२८
१३७७ ५१५-शि.
१०८७ १३४० १३५४
प्लवग
४७
१०३ १२९२ १३५४
१५९२
Page #691
--------------------------------------------------------------------------
________________
श्लोकाः .. १५३.
११२७
फेन
प्लीहन् प्लुत
१३३५
१०७ ११३८ १२८९
१२८९
फेरु
१२८९
४२७
फेलि
१३४
अभिधानचिंतामणिकोशस्य शब्दः
*लोकाङ्कः । शब्दः लोकाङ्कः | शब्दः
१२९२ ‘फलपूर' ११५० फाल्गुनिक प्लवङ्गम १२९१ ‘फलभूमि
१३५४ फलवत् १११६ फुल्लक
फलवन्ध्य १११६ १२४८ फलादन
फेनिल १४८६
फलावन्ध्य १११६ फेरण्ड प्सान
४२४
फलिन् १११६ फेरव
फलिन . १११६ १३१५
फलिनी ११४९, | फेला फण
१३१५
'फली' ११४९ 'फणधर'
फलेग्रहि १११६ फणभृत् १३०३
फलेरुहा' ११४४ बक 'फलोदय
८७-शे.. | बकनिषूदन १३५१ फल्गु
११३३ बकुल (फणिलता) ११५५
बकेरु फरक ७८३-शि. फल्गुनाल १५३-शे. बकेरुका ८६९ फल्गुनीभव
बकोट ८९१ फाणित ११३० फाण्ट
१४८१ ११८३
८९१ १४४६
२२५-शे. 'बडिश' फलक
७८३ | (,) ६६९ | बदरी फलक्रिन् ६११-शे | (,) १०३९ बदरीवासा फलद १११४ | फाल्गुन १५३
बद्ध फलपाकावसानिका
७०८ बधिर १११७ फाल्गुनानुज - १५३-शे. | बन्दिन् ।
फणिन्
७०८
.१४४६
११८
बङ्ग
११३५ १३१३-शि. १३१३-शि.
१३३२
९५७ ११३९ ८१३ ९२९ ११३८ २०५-शे.
'बदरा'
(बटु)
४३८
४५४
७९४
Page #692
--------------------------------------------------------------------------
________________
बन्धको
३१९
बन्धन
शब्दानुक्रमणिका शब्दः लोकाङ्कः शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः
बर्बरी ५७०-शे. बलभद्र
२२५ ५६४
११२३ बलवत् १५३५ बन्धक ८८२
1३२० (,)
१४९ ५२८ बर्हिःशुष्मन् १०९९ बलहीनता
बर्हिण १३१९ बला १२७४ बर्हिध्वजा २०५-शे. बलाक
१३३३ पन्धनप्रन्थि - ९३१ बर्हिन् १३२०-शे. बलाका
१३३३ बहिर्योतिष् १०९९ बलाङ्कक
१५६ १११९ बहिर्मुख
बलाट
११७२ बन्धुजीवक
११४९ बहिर्मुष्टि ८३५ बलात्कार ८०४ बधुता १४२२ (बर्हिरुत्क) ११०० बलाश बन्धुदा ५२९-शे. | बहिरुत्थ ११००-शि. बलाहक बन्धुर १४४४ बर्हिष्
८२०
१३११ १४६८ ११९२
१३३३ बन्धुल ५४८ ११००-शि.
२२१ ११४९ 'बन्धकपुष्प' ११४४ बल
१७४ 'पन्धुर' १४६८
२२४
७४५ १५१६
६२९
८२२ बप्पीह . १३२९
२९४-को.. २१७
१२०-शे. ४५३
बलिन्
११७१ बलदेव २२५
२२५-शे. १२७६ बलदेवस्वस २०५-शे. ।
| बलिन्दम २१९-शे. ९३२ / (बलद्विषु) १७५ । बलिपुष्ट : १३२२-शि.
बन्धूक
११५८
१३९७
Page #693
--------------------------------------------------------------------------
________________
१३६
अभिधानचिंतामणिकोशस्य
बहुमार्गी
___९८८
११३९
बहुरूप
.
बाध
१२७५
शब्दः लोकाङ्कः । शब्दः लोकाङ्कः | शब्दः लोकार (बलिबन्धन) २२१ बहुप्रज १२८८ बाणपुर . ९७ बलिमुज्
१३२२ बहुप्रद ३८५ बाणमुक्ति ७८० 'बलिमुख' १२९२ बहुप्रसू ५५८ बाणासन बलिवेश्मन्
१३६३ बहुभुजा २०५-शे. बादर ६६९ बलिश . १११९ बलीमुख १२९२ बहुमूत्रता . ४७० बादरायण ८४० बलीवर्द १२५७
६४७
१३७१-शि. 'बष्कयणी १२६७
९८-शे. बाधा
१३७१ बष्कयिणी १२६७
२००-शे. बान्धकिनेय ५४८ 'बस्त'
२१९-शे. बान्धव बस्ति
१४६९-शि. बाभ्रवी २०५-शे. बस्तिमल
६३३ बहुल • १४७ बार्हस्पत्य (बहल) १४४७
१०९९ बाल बहिर १००७ ,
१४२५ बहिश्वर १३५२ बहुलप्रीव १३२०-शे.
१२१९ बहिस् १५४१ बहुला १०९ बालक्रीडनक ६८८
१४२५
'बहुलीकृत' ११८३ बालगर्भिणी १२७० १४३०
बहुवर्णपुष्पवृष्टि ६३ (,) . १२६६
बहुविध १४६९ बालचर्य २०९-शे. बहुकरी १०१६ बहुशृङ्ग २१९-शे. बालमूषिका १३०१ बहुगवाच् ३४७
१२६८ बालसन्ध्याम १३९६ बहुत्वक ११४४
बालसात्म्य ४०४-शे. बहुदुग्धा १२६९
बाला बहुधान्यार्जन ३६३-शि
बालिका बहुपाद ११३२ | (बाणजित्)
बालिनी बहुपुत्री २०५-शे. । (बाणधि) ७८२
बालिश
बहुसूति
बाढ
१५०५
बाण
२२१
७७८
६५६
२२१
Page #694
--------------------------------------------------------------------------
________________
१३७
श्लोकाङ्कः ६२३
१४०७
९३३
बिल्व
२३२ १४९६
बुद्धि
बाहुदन्तेय
बीज
(बाहुयुद्ध)
बुध
शब्दानुक्रमणिका *लोकाङ्कः । शब्दः लोकाङ्कः शब्दः बाल्य ३३९ बिम्बी ११८५ बुकन् वाष्प ३०७ बिल १३६३ बुकन
११०२ बिलेशय १३०३ बुक्कस ५८९
११३५ बुद्ध बाहुचाप ६००-शे.
११६५ बाहुत्राण
(बिसकण्ठिका) १३३३
१७२ (बिसप्रसूत) ११६१ बुद्धिशक्ति पाहुदा १०८६ | 'बिसिनी' ११६० बुद्धिसहाय बाहुभूषा ६६२
बुद्धोन्द्रिय ७९९
१५१३ बुद्बुद १५५ | बीअकेश ११६५
बीजकोशी ११३० (बाहुलेय) २०८ बीजदर्शक ३३० - शे. पाहुसंभव
बीजपुष्पिका ११७८ बाइपबाहुसन्धि ६९०-शे. बीजपूर ११५० बुधित बायाराम १११२ | बीजरुह
१२.१ १२३५ बीजवर
११०१ 'बाहीक' १२३५ । बीजसू
९३७ बुभुक्षित विड' . ____ ९४२ बीजाकृत ९६९ बुलि विगल . . १३०१ बीजिन् ५५६ बिडालक १०५८ बीजोदक १६६-शे. 'बुष'
- १७१ बीज्य १०८९ बीभत्स
२९५ बृहत् विभीतक
७१० | बृहतिका विमेदक ११४५-शि. | बीभत्सु ७१०-शि. | 'बृहती'
१०७ । (बुक्क) ६२३ । ,
REEEEEEEEEEEEEEEEEEE:
१५२४ ७१९-शि.
१३८४ १०७७
११७
३४१ १०५-शे. २३५-शे.
१४९६ ११२१ ३९३
बुध्न
'बाहिक'
बुभुक्षा
३९२
६०९
६१२
विडोजस्
७१३
बुस
११८२ ११८२ १४३० ६७२ ११५७
११४५
निस
२८९
Page #695
--------------------------------------------------------------------------
________________
१३८
शब्दः
बृहतीपत
बृहत् कुक्षि
बृहद्भानु
बृहन्नट
बृहस्पति
बृंहित
बे
बैल्व
बोधकर
बोधि
99
बोधितरु
बोधिद
बोधिसत्त्व
(..)
बोल
(बौद्ध)
बौध
बोहिथ
ब्रध्न
6
""
(ब्रह्मचर्य) ब्रह्मचारिणी
ब्रह्मचारिन्
""
,
."
श्लोकाङ्कः
११९
४५०
१०९७
७०९
११८
१४०५
८७७
८१५
७९४
२३५ - शे.
१३२५-शे.
११३१
२५
२३२
११३१
१०६३
८६१
७०१
८७६
९६
११२१
८१
२०५ - शे.
२०८
८०७
८०८
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः
९३
१२१ - शे.
शब्दः
ब्रह्मज
ब्रह्मण्य
ब्रह्मत्व
ब्रह्मदत्त
ब्रह्मन्
""
""
"
"3
"
ब्रह्मनाम
ब्रह्मपादप
ब्रह्मपुत्र
ब्रह्मपुत्री
ब्रह्मबन्धु
ब्रह्मबिन्दु
ब्रह्मभूय
ब्रह्मयज्ञ
ब्रह्मरात्रि
ब्रह्मरीति
ब्रह्मवर्चस
ब्रह्मवर्धन
ब्रह्मवेदि
ब्रह्मसंभव
ब्रह्मसायुज्य
ब्रह्मसू
८४१
६९४
४२
७४
८१
२१२
९८- शे.
शब्दः
ब्रह्मसूत्र
ब्रह्मसूनु
ब्रह्माञ्जलि
८४१
२३०
(ब्रह्माणी)
ब्रह्मावर्त्त
ब्रह्मासन
ब्राह्म
""
ब्राह्मण
८१३-शि.
२१९-शे.
११३६
११९६ ब्राह्मण्य
१०८५
ब्राह्मी
८५५
८३९
८४१
८२१
८५१
१०४८
भ
८३८ भक्त
१०४० भक्तकार
९५० भक्तमण्ड
६९५
भक्ति
भक्षंक
(ब्राह्मणवर्ग)
ब्राह्मणी
99
""
."
"
ब्रुव
भक्षण
श्लोका
८४५ - शि
६९४
८३८
२०१.
९४९
भ
८३८
१६०
८४०
८११
१४१३
१२०७
१२९९
१४१९
१०९
२०१
२४१
१०४८
१४४२
१०७
३९५
७२३
-३९६–शे.
४९६
३९४
४२३
Page #696
--------------------------------------------------------------------------
________________
शब्दः
भक्ष्यकार
भग
""
भगनेत्रान्तक
भगन्दर
भगवत्
"3
"
भगवत्यङ्ग
भगिनी
भन्न
भविषाणक
भङ्ग
भङ्गा
भङ्गुर
भङग्य
भजमान
भट
19
भटित्र
भट्ट
भट्टारक
")
भट्टिनी'
भणित
भण्डिवाह
लोकाङ्कः शब्दः
९२१
भदन्त
९५
भद्र
६०९
२०० - शे.
४७१
२४
३३६- शे.
२३५ - शे.
२४३
५५३
८०५
१२५९
१०७५
११७९
१४५७
९६७
७४३
७६३
९३४
४१२
३३६- शे.
३३३
३३६
शब्दानुक्रमणिका
३३४
२४१- शे.
९२३ - शे.
13
""
"
(,,)
भद्रकपिल
भद्रकर
भद्रकाली
भद्रकुम्भ
भद्रकृत्
(भद्रगुप्त )
भद्रचलन
भद्रपर्णी
भद्रबाहु
'भद्रमुस्तक'
भद्ररेणु
भद्रश्री
भद्राकरण
भद्राङ्ग
भद्रासन
भन्द्र
भपति
भम्भासार
भय
"3
भयङ्कर
•
श्लोकाङ्कः
३३५
८६
६९८
१२१८
१२५७
५६
२१९- शे.
५६ - शि.
२०५ - शे.
७१८
५६
३४
२२५-शे.
११४३
३४
११९३
१७७ - शे.
६४१ - शे.
९२३
२२५- शे.
७१६
८६ - शि.
१०४
शब्दः
भयद्रुत
भयानक
""
भयावह
भर
भरटक
भरण
भरणी
भरणीभू
भरत
""
ار
د,
भरतपुत्रक
भरथ
भरद्वाज
भरित
भरुज
""
भरूटक
भर्ग
भर्तृ
""
७१२
६०
""
३०१
भर्तृदारक ३०२ भर्तृदारिका
१३९
श्लोकाङ्कः
३६६
२९४
३०२
३०३
१५०६
३३६- शे.
३६२
१०८
१२१
३२८
६९२
७०२
९४६
३२८
११००–शे.
१३४०
१४७३
१२९०
४०१ - शे.
४१२
१९५
७- प.
३५९
५१६
३३२
३३३
Page #697
--------------------------------------------------------------------------
________________
१४०
शब्दः
भर्भरी भर्मण्या
लोकाङ्कः : ५१०
३६४ ८८५ २४१
भर्भन्
| भारती
२८५
(भल्ल) . भल्लह भल्लुक
भल्लूक
३६३ ११९
८४८
भव भवतु भवन भवनाधीश भवानी भवानीगुरु भवान्तकृत भविक भवित
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः ।
शब्दः लोकाङ्कः शब्दः २२६-शे. भस्त्रा
९०८ भामिनी भा
१०० भार भोग
१४३४ १०४४ भागधेय ७४५ ७८०
१३७९ १२८०-शे. भागिनेय
भारद्वाज १२८९ भागीरथी, १०८१ भारयष्टि १२८९ भाग्य १३७९ भारवाह १९८ भाङ्गीन
भारिक १५२८ भाजन . १०२६ | भार्गव ९९० भाटक ८६८-शे.
भाटि ३६३-शे. २०४ भाण
२८४ 'भार्गवी' १०२७ भाण्ड
१०२६ भार्या २१२ भाण्डागार . ९९५ भार्यापती
भाण्डिक ९२३-शे. भाल ३८९ भाद्र
१५६
भालदृश भाद्रपद
भालूक. ३८९ भाद्रमातुर
५४६ भाल्लूक ८६-शे. भानवीय ५७६
भाव १२८०-शि
भानु १२७९
१४०७ १२१२-शि. भानुकेशर
भावना ८२८ भानेमि ९८-शे. भावित ८२७ । भामण्डल
११९३
५१३
५२९
५७३
१९६ १२८९
भविन्
१५४
भविष्णु
१२८९
भव्य
२९५
भषक
३३२ ५०९
भषण
१०० ९८-शे.
भसल भसित भस्मन्
१३८३ १३७३ ४१४
१४९०
Page #698
--------------------------------------------------------------------------
________________
शब्दः
भावुक
"
भाषा
"
"
भाषित
भाष्य
भास्
भास
भासुर
भास्कर
भास्वत्
भिक्षणा
भिक्षा
"
भिक्षु
17
A
"
भिक्षुकी
भिक्षुणी
भिक्षु सङ्घट
भित्त
भिति
भित्तिका.
भिद्
"
भिदा
श्लोकाङ्कः
૮૬
३३२
२४१
२८५
२४१
२५४
१००
१३३८
३०३ - शे.
९७
९८
३८८ - शे.
८१३
११५०
७६
८०७
८०९
५३२
५३२ - शे.
६७८
१४३४
१००३
१२९८
१०- प.
१४८८ - शि.
१४८८
शब्दानुक्रमणिका
शब्दः
भिदु
भिदुर
भिद्य
भिन्दिपाल
भिन्न
""
भिया
भिल
भिषज्
भिस्टा
1. भिस्सा
भी
भीत
भीति
སྦ
""
भीम
""
"
भीमा
भोरु
"
""
भीरुक
"
भीलुक
भीषण
श्लोकाङ्कः शब्दः
१८० भीष्म
१८०
१०९१
१८५
१४६८
१४८८
३०१
९३४
४७२
३९६
३९५
३०१
३६५
७२
३०१
१९५
३०२
७०७
२०५ - शे.
३६५
५०४
१०४३-शे.
३६५
१०४३ - शे.
३६५
३०३
भीष्मसू
भुक्तशेषक
भुक्तसमुज्झित
(भुतोच्छिष्ट)
भुग्न
""
भुज्
""
भुज
भुजकोटर
भुजग
भुजङ्ग
دو
भुजङ्गभोजिन्
भुजङ्गम
भुजदल
(भुजशिखर)
भुजशिरस्
भुजाकण्ट
भुजान्तर
भुजामध्य
भुजि
भुजिष्य
भुजिष्या
भुवन
१४१
श्लोकाङ्कः
३०२
१०८१
८३४
४२६
४२६
१४५७
१४८३
४- प.
७- प.
५८९
५८५
१३०३
५१९
१३०३
१३०४
१३०३
५९१ - शे.
५८८
५८८
५९४
६०२
५९०
११०० - शे.
३६०
५३३
१०६९
Page #699
--------------------------------------------------------------------------
________________
शब्दः
भुवस्
भुविष्
८७
लोकाङ्कः
१४२६ २००-शे.
१२९० - ९५४
११४४ १२०३
(,,)
६-प.
भूकश्यप भूघन (भूच्छत्र) भूच्छाया भूत
३८९
९१
अभिधानचिंतामणिकोशस्य लोकाङ्क | शब्दः ___ लोकाङ्कः | शब्दः . १३६५ भूत्तम १०४५ १५२६ भूदार
१२८७
,, भूदेव ८१२ भूरिमाय ६-प. भूधन
४-प. भूरिवेतस ९३५ भूधर १०२७ भूज १५२५
१८-प. भूलता २२३ भूध्र
१०२७ भूषण भूनेतृ १२०१ भूप
भूष्णु १४६ भूपति ४-प. भूस्पृश
'भूपदी' ११४८ ( भूकुंस) १४६२
भृकुटि १४९० (...) १४१४ भूभुज्
४-प. १२५४ भूभृत्
१८-प. भृगु ९३६
६८९ १९९ (..) १०२७ भृङ्ग
२०५ भूमत् ४२२-शे. भूमि
भृङ्गरज
३२७ भृङ्गराज ८२२ भूमिलेपन १२७२ भृङ्गार ४९१ भूमिस्पृश ८६४ भृङ्गारिका ११४५
भूयस् १४२६ ( भङ्गारी) भूयस् १५३१
भृङ्गिन् ८२८ भूयिष्ट १४२६ भृङ्गिरिटि.
१०४५ । भगिरीटि
भूपाल
भूतग्राम
भूतघ्न
भूतधात्री ( भूतनाथ) भूतनायिका भूतनाशन भूतपति भूतयज्ञ भूतात्त 'भूतावास
५७९ १०३२ १२०-शे. १२१२ १३३३ ११८७ ११८७
७१८ १२१६
१९९
भूमिका
१२१६ २१०
भूति
४१२
२१०
भूतेष्टा
१५१
भूरि
२१०
Page #700
--------------------------------------------------------------------------
________________
शब्दानुक्रर्माणका
१४३
श्लोकाङ्कः
६-प.
७९५
मृतिभु
३६१ ३६०
शब्दः भोगावली भोगिन् भोगिनी भोजन भोलि भोस् भौती भौम | (,) भौरिक
१५०५
* *
.
१३५४ १२७७
श्लोकाङ्कः | शब्दः श्लोकाङ्कः
५६१ १३०३ (भ्रातृजाया ) ५१४
भ्रातृव्य ५४३
| भ्रात्रीय ५४३ १२५३ भ्रान्ति १५३७
१५१९ १४२ (भ्रामर) १२१४ ११७-शे. भ्रामरी २०५-शे. भ्राष्ट्र
१०२० भ्रुकुंस
३२९ १५१७ भृकुटि ३२९
५७९ भ्रकुस ३२९ ९०९ भ्रकुटि
५७९ १०८८ १३७४
१५१७ १५१९ १२१२ ५६९
. १९३
भ्रंश
*
२९३ ८७९
भ्रकुंस . भ्रकुटि भ्रम
*
१४१५
१९८
* *
२२९
.
3
- *
२०६ भ्रमर ४७३ | भ्रमरक ५१७ भ्रमरालक
भ्रमासक्त १३१५ भ्रमि १३१५ भ्रष्ट
( भ्रष्टबोण)
भ्रातुर्जाया १३०७ । भ्रातृ
९१६ १५१९ (मकर) १४९१ (मकरकेतन)
(मकरध्वज) ५१४ मकरन्द ५५० | मकराकर
७७२
'भोगधर' भोगान्तराय भोगावती .
११६ २२९ २२९ ११२७ १०७४
Page #701
--------------------------------------------------------------------------
________________
१४४
मठ
मणि
शब्दः मकरालय मकुट मकुर 'मकुष्टक मकुष्टक 'मकूष्टक' मख मखक्रिया मखासुहृद् मगध
८२०
९६०
मगधेश्वर मघवत् मघवन्
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः *लोकाङ्कः । शब्दः श्लोकार १०७४-शि. मङ्गलस्नान ५१८-शे. मजुल
१४४१ ६५१-शि. मङ्गला
मम्जुषा १०१५ ६८४
मङ्गलाह्निक ५१८-शे. ११७४ मङ्गल्य ४०६-शे.
२९४-शे. ११७४ मङ्गल्यक
११७० ११७४ मङ्गल्या
मङ्गिनी . ८७६
मङ्गिनीशिरस ८७८ मणिक १०२२ २००
मचर्चिका १४४१ मणिकण्ठक १३२५-शे. मज्जकृत् ६२५ मणिकार ९१० ६१९ मणित
१४०८ ६२८
मणिबन्ध १७१
११२१
मणीवक ११२५ १७४ मज्जसमुद्भव
(मण्ठ) ७६२ ६९२ मज्जा
६१९ १११ मज्जा ६२८
११५० ११९ 'मज्जा ' ११२१
मण्डन
३८९ मञ्च
६८३ १४७० मञ्चक
मण्डप
१००३ ७९५-शि. मञ्जरि ११२२ मण्डल
१०१ ८७८ 'मञ्जरी' ११२२ मजा
११२२ ११६
१२७५ ५१८-शे. | मजीर
९४७ ७९४ १०२३
१४११ २७२ | मञ्जु १४४४
मण्ड
३९६
मघा
मघाभव
मङक्षु
१५३०
(,)
मझ
१०७
मङ्गल
.
मङ्गलध्वनि मङ्गलपाठक मङ्गलशंसन
१२८०-शे.
Page #702
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका शब्दः श्लोकाः । शब्दः लोकाङ्कः मण्डलक ४६७-शि. मत्स्यजाल ९२९ मण्डलान ७८२ मत्स्यण्डी ४०३ मण्डलाधीश
(मत्स्यण्डिका) ४.३ मण्डलिन् १३.२ (मत्स्याण्डिका) ४०३ मण्डहारक ९०१ (मत्स्याण्डी) ४०३ मण्डित . ३२ मत्स्यमाशन १३३५ मण्डितपुत्र ३२-शि. मत्स्यवन्धनी ९२९ मण्डक
१३५४ मत्स्यराज
मत्स्यवेधन ९२९ मत
१३८३ मत्स्योदरी ८४८ शे. मतङ्गज १२१७ मथन ११-4 मतल्लिका १४४०
... २२८-शे.
३०८ मथित (मतिमत्)
. १०२३ मत्कुण
७६८ मथुरा १२०९ १२१९
मदकल १२२१
१९२० मदकोहल १२५९ मतवारण १०१२ मदन
२२७ मत्तालम्ब १०१२ मत्तेभगमना ५०६
१२१४ मत्य
. ११५१ मत्स
१३२४
मदननालिका ५२९-शे. मत्सरिन् .. ३८० मदना
९०३ मत्स्य
१३४३ | मदशौण्डक ६४३-शे. . अनु. १०
शब्दः
लोकाः मदाम्बर १७७-शे. मदिरा ९०२ मदिरागृह १००१ मदिष्ठा १०२ मदोत्कट १२२१ मदोल्लापिन् १३२१-शे. मद्गु १३१३ मद्गुर मद्गुरप्रिया १३४७
९०२ मद्यप मबपाशन
९०७ अद्यबीज मद्यमण्ड मबसन्धान ९०५
मय
मति
मथिन्
मद
मद्र
१२२३
१४०९-शि.
१५३ २१९
२२९
ESS
. ८९२
११२६ १२११ १२३४ ११८५
Page #703
--------------------------------------------------------------------------
________________
१४६
अभिधानचिंतामणिकोशस्य
मधूपन्न .
'मनस्
शब्दः । श्लोकाः । शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः मधुक १०४२-शे. मधुष्ठील
११५ ११४१ (मधुसख)
मध्यनीय १४६० मधुकण्ठ १३२१-शे. मधुसारथि
मध्यलोका ९३८-शे. मधुकर . १२१२-शि. मधुसिक्थक ११९८ मध्यलोकेश .. ६८९ मधुका ११७७
(मधुसुहृद्)
२२९ मध्यस्थ ८८२-शे. मधुकृत् १२१२ मधुसूदनी ११८६ मध्या मधुक्रम ९०६ मधुस्रवा . ११८५ मध्याह्न । १३९ मधुघोष १३२१-शे. मधूक ११४१ मध्वासव मधुज्येष्ठ १०४-शे. मधूच्छिष्ट १२१४ मनःशिला १०५९ मधुदीप २२७ ९७८
२२९ मधु द्रुम ११४१ (मधूल) १३८८ मधुधूलि ४.०३ मधूलक १३८८ (मनसिशय) २२७ (मधुप) १२१३
२९२ मनस्ताल - २०५ मधुपर्क
६०७ मनाक 'मधुपणिका' ११४३
मनित
१४९६ 'मधुपर्णी ११५७
१४०२ मनीषा ३०८ मधुमक्षिका १२१३
१४६०
मनीषिन् (मधुमथन) २२१ मध्यदेश ९५१ मनुज
३३० मधुर
१३८८ मध्यन्दिन १३९ मनुज्येष्ठ ७८२--शे. १४४५
१४६०-शि.
मनुष्य 'मधुरसा' ११५६ मध्यम
६०७ (मनुष्यधर्मन्) १८९ मधुरा ९७८
मनोगवी ४३१-शि. ४१६-शे.
९५१ मनोगुप्त - १०५९ (मधुलिह) १२१३
१४०१ मनोजव १८८ शि. मधुवार
१४६० मनोजवस ४८८ (मधुव्रत) १२१३ | मध्यमा ५११ | मनोज्ञ १४४५
मध्य.
Page #704
--------------------------------------------------------------------------
________________
पदः
मनोदा हिन्
(मनोयोनि)
मनोरथ
मनोरम
मनोह
४३०
१४४४
(»)
९४
मनोराज्य
४३१-शि.
(मनोविलास )
५०७
(मनोविलासवती ) ५०७
४३९
मनोहर
मनोहारी
मनो
P
मन्त्र
मन्त्रजिह्व
मन्त्रविद्
मन्त्रशक्ति :
मन्त्रिन्
मन्य
मन्थदण्क
मन्थनी
मन्थर
"
A
सन्धान
श्लोकाङ्कः
२२८ - शे.
२२९
१४४४
५२९ - शे.
१०६०
७४४
७४१
१०९९
७३३
७३५
७१९
१०२३
१०२३
१०२२
४९५
१४२९
१०२३
१२१
३५२
शब्दः
""
मन्दगामिन्
मन्दर
शब्दानुक्रमणिका
"
""
मन्दरमणि
मन्दरावासा
मन्दाकिनी
८
मन्दाक्ष
मन्दार
35
मन्दिर
""
मन्दीर
(
मन्दुरा
मन्दोदरीत
मन्दोष्ण
मन्द्र
""
मन्मथ
ܝܕ
د.
"
मन्या
मन्यु
मन्वन्तर
श्लोकाङ्कः
३८४
१२१८
४९५
६६०
१०३०
२०० - शे.
२०५ - शे.
१०८१
३११
१७९
११४१
६१४
९९०
६ ६ ६ – शे.
१०२४
९.९८
७०६
शब्दः
""
'मपष्टक'
'मपष्ठ'
'मपुष्ठ'
'मपुष्ठक'
ममता
भय
'मयष्टक'
मयु
मयुक
'मयुष्टक'
मयुष्ठक
मयूख
मयूर
मयूरक
मयूरचटक
( मयूररथ )
१३८६
मरक
१४०२ मरकत
१४०९ मरन्द
२२७ मराल
११५१ मरिच
५८७
मरीच
२९९ मरीचि
८२०
१६०
(",)
मरीचिका
१४७
श्लोकाङ्कः
२५२
११७४
११७४
११७४
११७४
३१७
१२५४
११७४
१९४
१३२०-शे.
११७४
११७४
१००
१३१९
१०५२
१३२५ - शे.
२०८
३२५
१०६४
११२७
१३२५-शे.
४१९
४२० - शे.
९९
१२४
१०१
Page #705
--------------------------------------------------------------------------
________________
१४८
अभिधानचिंतामणिकोशस्य
मरु
९५७
मरुत्
मल
मरुदेवी
मबी
शब्द: लोकाङ्कः । शब्दः लोकाङ्कः । शब्दः लोकाइस
मर्मर १४०५ मल्लि ममराल ४००-शे. मल्लिका १०२४ मर्मस्पृश ५०१
११४८ ११०६ मय १२५५-शि. मलिलकाक्ष. १३ मरुत्पथ
मर्यादा ७४४
१२४३ शे. मरुत्पुत्र ७०७
.. ९६२ मल्लिकापुष्प ११४९ मरुत्वत् १७४
१०७७ मल्लिगन्धि मरुदेवा
मशकिन् ११३२ ३९-शि.
८५८ (मषि) मरुद्ध
१०४९ मषिकूपी ४८१ " १२३३-शे. (मलदूषित) १४३५ मषिधाम ४८१ मरुप्रिय १२५३ मलय . १०२९
४८१ (मरुमरोचिका) १०१ मलयज
(मषीकूपी) १३४१ मलयवासिनी २०५-शे. (मषीधान) ४८१ मरूक १३२०-शे. मलयु ११३३ (मषीभाजन) ४८४ मर्क ११०७- शे. मलिन
(मसि) ४८१ मर्कट ११९७ मलिनाम्बु
४८४ मसी
४८४ १२९१
५३५ मसूर
११७० मर्कटक १२११ , १२७०-शि. मसूण
४१३ १०४० मलिम्लुच ३८२ मस्कर ११५१
८५८ | मस्करिन् ८१० मर्जिता ४०३-शि. मलीमस १४३५ मस्तक मर्त्य ३३७ मलुक ६०४-शे. मस्तकस्नेह ६२५ म|महित ८९-शे.
मस्तिक मर्मचर ६०३-शे. मल्लक
५८४ मस्तिष्क ६२५ मर्ममेदन ७७८-शे. | मल्लमाग ८५३ | मस्तु
१८१
मलिनी
मर्कटास्य
'मर्कटो
मल्ल
Page #706
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
1
महत्
महती
(,)
१२४
.4
७२०
लोकाङ्कः
शब्दः लोकाङ्कः ।। शब्दः लोकाङ्कः मस्तुलुङ्गक . ६२५ महाज्वाल ८३६
१०४१-शे. १२८२ महातपस् २१९-शे. (महाबिल) १५०८ महातमःप्रभा १३६० महाबीज्य १४३० महातरु ११४० महाबोधि २३२ महातेजस्
महाभीरु
१२०८ महस . १००
महामति ११९-शे. १५४२-शे. महात्मन्
महामत्स्य १३४८ महाकच्छ १०७४-शे. महादेव
१९८ महामनस् ११८७ महादेवी
महामद १२१८-शे. महाकान्त २००-शे.
महाधातु
६२० महामात्र महाकान्ता ९३८-शे. महानट
१९८
७६२ बहाकाय - १२१८-शे. महानन्द.
महामानसिका २४० महाकाल ११४१ महानस
महामाय २१९-शे. १९३ । महानाद
५७३ महामाया
__ २०५-शे. ४४ १२८४ महामुख
१३४९ २३९
२०१-शे. महामृग १२१७ २०५-शे. | महानिशा . १४५ महामैत्र
५०२ , २०५-शे. महाम्बक महाक्रम २१९-शे. महानील १०६५-शि. महाम्बुज महागन्धा २०६
१३११ महायक्ष महागिरि
महापक्ष २३1-शे. महायज्ञ मह ग्रह १२१-शे. महापथ
महायशस् महाङ्ग .. १२५४ महापद्म
महायोगिन् १३२५-शे. महाचण्ड १८६
महारजत १०४३ महाचण्डी २०६-शे. महाफला __७८७-शे. महारजन ११५९ महाजया २०५-शे. | महाबल ११०७ | (महारण्य) ११११
महाकाली
14 :
२००-शे.
८२२
१९३
Page #707
--------------------------------------------------------------------------
________________
महार्थता
८३६
__ २०५
६२२
१५०
अभिधानचिंतामणिकोशस्य शब्द: श्लोकाः | शब्दः श्लोकाङ्कः शब्दः . लोकाङ्क: महारस ४१६ महास्नायु ६३१ महोक्ष
१२५८ महाराज ५९४ महाहंस २१९-शे. महोत्पल ११६१ महारौद्री २०५-शे. 'महिका' १०७२ महोत्सव २२८-शे.
महिमन् २०२ महोदय . महावस १३५० महिला
५०४ महाविधा २०५-शे. 'महिलाह्वया' ११४९ महावीर
महिष
४७ महोरग
१२८१. महौषध (महावृष्टि) १६५ महिषध्वज १८५
११८६ महावेग २३१-शे. महिषमथनी
मांस
६१९ महाव्रतिन् १९७ महिषी ५२० महाशय ३६७
मांसकारिन् ६२२ १०७४-शे. महीक्षित्
६९० मांसज ६२४ महाशय्या ७१६ (महीधर)
मांसतेजस् महाशालि ११६९ (.)
मांसनिर्यास ६३०-शे. महाशिरःसमुद्भव ६९६ (महीध्र)
मांसपित्त
६२६ महाशिला ७८७-शे. महीप्रावार १०७४-शे. मांसल महाशुक्रज
(महीरूह) १११४ मासिक महाशूद्री ५२२ 'महीलता' १२०३ | मा
२२६ महासत्य १८५-शे. महेछ
१५३९ महासत्त्व महेन्द्राणी १७५-शे.
माकन्द ११३३-शि. २३५-शे. 'महेरणा' ११५२ माक्षिक १०५४ महासारथि १०२-शे. 'महेरुणा' ११५२ महासेन ३६ महेला ५०४-शि. | मागध ७९५ २०८ महेश्वर १९८
८९८ महास्थाली ९३८-शे. | महेश्वरी १०४८
मही .
२१७
१०२७
१२१४
४२१
Page #708
--------------------------------------------------------------------------
________________
शब्दः
"
(,, )
माघ
माञ्जिष्ठ
माठर
ور
माठि
माठी
माढि
माणव
(,,)
माणवक
माणव्य
माणिक्य
माणिक्या
मणिबन्ध
मणिमन्त
मणिमन्थ
मातङ्ग
33
""
دو
मातर पितृ.
मातरिश्वन्
मातलि
मातापितृ
श्लोकाडूः शब्दः
शब्दानुक्रमणिका
११४८ मातामह
२८५
१५३
१३९५
१०३
८४६
७६६
७६६
११२४
६६०
१९३
८१३
१४१९
१०६३ - शि
१२९८
९४२ - शि.
९४२ - शि.
९४२
४२
"
मातुल
()
""
मातुलानी
मातुलुङ्ग
मातृ
""
मातुली
५२३
मातुलिङ्ग ११५० - शि.
6)
मातृमातृ
मातृमुख
मातृशासित
मातृष्वसेय
मातृष्वस्रीय
मात्र
मात्रा
माद्रेय
माधव
४३
९३३
१२१७
५६०
११०७
१७६
५६० माधव्या
"
माधवक
माधवी
او
श्लोकाङ्कः शब्दः
५५७ माधुमत
५५९
माधुर्य
७५२
माध्यन्दिन
او
११५१
५२३
११७९
११५०
२०१
५५७
१२६५
२०३
३५२
३५२
५४५
५४५
६०१
१४२७
७१० - शे.
१५३
२१५
९०४
११४७
११७७
१३६१-शे.
१३६१-शे.
माध्यम
माध्यवीक
मान
"
मानञ्जर
मानव
मानवी
""
मानस
मानसी
नौक
मानस्तोका
( मानिनी)
मानुष
मानुष्यक
मान्द्य
मान्धातृ
माया
در
در
मायाकार
मायाविन्
मायासुत
१५१
श्लोकाङ्कः
९५८
५०९
१४६०
१४६०
९०३
३१७
५०७
२१९ - शे.
३३७
४५
२४०
१३६९
२४०
१३२५
२०५ - शे.
५०७
३३७
१४१६
४६२
७००
३७७
७३८
९२५
९२५
३७७-शि.
२३७
Page #709
--------------------------------------------------------------------------
________________
१५२
श्लोकाः
३७७-शि.
माष
शब्दः मायिन मायिक मायु मायूर मार
१४१५ २२७
२३५
मारजित मारि
१५२ १५९-शे.
३२५
३३३
मारिवारक मारिष
७१३ ३३३-शि. २०५-शे.
मारी
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः । शब्दः लोकार मार्जना
माल्यवत् १०२ मार्जार १३०१
१११ मार्जारकण्ठ १३२०-शे. माषक मार्जारकर्णिका २०६ माषाशिन् .. १२३३-शे. मार्जिता ४०३ माषीण मार्तण्ड
माष्य मार्ताण्ड . ९५ मास्
१०५-शे. मार्दङ्गिक ९२४ मास मार्तीक ९०३-शि. मासमल मार्ष .
मासर माष्टिं ६३६ मासुरी
मास्म १५३९ माहा
१२६५ मालक ९६३-शि.
माहाराजिक
११३९ माहिष्य मालती ११४७ माहेन्द्रज मालतीतीरज
(माहेय) ११७ मालव
९५६ माहेयी । १२६५ माला
(माहेश्वरी) २०१
१४२३ मितद्रु १०७३ मालाकार
मितम्पच मालिक
मित्र मालिन् ७-प.
७३० मालिनी मालूर ११३५
४८९ माल्य
६५१ । मित्रवत्सल ४८९
माल
११०७
मारुत मारुति
७०५
८९-शे.
मार्कव
"
११८७ १०९
९८३
१५२
३८८
मार्गणा मार्गशीर्ष मार्गशीर्षी
३८८-शे.
१५२
१५०
मार्गित
१४९१
२१६ ११५९
मार्ज मार्जन
मित्रयु
Page #710
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
१५३
श्लोकाङ्कः
मुकुट
मिथस्
शब्दः मुखविष्ठा मुखशोधन मुखसम्भव मुख्य (मुचुटि) मुचुटी
१३३७ १३८९ ८१२ १४३८
मुञ्ज
११९२
२१७
मुअकेशिन् मुण्ड
२६८
४५८
मिश्र
मुण्डक
९२३
सुण्डन
९२३
पन्दः श्लोकाङ्कः । शब्दः श्लोकाङ्कः मिथःसाकाङ्क्षता ६७
१५३५ मुकुन्द
१९३ मिथिला ९७५
२१५ मिथुन
मुकुर
६८४- शि. ११६ मुकुल
११२६ मिथ्या • १५३४
'मुकुष्टक' ११७४ मुक्तनिर्मोक
१३१२ मिथ्यात्व ७३ 'मुक्तकञ्चुक' १३१२ मिथ्याभियोग
१०६८
मुक्का. मिथ्यामति १३७४
मुक्ताकलाप १२१८
मुक्ताप्रालम्ब ६५८
मुक्ताफल १०६८ १४६९
मुक्तामुक्त ७७४ ३७८ १०७२
मुक्तालता मुक्तावली
६५८ मिहिर
मुक्तास्फोट
.१२०४ १७४-शे.
मुक्तास्त्रज् . ६५८ मिहिराण २००- शे.
मुक्ताहार पीट
१४९५
मुक्ति मीन २२९
मुख १३४३
९८२ ११६
मुखखुर ५८४-शे.
२२९ मुखभूषण १०४२-शे. मीमांसा
मुखयन्त्रण १२५० ... २५३ मुखर मालित
११२९ मुखवासन
-
मुण्डा ण्डत
मुद्
मुदिर
१६१ ११७२
६५८
मुद्भुज
मुद्गर मुद्रित
१२०१ १२३३-शे. ___७८६ ११२९ १५१६ १५३४ .
(मीनकेतन)
मुधा
मुनय
७८७-शे.
-
-
७६
Page #711
--------------------------------------------------------------------------
________________
१५४
शब्दः
मुनिसुव्रत
१८
२९
मूर्धन
मुहूर्त
११३
मूक
११२१
मुनिस्थान मुनीन्द्र मुमुक्षु मुर मुरज मुरन्दला मुरला (मुरारि) मुरुण्ड 'मुशल' 'मुशली'
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः | शब्दः लोकाङ्कः । शब्दः लोकास्कः २८-शि. मुसटी ११७७ | मूत्ति
५६३ १२३-शे. मुसल १०१७ | मूर्तिमत् २८ । मुसलिन् २२४
१४४९ मुसली १२९७
. १३८७ मुस्तक ११९९ ५१
११९३-शि.
मुधवेष्टन १००१ मुस्ता ११९३ मूर्धाभिषिक्त २३५ मुस्तु
५९५
मूर्धावसिक्त ७५ मुहुस् १५३१
६९०-शि. २२०
१३७ मूल २९३ १०८६-शे. १३४४-शे.
११८३ १०८६-शे.
३५२ मूलक ११९. २२१ ६३३
१९९८ मूत्रकृच्छू ४७० मूलकर्मन् १९९८ १०१७ मूत्रपुट
मूलज
१२०० १२९७ मूत्राशय
मूलद्रव्य ८६९ मूत्रित १४९५ मूलधातु ६२० १०१७ मूर्ख
मूल्य
३६२ १४८३ मूर्छा ८०१ ७८७-शे. (,,)
मूषक ६१२ मूर्छाल ४६१ मूषा ४५७ মূর্মিলন ४६१ मूषातुत्थ १०.२
मूषिक १३०० ९०८
१४४९ | ( मूषिकरथ) २०७ १७५८-शि. | " १३८७ ] मूषित १४८३
मढ.
sak - E F ¥ ¥ REFEREE FREE:
मूत्र
'मुषक'
m
३५२
'मुषल' मुषित
मुषुण्डी
ar 30
९०८
मुष्क मुष्कर मुष्टि मुष्टिक मुष्णी
५९७
४६१
Page #712
--------------------------------------------------------------------------
________________
... "
१२१८
मृदु
मृडानी
'मृगदृष्टि'
'मृगद्विष'
शब्दानुक्रमणिका
१५५ शब्दः लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः *लोकाङ्कः ४८ मृगारि १२८४
१०५६ १०९ 'मृगाशन' १२८५ | मृदङ्कुर १३४१ मृगित १४९१ मृदङ्ग
२९३ , १२९३ मृगेन्द्रासन
मृदाह्वया १०५६ (मृगकुल) १४१३ मृजा
१३८७ मृगजालिका . ९२८ मृड
१९७ मृदुच्छद ११४४ सगतृष्ण १०१
२०३ 'मृदुत्व' ११४४ मृगदंश १२८० मृणाल ११६५
मृदुपाठक १३४५-शे. १२८५ मृणालिनी ११६० मृदुल
१३८७ १२८५ मृत
३७४
६४०-शे. मृगधूर्तक १२९०
८६६ मृदुलोमक १२९५ मृगनाभि ६४४ मृतक
५६५ मृद्वङ्ग
१०४२ मृगनाभिजा ६४३ ( मृतप) ९३३ मृद्वीका ११५६ मृगपति १२८४ मृतस्नान ३७५
७९६ मृगमद ६४४ मृतस्वमोक्तृ ७१३ मृषा
१५३४ मृगया
मृति
• ३२३ ९२७ मृत्तिका
९४० मृष्ट मृगयु
९२७ ( ,,) १०५६ मेकलकन्या १०८३-शि. सगरोमज
मृत्यु
१८४
मेकलाद्रिजा .१०८३ (मृगलाञ्छन) १०५
३२३
मेखला मृगवधाजीविन् ९२७ मृत्युञ्जय
१९६
१०३३ मृगव्य ९२७ मृत्सा
९४० ( मेखलाद्रिजा) १०८३ मृगशिरस् . १०९ (,,) १०५६ सुगशीर्ष १०९ । | मृत्स्ना
१६४
१०५१ । मगादन १२८५ | मृद्
मेघकफ
१६६-शे.
मृध
111111114 1 13 14.4.1.1.
१४३७
९४०
मृगाक्षी
Page #713
--------------------------------------------------------------------------
________________
| मेदस्
६२३
मेघनामन् मेघपुष्प
मेधाविन्
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाकः । शब्दः श्लोकाङ्कः । शब्दः श्लोकाङ्कः मेघकाल १५७ मेदक मेघगम्भीरघोषत्व ६५
४७०-शि. 'मेघज्योतिष्' ११०१
६२४ । मेहन ६ १० मेघनाद १८८ मेदस्कृत्
८१३ मेदस्तेजसू ६२५ मैत्रावरुण . ८४६ ११८४ मेदिनी
मैत्रावरुणि १२३ मेघनादानुलासक १३२० शे. मेदुर । ४७६
८४६-शि. ११९३
मेदोज ६२६ मैत्री १०६९ मेधा
३०९ मेघमाला १६५ मेधाजित
मैथिली ३ ( मेघवर्मन् ) १६३
मेधातिथि १३३५-शे. मैथुन ५३८ मेघवह्नि
३४१ ११०१
मैथुनिन् १३२८-शे मेघवाहन
१३३५-शि. १७१
१०२० मेधि
८२४ मेघसुहृद् १३१९
मैनाकस्वस २० मेध्य १४३५ मेघागम १५७
मैन्द मेघारि ११०७ शे. मेनकाप्रागेश १०२७
( मैन्दमर्दन) मेनाजा
२०४ मेघास्थिमिक्षिका १६६ शे.
मैरेय मेरक मेचक १३२०
मोक्ष १३९७
मोक्षोपाय मेरुपृष्ठ ८७-२. ६०३-शे.
मोघ
१५१६ मेर्वद्रिकणिका ९३८-शे.
'मोघा' ११४४
१५०८ ( मेण्ड) १२७६
मोचक मेला ४८४-शि. १२७६
मोचा
११३६
११६ मेतार्य ३२
मोचयित ५०८
१२७६ ८९४
( मोट्टायित) ५०८ मेषशङ्ग ११९७ ६१९ । मेषी
१२७७
| मोदक ४००-शे.
नाक
६९९ १०३१
मेरु
,
मेलक
मेण्ढक
मेष
मेव
Page #714
--------------------------------------------------------------------------
________________
शब्द:
भोरट
मोह
मोह
"
मोहन
मोहनिक
मौकुलि
मौक्तिक
(.)
मौढ्य
मौद्री
मौन
मौरमिक
मौर्य
मौर्यपुत्र
मौष
मौलि
")
"
"
,
मौहूर्त मौलिक
क्षणं
म्लन
ग्लिष्ट
श्लोकांकः
११९४
३२०
८०१
३०४ - शे.
५:६
१.५३ - शे.
१३२२
१०६८
१०६३
३२०
९६६
७७
९२४
३१२
३२
७७६
६- प.
५६६
६५१
५७० - शे.
९३८ - शे.
४८२ - शि.
४८२
४१६
१४३५
२६६
शब्दानुक्रमणिका
शब्दः
म्लेच्छ
(9)
म्लेच्छकन्द
म्लेच्छ मण्डल
म्लेच्छमुख
यकृत्
यक्ष
39
''
क्ष
यक्षधूप.
यक्षनायक
( यक्षेन्द्र )
यक्षेश
"
य
( यक्षेश )
यक्षेश्वर
यक्ष्मन्
यजत्
यजमान
यजुर्विद्
( यजुर्वेद )
यजुष्
यज्ञ
यज्ञकाल
लोकाङक:
१०४०
९३४
११८६
९५२
१०३९
६०४
९१
१८९
१९४
६३९
६४७
४१
४३
४२
४ ३
४१
१९०
४६३
१०५ - शे.
८१७
८१९
२४९
२४९
८२०
१४८
शब्दः
यज्ञकोलक
यज्ञधर
यज्ञमि
यज्ञपुरुष
यज्ञराज्
यज्ञवह
यज्ञशेष
यज्ञसूत्र
'यज्ञाङ्ग'
यज्ञान्त
( यज्ञाशन )
यज्ञार्ह
यज्ञिय
( यज्ञोपवीत )
यज्वन्
यत्
यत
यतस्
यति
""
यतिन्
८३०
८३०
८४५
८१८
१५३७
१२३१
१५३७
७५
८०९
७६
यत्रकामावसायित्व २०२
यथा
""
१५७
श्लोकाङ्कः
८२४
२१९ - शे.
२१९ - शे.
यथाकामिन्
यथाजात
२१४
१०५ - शे.
१८२ - शे.
८३४
८४५
११३२
८३४
८८
१५४२-शे.
१५४२ - शे.
३५५
३५२
Page #715
--------------------------------------------------------------------------
________________
१५८ शब्दः यथातथम् यथाहवर्ण यथास्थित यथेप्सित यथोद्गत यदा
११९५
यदि
यवीयम्
यदुनाथ यदृच्छा यद्भविष्य यद्वद यन्तु
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः लोकाङ्क: (यमजित) २०० यवनाल
११७८ यमनी ६८१-शि. यवनाला ९४४ २६५ यमभगिनी १०८३ यवनेष्ट १०४१ १५८५ यमरथ १२८३-शि. यवफल .११५३ ३५३-शि. (यमराज्) १८५ यवस १५४२-शे. यमराज १८५ यवागू १५४२ यमल . १४२४ यवाग्रज ९४३ २१९ यमलार्जुन २१९ .यविष्ठ ३५६ (यमलार्जुनभञ्जन) २२१ ३८३ यमवाहन १२८१ यव्य (यमसू)
यशःपटह २९३ ७६० यमस्वस २०५-शे. यशःशेष ३७४ ७६२
यशस् ९०९
१०८३ यशोधर ९.७ यमुना १०८३
यमुनाग्रज १८५- शे. यशोभद्र ७७४ यमुनाजनक
यष्टि ४३८
यमुनाभिद् ८१ १२४३ यष्ट्र
८१७ यहि १५४२-शे. (या) १८२ यव
११७०
याग १८४ यवक्य
यागसन्तान १७५-शे, १४२४ यवक्षोद ४०२ याचक
३८७ १८४ शे. यवक्षार
याचनक
३८८ २१९-शे. यवनप्रिय ४२० याचना
१०८ यवनारि २१९-शे. | याचित
(,).
२७३
यन्त्रक
यमी
यन्त्रगृह यन्त्रणी यन्त्रमुक्त यन्त्रित यम
९४३
३८८
यमकील यमदेवता
Page #716
--------------------------------------------------------------------------
________________
याचितक,
३९५
यात
१४४
शब्दानुक्रमणिका शब्दः . लोक डकः । शब्दः लोकाङ्कः | शब्दः लोकाङ्क: ८८१ याप्य
१४४२ युगपार्श्वग
१२६० ३८८ याप्ययान ७५८ युगल
१४२३ याज
याम १४५ युगान्त
१६१ याजक ८१७ यामक
११० युगानार ७५७ याज्ञवल्क्य ८५१ यामवती १४३-शि. युगांशक १५९-शे. याज्ञसेनी .७११ यामनेमि १७४-शे. युग्म
१४२४. १२३१ यामल
१४२४ युग्य यातना १३५८ यामिनी १४२
१२६१ यातयाम यामिनीमुख
युतजानु ४५६ यातु
१८७ यामुन १०५१ युद्ध यातुधान १८७ (याम्या)
युद्धानिवर्तिन् यात ५१४
१४३-शे. युध् १३५८ यायजूक
युधिष्ठिर ७०७ यात्रा
७९० याव . ६८६ युवति ५११ १८८ यावक ११७५ युवती ५११-शि. १०७३
युवन्
३३९ यादईश १०७३ यावन ६४८-शि. युवन १०५ शे. यादवी २०५ शे. याव्य . १४४३-शि. युवनाश्वज यादस् १३४८ याष्टीक ७७१
३३२ (यादोनाथ) - १८८
७४३
४०१ पादोनिवास १०६९
७५६ यूको .
१२०८ यान ९ प. १४२४
१४१२ ७३५ युगकीलक ७५७ यूथनाथ १२२० युगन्धर
यूथपति १२२० मानपात्र ८७५ युगपत् १५४२-शे. यूथिका ११४८ गारमुख युगपत्र ११५२ | यूप
८२४
यात्य
८१८
यादःपति
(,)
६८६-शि.
युवराज
युक्त
युग
यूथ
७५७ ।
Page #717
--------------------------------------------------------------------------
________________
यूपकर्ण
६२२
योग
१६०
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः शब्द लोकाङ्कः | शब्द लोकाङ्कः यूपकटक ८२५ योध
रक्तजिह्व १२८५-शे. ८२५ योनल ११७८ रक्ततुण्ड १३३५ यूपाग्रभाग ८२५ । योनि
रक्ततेजस् ६२२ ४०४
रक्तदन्ती . २०५-शे. येन १५३७-शि.
१५१३ 'रक्तप' १२०४ योक्त्र
८९३ योनिदेवता १११ रक्तपुच्छिका १२९९ योग योषा .
रक्तफला ११८५ ७७ योषित
रक्तफेनज योषिता ५०४-शि. रक्तभव योगनिद्रालु २१९-शे.
रक्तमस्तक १३२८-शे. योगवाहिन् ९४५ यौतक
५२०
'रक्तमाल' ११४० योगिन् २००-शे. 'यौतव' ८८३ रक्तवर्ण १०४४-शे. २३५-शे. यौवत १४१५
रक्तलोचन .१०-शे. यौवन
रक्तवसन (,,) यौवनिका ३६९-शि.
रक्तशालि
११६९ योगिनी
२०५-शे, यौवनोद्भेद २२८-शे. रक्तश्याम १३९८ योगीश ८५१-शि.
रक्तसन्ध्यक ११६१ योगेश ८५१
४९४
रक्तसरोरुह ११६२ योगेष्ट १०४१
६२१ रक्ताक्ष १२८३ ४०४-शे
रक्ताङ्क १०६६ योग्या ७८८
(रक्तिका) ८८३ योग्यारथ ७५२
१३९५ रक्तोत्पल ११६३ योजन
८८८ 'रक्तक, १४४९ (रक्तोत्पल) ११६४ योजनगन्धा ८४८ रक्तकन्द
रक्षस् रक्त ग्रीव १८८-शे. | বধ रक्तचन्दन ६४२ | रक्षा
८२८
८०९
रहस्
योग्य
१८७
८९३
योत्र योद्ध
Page #718
--------------------------------------------------------------------------
________________
रक्षित रक्षिवर्ग
रक्षोघ्न
रक्षण
कु
रु
"
रङ्गमातृ
नाजीव
"
शावतारक
रचना
"
जक
रजत
"
(»):
रजतादि
रजनी
(रजनीकर)
रजनीद्वन्द्व
श्लोकाङ्कः
१५२३
१४९७
७२२
४१६
१५२३
१२९३
२८२
१०४२
६८५
३२८
९२१
३२८
६५३ रतव्रण
१४९९
९१४
१०४३
१०४५
१०६३
१०२८
१४२
१०५
१४४
५३६
९.७०
१०४२ - शे.
१२८२
शब्दानुक्रमणिका
अनु ११
शब्दः
रजस्वला
रजोबल
रज्जु
रञ्जन
रण
""
रणरणक
रणसंकुल
रणेच्छु
रण्डा
रत
रतकील
रतशायिन्
रतान्दुक
रतावुक
रति
"
""
"
( रतिपति)
(रतिवर)
रतोद्वह
रन्त
रत्नकर
रत्नगर्भ
श्लोकाङ्कः
५३४
१४६- शे.
९२८
६४२
७९६
१४००
३१४
७९ रत्नसानु
१३२५- शे.
५३१ - शि.
५३६
१२८०
१२८०
१२८०
१२८०
६०८ - शे.
७२
२२९
२९५
शब्दः
रत्नगर्भा
रत्नप्रभा
रत्नबाहु
रत्नमयध्वज
रत्न मुख्य
(रत्नराशि)
रत्नवती
५३७
२२९
२२९
१३२१ - शे.
१०६३
१८९
१९० - शे.
रत्नसू
रत्नाकर
रनि
रत्नपृष्ठक
रथ
ލވ
""
रथकट्या
रथकार
रथकारक
रथकुटुम्बिक
रथकृत्
गर्भक
रथगुप्त
'रथ ु '
रथद्रुम
रथपाद
रथहिन्
१६१
श्लोकाङ्कः
९३७
१३६०
२१९ - शे.
६१
१०६५
१०७४
९३८ शि.
१०३२
९३७
१०७४
५९९
५९० - शे.
७:१
७५१
११३७
१४२२
९१७-शि.
८९९
७६०
९१७
७९३
: ७५८
११४२
११४२
७५५
७६१
Page #719
--------------------------------------------------------------------------
________________
१६२
अभिधानचिंतामणिकोशस्य
य
(..)
१३३०
०
रव
mm
०
,
०
रथिर
रशना .
१४२२
रद
शब्दः *लोकाङ्कः । शब्दः श्लोकाङ्कः । शब्दः श्लोकाच रथाङ्ग
. ४९४ रसज्ञा ५८ १०८७
रसज्येष्ठ १३ रल्लक
रसतेजस् रथाशाह १३३०
१४०० रसना (रथारोहिन्)
रवण
३४८ रथिक
.१०४९ रसनारद १३०७-ॐ. रथिन्
१२५४ रसनालिह : १२८० ७६१ रवि
९५ रसनेत्रिका १०६० १२३४ (रविसारथि) १०२ रसभव ९८१
(रसमय)
१०७५
५८५ रसमातृका ५८३ रश्मि
रसक्ती
९९८ ५८४
१२५२ रसशोधन ९४१ रदच्छद
रश्मिकलाप ६५९ रन्तिदेव २१९-शे.
३२७
५८५रन्तिनदी १०८६-शे.
४०४
१३६३-शि. रन्ध्र
...' १३६३
६१९
११५३ रमण ८-प.
रसाग्र १०५३-शि.
१०५० रसालत १३६३ 'रमणी ५०५
११९५ रसादान ३९ रमणीय १४४५-शि
१३८९ रसापायिन् १२८०-३ २२६
१०६३-शि.
रसायन रम्भा ११३६ रसक
४१३ रसाल . ११९ रसगर्भ १०५३
११३३१४४५ रसज
१३५६ रसाला . . '(रम्यक) ९४६ | रसजात १०५३-शि | रसालेपिन् ५८१ ।
रदन
५८१
६२०
५१७
रमा
"
'रम्य
Page #720
--------------------------------------------------------------------------
________________
रसित
लोकाङ्क: १३२६ ११४२ ११४२ ६१०
१०५
१४२३
४१८ १३०५
रहस्
११६१ १०४८
राज्ञी
शब्दानुक्रमणिका शब्दः लोकाः । शब्दः लोकाङ्कः । शब्दः रसिका ५८५ शे. | राजदन्त
राजहंस १४०६ । राजधानी
९७३ 'राजातन' रसोत्तम १०४ शे.
राजादन रसोद्भव १०६८
राजा रसोन ११८६
राजावर्त ११८७
८६३ राजि रस्ना ५८५ शे राजन्य
राजिका राजन्यक १४१७ राजिल
७४१ राजपट्ट १०६६ 'राजील' रहस्य
राजपुत्रक १४१५ राजीव राका
१४९ (राजप्रश्नीय) - २४५ राजबीजिन्
राटि राक्षस
राजमुद्र ११७४ राढा
१८७ राजयक्ष्मन् राक्षसो १४३-शे. राजराज. १०५-शे. (..) (राक्षसेश) () १९०
रात्रिचर राक्षा ६८५ राजर्षि . ७१२ राग राजवंश्य
रात्रिजागर ..,
२९६ राजवर्त्मन् ९८७ रात्रिश्चर रागरज्जु २२८-शे. राजवाध १२२२ रात्रिनाशन रागरस ५५६-शे.. 'राजवृक्ष' ११४० रात्रिबल राङ्कव . ६७० राजशय्या ७१६
रात्रिराग राज् . ६८९ राजशश १३४७ (रात्रि) राज १०५-शे. (राजश्रोथ) १०३ राजक . १४१७ राजसर्प १३०४ राद्धान्त. (राजकदम्ब) . ११३८ | राजसर्षप १८ । राध
रात्रि
१५१२ १४१
७१३
४१८.
१८७ ६८२-शे १२७९
१८७ ९८-शे. १८८-शे. ११६-शे.
१४१ ४१२ २४२
१५३
Page #721
--------------------------------------------------------------------------
________________
१६४
शब्दः
राधा
राधातनय
राधावेधिन्
( राधेय)
(राभपिक)
राम
""
"
""
""
रामचन्द्र
रामठ
रामभद्र
रामा
""
राम्भ
राल
राव
रावण
(,,)
रावणि
राशि
राष्ट्र
99
'राष्ट्रिका ' राष्ट्रिय
श्लोकाङ्कः
शब्दः
११३ रासभ
७११
राहु
७.९
७११
३५४
२२४
६९८
७०३
८४८
१३९७
७०३ - शि.
४२२
७०३ - शि.
३९
५०५
८१५
६४७
१४०० - शि.
७०६
६९९
७०६
१४११
७१४
९४७
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः
१२५६
१२१
२२०
१२५
२२१
२३७
१४४६
१४४६
१९१
१२०८
१५२२
११८३
७२८
१४०८
४८९
१३६१-शे.
११५७
३३३
39
राहुग्रास
(राहु मूर्धहर)
राहुलस्
(रिक्त)
रिक्तक
रिक्थ
रिक्षा
रिङ्खण
रिद्ध
रिपु
रिरी
रिष्टताति
रिष्टा
रिष्टि
रीढक
ढा
रीण
रीति
دو
रीतिपुष्प
'रीती'
रीरी
.
प्रतिक्रिया
७८२
६०१
१४७९
१४९६
शब्दः
श्लोकाङ्क
रुक्म
१०४३
( रुक्मिदारण) २२४
रुक्मिभिद्
२२४
रुग्ण
रुच्
रुचक
62
در
دو
,
रुचि
""
"
रुचिर
रुच्य
"
रुज्
रुजा
""
39
रुजाकर
रुण्ड
१०४८ रुत
१३७६
१०५४
१०४८
१०४८
४७३
रुदित
रुद्ध
रुद्र
"9
रुद्रतनय
१४८३
१००
९४३
. ११५०
११५०
९९
३९३
४३१ - शे.
१४४४
۰۹۰
१४४४
४६२
६०
४६२
१२७७
३१२
५६५
१४०७
१४०२
१४७६
१९७
८९ - शे
६९.
Page #722
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
भन्दः
लोकाङ्कः
४७२ ४५९ ३९३ ४४५ १०६०
रेणु
रुमाभव
४४५
१३९ ९३९
(..)
लोकाङ्कः । शब्दः लोकाङ्कः शब्दः ७८२-शे
१५३७ रोगहारिन् रेचित १९४८ (रोगित)
रोचक ६२१ रेणुकासुत
८४८
रोचन रेतस्
६२९ रोचनी ९४२ रेतोधस् ५५६-शे. रोचिषू १२९३ 'रेप' १४४२ रोचिष्णु १२८० -शे.
| रेपस् १४४३ -शि. रोदन २७३ रेफ
१४४२ रोदस् २९९ (रेफस्) १४४२ रोदसि २९९ रेरिहाण २००-शे. रोदसी
रेवतो . ११५ ११९३ , २०५-शे.
रेवतीभव . १२० रोधस् १११४ (रेवतीमित्र) ३४ रोधोवका १४६२ रेवतीश .२२४
रोध्र ५७ -शे. रेवन्त
रोप १३७६ रेवा. १०८३ रेषण
१४०७ रोम गुच्छ १०४३ | रेषा
१४०७ रोमन् १०४६ रै
१९१ १०४३
रोमलता १०४
३-शे. (रेणुकेय) ८४८ रोमलताधार ११५० रैवतक १०३१ रोमविकार ११५० रोक
१३:४
रोमश १४८३ रोग ४६२ | रोमहर्षण
९३९ १५२६
१०७७ १०७९ ११५९
रूपप्रह
१०३
७७८
१३६४
रूपतत्त्व
रूपाजीवा
७१७
सप्या यक्ष
७.३
६०४
१२७६ ३०५
Page #723
--------------------------------------------------------------------------
________________
१६६
अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः लोकाङ्कः ३०५ रोमक
लक्ष्य
लोकार
शब्दः रोमाञ्च रोमावली
९४२
२२४
७८५
रोमोद्गम
रोलम्ब
रोष
२९९
लधिमन्
रोषण रोह रोहणद्रुम
६४१
रोहिणी
३५७'
रोहिणीपति (रोहिणीश) रोहिणीसुत रोहित
३०६
११७ लग्न १२१२
११९१ लग्नक
.. ८८२ १२९४
२०२
लघु . १४२७ १११८
३७८
१४७०
६४०-शे. १०९ ८७३ | 'लघुलय'
११५८ २३९ लक्षण
१०६ लघुहस्त 'लक्षणा' १३३९ (लङ्कापति)
७०६ १२६५ लक्षहन् ७७८-शे. लकेश ६९९ १०४ लक्ष्मण
७०६ १०४
६१०-शे. ११७
१३२८ लङ्घन १७९ लक्ष्मणा
१२४८ १२९४
१३२९
लज्जा १३४६ लक्ष्मणी १३२९-शि.
(लज्जालु)
३९० १३९५ लक्ष्मन
१०६
लज्जाशील १०९९ लक्ष्मी २२६ लजित १४८४ १२९४
लञ्चा ८१५ लक्ष्मी १५१२ लञ्जिका __५३३
(लक्ष्मीनाथ) २१४ लट्रवा २९४ लक्ष्मीपुत्र १२३३-शे. लडह १४४५-शि. लक्ष्मीपुष्प १०६४
४००-शे २०५-शे. | लक्ष्मीवत् ३५७ । लता
१११४
४७३
३११
रोहिताश्व 'रोहिष'
११५९
११०
Page #724
--------------------------------------------------------------------------
________________
शब्दानुक्रर्माणका
१६७
शब्दः
लोकाङ्क: ५२९-शे,
*लोकाङ्कः
१३६ ७०४ १४२७ १५२१
११५५
लतापर्ण
शब्दः लाञ्छनी लान्तकज 'लाबु' 'लाबू' लाभ लाभान्तराय 'लामज्जक' लालस
११५५
लपन
लपित
९४१
लब्ध
लब्धवर्ण
११५८ १२९-शे.
५४१ ६३३
लभ्य
लम्पट
लम्पाक
१३८८ ९४१ १०७५ १०७५ १५२१
८९२ ११८६ ११८७
१३१३
लवित्र .
श्लोकाङ्कः | शब्दः १११९ । लव ११४७ ११४९ २१९-शे. ___ ५७२ लवङ्ग २४१-शे. लवण १४९० ३४१ लवणखानि
७४३ लवणवारि ४२९-शे. (लवणोद)
९६० लवन २०५-शे.
लशुन २९४-शे. 'लशून
कस्तक १५२०
लहरी २९२
लाक्षा १४१० लाङ्गल
लागलो ५०५ 'लाङ्गुल' ५८५-शे.
लाङ्गल ५७३
लाज ६५२ लाजा
लाञ्छन
लालसा लाला लालाविष लालास्त्राव लालिक लालिनी
१२११
लम्बिका
****** Martin Haus!
१२८३
लावण
सम्बोदर लम्भन लय
६६४-शे.
४११ १०७५ २८०
१२०८
लयानुग ललन ललना
१०७६ (,) ६८५ लास्य
लिक्षा ११५१ लिखक १२४४ लिखिता ११९९ लिङ्ग
१२४४ लिङ्गवृत्ति ६१०-शे.
लिपि ४०१ लिपिकर ४०१ लिप्त १०६ | लिप्तक
९२१-शि. १८४-शि.
"६१०
लाङ्गलिक
६५७
८५६
ललन्तिका ललाट .. ललाटिका
१८४
ललामक
१४८३
ललित
५०८
७७९
Page #725
--------------------------------------------------------------------------
________________
१६८
लिप्सा
लिप्सु
लोम्य
लिह लिला
५८७
९४
५५५
पादपुरा)
९७७
अभिधानचिंतामणिकोशस्य *लोकाङ्कः शब्दः
शब्दः
लोकाङ्कः । शब्दः लोकाङ्कः लेपन ६२३-शे लेप्यकृत
लोभ
९२२ ४३१-शे.
लेप्यमनी १०१४ लोभन १०४४-शे.
४२९ लिवि . लेलिहान १३०४
११७२ (लिविकर) लेश
लोमकर्ण १२९६ ४८४
१४२७ लोमकिन् १३१७शे. ७-प. लेष्टु
९७० लोमन् ४२३.
लोमपादपुर ५०७ लेहन
४२४ (लोमपादपुरी)
५०१ लोक
लोमविष १:१३ (लीलावती)
लोमहृत् .१०५९ लुठित १२४५
१३६५,
१४५५ लुप्तवर्णपद लोकजित्
४२९-शे. लुब्ध
४२९
लोकनाथ २३५-शे. लोलघण्ट ११०७-शे. लुब्धक ९२७ लुम्बी लोकनाभ
लोला ११२६-शि.
२१९-शे. 'लुलाप'
(लोकपाल) ६९० लोलुप १०८२ लोकप्रकाशन
लोलुभ . १२८२
९८-शे. लुलाय लुलित लोकबन्धु
लोष्ट
९८-शे. १४८० लोकबिन्दुसार
लोष्टभेदन २४८
८९३ १२११ लता लोकालोक
लोष्ट १०३१
९७० १४८९ लूमन् १२४४ लोकेश २१३ लोह
६४० लूमविष १३१२ लोचन
• १०३७ लेख ८८ ३०७-शे.
१०३९ लेखक
लोध्र ४८३
लोहकण्टकसञ्चिता ७८७-शे.
११.९ लेखा १४२३
लोपाक
१२९१ लोहकार . ९२० ९७२-शि. | लोपामुद्रा १२३ लोहज १०४९
लोल
लोत
लेपक
Page #726
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
शब्द वङक्षण
श्लोकाङ्कः
६१३
वङ्ग
२९१
वङ्गशुल्वज वङ्गारि
१०४२ १०४३-शे.
१०४९ १०५९ २४१
वचन
२७०
वचनीयता वचस
२४१
लोहितक
शब्दः श्लोकाङ्कः । शब्दः लोकाङ्कः लोहदण्ड ७८७-शे. वंशपत्रक
१०५८ लोहनाल ७७९-शे. वंशरोचना ११५४ लोहपृष्ठ १३३४ 'वंशलोचना' ११५४ लोहमात्र ७८७-शे. वंशशलाका लोहल
वंशा ११६१-शे. लोहा लेषण
वंशानुवंशचरित २५२ लोहाभिसार
(वंशाभ) ६४० लोहित ६२१ वंशिक
६४० ११६९ वंश्य
७१३ १३९५ वक्तृ १०६४ वक्र
५७२ लोहितचन्दन ६४४ वक्त्रमेदिन् १३८९ लोहिताक्ष २१९-शे. वक्त्र लोहिताङ्ग ११६
१०८८ लोहोत्तम १०४४
१४५६ लौकायतिक ८६३ वक्रदल ५८५-शे. लौकायितिक ९६३-शि. वक्रदंष्ट्र १२८८ शे.
वक्रवालधि १२७८ वक्रय
८६८ ५०३ वक्राङ्ग
१३२५ ११५३
वक्रोष्ठिका २१९-शे.
वक्षस्
(वक्षोज) वंशक ६४०-शि. (वग्रह) १६६ वंशक्षीरिन् ११५४ (वग्राह) वंशज
७१३ | विक्रि
१८० १०६५ ११४०
वज्रकट वज्रतुण्ड वज्रदक्षिण वज्रदशन वज्रशृङ्खला वज्रिजित् वज्रिन्
२३१ १७४-शे.
१३००
२३९
२३१ १७१
२९७
वञ्चक
१२००
१२९०
वञ्चति
११००-शे.
३७९
वञ्चन वञ्चित
४४२
Page #727
--------------------------------------------------------------------------
________________
शब्दः 'वञ्चुक '
वञ्जुल
6
१७०
"
..
वञ्जुला
वट
८
(,)
वटक
वटवासिन्
वटारक
टिका
>
वटी
वटु
वटूकरण
वडवा
.
(वडवाग्नि) (वडवानल)
"
""
वडवामुख
"
(वडवावह्नि)
वडवासुत
asa
'वज्र'
मार्ग
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः
८६७
८६७
८९२
श्लोकाङ्कः
१२९०
११३७
११३५.
११४२
१२६९
११३२ वण्ड
१२००
वतंस
४००
१९४
९२८
४०० - शे.
९२८
८१३
८१४
शब्दः
वणिज्
वणिज्या
वण्ट
"
'वण्टक'
वत्
'वतोका'
वत्स
""
""
'वत्सक'
वत्सकामा
वत्सतर
वत्सनाम
वत्सपत्तन
वत्सर
वत्सरादि
वत्स 3
१२३३
५३४ - शे.
१८- प
१८ - प.
११००
११००
१३६२
१८ - प.
१८१
वद
९२९
वदन
१४३०
वदन्य
९८८ वदान्य
वत्सला
वत्सादनी
१४३४
१४३४
४.५५
*६५४-शि.
१५४२-शे.
१२६७
६०२
१२६०
१५९ - शे.
११३७
१२७१
१२६०
११९६
९७५
१५८
१५२
४७८
शब्दः
३'५१
३५१
वदाल
वदावद
वधी
वध
वधू
22
""
""
वधूटी
( वध्वटी)
वन
""
वनगव
वनमक्षिका
वनमालिन्
वनराज
१२७१
नवह्नि
११५७
वनव्रीहि
३४६ ‘वनशृङ्गाट’
५७२
श्लोकाः
१३४५-शे.
वनाज
वनाश्रय
३४६
९१५
३७०
८-प.
वनन्तप
वनप्रिय
१३२१
वनबिडाल १३०१ - शि.
१२१५
२१७
१२८५-शे.
११०१
.११७६
११५६
१११६
१२७८
१३२३
५०३
५१३
५१४
५१२
५१४-शि.
५१२
१०६९
१११०
१२८६
१२८० - शे.
Page #728
--------------------------------------------------------------------------
________________
३३९
(,)
पन्ध्या
अपनी
शब्दानुक्रमणिका
१७२ शब्दः लॊकाङ्कः । शब्दः श्लोकाङ्कः | शब्दः लोकाङ्कः 'वनायु'.
१२९३ वम्रो
१२०८
वरनिमन्त्रण ५'८--शे. वनिता ५०३ वम्रीकूट
९७१
वरप्रदा १२३ बनापक ३८७ 'वयःस्था' ११४५ वरयात्रा ५१८-शे. बनौकर १२९२ वयस
वरयित ५१७ बन्दनमालिका १००८
१३१६ वररुचि
८५२ बन्दा वयःस्थ
वरलो
१३२७ बन्दीक १७४-शे
११४६ वरवणिनी ४१८ बन्ध्य
१५१६ वयस्य ७३०
५०७ १२६६ वयस्था
वरवृद्ध २०८-शे. वपन
९२३ वयुन १७४-शे. वरा २०५-शे. १०००
वराङ्ग वपा ६२४
६०९ १३६४ १४३९ वराटक
११६५ १५२३ वराटक १२०६ ५५६
६४५-शे. वराण १७४ - शे. ५५६-शे. वरक ६७५-शे.
वराणसी ९६५ वरक्रतु
वरारक १०६५ वरटा
१३२७ वरारोह २१९-शे. १०४१
१२१५ (वरारोहा) ५०७ 'वरटी
१२१५ वराशि वरण
९८० वराह १२८७ वरत्रा
वराहकर्णक ७८७-शे. १२२३
१२३२ वरिवस्या ४९७ वरद . १८० वरिषा १५७-शि.. ४६९ वरदा १०५-शे. | वरिष्ठ १०४० ११००-शे. | वरद्रुम ६४०-शे.
१४३०
प्य
| ,,
Page #729
--------------------------------------------------------------------------
________________
१७२
शब्दः
वरुट
वरुण
22
39
वरुणपाश
वरूथ
वरूथिनी
वरेण्य
वर्कर
39
वर्ग
बच
ܕܙ
वर्चस्क
वर्जन
वर्ण
""
""
वर्णक
वर्णज्येष्ठ
वर्णना
श्लोकाङ्कः
व
वर्णिन्
शब्दः
९३४ वर्णिनी
४३
१६९
१८८
१३५१ - शि.
७५८
७४६
१४३८
५५६
१२७६
१४१३
८१२
२६९
वर्णपदवाक्यविविक्तता
अभिधानचितामणिकोशस्य
श्लोकाङ्कः
५०४
६४५ - शि.
१४६७
१०५०
३८९
९८३
९८३
१०५०
६३९
६६७
३८९
९८३ वर्षांभू
९१७
वर्षीय
वर्ष्मन्
वल्क्ष
वलज
(वलभि)
वलमी
वलय
""
वत्तिष्णु
१०१ वर्त्मन्
६३४
वर्द्धकि
६३४
वर्द्धमान
३७०
वर्धन
६४४
वर्धन
६८०
वर्धमान
१३९२
५१८ - शे.
७१
वर्णपरिस्तोम ६८० शि.
११७५
८०८
वर्तुल
वर्त्तक
वर्त्तन
(वर्त्तनि)
वर्त्तनी
वर्त्त लोह
""
" ""
वध
वर्मन्
ि
वर्या
वर्वणा
वर्ष
३०
३७२
१०१६
१०२४
२१९ - शे.
शब्दः
१२१४
१५९
"
19
वर्षक
वर्षकोश
वर्षण
वर्षधराद्यङ्क
वर्षपन्ि
वर्षवर
वर्षाक
वर्षा बज
११५०
१०४१
वलयप्राय
७६६
वलयित
७६६
वलिन
१४३८
वलिभ
५११ वरि
वलीक
वल्क
श्लोकाङ्कः
१६६
९४७
१२१६
१५२ - शे.
१६६
.९४७
११-२
७२८
१५७
१५२ - शे.
१६६ -शे.
१३.४
३४०
५६४
१३९३
१००४
१०११
१०११
६६३
७८७ - शे.
१४७४
४५६
४५६
४५८
१०११
११२१
Page #730
--------------------------------------------------------------------------
________________
१२१८
"
बल्यु
سم
لما
शब्दानुक्रमणिका
१७३ शब्दः श्लोकाङ्कः | शब्दः *लोकाङ्कः शब्द: लोकाकः बल्कल ११२१ वशा
९४२-शि. वल्प ' १२५२-शि.
१०४३-शे. बल्गा १२५२
१२६६ वसुक
९४२ बल्गित १२४७ वशिक
१४४६ वसुदेव २२३ १४४४ वशिता
२०२ वसुदेवता ११४ बल्गुलिका १३३७ वशिर
१४१ वसुदेवभू ६९७ बलभन ४२३ वशिष्ठ
८४९ वसुधा घल्मीक
(वर्श करण) १४९८ वसुन्धरा वश्य
४३२ वसुपूज्यराज ११७४ वषट् १५३८ वसुप्रभा
१९१ बल्लकी २८८ वषट्कार
वसुमती २९० -शि. धसति
. १४२ (वसुरुचि) (वल्लभ) ५१६
वसुसारा १९१-शे. वल्लभा __ ५१५ वसन
वसूक
९४२ ११२२ । वसन्त
१५६ वस्त १२७५ 'वल्लरी ११२२ वसा
६२४ पल्लव
वसिन् .१३५० वस्त्र
(वसिष्ठ) १२४ (,) १०६३ १११८
१०० वस्त्रपेशी ६६७-शे. १११८
१९१ । वस्न
.८६८ ६२४ १०४३
६६७-शे.
१०६३ वस्नसा बल्बजा ११९४ . ।
१०९९ वस्वौकसारा १९१ १११४ : | वह
१०९० -९६ -शे
१२६४ शक्रिया १४९८
८९-शे. ,, ११०७-शे.
#EEEEEEE ::T : IEEEEEE
१८३
बल्लरि
१
سه
८८९
.
(वल्लि) बल्ली
६३१
११७२
Page #731
--------------------------------------------------------------------------
________________
१७४
भ्लोकाः
८१२
शब्दः बहन वहल वहा वहित्रक
११..
१५-प. .. १२५७
१४११
वाह
८६१
वाचाट
वह्निकुमार वहिनेत्र वह्निबोज वह्निभू वह्निरेतस् वह्निशिख
८६७
णिनी
- अमिधानचिंतामणिकोशस्य *लोकाङ्कः | शब्दः लोकाकः | शब्दः
वाग्मिन् ११९-शे. वाडव १४४७ , १३३५-शे. १०८० वाङ्मुख २६२. वाडवाग्नि ८७५ वाच्
२४१ वाडवेय १०९७
११९-शे. वाडव्य वाचंयम
वाणि. २००-शे. वाचस्पति • ११८ वाणिज १०४४
वाणिज्य १११४-शे. वाचाल
१९७ वाचिक २७६ ६४५ वाचिक २८३ वाणी ११५९ वाचोयुक्तिपटु ३४६ | १२६ वाच्य ४३६' | वात ७५९
३९५
वातकिन् १५४२-शे.
७८१ वातकुम्भ ९२५
१३१७
'वातपोथ' ३४६ 'वाजिदन्तक'
११४० वातप्रमी वाजिन
७५१ वातमृग २४२
१२३३ वातरोगिन् १२५२-शि.
९८.-शे. वातापिद्विष् ३४६
१३१७ वातायन वाजिन ९२८ वाजिशाला ९९८ | वातूल
वाञ्छा ५३० वात्या ५८१-शे. | वाट
९८२ । वात्सक
वलयुत्पात
वह्य
वाज
११०६ ४६०
वा
१५४२-शे.
१२२७
१२९५
१२९५
७३८
१२:
(वांशिक) वाक्पति वाक्पारुष्य वाक्य वागा वागीश वागुरा वागरिक वाग्मिन् वाग्दल
१०१
९२८
८३१
वातायु
१४२१ १४२१ १४१७
Page #732
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
१७५
लोकाङ्कः १२१७ ११३६ ११३६ ७६७
५३३
५३३
५३३-शे.
१३२७
२०१ १०६९
शब्दः लोकाङ्कः | शब्दः श्लोकाङ्कः (वात्पल्य) २९५ वामन
४५४
वारण वात्स्यायन ८५३
१४२९ 'वारणबुषा' वादाल १३४५ | वामलूर
९७१ 'वारणबुसा' वादित्र २८६ वामा
वारबाण वाद्य
५०४
बारमुख्या वाधीणस १२८७ वामाक्षी
वारवधू ११३० वामी १०३३ वारवाणि (,) ९१३ (वायव्या) १६९ वारला वानदण्ड
वायस १३२२ वाराणसी वानप्रस्थ
८०७ वायसी ११८८ (वाराही) ८०९ वायु
| वारि ११४१
११०६ बानमन्तर ९१-शि.
८९-शे. वारिज वानर १२९२ वायुभ ८९-शे. (,,) वानस्पत्य वायुभूति
(वारिद) वानायु १२९३-शि. (वायुवर्मन्) १६३ (वारिधर) वानायुज
१२३५
वायुवाह ११०३ (वारिधि)
११३७ वायुवाहन २१९ -शे. (वारिनिधि) 'वापदण्ड ९१३ (वायुसख) ९ प. (वारिमुच् ) १०९३ वार
१०६९ (वारिराशि) १०९३ वार
१४११ वारिवास १४४४
१५०९ वारिवाहन १४६५.
७७८-शे. 'वारी' १४६६
१०६९ वारीश बामदेव १९५ १३१७-शे. वारुणि
वारटा
१३२७
१२२९ १२०४
११६२
१६४
पानीर
(वापि)
१०७४ १०७४
१६४ १०७४
९०१ १६४-शे.
१२२९
१०७३ १२३-शे.
वारङ्ग
. वामन
| वारुणी
११४
Page #733
--------------------------------------------------------------------------
________________
१७६
शब्दः .
.
(,,) वार्थ
वार्णिक
वार्त
वार्ता
८६५
वालुक
वार्तायन वातावह वार्ताशिन् वार्तिक
अभिधानचिंतामणिकोशस्य लोकाकः शब्दः लोकाङ्कः | शब्दः लोकाय
९०३ वालधि १२४४ वासनीयक ६४५-शे. २०५-शे. वालपाश्या
वासन्त ११४३ १६९ वालपुत्रक ६३०-शे.
१२५४ १११० वालवायज १०६३ वासन्तिक. ३३१ ४८४ वालव्यजन ७१७ वासन्ती .. ११४७ ४७४ वालहस्त १२४४ वासयोग ६३५ ४७४ वालि ७०४ | वासर
१३८ २६० (वालिका).
वासरकन्यका १४३-शे. वालिन्
७०४
(वासर कृत्) ९० ७३४
११९७ वासव १७१ ३६४ वालुका १०८९ | (वासवावरज) २११ ८५६ वालुकाप्रभा १३६० वासवावास ८७-शे. २५६ वालुंकी ११८९
८४७ ५१८-शे. वालेय
वासस १६५-शे. वाल्मीक
वासा
११४० ३४० वाल्मीकि
८४६
वासित ४१४ १४१६ वावदूक
१४०० १७-प. (वावल्ल)
वासिता १२१८-शे. ८७४ वावृत्त
१४८४
वासिन् १०-प. १८-प. वाशा ११४८-शि.
वासिष्ठी
१०८५ १०२१ 'वाशिका' ११०
९१८ ८८० वाशित ११०७
वासुकि १३०८ . ८८० वाशिष्ठ
वासुदेव २१५ १६४-शे. 'वासक' ११४० ५६८ वासतेयी १४२
१२३३-शे. ११५८ | वासना १३७३ वासुपूज्य
वासवी
१२५६
वादल
वार्द्धक
वादि
वासि
(,) वार्धानी वाधुषि वाधुषिक वार्मसि वाल
बालक
Page #734
--------------------------------------------------------------------------
________________
शब्दः
वासुभद्र
वासुरा
वासू
वासौकस्
वास्तु
वास्तुक
'वास्तूक'
वास्तोष्पति
बाल
बाह
"
वाहन
महरिपु
बाइस
चाहित्य
बाहिनी
"
"
नाहीक
個
शाहिक
-")
"
श्लोकाकः
२१९ शे.
१४३ - शे.
३३३
९९५
९८९
११८६
११८६
१७२
शब्दानुक्रमणिका
शब्दः
६४५ - शि.
४२२
वि
७५४
५८९
१२३३ विकल्प
अनु. १२
विकच
विकचा
विकट
१२३५ - शि.
(विकटघोण)
विकत्थन
विकराला
विकर्णिक
विकर्तेन
विकलाङ्ग
७५९विकसित
१२८२
विकस्वर
१३०५ | विकराल
१२२७
विकार
७४५
· विकाल
७४८
१०८०
९५९
७५९
७५९ विकृत
१५३५
विकासिन्
विकिर
विकुर्वाण
विकूणिका
विकृति
विक्क
विक्रम
६४५.
९५९ विक्रय
विक्रयिक
श्लोकाङ्कः शब्दः
१३१६
११२७
२०५ - शे.
१४३०
४५२
२७०
२०५ - शे.
९५८
९७
४५५
१३७० - शे.
११२८
३५०
२०५ - शे.
१५१८ – शि.
१४०
३५०
१३१६
४३५
५८०
४५९
१५१८ – शि.
१२२०
७३९
८७२
८६८
विक्रयिन्
विक्रान्त
विक्रायक
विक्रिया
विक्रुष्ट
विक्रेय
विक्लव
विख
विखु
विगतद्वन्द्व
विगान
विप्र
विग्रह
""
""
""
विघस
विघ्न
(विघ्नराज)
विघ्नेश
(विचक्रा)
विच किल
विचक्षण
विचर्चिका
विचारणा
""
१७७
*लोकाङ्कः
८६८
३६५
८६८
१५१८
२६९
८७१
४४८
४५०
४५०.
२३५ - शे.
२७०
४५०
५६३
७३५
७९६
१४३२ - शि.
८३४
१५०९
२०७
२०७
१२०३
११४८
३४१
४६४
२५१
१३७३
Page #735
--------------------------------------------------------------------------
________________
अभिधानचितामणिकोशस्य लोकाः | शब्दः श्लोकाः | शब्दः १४७५ विजम्भित ११२८
विज्जल ४१४ वितुन्नक
लोका
१०५१
१४६०
विज्ञ
वित्त
शब्द: विचारित विचाल विचिकित्सा विचेतस् विच्छन्द विच्छित्ति विजन
१४४४
९००
- १९ ૧૦૮ને
विजनन
१४०
विजय
३८
१०८०
८.३
'विज्ञात'
१४९३ १०१५
विज्ञान ३१० ५०७
(वित्तेश) विज्ञानदेशन , २३५-शे. विथुर विज्ञानमातृक २३५ | विदग्ध विट
३३१ . विदर विटङ्क
१०१०
विदर्भ विटप ६१३ विदारक ६९८
११२० चिदित
११२४, ७१०-शे.
विटपिन् १११४ विदिता ७८२-शे. विटमाक्षिक . १०५५ विदिश विट्चर
१२८१ विड
बिदुर 'विडाल' १३०१
'वितंस' ९३१ विदुल २०५ वितथ
विदूरग २०५-शे. वितरण
विदूषक ७९३-शे. वितर्क
विदेह ५३९ | वितर्दि ४१४-शि.
विद्ध ४१४ | वितस्ति
विद्या ११४ | वितान ६८१ । विद्याश्वाद
९४
विदु
९४२
११३०
विजयच्छन्द विजयनन्दन विजया
६९४
११३४
२६५
९११
"
विजयिन् विजाता विजिपिल विजिल विजिविल
१४८ ६६५-६
२४
Page #736
--------------------------------------------------------------------------
________________
श्लोकाङ्कः
EEEEEE
३१९
शब्दानुकमाणका
१७९ कर लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः विधामणि ६६५-शे. विधूनन १५२२ विपञ्ची २८७ विद्युत् ११०४ विधेय - ४३२ विपण
८७२ विस्प्रिय १०४९
विनतासूनु
१०२ विपणि ९८८ विनयस्थ
१००२ ८०२ विना १५२७ 'विपणी ९८८ १४८७ विनायक २०७
१००२ १०६६
विपत्ति
४७८ (विनाश)
विपथ
९८४ 'विनाह' १०९२ विपद्
४७८ विनिद्र ११२९ विपर्यय १५०१ ५३१-शि. विनिद्रत्व
'विपर्याय १५०१ ३६२ विनिमय ८६९ विपर्यास १५०१ १४९७ विनियोग १५२० विपश्चित् ५-प. विनीत
विपश्यिन् २१२
१२३५ विपाकश्रुत
२४४ २१९-शे. विनय
विपादिका विनोद ५५६-शे. विपाशू १०८६ ८३९ , ९२६-शि. विपाशा १०८६ १३७९ विन्दु
विपिन १११० . १५२० विन्ध्य १०२९ विपुल १४३० १०५ विन्ध्यकूट १२३-शे. विपुलस्कन्ध १०२-शे. विन्ध्यनिलया २०५-शे. विपुला
९३८ १२१ विन्ध्यवासिन् ८५२ वित्र
८१२ पिन .. १५२२ । विन्न १४७५ विप्रकार ४४१
१४७५ , १४९०-शि. | (विप्रकुल) १४१३ १५२२ । विपक्ष ७२९ | विप्रकृत
४४१
___४३१
२३६
०६५
२१२
२१६ .
बिन्तुद
Page #737
--------------------------------------------------------------------------
________________
१८०
श्लोकाङ्कः
१४५२
विप्रतिसार
१३७८
विप्रतीसार १३७९ - शि.
विप्रयोग
१५११
विप्रलब्ध
४४२
विप्रलम्भ
१५११
१५१९
२७६
४८३
७४४
शब्द:
विप्रकृष्ट
""
विप्रलाप
विप्रश्निक
विप्रिय
विष्
विप्लव
विप्लुत
विबन्ध
विबुध
(बिब्योक)
विभव
विभा
विभाकर
विभात
विभाव
विभावरी
विभावसु
""
विभु
विभूति
१०८९
८०३
४३४
४७१
८९
५०७
१९१
१००
९७
१३९
३२६
१४२
९८
११००
३५९
३५७
अभिधार्नाचितामणिकोशस्य
शब्दः
विभूषा
विमेदक
विभ्रम
""
५०८
१५१२
विभ्रमादिवियुक्तता ६९
४३५
३२२
२७
विमनस्
विमर्शन
विमल
,
५१
१४३६
१०३०
५४६
८९
(विमानयान) ८९
(विमानिक)
८९
""
विमलाद्रि
विमातृज
विमान
विमुद्र
वियत्
श्लोकाङ्कः शब्दः
वियाम
वियोग
१५१२
११४५ - शि.
११२९
१६३
वियद्भूति १४६ - शे.
वियात
विरजस्
विरति
विरल
विरलजानुक
बिरह
४३२
६०० - शे.
१५११
२०५-शे.
१५२२
१४४७
४५६
१५११
विरागाई
विराटज
विराव
विरिञ्च
विरिञ्चन
विरिञ्चि
विरुद्धशंसन
विरुद्धोति
(विरूढ )
विरूढक
विरूपाक्ष
विरोक
विरोचन
विरोध
विलक्ष
विलक्षण
विलग्न
विलङ्का
विलम्बित
विलम्भ
विलाप
विलोस
विलीन
विलेपन
विलेपी.
४९०
१.६६
१४००
११२
२१३
२११
२७२
२७६
११८३
११८३
१९७
१००
Su
१०९४
७३८
_४३३
१४९७
६०७
२०५ - शे.
२९२
१५१९
२७५
५०७
१४८०
६३
३९
Page #738
--------------------------------------------------------------------------
________________
शब्दः (विलेप्या)
विलोचन
विलोम
विलोमजिह्व
विवध
विधिक
विवर
विवर्ण
ܙܝ
विवश
विवस्वत्
विवाद
विवाह
'विविष्किर'
विवृताक्ष
विवेक
विवोह
बिश्वोक
विश्
19
५१७
विवाहप्रप्ति २४३ - शि.
विविक
७४२
विविध
"
' 'विश'
श्लोकाङ्कः
३९७
५७५ - शि.
विशङ्कट
१४६५
१२१८ - शे.
३६४
३६४ - शि.
१३६४
३५२
९३२
४३८
९६
२६२
१४६९
१३१७
१३२५
७९
५१७
५०७
३३७
६३४
८६४
११६५
१४२९
शब्दानुक्रमणिका
शब्दः
विशद
ܕܕ
विशरण
'विशल्या '
विशसन
""
विशाख
विशाखा
विशाय
विशारण
विशारद
विशाल
विशालक
विशालता
.' विशालत्वच्'
विशाला
"
विशालाक्ष
विशालाक्षी
विशिख
विशिखा
विशुद्ध
विशेष
विशेषक
विशोक
विश्रम्भ
श्लोकाङ्क
शब्दः
१३९२ विश्राणन
१४३६
३७०
११५७
३७०
७८२ - शे.
२०९
११२
१५०३
३७२
- ३४१
१४२९
२३१-शे.
१४३१
११३३
९७६
११५७
२०० - शे.
२०५ - शे.
७७८
९८१
१४३६
१५१५
६५३
१३२५-शे.
१५१८
विश्रुत
विश्व
विश्वकद्रु
(विश्वकर)
(विश्वकर्तृ)
विश्वकर्मन्
(विश्वकारक)
विश्वकृत्
(,,)
(विश्वजनक)
(विश्वद्रयच )
विश्वभुज्
विश्वभू
विश्वमेषज
विश्वम्भर
विश्वम्भरा
विश्वरूप
विश्वरेतस्
(विश्वविधातृ )
(विश्वसू )
(विश्वसृज् )
(»)
विश्वसेनराज्
विश्वस्ता
१८१
श्लोकाङ्कः
३८७
१४९३
१३६५
१४३३
१२८१
५- १.
५- प.
१८२
५- प.
१८२
५- प.
५- प.
४४४
२१९- शे.
२३६
४२०
२१५
९३५
२१५
२१२
५- प.
५- प.
५- प.
२१२
३७
५३०
Page #739
--------------------------------------------------------------------------
________________
४२.
९३५
स
८५४
विषू
अभिमानचिंतामणिकोशस्य शब्दः लोकाङ्कः | शब्दः श्लोकाः
लोकाः | शब्दः लोक(विश्वस्रष्ड)
विषमोन्नत १४६८ विष्टि विश्वा
विषय
९४७ विष्ठा ॥
१३८४ विष्णु विश्वामित्र ८५० विषयग्राम १४१४ (विश्वावसु)
१८३
(विषयप्रार्थना) ४३१ विश्वास - १५१८ वियिन् १३८३ 'विष्णुकान्ता' ११५६ विश्वेदेव ८९-शे. (विषवैद्य) - ४७१
विष्णुगुप्त ६३४-शि. विषसूचक १३३९ विष्णुगृह विष ११९५ विषाक्त ७७९
विष्णुद्विष् . १०७०-शे. विषाग्रज ७८२ - शे.
विष्णुपद विषण्णता ३१२ विषाण. १२२४ विष्णुपदी १०८ (विषद)
,, . १२६४ विष्णुवाहन २३० विषदर्शनमृत्युक १३४० विषाणान्त २०७-शे. विष्णुशक्ति २२६-३ विषधर विषाद . ३१२
विष्वक् १५२९ विषभिषज् ४७४ विषान्तक १९७
विष्वक्सेन -२१४ विषम १५-प. विषापह २३१-शे.
'विष्वक्सेना' ११४९. 'विषमच्छद' ११७३ विषुव
विष्वद्रयच ४४४ (विषमनेत्र) १६-प. विषुवत् १४६ विष्वाण (,,) १९६ विष्कम्भ १०२३
विस
११६५ विषमपलाश १६-प. विष्किर १३१६
विसंवाद १५१९ (विषमशक्ति) १६-प.
१३२५-शे.
विसकण्टिका १३३३-शि. (विषमस्पृहा) ४३१ विष्टप
विसकण्ठिका .१३३३ विषमायुध २२७
६८४
विसप्रसूत ११६१ (विषमाश्व)
८३५ विसप्रसून ११६२ (विषमेषु) १६-प. ,,
१११४ विसर . १४११ २२९ । विष्टरश्रवस् २१८ 1 विसर्जन
३७२
Spllits-lell.lllllili:
१४६
विष्टर
Page #740
--------------------------------------------------------------------------
________________
शब्दः विसार - विसारिन् विसत्वर विसमर (पिस्कल्ल)
| विहायस्
वीनाह
विस्तर
विह्वल
४४८
विस्तीर्ण বিদাৰ विस्कुलिङ्ग विस्फोट विस्मय
शब्दानुक्रमणिका लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः
*लोकाङ्क: १३४४ विहसित २९७ वीतिहोत्र १०९८ विहस्त
(वीथि) १४२३ ३९०
१६३ वीथी
२८४ १३१६
१४२३ १०९० विहायसा १५२६
वीध्र
१४३६ .. ८८४ (,)
१०९२ १९३२ | विहायित ३८६ ११२४ | विहार
९९४ १४३२ १५००
२९४ १४३० विहृत
५०८ १४०६
वीरजयन्तिका २८१ ११९९ वीक्षापन्न ४३३
'वीरण'
११५८ ४६६-शि. वीक्ष्य ३०४-शे. वीरणीमूल ११५८
३०३ | वीडा १५०० 'वीरतर' ११५८ १४९५ |वीचि
१०७५ 'वीरतरु' ११३५ वीचिमालिन् .१०७३ वीरपत्नी १३९२ वीजन ६८७-शि. (वीरपाण) ८०२ १०५८ वीणा
२८७ वीरपाणक ८०२ १५१८ वीणावाद
वीरभवन्ती ५५३-शे. ३४० वीत
१२३१ वीरभार्या ५१५ १३१६ वीत १२५२ वीरमातृ ५५८ १३१६. वीतंस
९३१ वीरविप्लावक ८६१ १३१६ वीतदम्भ
वीरशकु ७७८-शे. ३४६--शि. वीतन
५८७ वीरसू
५५८. ३६४ वीतराग
वीरहन् ९१२ वीति
१२३३ / वीराशंसन्
पित्र
बिस्रनन्धि 'विलम्भ विस्रसा विहग
विहामा विहशिका पिहनन
Page #741
--------------------------------------------------------------------------
________________
८४४
३००
६२९
२४७
२६०
अभिधानचिंतामणिकोशस्य शब्दः लोकाङ्कः । शब्दः लोकाः । शब्दः लोकार (वीराशंसनी) ८०१
१४८४ वृन्द
१४११ वीरुध् १११८
९८२ वृन्दाक. २१९-के. वीरोज्झ
१५२३ वृन्दराक वीरोपजीविक
वृश्चिक वीर्य
१४६७
१४८४ वीर्यान्तराय वृत्ताध्ययनद्धि • ८३८
११४. वीर्यप्रवाद वृत्तान्त
१२५६ वीवध
३६४ वृत्ति
२५७ वीवधिक ३६४-शि.
१३७९ १२९१
८६५ (.) वृकधूप
वृत्र
. १७४ (वृषकेतन) वृकोदर
१४६-शे. (वृषगामिन्) २१९-शे. (त्रद्विष) १७५ वृषण वृथा .
| वृषणश्व १७६-शे. वृष्ण १४९०
(वृषणाश्च) १८३ १११४ वृद्धकाक १३२३ वृषदंशक १३०१ पक्षधूप
६४८ वृद्धनाभि ४५८ (वृषध्वज) - -प. वृक्षभिद्
९१८ वृद्धश्रवस् १७२ वृषन् घृक्षमेदिन् ९१९
१३-प. वृक्षवाटी १११३
८८१ वृषभ
२९ वृक्षादन ९१९
१५०२
१२५६ प्रक्षाम्ल ४१७ वृद्धिजीवन
(वृषयान) जिन १३८१ वृद्धोक्ष १२५८ वृषल . ८९४
१४५० वृद्धयाजीव ८८. (वृषलक्ष्मन्) ७-प. ५६८-शे. | वृन्त ११२० | वृषलाञ्छन १३-प.
६४८
३३९
वृद्धि
वृषपति
८८०
Page #742
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
श्लोकाङ्कः
५७०
वेणी
८२४ १००४ ९८-शे. १५२३
(..)
वेध
९०९
.२१२
९२५
२१७
१४८६
वेध्य
२९४-शे.
| वेतस्वत्
मन्दः श्लोकाङ्क: | शब्दः श्लोकाङ्कः शब्दः
१९: (..) . वेणि
वेदित घृषलोचन १३००
१०८७ वृषवाहन १२-प.
१२७७
५७० वेदोदय षस्यन्ती ५२७
वेणु
११५३ वृषाकपि . २१५ वेणुक १२३०
वेधनिका १०९८
वेणुतटीभव १०४४-शे. वेधस् वृषाक्रान्ता १२६७ वेणुध्म वृषाक्ष २१९-शे. वेतन .
वेधित १९५ ७-प. | वेतस
वेध्या (पृषासन)
९५४ वेपथु सुषी ८१६ वेत्रधर ७२१-शि. वृषोत्साह २१९-शे. . वेत्रासन ६८४ वृषोपगा १२६६ वेत्रिन्
१६६ | वेद वृष्टिजीवन ९५५
२५३ | वेला १२६७ | वेदगर्भ
२११ १००-शि.
८१३ (वृष्णिदशा) २४५ | वेदना १३७० | वेल्लित
१११७ वेदव्यास
८०६ असी ८१६-शि..
८५६ | वेदान्त २५० वेल्लितान वेग
१९४ | (वेदि) १००४ वेगवत् १६५ | 'वेदिका' १००४
१२५३ | वेदिजा ७११ | वेशन्त
९१३-शि.
९१३
७२१ | वेर • २४९ / वेल
वृष्टि
११११
१०७६
१५०९ . ४२०
१२४५
वृष्य
वेदहीन
१४८१ ५६८-शे.
हरय
वेश
६३५-शि.
देगसर
१०९५
Page #743
--------------------------------------------------------------------------
________________
E
शब्दः 'वेशवार' वेश्मन्
४५६
वेश्या
वेश्याचार्य वेश्याश्रय
वेष
.. १२३०
४१७
वेषवार वेष्टन 'वेसवार' वेसर वेहत् वै
मिधानचिंतामणिकोशस्य लोकाङ्कः ___लोकाङ्कः । शब्दः . लोका
वैड्यं १०६३ | (वैमनस्य) वैणव
८१५ वैमात्रेय
१०४४-शे. वैमानिक वैणविक १००३ वैणिक ९२४ वैमेय ६३५ 'वैणुक'
(वैयाकरणनिकाय) वैतसिक . वैतनिक
वैयाघ्र ४१७ वैतरणी १०८६ १२५३ वैतालिक ७९४ वैदेह
८६८ वैरशिक १५४२-शे. वैदेहक ८९८ वैरनिर्यातन
वैदेही ४२१ वैरप्रतिक्रिया ८०४ ६७२
वैरशुद्धि ८.४ | वैय
वैराट
१२०९ २१५ 'वैद्यमातृ' ११४०
१०६६-शि. ८९-शे. वैधेय ३५२
वैरिन्
७२९ ८०९
वैध्यत ૧૮૬ वैरोटया
वैनतेय २२१ (.). १७८
वैवधिक २०९-शे.
१०२
वैवयं ९४ (वैनतेयवाहन) २२१ बैशाख
वैमयिक ७५० वैनीतक ७५९ ६९२ | वैन्य
७००
वैशेषिक . ८६२ ३४३ | वैपरीत्य १५०१ । वैश्य
८०७
वैकक्ष
६५
७०३
वैकटिक
१७२
वैकुण्ठ
FFFFFFFEEEEEEEEEEEE
वैखानस
२४.
वैजनन वैजयन्त
(,)
७७७
. १०२३
वैजयन्तिक वैजयन्ती वैजयि वैज्ञानिक
Page #744
--------------------------------------------------------------------------
________________
शब्दालभामामका
१८७
१५०२
वोटा
९८४
बोरुखान
व्याघ्रो
शन्दः लोकाङ्कः । शब्दः लोकाङ्क: | शब्दः लोकाङ्कः ८६४
५८३-शे. व्यसनसप्तक वैश्रवण १८९ 'व्यडम्बक ११५० व्यसनात ३८१ वैश्रवणालय . ११३२ 'व्यडम्बन' ११५० व्यसनिन् वैश्वानर १०९८ व्यतिहार ८७० व्याकरण
११३ व्यत्यय १५०२ व्याकुल व्यत्यास
व्याकोश ११२७. वैष्णव १०५४-शि. म्यथक
व्याख्याप्रज्ञप्ति २४३-शि. (वैष्णवी) २०१ व्यथा
१३७० व्याघ्र
१२८५ सारिण १३४३ व्यध.
१५२३
१४४० कहासिक ३३१ व्यधित
'व्याघ्रपुच्छ' ११५० व्यध्व
व्याघ्राट १३४० १२४० व्यन्तर ९१
११५७ बोलक १०७६ व्यपदेश
३७८ व्याज
३७८ . कोल्लाह १२३९
व्यभिचारिन्
३२६ व्याड १२२२-शि. (..) २९५
१३०३ बौषद १५३८ व्यय
१५१६ व्याडि ८५२ ध्यसक
व्यलीक ३७९ व्यादीर्णास्य १२८५-शे. ७४४ व्याध
९२७ ३४२ व्यवच्छेद ७८० व्याधाम १८१ व्यवधा १४७७ व्याधि
३१२. व्यक्ति १५१५ व्यवधान १४७८
४६२ व्यप्र
व्यवहार २६२ 'व्याधिघात' ११४० व्यङ्ग । १३५४
७८२-शे व्याधिस्थान ५६४-शे. व्यजन
व्यवाय
५३८ व्यान ११०९ ध्यजक २८२ १५०९ व्यापन्न
३७४ व्यजन
३९७ व्यसनवारक ७१३ । व्यापाद १३७२
दोहित्य
ध्यक्त
Page #745
--------------------------------------------------------------------------
________________
११६८
.",
___२२०
१४८
अभिधानचिंतामणिकोशस्य शब्दः लोकारः । शब्दः लोकाङ्कः । शब्दः . लोकार: व्यापादन . ३७० व्योमकेश १९८ व्याप्त . १९ व्योमधूम १६४-शे. व्याप्त
१४७३ व्योमन् १६२ व्याम व्योमयान ८९-शि.
| शंव व्यायाम ३२० (व्योमरत्न) ९५ शंवर
२२८ व्योमोल्मुक ११७-शे.
१२९३ व्यायोग २८१ व्योष . ४२२
१३४४ व्याल १२१६ ब्रज १२७३
१०६९ १२२२
११११ (शंबरारि) १३०३ | व्रज्या
शकट २२० व्यालपाहिन् ४८८
१५०१
७५३ 'व्यावृत्त १४८४ व्रण
४६४ (शकटारि) . २२१ व्यास व्रत
१४३४ १४३२
८४३
६२७-शि. व्याहार
१११७ शकलिन
१३. व्युत्कम १५११ व्रतसङ्ग्रह व्युत्पन्न व्रतादान
१३१६ व्युष्ट १३९ जतिन्
(शकुनावेदनी) १२८९ म्युष्टि १४४६ वचन
९२०
१३१६ १४३० वाज
१३२५-शे. व्यूढकङ्कट
१४१
१३३५-शे. व्यूति ९१३ ब्रातीन
४८०
| शकुन्त व्यूह
व्रात्य ८५४
१३३८ १४११ वोड ३११-शि. शकुन्तलात्मज . ७०२ व्यूहपाणि व्रीडा
शकुन्ति । १३१६ व्योकार ९२० वोहि ११६८ । शकुल १३४५
२४१
व्रतति ।
शकुन
८१७
२० | शकुनि
७
बात
३११
Page #746
--------------------------------------------------------------------------
________________
शब्दः
श्लोकाङ्कः
शकुलार्भक शकृत् .
शकृस्कार
१२६०
सकृद्वार
६१२
४९।
७८७
(शक्तिपाणि) शक्तिमृत् शक
२०९ २०९
१७२
११३७
शब्दानुक्रर्माणका शब्दः श्लोकाङ्कः | शब्दः - लोकाङ्कः शकुकर्ण १२५६
|शत शकुमुख १३४९ शि. शतक २१९-शे. शकुर ४७९ शतकीर्ति
शतकोटि १८० १९३ शतक्रतु १७३
शतघ्नो ७८७-शे. १२०५ शतद्रु १०८४ १३१० शतधार १८०-शि. १.०६३ शतधृति २१३
१९३ शतपत्र ११६१ शङ्खनक १२०५
१३२८ 'शङ्खनख' . १२०५ शतपदी १२१० (राजपाणि) २१९ 'शतपर्णिका'
११९३ २१९ शतपर्वन् ११५३ शमुख १३४९
शतपर्विका
११९२ शची
१७५ 'शतप्रास' शचीपति १५३ शतभिषज
१११ (शचीश)
१७३ 'शतभीरु' ११४८
शतमुखी २०५-शे. , १०१२-शे. शतवीर २१९-शे. शठता
शतह्रदा ११०५ शण
११५९ शताक्षो १४३-शे. ३७६-शि शताङ्ग
५६२-शि. शतानन्द २११ शण्ड १२५९-शि.
८५० शण्ड ५६२-शि. |,
२१९-शे.
सकजित् शक्रशिरस्
९७१ १७५-शे.
शकाणी
शक्ल
३५१
१२५७ १९५
३१५
श
७८७
८७४
शष्ठ
७५१
११२२ १८८-शे. २००-शे. ६१०-शे.
१३५१
"
Page #747
--------------------------------------------------------------------------
________________
१९०
शब्दः
शतार
शतावरी
शतावर्त्त
शत्रु
शत्रुञ्जय
शत्रु
शनि
श
""
स
शप
शपथ
सपन
शपीवि
शफ
शफर
शबर
शबरावास
शबल
( शबला)
(शबली)
शब्द
शब्दमह
शब्दप्राम
शब्दन
श्लोकाङ्कः
१८० - शि.
१७५ - शे.
२१६
७२८
७३२
१०३०
२१९ - शे.
१२०
१२०
१५४२
२६२
२६२
२६२
१७४ - शे.
१२४४- शे.
१३४६
९३४
२०० - शे.
१००२
१३९८
१२६६
१२६६
१३९९
५७४ - शि.
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः
५७३
१५३५
७३
३०४ शम्भु
५९१
शब्दः
शब्दाधिष्ठान
शम्
राम
"
""
शमथ
शमन
""
(शमभृत् )
शमल
शमान्तक
शमी
शमीगर्भ
""
शमीधान्य
शम्पा
'शम्पाक'
(शम्बर)
(,)
'शम्बर'
८
"
( शम्बरारि)
शम्बल
शम्बाकृत
१४१४ 'शम्बु'
३४८ शम्बुक
३०४
१८५
८३०- शि.
७६.
६३४
२२८-शे
११३०
८१३.
१०९८
११८१
११०४
११४०
२८८
१३४४
१०६९
१२९३
२२८
४९३
९६८
१२०५
१२०५ - शि.
शब्दः
शम्बूक
शम्भली
(शम्भव)
""
""
शम्या
'शम्याक'
शय
"
शयत
शयन
,,
शयनास्पद
शयनीय
शयामक
(,,)
शयालु
शयित
शत्रु
शय्यम्भव
शय्या
शर
""
शरज
(शरजन्मन्)
श्लोकाः
. १२०५
५३३
२६
२४
१९५
२१३
७५७
११४०
१० - प..
५९१
१०५ -शे.
३१३
६८२
९९५
६८२
१२९९
७५८
४४२
४४३
१३०५
३३
६८२
७७८
११९२
४०७
२०९
Page #748
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
९८३
'शरणि 'शरणी'
शलभ
शब्दः लोकाङ्कः शब्दः श्लोकाङ्कः । शब्दः लोकाङ्कः धरण
९९१ शर्कराप्रभा १३६० (शशधर) १०५ शरणार्थिन् ४७९ शर्म १३७०-शि. হাহাৱিন্তু
शर्मन् १३७० शशमृत् १०५ शर्ष
१९५ शशादन शारत्
१५९ शर्वरी
शशिन् शारद्
१५८ शर्वाणी २०४ शशिप्रिया ११५ शरधि '७८२
शल
१२५३ शशिभास्कर .. १२४ शरभ १२८६
१२९६ (शशिभूषण) ७-प. शरभू
१२१३
१९९ (शरयन्त्रिक) ११६६ शलल .
१२९६ शशिशेखर -प. शरव्यक
१२९६ शश्वत् १५३१ 'शरार्टि' १३३८ 'शलली' १२९६ शम्कुली ४००-शे. शराडि १३३८ शलाकापुरुष ७०० शष्प
११९१ शलाट ८८५ | शसन
८३० शरारि १३३८ शलाटु - ११३० शस्त शरारु ३६९ | शलिक २१९-शे. शस्त्र
१३३८ । शल्क . .१४३४
१०३७ १३३८ शल्किन् । १३४४
७८२-शे. शराव १०२४ | शल्य. .. ५८० शास्त्रजीविन् ७६९ शराभ्यास
१२९६ (शास्त्रपाणि) शासन ७७५-शि शल्यक १२९६ शस्त्रमार्ज शराश्रय ७८१ शल्यारि ७०७
राजीव
८५८ परीर 'शल्लकी' ११५२ शस्त्री
७८४ शारीरिन् ) . १३३६ शव
'शस्य ११३० सर २१९-से. शश
१०६३ | 'शस्यसंवर' शर्वरो ४०२ | १२९५ शाक
११८४
भराति
'रालि' 'पराली'
Page #749
--------------------------------------------------------------------------
________________
१९२
शब्दः
शाकट
""
शाकटीन
शाकम्भरी
शाकशाकट
श
शाकुनिक
शाक्तीक
( शाक्य)
शाक्यसिंह
शाकर
शाखा
शाखापुर
शाखामृग
शाखारण्ड
शाखिन्
शाङ्कर
शाङ्खिक
(शाटक)
शाटी
शाव्य
'शावल’
शाण
शाणाजीव
शाणी
'शाण्डिल्य'
श्लोकाङ्कः
८८५
१२६१
८८५
२०५ - शे.
९६५
९६५
९३०
७७१
२३६
२३६
१२५७
१११९
९७२
१२९२
८५७
1998
१२५७
अभिधानचिंतामणिकोशस्य
श्लोकाकः
१४८४
१३७०
१०४५
१०४५ - शि.
७२८
१०९०
९५५
९५५
२९५ -
८११
४४
९१६
६७९
११३५
शब्द :
शात
6)
""
शातकुम्भ शातकौम्भ
शात्रव
शाद
शादहरित
शाद्वल
शान्त
""
शान्ता
शान्ति
"
39
"
शान्तिक
शान्तिगृह
९१० शान्तियात्रा
६७५
शान्तिगृह
६७५
३७७
९५५
९०९
शाप
शाम्बरी
'शाम्बुक'
शार
'शारङ्ग'
शारद
"
२८
३०४,
६९३
७५ - शे.
५१८ - शे.
शब्दः
१३२९
"
"
19
'शारदी'
शारि
शारिका
""
शारिफल
शारिफलक
शा
शार्ङ्गमृत्
(शार्ङ्गिन्)
शान
"
शार्वरी
'शाल'
शालकायनजा
शालवृक
शाला
९९७
५१८ - शे.
९९७ - शि.
२७२
शालाजीर
९२५
शालि
१२०५
(,,)
४८७ शालिन्
"
शालिहोत्र
४३३ शालीन
११७२ शाल
श्लोकाङ्कः
१५९ - शे.
११३३
११३३
४८७
२९४
१३३६
१८७
४८७ - शि.
२२२
२१९
२१९
१२८५
१४४०
१४३ --शे.
१११४
८४८
१२८०
९९०
१११९
१०२४
११६९
१२०१
७- प.
१२३३ - शे.
४३३
१३५६
Page #750
--------------------------------------------------------------------------
________________
शाद्धक
19
कालूर
शालेय
शाल्मलिन्
शब
शावर
را
प्राष्कुल
(शाकुलिक)
ग्रासन
ار
१३५४
९६६
२३०
३३८
१०४०
११५९
अश्वत
१४५३
प्रश्वतिक १४५३ - शे.
४२९
१४१८
१०- प.
२७७
२३२
४८८
७८२ - शे.
३४५
२६४
२५०
३४२
शिशु
१३२०
शिशुक
५७२ शिङ्खाण
शास्तृ
h
A
शास्त्रविद्
शिक्य
शिक्षा
शिक्षित
( शिखण्ड)
शिखण्डक
शिखण्डिक
हिण्डिका
११६७
★ १०७० शे.
शब्दानुक्रमणिका
श्लोकाः शब्दः शिखर
श्लोकाङ्कः शब्दः
१०३२
शिञ्जा
११२१
शिखरवासिनी २०५ - शे.
शिखरिणी
४०४
शिखरिन्
अनु. १३
32
""
"
शिखा
22
"
शिखाण्डक
(शिखावल)
शिखिग्रीव
शिखिन्
"
3)
""
39
शिखिमृत्यु शिखिवाहन
१३२० शिङ्खाणक
१३२५ शिङ्खानक
५७१. शिङ्खिनी
१०२७
१११४
१३३८
५७१
११०२
१११९
शिञ्जित
शिञ्जिनी
..
शित
६३२
६३२- शि.
४६२- शे.
५८१
शितशिम्बिक
शिति
शिथिल
शिपिविष्ट
५७२ ,,
१३१९
१०५२
१४ - प.
१२२
२३६
१०९९
39
* १३१९
शिमि
२२८ - शे.
शिम्बा
२०८
शिम्बि
११३४
शिम्बिक
११८४ शिम्बो'
शिरःपीठ
शिरस्
(6)
(शिरसिज)
शिफा
"
' शिफाकन्द '
शिबिका
शिबिर
१९३
श्लोकाङ्क
७७६
१४०५
६६६
७७६
१४८४
११७४
१३९७
४९६
१९८
४५३
४५५.
११२०
११६६
११६६.
७५९
७४७
७४६ - शि.
११३०
११३०
१९३१
११७३.
११३.१
५८६- शे
५६६
११:३१
५६७
Page #751
--------------------------------------------------------------------------
________________
७६८
(शिरा)
५८६
१९४
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्क: | शब्दः लोकारकः । शब्दः श्लोकार शिरस्क
शिल्पिन् ८९९ शिवारि , · १२८०-शे. शिरस्त्राण __७६८ शिल्पिशाला १००० (शिवी) २०१ शिरस्य शिव
शिशिर
१३८५ शिरोगृह ९९५
१९७ शिशु शिरोधरा
१२७४ शिशुक १३४६ शिरोधि
शिवकर ५३ शिशुत्व ३३९ शिरोनामन् ११२१ (शिवकान्ता) ८-प. शिशुनामन् १२५३ शिरोमणि
शिवकीर्तन २१९-शे. शिशुपाल २११ शिरोममन् १२८८ शिवगति
(शिशुपालमिषूदन) २२१ (शिरोरत्न) ६५० शिवङ्कर ४८९ शिशुमार १३५० शिल
. ७८२-शे. शिशुवाहक १२४४ शिला
१००८ शिवताति ४८९ হিপ্ন
१०३६ शिवदूति २०-शे. शिश्विदान १०६०-शि. | शिवपुरी
शिष्टत्व शिलाजतु १०६२ (शिवप्रणयनी) शिष्टि
२५ 'शिलानीह २३१- शे. शिवप्रियतमा) ८-प. शिलासार १०३० (शिवप्रिया) ८-प. शीकर शिली १२०३ (शिवरमणी)
शीघ्र
१४७० शिलीमुख (शिववधू)
शीघ्रवेधिन् १२१२ (शिववल्लभा) ८-प. शीत
११३७ शिलोच्चय
शिवा शिलोद्भव १०४४-शे.
२०४ शिल्प
११४५ शीतभव 'शिल्पशाला' १०००
१२८९ 'शीतमीरू'
११४८ शिल्पा १०००
११४६ | शीतल
८५७
९७४
८-प.
शिष्य
१६५
७७८
१०२
शीतक .
९४२
Page #752
--------------------------------------------------------------------------
________________
शब्दः
"
ܕܕ
शीतशिव
'शीता'
(शीतांशु)
शीतीभाव
(शीतेतर रश्मि)
शोधु
शीन
१४९४
(शीर्णाडि) १८४
शीर्णाहि
१८४
कोर्ष
शीर्षक
ܙܕ
शीर्षच्छेद्य
शीर्षण्य
92
शील
श्लोकाङ्कः
१३८५
११०७ - शे.
९४२
८९१
१०५
७५ - शे.
९५
९०४
"
शीलक
शुक
शुकपुच्छ
शुक
शुक्ति
शुक्तिज
शुक्र
५३७
७६८
६४० - शे.
३७३
५७०
७६८
८४४
१३७७
५७४ - शे.
१३३५
१०५९
४१५
१२०४
१०६८
११९
शब्दः
29
,,
""
""
"
शुक्रकर
शुक्रज
शुक्रशिष्य
शुक्ल
ܝܙ
शुक्लधातु
शुक्लापाङ्ग
शुङ्गा
शुच्
शुचि
"
""
"
""
शब्दानुक्रमणिका
"
"
(शुण्ठि)
शुण्ठी
शुण्डा
در
"
लोकाङ्कः शब्दः
१५४
शुण्डाल
६१९
शुतुद्रि
६२९
शुद्ध कर्मन्
शुद्धमति
१०९८
१०४४ - शे
६२८
९३
२३८
- १३९२
१४७ - शे.
१०३७
१३२०
११२४
२९९
९७
९९
१५४
१०९९
१३९२
१४३६
११०७ - शे.
४२०
४२०
९०३
९०६
१२२४
शुद्धान्त
शुद्धोदन सुत
शुन
शुनासीर
शुनि
शुनी
शुन्य
शुभ
',''
शुभयु
शुभ संयुक्त
शुभांशु
शुभ्र
""
शुम्ब
शुम्भमथनी
शुल्क
शुल्काध्यक्ष
शुल्व
""
शुल्वारि
शुषा
१९५
लोकाङ्कः
१२१८ - शे.
१०८४
८११
५३
७२७
२३७
१२७९
१७०
१२७९
१२८१
१४४६
८६
१२७५
४३३
४ ३३
१०५ - शे.
१३९३
१०४३ - शे.
९२८
२०५
७२४
७२४
९२८
१०३९
१०२७
३१०
Page #753
--------------------------------------------------------------------------
________________
अभिधानचिंतामणिकोशस्य
२८७
९४
शृङ्गिक
गणि'
शब्दः श्लोकाङ्कः । शब्दः लोकाङ्कः । शन्दः . लोकाङ्कः १९७
. १०६१-शि. शुषि १३६३ शूलधरा २०५ शे. | (शङ्गारजन्मन्) २२९ शुषिर शूलनाशन
शङ्गारभूषण १०६१ शूलभृत्
१९९ (शङ्गारयोनि) २२९ शुष्म . ७९६ (,,) ७-प.
११९८ शुष्मन्
शूलाकृत ४१३ शङ्गिण १२७७ ११००-शि.
(शूलायुध) . ७-प. शङ्गिणी १२६५ शूक
(शूलास्त्र) . ७-प. शङ्गी शूकधान्य ११८१ शूलिक १२९६ शङ्गोकनक शूकर (शूलिन्)
शङ्गोष्णीष १२८५-शे. शूकल १२३५
१९९
१२३० 'शूकशिम्बा' ११५१ शूल्य
४१३ शत
१४८५ 'शूकशिम्बि' ११५१ शृगाल १२९०-शि. शेखर
७-प. (शुका)
शगाली . ८०३-शे. ८०७
६१० ८९४
१२२९ शेपस् ६१० शूद्रा ५२४
१२५५ शेपाल शूद्री
१२३२ शेफ शून्य १४४६ १२६४
६१०-शे. शून्यवादिन् ८६१
६४०-शे.
३०९ शूर शङ्गबेरक ११८९ शेलु
११४४ (,)
शृङ्गमुख २९४-शे. शेव १३४४-शे. शूरदेव शृङ्गवाद्य २९४-शे. शेवधि
१९२ १०१८ शङ्गाट ९८८ शेवल
११६७ शूर्पक २२८ शृङ्गार २२९ | शेवाल ११६७ (शूर्पकारि) २२८ | ,
२९४ | शेष
३११
६५४
शेप
कालक दख
११६७
५२३
.६१०-शे.
शेफसू शेमुषी
सूप
Page #754
--------------------------------------------------------------------------
________________
शैक्ष
शल
शौर्य
शैलालिन्
शैलुष
४६८
शब्दानुक्रमणिका
१९७ शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः शेषाहिनामभृत् २२५-शे. शोणित ६२१ 'शौभाजन' ११३४
शोणितपुर
९७७
(शौरसेनी) २८५ शेषच्छेदिक ३७३
शोथ
४६८ (शौरि) २१६ १०२७ शोधनी १०१५ शैलधन्वन् २००-शे. शोधिका ११७७ शला २०५ शोधित
४१४ शौकिक " १३६१- शे.
१४३७ शौल्किकेय ११९६ शैलाट १२८५-शे. शोध्य ६२२-शे. | शौल्विक ९१० ३२९
१०४३-शे. शौष्कल ४२९-शि. ३२८ शोफ
श्मशान शोभ - ८९-शे. श्मशानवेश्मन् १९६ शैव शोभन १४४४ श्मश्रु
५८३ ११६७ शोभा
श्याम
१३९७ . शेषलिनी १०८०
१५१२ श्यामक ११७६ शैवाल ११६७ शोभाञ्जन
श्यामल
१३९७ ४६३ श्यामा १५६ शोषण १४१४
१४२ २९९ १४२०
११४९
८२ श्यामाक ११७६ शाच शौण्ड
श्यामाग
११७ १०९९
१३२५-शे.
(श्यामार्य) १०९० शौण्डिक
श्याल
५५२ १२५२ शौण्डी ४२१ शे.
.११३८ १३९५ शौण्डीय
श्यालिका शोणरत्न १०६४-शि. | (शौद्धोदनि) २३७ । श्याव
शैवल
.
शोष
c
शौक
विम.
२९९
शीच
सोग -
Page #755
--------------------------------------------------------------------------
________________
८२२
१८५
५३९
३५७
६५३
३१९ ।
३५७
अभिधानचिंतामणिकोशस्य शब्दः लोकाङ्कः | शब्दः लोकाङ्कः । शब्दः . श्लोकाङ्क: श्येत १३९२
११४३
श्रीपर्णी श्येन
श्राद्धकाल
१४१ (श्रीपर्याय) १३३४ श्राद्धदेव
श्रीफल ११३५ श्येनाक्ष. १३२८-शे श्रान्त
८११
| श्रीमत् ३५७-शि. श्रद्धा ५४१ श्रावण
१५४
, १३३५-शे. श्रावणिक श्रद्धालु
श्रीमत्कुम्भ १०४४-शे. १५४
(श्रील) श्रन्थन
२२६ | श्रीवत्स ४७ श्रम
२१८ १५१२
२२२ श्रमण
७५ श्रीकण्ठ
१९५ श्रीवत्सभृत् २१९ श्रमणा ५३२-शि. (श्रीकण्ठसख) ९-प (श्रीवत्साक) २१९ (श्रमणादिसङ्घ) १४१२ श्रीकर . २१९ शे. श्रीवराह २१९-शे. श्रवण
११३ श्रीखण्ड ६४१ श्रीवास ६४८ __३१० श्रीगर्भ २१९-शे. श्रीवृक्ष ११३१
५७४ ,, ७८२-शे. श्रीवृक्षकिन् १२३६ ७५-शि. (श्रीगुणसुन्दर) ३४ श्रीवेष्ट . ६४८-शे. २१९-शे. (श्रीगुप्त)
श्रीसंज्ञ६४६ श्रवणा
५३२ श्रीधन २३४ श्रुतकर्मन् १२१ ५७३
४०६-शे. श्रुतदेवी
२४१ 'श्रवा' ११८५
श्रुतश्रवोनुज १२१-शे. ११४ श्रीधर পৰিামু ११७
२१५ श्रविष्ठारमण १०५-शे. श्रीनन्दन २२८ (श्रुतिविकल) ४५४ श्राणा श्रीपति २१४ श्रेणि
८९९ श्रीपथ ४९०
१४२३ ९८७ / (,)
श्रवस
श्रीद
१८९
श्रविष्ठा
श्रुति
.२४९
श्राद्ध
Page #756
--------------------------------------------------------------------------
________________
शब्दः
श्रेणिक
श्रेणी
श्रेयस्
"
"1
"
"
श्रेयसी
श्रेयांस
"
श्रोण
श्रोणि
श्रोत्र
श्रोत्रिय
(श्रोत्रियसमाज)
श्रौषद :
लक्ष्ण
श्लथ
वाघा
श्रीपद
श्रील
श्लेष्मण
भान्
श्लेष्मल
केष्मातक
श्लोकाङ्कः
७१२
१४२३
२९
७४
८६
१३७९
१४३९
११४६
२७
२९
१४३९
४५२
६०७
५७४
८१७
१४१४
१५३८
१४२७
४९२
२७०
४६५
३५७
.४६०
४६२
४६०
११४४
शब्दानुक्रमणिका
शब्दः
श्लोक
श्वःश्रेयस
श्वजीविका
श्वदंष्ट्रा
श्वदयित
श्वन्
श्वपच
वन
("
श्वयथु
श्वशुर
व
"
श्वश्रूश्वशुर
श्वस्
"
श्वसन
श्वसित
श्वान
श्वापद
श्वाविध्
श्वास
"
श्लोकाङ्कः
२७३
८६
८६६
११५६
६२६
१२८०
श्वासप्रश्वासन
श्वासहेति
श्वित्र
९३३
१३६४
१३६४
४६८
५५९
५६०
५५९
५६०
१५४१
१५४२ - शे
११०६
१३६८
१२७९
१२१६
१२९६
५७
१३६८
शब्दः
श्वेत
"
"
""
(,,)
श्वेत कोलक
श्वेतगज
'श्वेतगरुत्'
श्वेत
(श्वेत पत्ररथ )
श्वेतपिङ्ग
श्वेतमरिच
श्वेतरक
(श्वेतरस )
श्वेतरूप्य
श्वेतवाजिन्
श्वेतवाहन
श्वेतसर्षप
श्वेतहय
(श्वेवाश्व)
वोवसीयस
षट्कर्मन्
८३ (षदचरण)
३१३ (षट्पद)
४६६
षट्पदी
१९९
श्लोकाङ्क:
४०९.
१०४३
१३९२
१२०६ - शे.
४६६
१३४६
१७७०
१३२५
१०५
२१२
१२८५
११३४
१३९५ः
४०९.
१०४२ - शे
१०४
१०५ - शे..
११८०.
७०९
१०४.
.८६
८.१२.
१२१२.
१२१२
१.२०८.
Page #757
--------------------------------------------------------------------------
________________
लोका
संवत .
९६१
ठक्त
संवाहक
४९२
सेविद्
संवृत
अभिधानबिंतामणिकोशस्य
लोकाकः । शब्दः श्लोकाः | शब्दः : (पहि) १२११ षोडत् १९६३
१२९६ षडङ्गक ५६४-शे. षोडशार्चिष् १२० पहाजित् २१९- शे. (षोडशावर्त) १२०५ संवर्तक २२५ षजी २५३ षोडशांहि
११०० परभिज्ञ २३३ छीवन १५२१ संवर्तिका ११६६ पाव १५२४
ष्ठेवन १५२१ संवसथ
१५२१
संवित्ति १०७०-शे. संयत् ७९६
२७८ षड्सात्सव संयत
संवीत १४७६ पण्ड संयमनी १८६
१४७६ १२५९ संयुग
१८८-शे. 'संयोगित' १४८५ संवेग संयोजित
संवेश ३१३ संरम्भ १४९९ संवेशन ११८० १४०० संव्यान
६७१
७९५ २०९ संलाप
२७५
संशय १३७५ पष्टिक
१५३५
संशयानामसम्भव ६६ १५९-शे.
संशयाल पष्टिक्य
संवत्सर १५९ संशयित ४४५ षष्टिहायन १२१८-शे.
संवनन
१९९८
संशित १९९१ षष्ठवाह १२६०
संश्रव २७८ २०५ो .
संभ्रुत . . .१४८९ ३०८
सं लेष , १५०७
१४५१
५३७०
संराव
षम्मुख
संशप्तक
संवत्
संवर
१०६९ | संसक
Page #758
--------------------------------------------------------------------------
________________
-शब्दः
"
संसद्
संसरण
( संसारिन् )
संसिद्धि
संस्कार
संस्कार वर्जित
संस्कारवत्त्व
संस्कृत
"
संस्तर
"
संस्तव
संस्याय
संस्था
66
संस्थान
""
संस्थित
संस्फेट
संस्फोट
संहत
संहतल
संहति
संहनन
संहर्ष
श्लोकाङ्कः
१४७१
४८१
९८७
१३६६
१३७७
१३७३
.८५४
६४
३४५
२८५
६८२
८२०
१५१३
९९१
३२३
७४४
शब्दानुक्रमणिका
शब्दः
संहार
संति
सकल
सकृत्प्रज
सक्तु
सक्तुक
सक्थि
सखि
"
सखी
सख्य
सगर
सगर्भ
""
सगोत्र
सम्भि
९८६ सङ्कट
१५१६
सङ्कथा
सङ्कर
सङ्कर्षण
सङ्कलित
सङ्कल्प
३७३
७९९ - शि.
७९६
१४७२
५९६ - शि.
१४११
५६३ सङ्कसुक
१५१५ सङ्काश
در
(सङ्कल्पयोनि)
श्लोकाः शब्दः
१६१
सङ्कीर्ण
२६१
१४३३
१३२१
४०१
११९८
६१३
९- प.
७३०
५२९
७.३०
६९२
५५१
५५१ - शि.
५६१
४२५
१५०४
२७५
सङ्कुल
४३७
१४६२
""
सङ्कोच
सङ्कोच पिशुन
सक्रन्दन
संक्रम
संक्राम
संक्षेप
सङ्ख्य
सङ्ख्या
""
सङ्ख्यावत्
सङ्ख्य
सङ्ग
सङ्गत
"
१०१६
२२४
१४८५
२२५
१३७०
२९९ सङ्गुप्त
गूढ
संग्रह
सङ्गम
सङ्गर
"
सङ्गीत
सङ्गीर्ण
२०१
श्लोकाः
१४७२
११२९
२६५
१४७२
६४५-शि.
६४५
१७१
१५१७
१५१७
१४३२
७९६
८७२
१३७३
३४२
८७२
१५०८
२६८
७३१
१५०८
२७८
७९८
२७९
१४८९.
२३४
१४८५
२५७
Page #759
--------------------------------------------------------------------------
________________
२०२
शब्दः
"
संग्राम
सप्राह
""
सङ्घ
सङ्घचारिन्
सङ्घजीविन्
सङ्घर्ष
सङ्घात
सचिव
सज्ज
सज्जन
33
सज्जित
सञ्चय
सश्वर
सञ्चारिका
सञ्चारिन्
सञ्जवन
सञ्ज्ञ
सञ्ज्ञप्ति
सञ्ज्ञा
सञ्जु
सज्वर
सटा
डी
अभिधानचिंतामणिकोशस्य
श्लोकाङ्कः
३४२
१४७१
१३७७
२०४
५२८
श्लोकाङ्कः
१४३२ सत्
७९६ सतत
१४१२
१३४४
४८०
१५१५ - शि.
१४११
७१९
७६६
३७९
७४९
१२२१
१४१२
५६३
५२१
२९५
९९२
४५६
३७१
२६०
४५६
११०२
८१६
१३१८
शब्दः
५९७ सतत्त्व
७८४
सती
35
"
सतीनक
सतीर्थ्य
सत्तम
सत्व
सत्त्वप्रधानता
सत्पथ
सत्य
सत्यंकार
सत्यप्रवादं
सत्यवती
""
सत्यसङ्गर
सत्याकृति
सत्याभि
सत्यानृत
सत्यापन
(सत्येतर)
सत्र
""
"
. १०५५
११७०
७९
१४३९
१३६६
७१
९८४
२६४
८.७२
२४७
८४७
८४७ - शे.
१९० - शे.
८७२
१२३–शे
८६७
८७१
२६५
८२०
१११०
६६७ - शे.
शब्दः
सत्रशाला
सत्रा
सत्रिन्
सत्वर
"
सथूक्तार
सद्
सदन
सदस्
सदस्य
सदा
सदागति
99
सदातन
सदादान
सदानीरा
सदायाद
सदायोगिन्
सहक्ष
सदृशू
सदृश
( सहशाह्वया)
सदेश
सद्भूत
सद्मन्
"
श्लोकाङ्कः
१०००
१५२७
७३४
१४७०
१५३०
२६७
१०- प.
९९०
४८१
४८०
१५३१
९८ - शे.
११०७-शि.
१४५३ - शि
१७७ शे
१०८५
. ५४२ - शे.
२१९ - शे.
१४६१
१४६१
१४६१
३६१
१४५०
२६५
१०- प.
९९०
Page #760
--------------------------------------------------------------------------
________________
शब्दः
सद्यस्
".
सबस्क
१४४८
सधर्मचारिणी ५१३ - शि.
१४६१
५१२
५२९
४४४
२१३ - शे.
१५३१ - शि.
६९३
९३
१५३१
१५३१ - शि.
सधर्मन्
सर्मिणी
सधीची
सध्याच्
सनत्
""
वनकुमार
सनत्कुमारज
धना
धनात्
नातन
ر
नाभि
(सनिष्ठेष
मीड
अन्तत
इन्तति
"
इन्तप्त
न्तमस
श्लोकाङ्कः
१५३२
१५४२- शे.
इन्तान
२१६
१४५२
५६२
३८८
२६७
१४५०
१४७१
५४३ - शे.
५०३ - शि.
१४९३
१४६
१७९
शब्दानुक्रमणिका
शब्दः
ܕܕ
"
सन्ताप
सन्तापित
सन्तोष
""
सन्दर्भ
सन्दश
सन्दान
सन्दानित
सन्दा निनो
सन्दाव
सन्देशवाच्
सन्देशहारक
खन्देह
सन्दोह
सन्द्राव
सन्धा
सन्धानी
सन्धि
"
श्लोकाङ्कः
५०३
५४३. शे.
११०२
१४९३
८२
३०८
६५३
९०९
१२७४
८०३
२६७
९९६
७३५
९८५ - शि.
सन्धिजीवक
४७५
सन्धिनी
१२६७
सन्धिबन्धन ६३१ - शे.
सन्धिला
९८५
सन्ध्या
१४०
२०३
शब्दः
श्लोकाङ्कः
सन्ध्यानाटिन् २०० - शे.
१८८ - शे..
११४२.
७६५.
७६६
१२२२.
१४५०.
१४५१
१४५०
१४५१ः
१४६१
१५१६
सन्ध्याबल
'सन्नकदु'
सन्नद्ध
सन्नाह
सन्नाह्य
सन्निकर्ष
४३९
९९९
८०२
२७६
७३४
१३७५ सपदि
१४११
'","'
सन्निकृष्ट
सन्निधान
सन्निधि
सन्निभ
सन्निवेश
सपत्न
सपत्राकृति
पर्या
सपिण्ड
सपीति
सप्तकी
(सप्तच्छद)
सप्तजिह्व
सप्ततन्तु
सप्तपलाश
सप्तपर्ण
सप्तर्षि
७२९.
१३७२
१५३२
१५३०
४४७.
५६२
९०७.
६६४
१६ - प..
१०९९.
८२०
१६- प.
११३३:
१२४
Page #761
--------------------------------------------------------------------------
________________
२०४
अभिधानधित्तामणिकोशस्य शब्दः लोकाङ्कः शब्दः लोकाङ्कः । शब्दः । लोकाङ्कः सप्तर्षिज ११९-शि. समन्तभुज् ११००-शे. समाकर्षिन् १३९० (सप्तर्षिपूता) १५-7. समन्तात् १५२९ समाख्या २७३-शि० सप्तला ११४८ समपाद
७७७
समाघात सप्तसप्ति
समम् १५२७ समाज
४८१ सप्तार्चिष्
समय १२६
१४१४ ११००
२४२ समाज्ञा सप्ति १२३३
१५०९ समाधान १३७८ सबलि १४० समया
१५३४ समाधि सब्रह्मचारिन् ८० समर सभा ४८१ समरोचित १२२२
१३७८ समर्थ ४९१-शे.
२७८-शि. सभाजन
७३१ समर्थन १३७१ समान ११०९ सभासद् समर्धक ४८०
१४६१ सभास्तार समधुका ५४२-शे.
समानोदर्य
५५१ सभिक
४८५ समर्पण १५१९- शि. समापन ३७९ समर्याद १४५१ समारट ४८० समवकार २८४ समालमत १४३३ समवभ्रंश ५१८-शे. समास
१४३२ १४६१ समवर्तिन्
१८४ समाहार १४३२ समग्र १४३३ समवाय
२४३
१५२४ समज १४१४
१४१२ समाहृति
२५७ समज्या ४८१ समसुप्ति
समाह्वय ४८८ समञ्जस ७४२ समस्त १४३३
७९७ 'समधिक १४०९ समस्थली ९४९
समित्
७९७ समन्ततस् १५२९ समा
१५९ समिता - ४०२ समन्तभद्र २३४ | समांसमीना १२७१ समिति
४८०
"
३७१
सभ्य
६२३
"
४८१
Page #762
--------------------------------------------------------------------------
________________
२०५
समूर
शम्दानुभमणिका शब्दः श्लोकाङ्कः । शब्दः श्लोकाः | शब्दः
श्लोकाः । |, . १०५-शि. सम्फाल १२७७ समितिञ्जय २१९-शे. (समुदरशना) ९३८ सम्फुल्ल
११२८ . समितीपद १८८-शे. (समुद्रवसना) ९३८ सम्फेट ७९९-शि.. समिध ८२७ समुद्रविजय ३० 'सम्बाकृत' समिर ११०६ समुफ्जोष १५२८-शि. सम्बाध १५०४. २००-शे.
१२९४ सम्बोधन समक
| 'समूह' १२९४ सम्भव २६-शि. समीचीन २६४ समूह
१४११ सम्भाष २७४ समोप
१४.. समूहनी १०१६ सम्भूतविजय ३३ . समीर ११०६ (समृद्ध) ३५७ सम्भृत ११०७ शे. समीरण ११.६ समोलक १०४१-शे. सम्मेद . १०८६-शे.. समुख सम्पत्ति
सम्भोग समुच्चय १५२४ सम्पद्
सम्भ्रम
३२२ समुच्छूय १४३१ सम्पराय ७९८ सम्मद समुत्त
१४९२ (सम्पा) - ११०४ । सम्मई समुत्पिञ
'सम्पाक' ११४० सम्माजंक ३६३-शि. समुदय
७९८ सम्बातपाटव १४७० सम्मानी १०१६ १४११
१०१५ सम्मुखीन १४३७ .. ७९८ सम्पृक्त. १४६९ सम्मूर्छज. १२०१ - १४११ सम्प्रति
सम्मूर्छन १५१७ : समुद्र १०१५
१५३० सम्मूर्छनोद्भव १३५६ सम्प्रदाय
सम्मृष्ट ११४ : (5) ८७४ : सम्प्रधारणा १३७४ सम्बच् २६४ . (समुद्रकाञ्चि) ३८ सम्प्रयोग
सम्राज् समुद्रदयिता १०८० । सम्प्राहार
७९६
सर . १३८८.. समुद्रनवनीत ८९-शि. | सम्प्रेष
१५२० ,
४०४-शे.."
सम्पुट
समुदाय
१०७३
Page #763
--------------------------------------------------------------------------
________________
२०६
शब्दः
सरक
सरधा
सरट
सरण
सरणि
'सरणी'
सरमा
सरल
सरलद्रब
सरस्
सरसी
( सरसीरुह )
सरस्वत्
"
पुरस्वती
در
""
सरि
सरित्
सरिद्वरा
सरीसृप
सरीसृष
सरूप
सरोज
(,,)
सरोजन्मन्
श्लोकाः
९०६
१२१३
१२९९
१०३८
९८३
९८३
१२८१
३७६
६४८
१०९४
१०९४
११६३
१०७३
१०९१
२४१
१०८०
१०८५
१०९६
अभिधानचिंतामणिकोशस्य
शब्दः
'सरोजिनी
सरोरुह्
सरोरुह
(»)
सरोरुहासन
सर्ग
17
(,, )
सर्ज
- 'सर्जक'
सर्जमणि
सर्जरस
सर्प
सर्पभुज्
सर्पराज
(सर्पवली)
सर्पन्
सर्पाति
सर्पिष्
सर्व
१०८०
१०८२
१३०३
२१९ - शे.
१४६१
११६२
96-9.
""
११६२ सर्वतस्
सर्वसा
सर्वकेशिन्
सर्वप्रन्थिक
सर्वश
श्लोकाङ्कः
११६०
११६२
११६२
१८- प.
२१२
२५२
१३७६
२५७
११३८
११४४
६४७
६४७
१३०२
१३१९
. १६०८
११५५
१३०२
२३१
४०७
१४३३
९३७
३२८
४२१
२५
१९८
१५२९
शब्दः
( सर्वतोभद्र)
(,,)
(:)
(सर्वतोभद्रा)
सर्वतोमुख
सर्वदमन
सर्वदर्शिन
सर्वदुःखक्षय
सर्वधन्विन्
सर्वधुरीण
सर्वदम
सर्वभक्षा
सर्वमङ्गला
सर्वमूषक
(सर्वरत्नक)
सर्वस
"
सर्वरसा
सर्व
सर्वला
सर्वलौह
सर्वविद्या
सर्ववेदस्
सर्वसन्नहन
सर्वानुभूति
श्लोकाः
९४
१०१५
११३९
१४३
१०७०
६९.२ - शि.
२५
१५३१- शि.
७५
२२८-शे.
१२६१
७०२
१२७५
२०४
१२६
१९३
६४७
१३८९
३९६
१५९ - शे.
७८७
७७९
२५८
८१९
७८८
५१
Page #764
--------------------------------------------------------------------------
________________
१४५०
८६३
शब्दानुक्रमणिका
२०७ शब्दः . लोकाङ्कः | शब्दः श्लोकाः । शब्दः लोकाङ्कः
| सविष १४१२ सहन सन्निभक्षक ४२८ सवेश
१४५० सर्वान्नीन ४२८ सव्य
१४६६ सहपान सर्वाभिसार ७८८ सव्यसाचिन् ७०८ सहभोजन
४२५ सर्वार्थसिद्ध २३७ सव्येष्ठ ७६०-शि.
सहस्
१५२ सव्येष्ठ
७९६ सर्वास्त्रमहाज्वाला २४० सश्मश्रु
सहसा १५३२ सर्याय २४-शि. ससीम
सहस्य १५२ सवौध .. ७८८ सस्य
.११३० सहस्त्र सर्षप ११८०
११६८ | सहस्नजित् २१९-शे. ११९८ (सस्यमञ्जरी) . ११८१ सहस्रदंष्ट १३४५ ५९१-शे. सस्यशीर्षक . ११८१
१३४५-शे. सलवण १०४२-शे. सस्यशूक ११८१ सहस्रनेत्र १७२ सलिल १०६९ 'सस्यसंवर' ११३८ सहस्रपत्र ११६१ सलिलप्रिय १२८८-शे.
सह
१५२
'सहस्रवीर्या, ११९३ सल्लकी ११५२
सहस्रवेधिन् १२००
१५२७
सहस्राङ्क ९८-शे. सव ८२० (सहस्यवत्) १५२
सहस्रांशु
९५ (सवचन) ३४६ सहकार ११३३
सहस्रारज सवन ६३८ सहचर
सहसिन् . सवयस् सहचरी
सहाय सवर्ण . १४६१
५५१
७३१-शि. सवित
१३७६ सहायता ११२२ सवितृदेवत । ११२ | सहदेव ७१०-शे. सहिष्णु सवित्री ५५८ सहधर्मचारिणी ५१२-शि. सहृदय सविध ११५० सहधर्मणी ५१२-शि. | सहोदर
४९१
४२२
९३
७६४
Page #765
--------------------------------------------------------------------------
________________
८३९
२०८.
अभिधानचिंतामणिकोशस्य शब्दः । श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः . लोकाङ्कः । सह्य
सात्त्विक
२११
सान्त्वन . ७३६ सो २२६
२८३ सान्दृष्टिक १६२ सांयात्रिक ८७५
२९५
१४४७ सांयुगीन
सात्वत
२२४ सान्द्रस्निग्ध सांवत्सर . ४८२ सात्वती २८५ सान्नाय्य सांवत्सररथ ९८-शे.
साद
३१२ सान्न्यासिक ८०९ सांशयिक ४४५-शि. सादिन् ७६१ साप्तपदीन ७३१. ससांसृष्टिक १६२-शि.
. ७६२
७३०-शि. साकम् १५२७ ७६०-शि. 'साबर'
११५९ साकल्यवचन साधारण १४६१ सामन्
२४९ साकेत
१४७२
७३६ साक्षिन् ।
८८२
साधारणस्त्री. ५३२. सामयोनि १२१७ साखि
साधारणी. १००५ सामवायिक सागर
साधित . . . ४४६ सामविद् ८१९ १०७३
सामवेद २४९ सागरनेमी
सामाजिक ४८१ (सागरमल) १०७७
१४४५ सामान्य १९७२ सागरमेखरा ९३८ साधुवाहिन् १२३५
१५१५ सायराम्बरा
साध्य
८९-शे. सामिधेनी ८२७ सांख्य
८९-शे. सामुद्र १५१५
साध्वस ३०१ १३५४ साध्वी
५२८ साम्परायिक ७९८ सात १३७०
१०३५ साम्प्रतम् ५४३ सातवाहन ७१२ सानुमत् . १०२७
१५३० सातिसार
सान्तपन ८४२ साम्मातुर. सातीन ११७१-शि. | सान्त्व.. २६६ | साम्य . १४६३
साधु
९३८
".
साचि
सानु
Page #766
--------------------------------------------------------------------------
________________
श्लोकाः
११.
.
सार्व
सिंहल
शब्दानुक्रर्माणका
२०९ लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः
सार्धम् १५२७ सिंह सायक ৩৩০ (सार्पिष)
१२८३ ७८२-शे. सार्पिक
१४४० वायम्
१४० सापी १११ | (
११६ १५३१
२५ सिंहकेसर ४००-शे. सार्वभौम १७० सिंहतल ११२१
सिंहद्वार सारा
१२९३ साल
९८० सिंहनाद १४.४ १३२९ १११४ सिंहयाना
२०३ सारण ४०९-शे.
११३८
१०४२ सारणि १०८९ सालभम्जी १०१४ (सिंहवाहना) २०३ (सारणी) १०८९ सालवाहन ७१२-शि. सिंहविक्रम १२३३-शे. धारथि
७६० |
सालवेष्ट ६४७ सिंहसंहनन ३५५ परमेय १२७९ . साला . १११९ सिंहसेन पारस
१२२८ सालातुरीय ५१ 'सिंहाण' पारसन
'सालर' १३५४ सिंहान १०३८
सास्व . २२० पारसी १३२९ "
९५७ सिंहासन पारस्वत
(साल्वारि) २२१ 'सिंहास्य ११४० " : ९५८ सावित्र
८१३ 'सिंही' ११४० भरिका २९०-शे. सावित्री . ५९३ सिकता १.८९
२०५-शे.
सिक्थक १२१४ पारोष्ट्रिक' ११९६ सास्ना १२६४ 'सिंघाण'
१४१२. साहस । अर्थवाह ८६८ | साहन
७६४ बाई १५९२ | "
१४१५ | सित
४३८ भनु० १४
०८
सिच्
सिंचय
Page #767
--------------------------------------------------------------------------
________________
क
| सीत्कृत
__ अभिधानचिंतामणिकोशस्य लोकाङ्कः | शब्दः श्लोकाङ्कः , शब्दः श्लोकारः १३९२ | सिद्धार्था ३९ | सिल्ह ६१८ १४७-शे. .सिद्धि . ७४ 'सिहुण्ड' ११४० १०४ (सिद्धी) - २०१
६४८ सितच्छद १३२५ सिध्म
| सीता सितपङ्कजलाग्छन १३०८ सिध्मन्
८९१ सितरञ्जन १३९४ सिध्मल सिता
सिध्य . १११ सीत्य .९६८ (सितांशु)
१०५ सिन -
११६८ सितास २००-शे.
५६४-शे. | सीमन् ९६२ सिताभ्र ६४३
सिनीवाली १५१ | सीमन्त सिताम्भोज ११६२ , २०५-शे. सीमन्तक १३६१ (सिताश्व) १०४ 'सिन्दुक' ११४७ सीमन्तिमी .. ५०१ सितासित २२४ सिन्दुवार ११४७ सीमा सितेतर १७-प. सिन्दूर
सीमिक ११११-शे. "सितोदर
सिन्दूकारण १०१० सितोपला ४०२
सीवन :९११ सिद्ध ११२
१०८० सीवनी ६११ १४८७ "सिन्धुक' ११४७ सीस .. १०१०
११८३ सिन्धुज' ९४२ | (सीसक) १०१० "सिद्धसेन २०९-शे. सिन्धुर १२१७ सीसपत्रक १०४० सिद्धान्त २४२ सिन्धुवृष २१९-शे. | 'सीहुण्ड' ११४० सितापगा १०८२ सिन्धुसङ्गम १०८६-शे. | सु १५४२-शे. सिद्धायिका
सिन्धूत्थ १०५-शे. 1 , १५३५-शि सिद्धार्थ
'सुकर' १२५ ११८०
'सिरामूल ६.६-शि० | सुकरा १२७१ - २३२-शि. | 'सिलकी' ११५२ | सुकलं
१०६१
१८९
८९०
सिरा
Page #768
--------------------------------------------------------------------------
________________
२११
लोकाङ्कः
९८४ २३१ ११४०
(..)
सुप्त
३१३
शब्दानुक्रर्माणका शब्दः श्लोकाङ्कः शब्दः लोकाङ्कः | शब्दः सुकुमार . १३८७ सुदर्शन
सुन्दरी
२२२ सुपथिन् ८६-शे.
६९८ सुपर्ण सुकृतिन् ४८९
१७८-शे.
'सुपर्णक' सुख १३७०
१३३५ शे. सुपर्णकुमार मुखसुण
सुर्वन् सुखदोह्या १२६८ सुदाय
५२० सुपाव सुखवर्चक
९४५ सुदारु १०३१ सुपार्श्वक सुखसुप्तिका ३१३-शे. सुधन्वन् २१९-शे. सुखोत्सव ५५६-शे. सुधर्मन् सुगत २३२
१७८ (सुप्रतिबद्ध) सुगन्धक ११९० सुधा
सुप्रतीक सुगन्धि
१३९१ (सुधांशु)
सुप्रभ पुगन्धिक ११६९ सुधाकण्ठ १३२१ - शे. सुप्रयुक्तशर
१२८५-शे. सुधाभुज ८८ सुप्रलाप १३४१ सुधास्रवा
सुप्रसन्न पुप्रीव .
(सुधासू) . १०४ सुप्रसाद सुधाहृत
२३१
सुभग सुप्रीवाग्रज ७०४-शि. सुधी
३४१ सुचरित्रा ५२८ सुनन्दा २०५- शे. सुभटध्वनि
सुन्दिनी १०८६-शे. । सुभद्र (सुता) ५४२ सुनाभ
१०२८ सुभद्रेश सुतारका
(सुनासीर) १७२ 'सुभिक्षा' सुतारा .. ४४-शि. .. सुनिश्चित १४९१ | सुभूम सुतेजस्
२३५-शे. | सुम सुत्रीमन् १७२ | सुन्दर १४४५ | सुमति
१७० ६९८ ७७२
२७६ १९०-शे.
२००-शे.
४१८ २००-शे.
१४०४ २१९-शे.
मुत
५४२
११५०
११२४
२६
Page #769
--------------------------------------------------------------------------
________________
२१२
शब्दः
""
सुमधुर
सुमन
सुममस्
""
>
(सुमनस)
'सुमना'
सुमित्र
सुमित्रभू
सुमेरु
सुयशस्
सुयामुन
सुर
'सुरङ्गा'
सुरज्जेष्ठ
(सुरण)
',,'
सुरत
(सुरपति)
सुरपथ
सुपर्णिका
सुरभि
"
श्लोकाङ्कः
५२
२६६
११४७
८८
११२५
११४७
५ ४
१३४७
३८
६९२
१०३२
४०
२१९ - शे.
२१९- शे.
९८५
अभिधानचिंतामणिकोशस्य
५३६
१८- प.
शब्दः
'सुरभी'
(सुरयान)
सुरर्षभ
सुरवेला
सुरस
(सुरस्त्री)
(सुरस्त्रीश)
सुरा
सुराचार्य
सुराजीवन्
सुरावारि
सुरालय
"
सुरारि
सुरावृत
११३ सुरुङ्गा
११००
सुरूहक
११८९ (सुरेश)
सुरोत्तम
(सुरोद)
(सुरोदक)
लोहक
१६३
११३४
१५६ सुवचन
१२६५
सुवचका
१३९०
सुवर्णक
११५२
""
श्लोकाङ्कः | शब्दः
११५२ | सुवर्ण
८९
१७३
१०८६ - शे.
در
(सुवर्णकमल)
६२३ | सुवर्णबिन्दु
१८३
'सुबहा '
१७३
९०३
११८
९०१
०३८
सुवाल
सुवासिनी
सुविधि
""
(सुविशाल )
सुवीराम्ल
८७
११०७ - शे. सुवृष
१०७५ | सुवेल
९८ शे. सुव्रत
९८५
१२४०
१७३
२१९ - शे.
१०७५
१०७५
१०४८
२७६
९४५
८८४
""
सुव्रता
..
| सुशर्मन्
सुशीम
सुषम
सुषमदुःषमा
(सुषमसुषमा)
सुषमा
""
१०४३ सुषवी'
श्लोकाङ्कः
१०४१
१०४७
११४०
६१
२१७
११५२
८९ - शे.
५१२
२७
२९
९४
४१६
२१९ - शे.
१०३०
२९
५४
४०
१२६८
८९ - शे.
१३८५
१४४४
१३०
१२९
१२९
१५१२
११८८
Page #770
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
२१३
'सुषि'
'सुषिर'
श्लोकाः
२४३ २९४-शे.
३३०
९१३ १७४-शि.
३९७ ७२२ ९९८
सुषेण
७२२ ११२५
सन
५४२
शब्दः श्लोकाङ्कः शब्दः श्लोकाङ्कः | शब्दः १३६३
सूत्रकृत 'सुषिम' १३८५
१२८०-शे. सूत्रकोण १३६३ सूचनकृत
२५४
सूत्रधार (.) २८७ सूचि
१००५ सूत्रवेष्टन सुषीम १३८५-शि.
(..) ९११ सूत्रामान् २१९-शे.
सूचिकाधर १२१८-शे. | सूद
१५३५ सूचिन् ८८२-शे. " १५४२-शे.
सूचिसूत्र ९११ सूदशाला सुष्वाप ३१३ -शे. सूची . ९११ सूदाध्यक्ष सुसंस्कृत ४११ (.) १००५ (सुसम्पन्न) ११८३ सूचीमुख १०६५ सूना 'सुसवो' ११८८ सूच्यास्य १३०० सुसीमो
७६० सुस्मिता ५०७
७९४ मुहस्तिन् ३४ सुहित सुहृद् :
७१४ सूततनय ७११ सूति
६-प. सूतिकागृह
सूपकार ५-प. सूतिमास् ५४१ सकर
१२८७ 'सूतिमास ५४१ सका ३११-शि.. सूत्थान ३८४ सूरण सूक्ष्म .. १४२७ सूत्र
सूरत सूक्ष्मदर्शिन् ३४५
२५४
सूरसूत सूक्ष्मनाभ - २१९-शे.
९१३ सूचक
३३. | सूत्रकण्ठ ८१२
4. a : : : : Saif a am: ENA
५४२
८९८
: :
१०५०
८६-शे.
.
७२३
मुहृद्धल
O
सू
११८९
१०२
सूरि
३४१
१०१८
Page #771
--------------------------------------------------------------------------
________________
लोकारः
१०७०-शे. ११५८ १२१
९५
सेक
१.७८ १०८६
२४५
सेकिम ।
१०६
५१६
७६३
१०६०
सेचन
--
--
२१४
अभिधानचितामणिकोशस्य शब्दः लोकाङ्कः । शब्दः लोकाङ्कः | शब्दः . सूर्पकर्ण १२१८-शे. सृपाटिका १३१७ | सेवावृत्ति (सूर्मि) १४६४ (सपाटी) १३१७ | सेव्य सूर्मी १४६४
१०५-शे.
. सूर्य .
समर ११०७ शे. सैहिकेय सूर्यकान्त १०६७
८३७ सैकत सूर्यजा
१०८३ सेकपात्र ८७८ सैतवाहिनी (सूर्यप्रज्ञप्ति)
१५९० सैद्धान्तिक सूर्यमणि सेक्त
सैनिक सूर्याश्मन्
८३७ सूर्यन्दुसङ्गम १५०
८७८ सैन्धव सूर्योढ
.९६५ 'सृक्क'
५८१ सृक्कणी
७४५ 'सृक्कन्' 'मृति' ५८१ सेनाङ्ग सृक्किणी ५८१-शि. सेनानी 'सृक्वणी' ५८१
सैरिक 'सक्वन्' ५८१ सेनामुख
सैरिन् सुग
सेनारक्ष १२८९ सेराह
सोदर सृज्
"सेलु' ११४४ 'मृजिकाक्षार' ९४५ सेवक
सोपान १२३० सेवन
'सोभाजन सृणिका ६३३-शि. सेवनी ९११ सोम सृणीका ६३३ सेवा
, . मृति ९८३ । (..) ८६६ | सोमज
१२३४ ७४५
५८१ ।
।
७६३
५८१
७४८
सैन्यपृष्ठ सैरन्ध्री
७४७
५२
२०८
७२५
७१० ८७-0. १५५-शे.
१२८३
७४८
सैरिभ
१२३८
५-प.
सोदर्य
मृणि
९१२
५५६ .१०१६ ११३४
१०५ २१९-शे.
४०४
६३
४९६
९८
Page #772
--------------------------------------------------------------------------
________________
शब्दः
सोमप
''सौमाजन'
'सोमपीतिन् .८१८ सोमपीथिन् ८१८ सौमनस
सोमभू
सोमयां जिन्
'सोमवल्ली'
सोमसिन्धु
सोमाल
'सोमपींविन्' ८१८ (,,)
६९५ सौमिको
८१७ सौमित्री
सौम्य
""
श्लोकाङ्कः | शब्दः ८१८ सौभागिनेय
सौचिक
सौदामनी
'सौदामिनी'
सौधर्म अ
सौनन्द
सौनिक
सौवर्णय
सौप्तिक
११५७
२१८
१३८७
सौखशायनिक ७९४ - शि.
प्रखशाय्यक ७९४ - शि.
सौख सुप्तिक
७९४
सौर
सौख्य
१३७० सौर में
सौगत
सौगन्धिक
ig
शब्दानुक्रमणिका
,
در
९३
२३१
८०१
८६१
सौरमेयी
१०५८ - सौराष्ट्रक
११६५ | सौराष्ट्रक
११९१
सौराष्ट्री
९१०
सौरि
११०५
95
११०५ सौवर्चल
९९२ (सौवर्ण) सौवस्तिक
९३
२२५ | सौविदे
सौविदल्ल
सौवीर-
"
श्लोकाङ्कः | शब्दः
५४७
""
१९१३४ सौहार्द
६४३ - शे.
९४
८२३ स्कन्द
सौहित्य
१४४५
८४० - शे.
७०४
स्कन्दमातृ
११७ | (स्कन्दिलार्य )
५७६
१०४३–शे.
१२० - शि..
सौहृदं
""
"
:)
स्कन्धज
१२५७ स्कन्धमल्लक
१२६५ स्कन्धवाहक
१०५०
स्कन्धशाखा
११९६
स्कन्धश्वा
१०५५
स्कन्धावार
१२०
..
२१६ स्कन्धक ९४३ स्कन्थिन्
६५६ स्कन्न
७२१ स्खलन
७२७
स्खलित
७२७ स्तन
४१६ स्तनन्धयं
९६० स्तनप
२१५
श्लोकाङ्कः
१०५१
७३१
४२६
७३
२०८.
२०५ - शे.
३४.
५८८
१११९.
१२६४
१४१३
१२००.
१३३४
१२५८.
१११९:
१२८३- शे..
७४६ः
९७३
१२५८.
१११४ - शे ...
१४९१.
१५२२.
८०४
६०३६
३३८. ३३८ - शि
Page #773
--------------------------------------------------------------------------
________________
२१६
श्लोकाङ्कः
३८१
(स्थला)
३८३
.. २११
१९५ ११२२ ८१०
९०
९८८
९९१
१०९५
अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः । स्तनमुख
स्तेन स्तनयित्नु स्वेय
स्थली . स्तनपन्त
स्तैन्य
३८३-शि. स्थविर स्तनशिखा ६०३ स्तोक १४२६ स्तनान्तर
स्तोकक १३२९ स्थाणु स्तनित १४०६
२६९ स्तनितकुमार
स्थाण्डिल ४०४
१४११ स्थान ११२६ । स्त्याम
१९९४ स्तब्धरोमन् १२८८
५०३ स्तब्धसम्भार १८८-शे.
स्थानक स्तभ १२७५ नीचिह्न .
स्थानाह ११२० स्त्रीदेहा २००-शे. स्थानाध्यक्ष ११८२ स्त्रीधर्म
स्थानिक स्तम्बकरि ११६८ स्त्रीधर्मिणी
स्थानीय स्तम्बपुर ९७९ स्त्रीपुंस
() (स्तम्बपुरी)
स्थगन
१४७७ (स्थापक) स्तम्बरम १२१७ स्थगित १४७६ स्थापत्य स्तम्भ
७१८ स्थामन् १०१४ स्थण्डिल ०२१ स्थायिन् स्तरी
११०४ स्थण्डिलशायिन् स्थायुक स्तव
स्थाल स्तिमित १४९२
९१७ १२७५ स्थपुट
१४६८ स्थावर स्थल
स्थाविर . स्तुतिवत
स्थलशृङ्गाट ११५६ / स्थासक
६१०
२४३
७२४
५३०
७२७
स्थगी
२९५
स्थपति
८१८
१०२६ १०१९
स्थाली
१४५४
Page #774
--------------------------------------------------------------------------
________________
शब्दः
स्थास्नु
स्थित
स्थिति
""
در
""
स्थिर
,,
स्थिर जिह्व
( स्थिर प्रेमन)
स्थिरमद
स्थिरसौहृद
स्थिरा
स्थूल
स्थूणा
"
स्थूरिन्
स्थूल
(299)
स्थूलनास
स्थूलभद्र
स्थूललक्ष
स्थूलशाट
स्थूलशीर्षिका
骨
१३७७
१४९८
१४९९
१८४ - शे.
२१९ - शे.
१३४४
४७६
१३२० – शे. |
४७६
९३७
६०१
१०१४
१४६४
१२६३- शि.
४४८
श्लोकाङ्कः शब्दः
१०७७
१४५३
४९२
७४४
शब्दानुक्रमणिका
१७- प.
१२८८
३४
३८५
६७२
१२०७
99
स्थेयस्
स्थेष्ठ
स्थौरिन्
स्नसा
स्नातक
स्नान
स्नायु
(i)
स्नावन्
स्निग्ध
(,, )
(,,)
'स्नुकू'
स्तुत
स्तुषा
स्नुहा
नुह
'स्नुही'
स्नेह
4
""
स्नेहप्रिय
स्नेहभू
स्नेहु
८८२ स्पर्धा
श्लोकाङ्कः
७१९-शे.
१४५३
१४५३
१२६३
४१३
४७८
स्पश
स्पष्ट
६३१ 'स्पृशी'
८०८
स्पृहा
६३८
स्फट
६१९
स्फटिकाचल
६३१
६३१-शे.
शब्दः
स्पर्शन
११४० - शि.
""
११४०
११४०
७३०
'स्फारण'
१०३५
'स्फिच्’
११४० स्फिज्
१४९६ स्फिर
स्फरण
स्फाति
५१४ स्फुट
स्फार
'","'"
४६२
१०५ - शे.
ور
स्फुटन
स्फुटित
४१७ स्फुर
१३७७ स्फुरक
६८७
स्फुरण
'स्फुरणा'
'स्फुलन'
१५१५ | स्फुलिङ्ग
२१७
श्लोकाङ्कः
३८६
११०७
७३४
१४६७
११५७
४३०
१३१५
१०२८
१५२३
१५०२
१४३०
१४२६
१५२३
६०९
६०९
१४२६
११२८
१४६७
१४८८
११२८
७८३
७८३ - शि.
१५२३
१५२३
१५२३
११०३
Page #775
--------------------------------------------------------------------------
________________
१८१
स्फोटक
२२३
. ९१२
स्मर
६५१
२१८
अभिधानचितामणिकोशस्य शब्दः लोकाङ्कः । शब्दः श्लोकाङ्कः | शब्दः . लोकाङ्कः स्फूर्जथु स्यन्दिनी
१०८६ स्यन्न १४९६ (स्फोटन) स्यमन्तक
'स्रोतस्वती १०८० स्फोटायन
स्याद्वादवादिन् ८६१ स्रोतस्विनी १०८० 'स्फोरण' १५२३ स्याद्वादिन्
स्रोतोञ्जन १०५१ स्फोटायन ८५३-शि. स्यूत
१९२ : १५४२-शे. . १४८७
५६१ स्मय
‘स्यूति ९१२ स्रंसिन् . ११४२ स्वकीय खजू
स्वकुलक्षय १३४४ स्मरकूपिका स्रव
स्वज स्मरण
स्वच्छन्द ३५५ स्मरध्वज २८६ स्रर्वद्गर्भा १२६७ स्वच्छपत्र १०५१ स्मरमन्दिर
स्रवन्ती १०८० स्वजन (स्मरवती) ५०७
स्वजातिद्विष १२८०-शे.
५ प. स्वतन्त्रे ११२७
स्वदन . ४२३ २५१ त्रस्त
१४९१ स्वधा - १५३८ ३.८ रस्तर
स्वधाभुज (स्मृतिभू)
स्त्राकै १५३० (स्वधाशन) ८८ स्मेरै
स्वधिति ७८६ स्यद ४९४
૮૨૮ स्वन स्येन्द १०५-शे.
१४९६ | स्वनि १४०६ स्यन्दन ५३ | सुव
८२४ . .. ११००-शे स्रोतईश
स्वनित १४०० ११४२ / स्रोतस् १०४० | स्वप्नज्
स्मित
२९६
स्मृति
६८२
८८
२२९
११२९
अग्नी
१०७३
Page #776
--------------------------------------------------------------------------
________________
शब्दानुक्रमणिका
२१९
(,)
1)
८२
स्वयम्प्रभ
A
. ५४
occ aur
१३९९
१९१
शब्दः . लोकाङ्कः | शब्दः लोकाङ्कः | शब्दः - लोकाङ्कः 'स्वभाजन' ७३१ स्वजि
९४५ | स्वादुरसा ९०२ स्वभाव
१३७६ स्वर्जिका
९४५ स्वादुवारि १०७५ स्वभू २१६ स्वर्जिकाक्षार ९४५
१०७५ स्वमुखभू २३१-शे. स्वर्ण १०१३ (स्वाद) १०७५ स्वयम् १५४२-शे.
१०६३ 'स्वाद्वीवी' ११५६ स्वयंवरा - ५११ स्वर्णकाय
स्वाध्याय स्वर्णकार ९०८
२४९ स्वयम्भू . २४ स्वर्णज . १०४२ २११ स्वर्णारि
स्वान १३९९ ६९५ स्वर्भाणु . १२१ स्वान्त १३६९ स्वर १२२५ स्वर्वधू १८३
स्वाप
३१३ स्वर्वापी १०८२
स्वापतेय स्वरभेद स्वर्वेश्या १८३
स्वामिन् - ५१ स्वरापंगा
स्वय १८१ स्वरु
स्वलक्षण १३७६ स्वरुचि
स्वासिनी ·५१२-शि. स्वरूप १३७६ स्वस ९-प.
स्वास्थ्य
४७४ स्वर्गपति स्वस्तिक
स्वाहा . .११.. , १३२५-शे.
१५३४ (स्वर्गस्त्री)
(,) १०१५ स्वाहाभुज् ८८ स्वर्गिरि १०३२
स्वस्त्ययन ५१८-शे. (स्वाहाशन) ८८ (स्वर्गिन्) ८८ स्वस्त्रीय
स्वीकृत १४८९-शि. स्वगिरि १०३२ स्वाति
११२
स्वेच्छा .. ३५६ स्वर्गिवधू
स्वादु १३८८ स्वापगा १०८२ | 'स्वादुकण्टक' ११५६ | स्वेदज ..१३५६
૧૦૮૨
१८४
३५९
१४
स्वर्ग
१७३
स्वर्गसद्
८७
१८
स्वेर
Page #777
--------------------------------------------------------------------------
________________
७०५-शे.
२२० अभिधानचिंतामणिकोशस्य शब्दः श्लोकाङ्कः । शब्दः लोकाङ्कः । शब्दः श्लोकाङ्कः स्वेदनिका ९२१
३५३
१३५१ स्वैरिणी ५२९ हनुमत्
७०५
१३९६ स्वैरिता हनुष १८८-शे.
१३०४ स्वैरिन् . ३५५ हनूमत्
हरिक . १२४२ स्वोदरपूरक ४२७
१४९५ हरिकेलीय हम्मा १४०६ हरिचन्दन १७९ १२४२-शे. हय . १२३३
६४१ हयग्रीव २२० हरिण १२९३ १०४३ (हयग्रीवरिपु) १२२ १३२५ हयङ्कष १७६-शे.
१४६४ ,, १२३३-शे. हयप्रिय . १०
१६६ ६६६ हयमार . ११३७
१३९४ हंसकालीतनय १२८३ हयवाहन
१०३ हरित ११७२ हसग २१२
१३९५ हंसपाद १०६१
हरण.
५२० हरितच्छद १११४-शे. हंसाह्वय १०४३ हरबीज
१०५०
हरिताल १०५८ हंसी
हरशेखरा १०८२ हरिताली ११९३ हंहो १५३४ हरादि
१०२८-शे. हरिदश्व हक्कारक २६१-शे. हरि
हरिदेव
११४ १७१ हरिद्रा
११८ १००२
१८४ हरिवाराग ४७६ हट्टाध्यक्ष
२१४ हरिद्रु १११४ ८०४
११७२ हरिन्मणि १०६४ २२६-शि.
१२३३ हरिनर्ण
. ११९० १२८३ 'हरिप्रिय'. ११३८ १२९२ । हरिप्रिया
१९८
१३२७
९७
७२५
हठ
४३९ ।
Page #778
--------------------------------------------------------------------------
________________
शब्दः हरि मत्
हरिमन्थक
हरिमन्थज
हरिय
(हरिवर्ष)
हरिश्चन्द्र
हरिषेण
हरिसुत
हरीतकी
हरेणु
हर्यक्ष
""
हर्यश्व
हर्ष
हर्षमाण
हल
(हलबोट्ट)
हला
हलाह
हलाहल
""
हलि
हलिन्
"
हलिप्रिय
श्लोकाङ्कः
१७४ - शे.
११७०
११७३
१२३८
९४६
हव
७०१
हवन
६९४
हवित्री
६९४ हविरशन
हविर्गेह
हविष्
११४६
११७१
९९३
१२८४
१९० - शि.
१७.२
३१५
४३५
८९१
१२६०
३३४
१२४३
११९५
१२९८
८९०
२२४
८९०
११३८
शब्दानुक्रमणिका
शब्दः
हलिप्रिया
हल्य
हल्लक
हल्लीसक
"
39.
हविष्य
हव्य
हव्यपाक
( हव्यभुज)
हव्यवाह
हव्याशन
हस
हसन
"
हंसनी
हसन्तिका
हसि
56
हस्त
श्लोकाङ्कः
९०२
९६८
११६४
२८१
२६१
११०० - शे.
८३३
१०९७
९९६
४०७
८३१
१.१०० - शे.
४०७
८३२
८३३
१०९७
१०९९
१०९७
२९६
२९६
२९८
१०२०
१०२०
शब्दः
""
""
""
در
हस्तधारण
हस्तबन्ध
हस्तबिम्ब
हस्तलेप
हस्तसूत्र
( हस्तस्थापन )
हस्तिदन्त
हस्तिन्
हस्तिनख
हस्तिनापुर
हस्तिनासा
( हस्तिनी)
हस्तिनीपुर
हस्तिपक
हस्तिमल
"
हस्तिशाल
(हस्तिषङ्गव)
हत्यारोह
२९७ हाटक
११२९
(हानि)
११२
हायन
२२१
श्लोकाङ्कः
५९१
५९९
८८७
१२२४
१५०२
५१८ - शे.
६४९
५१८ - शे.
६६३
१५०२
११९०
१२१७
९८२.
९७८
१२२४
१२१८
९७८
७६२
१७७
२०७ - शे.
९७८
१४२४
७६२.
१०४३
१५२४
१५९
Page #779
--------------------------------------------------------------------------
________________
६५९
.... २९४
६६०
हारहूरा
हिंगुल
२२२
अभिधानचिंतामणिकोशस्य श्लोकाङ्कः | शब्दः लोकाकः | शब्दः ... श्लोकाः . हार
हास्य
| हिमवालुका - ६४३ हारफल
२९६ | (हिमसन्तति) १०७२ हारहर
हाहा
१८३ | हिमा २०५-शे. ११५६ (हाहाहूहू) १८३ | हिमांशु १०४३ हारान्तर्मणि ६५० हि १५४२-शे. | हिमागम १५६-शे. हारि
४९३ हिंसा .. ३७१। हिमानी . १०७२ हारिन् १४४४ हिंस्र
हिमालय १०७२ 'हारित' १३४१ हिक्का ४६८ हिरण्यमयी १४६४ हारिद्र १३९५ हिंगु
४२२ हिरण्य १९२ हारीत १३१४ 'हिंगुनिर्यास' ११३९
१०४३ हार्द १३७७
१०६१
१०४५ हाल ७१२ हिंगुलु १०६१-शि.
१२०६ हालक १२४२ हिजल . ११४५
हिरण्यकशिपु
२२१ हालहल ११९९-शि. हिजर १९२९ (हिरण्यकशिपुदारण)२२१ हाला ९०३ हिडिम्बनिषूदन ७०० हिरण्यकेश २१९-शे. हालाहल ११९९-शि.
हिण्डिर' १०७७ हिरण्यगर्भ २१३ हालिनी १२९८ 'हिण्डीर' १०७७ हिरण्यनाम १०२८ हाली ५५५ (हिण्डोलक) ७५८
२१९-शे. हिम
१०७२
हिरण्यबाहु १०९० हास ७२
१३८५
हिरण्यरेतस् १९७ । हिमयुति १०५
१०९७ हासा २०५-शे.
हिमप्रस्थ १०२७ | हिरण्यवर्णा
1०७९ हासिका
हिमवत् १०२७ 'हिरण्यवाह' १०९. हास्तिक १४१८ (हिमबहुहित) ९-५ | हिरुक् . १५२७ १२१३ / (हिमवद्वस १०२८-शे.
१५३४ हास्तिनपुर
९७८ | हिमवातापांशुक ६७५ | ही १५४२-शे.
२९६
Page #780
--------------------------------------------------------------------------
________________
शब्दः
हीन
होनाजी
हीर
हीरक
(1)
हीरी
हुड
हुड
हुडुक्क
हुतवह
हुताशन
हुल
हुलमातृका
level!
वादिन्
हुलाका
हूति
हूरव
(हूहू)
हृच्छय
हृत्कर
हृद्
"9
دو
हृदय
19
श्लोकाङकः
१४७५
३४८
१२०७
२०० - शे.
१०६५
१०६३
२०.५-ले.
. १२७६
१२७६
२९४- शे.
१०९९
१०९७
७८७- शे.
७८४ - शे.
७८७ - शे.
२६१
१२९०
१८३
२२७
२०० शे
हृद्वक्त्रावर्तिन् १९३६
६०३
६२३
शब्दानुक्रमणिका
श्लोकाङ्कः
१३६९
२६८
शब्दः
در
हृदयङ्गम
हृदयजमता
हृदयस्थान
हृदयाळ
(हृदयेश )
हृदयेश
हृद्य
हृल्लास
हृल्लेख
हृषीक
हृषीकेष
हृष्टमानस
हे
का
ति
हेतु
(हेम)
हेमकन्दल
६०३
६२३
१५६९ हेमन्
हेमन्त
हेमपुष्पक
मार
हेमदुग्धक
पुष्पिका
६७
शब्दः
'हेमवती'
हेमाध्यक्ष
हेरम्ब
६०२
३४५ | हेरिक
५१६
हेला
५१६
हेलि
१४४५
४६८
३१४
१३८३
२१४
""
हेषा
हेषिन्
है
हैमवत
(,)
हैमवती
४३५
१५३७
४६८
७७३
११०२
१५१३
हैरिक
१०४३ हैहय
""
हैयङ्गवीन
(हैरण्यवत्)
१०६६ होतृ
१०५२
होत्र
११३२
होत्रीय
१०४३ होम
१५६
होमकुण्ड
११४६ होमधूम
११४८
भस्मन्
२२३
श्लोकाङ्कः
११४६
७२३- शे.
२०७
१२८३- डो.
७३३
५०९
९६
५१८ - शे.
१४०५
१२३३- शे.
१५३७
११९७
९४६
१०८२
२०५ - शे.
४०७
९४६
७२३- शि.
७०२
८१९
८२१
९९६
८२१
८३३
८३७
८३७
Page #781
--------------------------------------------------------------------------
________________
२२३
अभिधानचिंतामणिकोशस्य
*लोकार
शब्दः होमामि यस्
लोकाङ्कः , शब्दः .. १३९९
१४८४
१८.
१४८४
श्लोकाङ्कः । शब्दः
८३६ ह्राद १५४१ ह्रादिनी
१.९१ . १०८. . १४२७
१४२९ | ह्रो ४५४-शे. | ह्रीकु
होवेर
११५०
ह्रदिनी ह्रस्व
११०५ १०८०-शि.
११५२ हेषा .
३११ । हाद १३०१ | हादिनी'
११.५
११५२
Page #782
--------------------------------------------------------------------------
________________
ગૂજરાતીશબ્દાનુક્રમણિકા
લોક
૪૨
૫૨
, કાળો
શબ્દ સ્લેક | શબ્દો ક
અગ્નિ હોલવાઈ ગયો | અંગમર્દક મકર્મક ભૂમિ ૯૪૬ છે તેવો બ્રાહ્મણ ૮૫૫ | અંગરક્ષક
७१२ મકૃત્રિમ તળાવ ૧૦૯૪ | અગ્નિહોત્ર ૮૭૬ | અંગશોભા ૬૩૫ મક્ષૌહિણી ૭૪૯ અગ્નિહોત્રના
અંગસંસ્કાર ૬૩૫ અખાડે ૮૦૧ બહાનાથી માગી અંગીકાર ૨૭૮ મગર ૬૪૦ ખાનાર ૮૬૦ | અંગૂઠો
૬૪૧ | અગ્નિહોત્રી ૮૩૫ | અંગૂઠે અને આંગ, –મેગરાની સુગંધ- અગ્નિહેમનું
ળીઓને મધ્યવાળ ૬૪૦ રસ્થાન
૮૧૪ લોગ ૬૧૭ મગ ૬૪૦ | અગ્ર
૧૧૮૭ અજગર
૧૩૦૫ મગત્ય ૧૨૨ | અંકુર ૧૧૮૩ અજ્ઞાન ૧૩૭૪ અગત્યની ભામાં ૧૨૩ | અંકુર ૧૧૧૮ અટકવું ૧૫૨૨ અગાશી ૯૯૫ અંકુશ ૧૨૩૦ અટકાવી ૧૫૦૮ અગ્નિ ૧૦૯૭ અંકુશથી . અગ્નિકણ ૧૧૦૩ | વારણ • ૧૨૩૧ અડદનું ખેતર ૯૬૭ મમિની જીભ ૧૧૨ | અંકુશ નહિ
અડદ મગ વગેરે ૧૧૮૧ મગ્નિની જ્વાળા ૧૧૦૨] ગણનાર હાથી ૧૨૨૨ અડદ ભગવગેરેની અગ્નિની પ્રિયા ૧૧૦૦ | અંકુશને અગ્ર વસ્તુ અગ્નિને ઉપદ્રવ ૧૨૬ | ભાગ ૧૨૩૧ | અઢાર દૈષ ૭૨ અગ્નિમાં પાકેલું અંકુશ રહિત ૧૪૬૬ | અંડાશ ૬૧૧
માંસ ૧૨ | અંગ અગ્યાર ૨૪૩ | અંડકોશની વૃદ્ધિ ૪૭૦ અગ્નિ વગેરેને ' | અંગથી ઉત્પન્ન થતા | અંડજ કે પંપ
ભય ૩૦૨ | ત્રણ અલંકાર ૫૯ ૫ અંડલ ૧૨ ૧૫ અનું.
અડદ
૧૧૭૧
Page #783
--------------------------------------------------------------------------
________________
૨૨૬
અભિધાનચિન્તામણિશે શબ્દ
લેક | શબ્દ શ્લોક શબ્દ : અતિક્રમ ૧૫૦૪ અધમ બ્રાહ્મણ ૮૫૫ અંધકાર, ' ૧૪૧ અતિક્રેધી
૩૮૨
અધિક ૧૪૪૦ અન્નને ઠેઠાર ૧૦૧ અતિથિ ૪૯૦ અધિક નિદ્રા ૩૧૩ અન્ય રાણી ૩૩ અતિનિપુણ ૩૪૩ અધિકાર ૨૫૫ અપકાર ૧૫૧ અતિવૃદ્ધ ૩૪૦ અધિકારી ૭૨૨ અપમાન કરાયેલું૧૪૭૮ અતિવેગવાળો ૪૯૪ અનંત ૮૭૫ અપરાધ ૭૪ અતિશય ૧૫૦૫ અનંતકાળ
અપરિણીત મોટા ૧૫૩૫ એકરવરૂપી ૧૪૫૩ ભાઈના નાનાઅતિશય દાન ૧૫૧૯ અનશન ૮૪૩ ભાઈની વહુ પ૨૬ અતિશય પરાક્રમી ૭૯૨ અનામિકા ૫૯૩ અપરિણીત મોટા અતિશય
અનિત્ય ૧૪૫૪ ભાઈને પરિણીત નેહવાળા ૪૭૫ અનીકિની ૭૪૯ | નાનો ભાઈ પર અત્યંત ઊંડું અનુક્રમ ૧૫૦૪ | અપાન વાયુ ૧૧૦૦ પાણી ૧૦૭૦ અનુગ્રહ ૧૫૦૮ | અપૂર્ણ વચન ૨૬૬ અત્યંત ખરાબ ૩૫૦ અનુત્તર
અપ્રધાન ૧૪૪૧ અત્યંત ચીકણું ૪૧૪. અનુભવ ૧૫૨૦ અપ્રિય બોલનાર ૩ ૫૧ અત્યંત દૂર ૧૪૫ર અનુસરવું ૭૩૩ અસરો L૧૮૩ અત્યંત નજીક ૧૪૫ર અંતર્ધાન ૧૪૭૭ અબરખ ૧૦૫૧ અત્યંત પીડા ૧૩૭૨ ] અંતરાય ૧૫૦૦ અબીલ ૬૩૭ અત્યંત વ્યાકુલ ૩૬૬ અંતઃપુર ७२४ અંબાડે ૫૭૦ અત્યંત શોભા ૧૫૧૨
७२७ અભિનય ૨૮૨ અત્યંત સ્થિર ૧૪૫૩ અંતઃપુરના રક્ષકો ૭૨૬ અભિનયના પ્રકારે ૨૮ અત્સાહ ૩૦૦ અંતપુરને રક્ષક- અભિપ્રાય ૧૩૮૩ અદશ્ય ૧૫૩૯ નપુંસક ૭ર૭ | અભિમાન ૩૧૬
૪૭૭ | અંતઃપુરમાં નિમા- | અમર્ષ ૩૨૦ અધમ ૧૪૪૧ | પેલી સ્ત્રી પ૨૧ | અમાત્ય
અદેખો
Page #784
--------------------------------------------------------------------------
________________
૧૫૦ |
૮૯
ગૂજરાતી શબ્દાનુક્રમણિકા રર૭ શબ્દ લેક | શબ્દ લોક | શબ્દક અમાત્ય સિવાયના | અર્થ વગરનું અશોક વૃક્ષ ૧૧૩૫ મંત્રી - ૭૧એ વચન ૨૬૭ | અમુ ૩૦૭ અમાત્યાદિની અર્ધ ખીલેલી અને સમૂહ ૧૪૨૦ પરીક્ષા ૭૪ ] કળી ૧૧૨૬ | અષ્ટસિદ્ધિ ૨૦૨ અમાત્યાદિને અર્ધ પાકેલા
અષ્ટાપદ ૧૯૨૮ બગીચો ૧૧૩૩ અડદ વગેરે ૧૧૭૫
૧૨૮૬ અમાવાસ્યાની - અધમૂઠી ૫૯૭ અસંખ્ય ૮૭૫ રાત્રી ૧૪૩ | અર્ધરાત ૧૪૫] અસતી કે ભિક્ષુકી અમાસ
અધું પાણીવાળું સતીને પુત્ર ૫૪૯ અમૃત
| દહીં ૪૦૦ અસતીને પુત્ર ૫૪૮ અયન
૧૫૮ | અલંકારમાટેનું અસત્ય ૧૫૩૪ અયોધ્યા
સુવર્ણ ૧૦૪૬ | અસન વૃક્ષ ૧૧૪૪ અરઘટ્ટ ૧૦૯૩ અલંકૃત કન્યાદાન અસૂયા ૩૨૩ અરજસ્વલા ૫૩૫ કરનાર ૪૭૫ અસ્તાચલ ૧૨૭ અરડુશી ૧૧૪૦ | અલતે ૬૮૬ | અસ્થિર ૪૩૭ અરણિકષ્ટ ૮૨૫. અલોક ૧૭૬૫ | અસ્પષ્ટ બોલનાર ૩૪૯ અરબસ્તાન ૯૫૯ અવધાન ૧૫૧૮ | અસ્પષ્ટ વચન ૨૬૬ અરિડાનું વૃક્ષ ૧૧૩૮ અવધ્ય • ૩૩૫ | અહંકારી ૪૩૩ અરિહંત ૨૪ અવલંબનવાળું ૧૪૭૮ | અહિચ્છત્રા દેશ ૯૬૦ ખધતી ૮૪૯ અવસર ૧૫૦૯ અહેરાત્ર ૧૩૮ મજુન ૭૦૮ અવસર્પિણ ૧૨૭ અળશી ૧૧૭૯ બનનું ધનુષ્ય ૧૦ | અવસ્થા ૧૩૨૭
અળશીનું ખેતર ૯૬૭ અર્જુનને રથ ૭૧૦ | અવાચ્ય ૨૬૬
અળસિયા ૧૨૦૭ ખજુન વક્ષ ૧૧૩૫ | અવિનીત ૪૩૧ આ બર્થ વગરનું ... " અવ્યક્ત સ્વર ૩૬ ! | આંસુ એલવું ૨૭૫ / અશુભ ભાગ્ય ૧૩૮૦ | આકસ્મિક ભય ૩૨૧
૯૭૫
૩ ૦
Page #785
--------------------------------------------------------------------------
________________
૨૮
હિ
હ.
• ૯૧૫
અભિધાનચિન્તામણિકાશે
શ્લોક | શબ્દ લેક | શબ્દ આ કાર ૧૫૧૬ આચર્યની સ્ત્રી પર૩| , આકારગોપન
૩૧૪
આજીવિકા ૮૬૫ | બારી १८४ આકાશ ૧૬૩ અના
આરોગ્ય ૪૪ ૧૩૫૯
૧૫ર૦ | આતાવર ૧૪૦૮ ૧૫૨૬ અચળ ૧૨૨ આર્ય
૩૩૩ આકાયા અને આંજણી ૧૨૯૮ આવત ૯૪૮
પૃથ્વી ૧૫૨૬ આદ્રક પ્રાધાન્ય વાવી આલય ૩૧૫ આક્રમણ ૧૫૧૧ શકાય તેવું ક્ષેત્ર ૯૬૮ આલાપ ૨૦૪ આગમનાં નામ ૨૪૨ આતતાયી છ ૩૭૨ - આલિંગન
- ૧૫૦ આગળ ૧૫૨૯ આ તરફને કાંઠે ૧૦૦૦ આવતી કાલે ૧૫૪૧ આગીઓ ૧૨૧૩ આદુ ૧૧૮૦ આવતે કાળ ૧૬૨ આગ્રહ ૧૫૦૦ આનંદથી ૧૫૨૮ આવેરા - ૩૨૧ આંખ પ૭૫ આનંદી ૪૩૫,
૧૪૮૯ આંખ ખોલવી ૫૦૮ આંતરડું
આશીવાદ ૨૨ આંખ તૃપ્તિ ન આંતરિક અદન ૧૪૦૨ આશ્ચર્ય પામે તેવું ૧૪૪૩ આંધળે ૪૫૦ આશ્રમ ૧૦૦૧ આંખના છેડા ૫૯ આપત્તિ ૪૭૮ આસક્ત આંખને મેલ ૬૩૨ | આપત્તિમાં પડેલ ૪૦૦ |
આસને , આંખ બંધ કરવી ૫૮ આફરો આંગણું ૧૦૦૪ આમળાં ૧૧૪૫] આસામ દેશ હર્ષદ આંગળી ૫૯૨ આંબલી
આળસુ આંગળીઓથી અંગુઠાનું માપ ૫૯૫
૧૧૩૩ આચમન
૮૩૭. આયુષ્ય ૧૫૯ | ઇક્ષ સમુદ્ર ૧૦૦ આચાર
આરા છ ૧૨૮ | ઈગેરીઓ ૧૧૪ આચાર્ય ૮ | આરી ૫ | ઈચ્છો ?
૧૧૪૩
૩૮૪
૮૩૯
Page #786
--------------------------------------------------------------------------
________________
શબ્દ
ઇચ્છા પ્રમાણે ઇચ્છા વિના અનુ
મતિ આપવી
પ્રતિહાસ
U
મુન્દ્ર
ઇન્દ્રના શત્રુ ઇન્દ્રની નગરી
ગૂજરાતીશબ્દાનુક્રમણિકા
શ્લોક
શબ્દ
શ્લોક
૧૫૦૫ ઇન્દ્રના સારથિ ૧૭૬
ઇન્દ્રવારણી
૧૧૫૭
૧૭૫
૧૩૮૩
૪૩૨
૧૩૮૪
ઇન્દ્રગાપ
ઇન્દ્રજવનું વૃક્ષ ૧૧૩૭ | નિરાધ
ઈન્દ્રજાલ
૯૨૬
ઇશારત
જીન્દ્રજિત્
७०६
ઇષ્ટ પ્રશ્નસૂચક
ઇન્દ્રની પુત્રી ઇન્દ્રની સભા
૧૫૪૦
ઇન્દ્ર ણી ૨૫૯ | ઇન્દ્રિય
૧૩૧૯ ઇન્દ્રિયજમી ૧૭૧ ઇન્દ્રિય વિષય
૧૨૦૯ ઇન્દ્રિયાના
સરળ ધનુષ્ય
ઇન્દ્રનું ધનુષ્ય ન્દ્રનું લાંબુ અને
૧૭૪
૧૭૮ | ઈર્ષ્યા .
૧૭૬ | ર્ષ્યાળુ
૧૭૮
૧૭૯ -ઉકાળેલા અનાજનુ
ધાવણ
૧૭૯
૧૮૦
ધ્રુદ્ધનું વજ ||ન્દ્રનું વન
૧૭૮
ઇન્દ્રનું વૃક્ષ ૧૭૯
"
ઉકાળેલુ
ઉગ્રતા
ઉચ્ચાટન
ઉચ્છ્વાસ
ઉજાગરે
ઉર્ષાયની
ઇન્દ્રનુ સરાવર ૧૭૮
ઇન્દ્રના ઘોડા
૧૭૬.
ઇન્દ્રના દ્વારપાળ ૧૭૬ ઇન્દ્રના ધ્વજ ૧૭૮ | ઉડવું ઇન્દ્રના પુત્ર મુન્દ્રા પ્રાસાદ
૧૫
૧૭૮ | ઉત્કંઠા
ઉજ્જવલ
શબ્દ
ઉત્કૃષ
ઉત્તમ
૩૯૧
૩૯૧
ઉત્તરાયણ
ઉત્તેજિત
ઉત્તરિત
ઉત્પત્તિ
૧૫૨૪ | ઉત્સર્પિણી
૧૫૧૩
ઉત્સવ
૧૫૪૦
ઉત્સવનું વસ
ઉત્સાહ
ઉત્સાહી
ઉદયાચલ
૩૯૬
૧૪૮૬
""
૩૧૮
ઉદાસીન રાજા ઉદુમ્બરના દંડ ૧૩૬૮ | ઉભિદ્
૮૩૦
૪૪૩
ઉધેઈ
es;
ઉનનું વસ્ત્ર
૧૪:૫
દુર
૧૩૧૮ ઉન્મત્ત
ઉતાવળે ખેલવું ૨૬૭ ઉન્મા
૩૧૪
ઉત્પન્ન થનાર
ઉદાન વાયુ
ઉદાર
""
06
ઉપગુના વચના
૨૨૯
શ્યાક
૧૩૭૫
૧૨૭૦
૧૫૮
૧૨૪૮
૧૨૪૯
૧૩૬૭
૩૮
૧૨૭
૧૫૦૮
१७७
૨૯૯
૪૩૬
૧૦૨૭
૧૧૦૯
૩૬૭
૩૭૬
૩૮૫
૭૩૨
૮૧
૧૩૫૭
૧૨૦૮.
१७०
૧૩૦૦
૪૨૯
૯૮૪
Page #787
--------------------------------------------------------------------------
________________
અભિધાનચિન્તામણુિંકેશે શબ્દ
શ્લેક | શબ્દ સ્લોક | શબ્દ લેક સમૂહ
૧૪૧૬ ઊગી ન શકે તેવા | એ. ઉપદ્રવ ૧૨૫ તલ ૧૧૮૦ | એક જાતની ઉપપાદુક ૧૩પ૭ | ઊંધનાર ૪૨૨ | હીરાકસી ૧૦૫૭ ઉપભોગ ૬૩૮ | ઊંચાઈ ૧૪૩૧ | એક જાતનું ઉપમા ૧૪ ૩ | ઊંચા ઢીંચણવાળો ૪૫૫) પિત્તળ
૧૦૪૮ ઉપવાસ ૮૪૨ | ઊંચા મુખવાળો ૪૫૭ | એક જાતનું ઉપસ્થિત ૧૪૯૪ | ઊ ચા સ્થાનથી લેતું ૧૦૫૦ ઉપાંગ બાર ૨૪૫ પડવું ૧૫૧૭-| એક જાતને કાઢ ૪૬૭ ઉપાધિથી કાંઈક ઊંચી નાસિકા. એકથી પરાધની નમેલું ૧૪૬૮ | વાળે ૪૫ર | સંખ્યા ૮૭૪ ઉપાધ્યાય ૭૮ | ઊંચુ ૧૪૨૮ | એકદમ ૧૫૩૨ ઉપાધ્યાયની સ્ત્રી પર | » "
| , ૧૫૪૧. | એક ઘેસરી
૧૫૪૧ ઉપાય ચાર ૭૭૬ | ઊંચે ફેકેલું ૧૪૮૨ | વાહક બળદ ૧૨૬૨ ઉપઘાત ૨૬૨ | ઊંચે સ્વરે બોલવું ૨૬૯ | એક લયવાળું ઉભા થઈ સત્કાર | ઊંચે અવાજ ૧૪૧૦ ગાન ૧૪૧૦ કરે - ૫૦૧] ઊંટ ૧૨૫૩ | એકલે ૧૪૫૭ ઉભેલો ૪૯૨ -જોડાયેલ ૧૨૫૫ એકસેરને હાર ૬૬૧ ઉબરાનું વૃક્ષ ૧૧૩૨ ,-ત્રણ વરસને ૧૨૫૫
૧૪૫૮ ઉંબરા (કાળા)નું | ,ને સમૂહ ૧૪૧૬ એકાંત ૭૪ર વૃક્ષ ૧૧૩૩ | ઊંડું પાણી ૧૯૭૧
૧૫૩૮ ઉંબાડિયું ૧૧૦૩ | ઊંડો કહ ૧૯૯૧ એકાંતે થતી
૫૬૫ ઊર્ધ્વ ૧૫૨૬ | વિચારણ. ૭૪૧ ઉલટી
४६८ ઊષરભૂમિ ૯૩૯ | એઠું ૪૨૬ ઉલટું ૧૪૬૫
એરંડા ૧૧૫૦ ૧૩૮૫ | ઋતુ છ ૧૫૫
| . એ વેદ જાણનાર ૮૧૮ ઐરાવણ ૧૭૬
એકાગ્ર
ઉંમર
Page #788
--------------------------------------------------------------------------
________________
૨૫૦.
કબૂતર જે
કણેર
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૩૧ ક . શબ્દ
ક | શબ્દ શ્લોક | કઠોર વચન ૨૬૯ / કપૂર
૬૪૩ મકાર ૨૫૦ | કઠોર સ્પર્શ ૧૩૮ | કફ
૪૬૨ મોછાડ १७६
૧૦૨૧ કફવાળો લોઢવાનું વસ્ત્ર ૬૭૧ | કડાઈ ૧૨૦ કબૂતર ૧૩૩૯ મોતરંગ ૧૦૦૬ | કડીઓ ૯૨૨
૯૨૨ | કબૂતરખાનું ૧૦૧૦ પોરડે ૯૯૫ કડીયાળી લાકડી ૭૮૬ ગોરમાન ભાઈ ૫૪૬
૬૬૨ વર્ણ ૧૩૯૪ મોરિસાદેશ ૯૬૧ | કઢાઈ
૯૨૧
કમંડલુ ૮૧૬ કોશિકું
કઢી
૩૩૯ | કમર પટ્ટો ૭૬૭ મોસામણ ૩૯૬ | કણશનું ૧૧૮૧ કમળ
૧૧૬૦ ઓ
૧૧૩૭
કમળની નાળ ૧૧૬૫ બૌષધ ૪૭૨
૧૧૪૫
કમળને ડોડો ૧૧૬૫ બૌષધી ૧૧૧૭ | કઠ
કંઠ
૫૮૮ | કમળને વેલે ૧૧૬૦
કંઠની જઈ ૮૪પ | કમળ વગેરેનું નવું કઈક ગરમ ૧૩૮૬ | કંઠનું ભૂષણ
૬૫૭
પાંદડું ૧૧૬૬ કંસારો
કઠને મણિ ૫૮૮ | કમળ વગેરે ને
કદંબ ૧૧૩૮ કંદ ૧૧૬૬ કેક પક્ષી ૧૩૩૩ કને જ . ૯૭૪ | કમળ રાતું સંધ્યા ૧૧૦૦
૧૧૮૪ વિકાસી ૧૧૬૪ કોલ - ૬૪૬ | કઈ ૯૨૧ | કમાડ ૧૦૦૬ ૧૦૧૬ | કન્યા
૫૧૦ | કંપ કન્યાને પુત્ર ૫૪૭ | કર
૭૪૫ ૭૬૫ | કપટ ૩૭૮ |
૧૩૫ર ૫૭૮. કપાસ ૧૧૩૯ | કરચલીવાળો ૫૬
૭૮૫ કપાસનું વસ્ત્ર ૬૬૯ | કરજ-દેવું ૮૮૧ ક ૧૩૮૮ | કપાસને છોડ ૧૧૩૯ | કરજે વક્ષ ૧૧૪
કરચલ
Page #789
--------------------------------------------------------------------------
________________
કમિમા
થયા
રયર અભ્રિધાનચિત્તામણિકશે
શાક | શબ્દ લોક | શબદ
૧૩૩૭ કલાડુ-લેઢી ૧૦૨૦ | કાંગ - ૧૧૪ કરંડિયો ૧૦૧૭ | કલાલ ૯૦૧
૧૧. કમા નદી ૧૧૮૫ | લેવર
૫૬૪ -કાળી
૧૧૭ ૧૨૦૨ ક૯૫
૧૬૧
- ળી ૧૧૭૦ કલ્પવૃક્ષ ૧૧૪૧ -પીળી ૧૧૭ કવિત ક૯યાણ
-લાલ ૧૧૭૦ કડ ६२१ કલ્યાણકારી - ૪૮૮ કાંગ જાતિનું કોળીઓ ૧૨૧૧ માઈ
ખેતર ૯ ૫૭૩ કસોટીને પથ્થર ૯૦૯ કાંગનું ધાન્ય ૧૧૭૮
9૧૧ કસુંબે ૧૧પ૯. કાચબી ૧૩૫ કર્ણની વેલ ૫૭૪ કસ્તૂરી ૬૪૩
૧૭ પર કર્ણનું ધનુષ્ય ૭૧૧ કળીને સમુદાય. ૧૧૨૫ કાડે ૧રહાર કર્ણને માન કાંસકે ૬૮૮ ] કાચ લવણ ૧૦૨
ભાગ " ૧૭૪ ક ૧૦૪૯ કાચું ફળ ૧૧૩૦ કર્ણની પાપડી ૫૭૪ કાકડી ૧૧૮૮ કાછડી કર્ણમૂલ ૫૭૪ | કાકાકઉઆ-કાકા- કાજળ કર્મભૂમિ પંદર ૯૪૬ : કૌએ ૧૩૩૩ કાંચળી કનિદ્રય - ૧૩૮૪] કાકુ વચન ૨૭૫
કાંજી .
૪૧૫ કલઈ ૧૦૪૨ કાકો
૫૫૨ | કાણે
૪૫૩ કલકલ શબ્દ ૧૪૦૪ કાંગડા-સાત
કાંઠો ૧૦૭૮ ૧૧૭૫ | જાતના ૧૩૨૨ | કાંડ ૧૧૮૩ કલથી નાની ૧૧૭૫ | કાગડે * ૧૩૨૧ ! કાંડાથી કનિષ્ઠા આંગળી કલમી ચેખા ૧૧૬૯ કાંકચ
૧૧૪૪ સુધીને ભાગ ૫૯૨ hહંસ ૧૩૨૭ કાંખ ૫૮૯ | કાંડાનું ઘરેણું ૬૬૩ કલા ૧૩૬ કાંખની નીચેનાં
કાંડું
૫૯૧ ૯૦૦ | પડખાં ૫૮૯ | કાતર '
૬૭૫
કલથી
Page #790
--------------------------------------------------------------------------
________________
રથ
ગૂજરાતીશબ્દાનુક્રમણિકા ર૩૩ શબ્દ શ્લોક | શબ્દ લોક |
લોક પ્રત્યાયન ૮૫૨
૭૫૪ | કાળાંતરે ઝેરવાળા ૧૩૧૩ કાદવ ૧૦૯૦ | કાયફળને વેલો ૧૧૮૮ ] કાળાનું ૬૦૪ કાન
૫૭૪ ] કાચર ૩૬૫૧ કાળાવાળાનું મૂળ૧૧૫૮ કાનખજુરો ૧૨૧૦ | કારણ ૧૫૧૩ | કાળો વર્ણ ૧૩૯૭ કાનનું ઘરેણું ૬૫૫ | કારણ કે ૧૫૩૭ | કાળા વાળો ૧૧૫૮ કાનનું આભૂષણ ૬૫૪ |
કારિકા
૨૫૮ | કિંવદન્તી ૨૫૯ કાનનું આભૂષણ | કાષ દેશ ૯૫૯ | નિર. વિશેષ : ૬૫૬] કારેલી ૧૧૮૮ | કિંપાક રક્ષ ૧૧૪ કાનને મેલ ૬૩૨ | કાર્તવીર્ય ૭૦૨ કિરણ ૯૯ કાનશેરિયાં પ૭૨ | કનકેય ૨૦૮ | કિલ્લાના ઉપરને કાપવું ૩૭૨ | કાર્ય ૧૫૧૪] સમભાગ ૯૮૧
૧૫૨૧ | કાર્ય આરંભ ૧૫૧૦ કિલ્લાના કાંગર ૯૮૧ કોણ ૧૪૯૮ | કાર્ય કરવામાં કિલો કામદેવ - ૨૨૭ - સમર્થ ૩૫૪ | કીકી
૫૭૫ કામના શત્રુ ૨૨૮ | કાર્ય પૂર્ણ કરનાર ૩૫૪ | કઈ ૧૨૦૭ કામનાં પુષ્પ ૨૨૭ કાવડ . ૩૬૪] કુકસી ૧૧૮૨ કામની ઉત્પત્તિ કાવેરી નદી ૧૦૮૪ | કુકકુટ–સર્ષ ૧૩૦૬ કામની પ્રિયા ૨૨૯ કાણું ૧૧૮૫ | કુંચી ૧૦૦૫ કામનું બાણ કાશી ૯૭૪ | કુટજ વૃક્ષ ૧૧૪૮ કામનું ચિન્હ ૨૨૯ કાશ્મીર ૯૫૮ | કુટુંબ પોષનાર ૪૭૮ કામનો પુત્ર ૨૩૦ કાઠ ૧૧૨૨ કુટુંબવાલી સ્ત્રી ૫૧૩ કામને મિત્ર ૨૨૮) કાઠ વગેરેની
૫૩ ૩ કામરુદેશ ૯૫૬ પુતલી - ૧૦૧૪ | | કુડવ માપ ૮૮૬ કામી - ૪૩૪ બષ્ઠા ૧૩૫ | કડવનું માપ ૮૮૩ કાબર ચિતરો ૧૩૯૮ | કાળ ૧૨૬ | કુંડળ ૬૫૬ કાંબળથી ઢંકાયેલ | કાળચક્ર ૧૨૮ | કુલિનપુર ૯૭૯
قی
“ના ઉપત્ત ૨૨૯
૨૨૯
Page #791
--------------------------------------------------------------------------
________________
૨૩૪
૧૮૯
કૂદવું
૪૫૩
અભિધાનચિન્તામણિકશે
શ્લોક | શબ્દ શ્લોક | શબ્દ શ્લોક કુન્તલદેશ ૯૬૧ | નીચેનો ભાગ ૧૨૨૬ | કૂદનાર ૩૮૯ કુબેર કુંભસ્થળને
१४७० કુબેરની નગરી ૧૯૦ મધ્યભાગ ૧૨૨૬ | કૂવાનું ચણેલું કુબેરનું વન ૧૯૦ કુંભાર
ઢાંકણ ૧૦૯૨ કુબેરનું વિમાને ૧૦૦ કુંભારને નિભાડે ૯૯૯ |
કૂ લ ૧૦૯૧ કુબેરને પુત્ર ૧૯૧ કુંભી ૧૦૦૮ -નાને ૧૦૯૭ .
કુરરપક્ષી . ૧૩૫ કૂર્ચ–ક્ષિપ્રની કુમાર ૩૩૨ | કરક્ષેત્ર ૯૫૦ ઉપરનો ભાગ ૬૧૭ કુમારપાલ ૭૧૨ કુલ પ૦૩ કૂર્ચને આગળ કુમારી ૩૩૩ કુલટા
૫૨૮ ભાગ ૬૧૭ ૫૧૦ | કુલા
૬ ૦૮ કૂષ્માણ્ડકગણ ૨૧૦ કુમાર્ગ
९८४ કુલાચલ - ૧૦૩૧ કૃત્રિમગુફા ૧૦૩૨ કુમુદ ૧૧૬ ૩ કુલિકનાગ ૧૩૧૦ કૃપણ
३१७ કુમુદને વેલો ૧૧૬૩ કુલીન ૫૦૨ કૃણ પક્ષ ૧૪૦ કુમુદવાળે દેશ ૯૫૪ | કુલીનસ્ત્રી ૫૧૫ કૃષ્ણપક્ષને અંતે કુંપળ ૧૧૨૩ | કુસુમાંજન ૧૦૫૪ થતે યજ્ઞ ૮૨૩ કુંપળોનો ગુચ્છે કુહાડીઓને
१०७ (જ) ૧૧૨૬ | | સમૂહ ૧૪૨૦ કેતુ
૧૨૧ કુંભસ્થળ ૧૨૨૬ | કુહાડીવાળે
કેદખાનું કુંભસ્થળ અને ]
કેદી
૪૩૮ લલાટના નીચેને |
૯૧૯
૮૦૬ ભાગ ૧૨૨૭ ] કૂકડે ૧૩૨૪
૧૧૫૦ કુંભસ્થળીને મદય- | કૂતરાનું ભસવું ૧૪૦૭ | કેવડા ભાગથી નીચેને કૂતરી ૧૨૮૧ | કેશ - ૫૬૭
ભાગ ૧૨૨૭ કૂતરે ૧૨૭૮ | કેશ ખરી પડે કુંભસ્થળને
-હડકાયો ૧૨૮૦ | તે રેગ ૪૬૬
७७०
७८६
| કેરડે
Page #792
--------------------------------------------------------------------------
________________
શબ્દ
કેશની પુષ્પમાળા (વેલ્હી)
કુશના સમૂહ
99
શર
કેશવાળા
કેસરાં
કુળ
કાઈક વખત
શકમ
કાઠ
કોડી
કઢ
શ્લોક
શબ્દ
ાદરા
૬ ૫૧ | કાદરાનુ ખેતર
૫૬૮ કેપવાળી સ્ક્રી
૧૪૨૦
ક્રાથમીર કાચળી થેલી
ગૂજરાતીશબ્દાનુક્રમણિકા
૪૧૭
કોટ
૯૮૦ કાળી
કાટની મૂળભૂમિ ૯૮૦ / }lQ ૧૧૨૨ | કૌતુક
કાટર
કાટવાળ
૭૨૬
કૌવચ
૬૪૪ | કોમળ
૪૫૮
કાયલ
૧૧}}
કાલાહલવાળું
૧૧૩૬
યુદ્ધ
૧૫૩૩ | કાવિહાર વૃક્ષ
સ
,,—એક જાતના ૪૬૬ ,,−ધાળા ૪૬
૫૦
ામળ ધાસ
સ્પ
૧૧૫૧
કૌશામ્બી
૧૨૦૫ | ક્રમવિનાનું ૪૬૭ ક્રિયા
૧૯૦
કાણી મણીથી કાંડા
સુધીના ભાગ કાણીથી ખભા
ક્રોધવચન
સુધીના ભાગ ૫૯૧ ક્રોધવાળાં ભવાં
કર
ક્રિયામાં આળસુ ૩૫૩
ક્રોધ
શ્લોક
૧૧૭૭ ૯૬૬
૫૧૦
૧૧૯૪
૧૩૮૭
ક્ષણ
૧૩૨૧ | ક્ષણિક રાગી ક્ષત્રિય
ક્રિયામાં તત્પર ૩૫૩
ક્રીડાથ
૪૧૯ ક્રોધી ૯૧૨ | ક્રૌંચપક્ષી
શબ્દ
શ્લોક
ક્રૌંચ પવ ત
૧૦૨૯
ક્રયાશ
૧૦૯૫
મારાના સમુહ ૧૪૧૯
વાય
૧૪૮૧
૨૯૧ ક્ષમા
૪૨૫ | ક્ષમાવત
૮૬૩
૭૯૯ – ક્ષત્રિયજાતિની સ્ત્રી ૫૨૪ ૧૧૫૨ | ક્ષત્રિયની સ્ક્રી
૫૨૩
૩૮૧
૩૯૦
૧૧૨૩
૪૬૩
૧૧૮૮
૯૨૬
૧૧૫૧
૯૭૫
૧૫૧૧
૧૪૯૭ | સુધા
ક્ષય પામવુ
ક્ષયરોગ
ક્ષીરના જેવુ
સ્ફટિક
ક્ષીરસમુદ્ર
ક્ષુરમ વગેરે
બાજીના ભેદ
પર | ક્ષેત્ર
૩૭૬
૨૯૯
૧૫૪૨
૫૭૯
૨૩૫
ખચ્ચર
ખડકી
મ
૩૯૧
૧૩૨૯ | ખરજવું
૧૩૭
૪૭૬
૧૦૬૮
૧૦૭૫
૧૩૭૨
૧૨૫૩
૧૦૦૬
ખડી
૧૦૩૭
ખભા (ખંભા) ૫૮૮
૪૬૪
૭૮૦
८४७
Page #793
--------------------------------------------------------------------------
________________
ખેતી
2૬૬
એસ
અભિધાનચિત્તામણિકે બ્દ લેક | શ
ક | શબ્દ ખરાબ
| ખાટે રસ ૧૩૮૮ ચામડીવાળે ૪૫૪ { ખાણ ૧૦૩૬ ખરાબ બોલનાર ૩૪૭ | ખાંડ
૪૦૩ | ખેપીઓ ૪૮૪ ખરાબ વચન ૨૭૩ ખાંડવું ૧૦૧૭ |
- ૬૭૨ ખરાબ સ્વરવાળો ૩૪૮ ખાંડણુઓ ૧૦૧૬ ખખડ દંતે ૪પ૭ ખરી ૧૨૪૪ ખાનગી મસલત ૭૪૧ બેટી પ્રશંસા ર૭૦ ખરી જેવા
ખાનાર ' ૩૯૪ ખોટું આળ દેવું ૨૬૮ નાકવાળા
૪૫૨ ખાંધ ૧૨૬૪ ખેડે જાપ કરનાર ૮૫૭ ખરીદનાર ૮૬૮ ખાપરીઆ કૂલ ૧૦૫૪ | દેશી તલાવડી ૧૦૯૪ ખરીદવા યોગ્ય ૮૭૧ | ખા પરીઉં ૧૦૫૩ | ખોપરી ૨૬ ખરીદવા માટે | ખારી માટી ૯૪૦ | ખોબે ૫૯૮ દ્ધાનું આપવું ૮૭૮ | ખારો રસ ૧૩૮૮ ખોળ
૯૧૭ ખલ
૩૮૦] ખીચોખીચ ૧૪૭૩ ખેળો ખલનો સમૂહ ૧૪૨૧ | ખીંટી ૧૦૧૧
ગ ખમ ૪૬૪ | ખીલેલું પુષ્પ ૧૧૨૭ ગઈકાલે ૧૫૪૧ ખસ-ખરજવાળા ૪૫૯ | ખુધ ૪૬ ૬ | ગઈકાલે દહેલા ખસી કરવા લાયક ખુશ કરવું ૧૫૦૨ | ગાયનું ઘી ૪૯૭ બળદ ૧૨૫ | ખુશામત ૨૬૪ | ગંગા ૧૦૮૧ ખળાનું કાષ્ઠ ૮૯૪ | ખૂણે ૧૦૨૭ | ગંગા યમુનાને ખળામાં બળદ ખેડૂત ૮૯૦ | વચલ પ્રદેશ ૯૪૯ બાંધવાનું લાકડું ૮૯૪ ખેડેલી ભૂમિ ૯૬૩ | ગણ
૩૧ ખેતર ૯૬પ | ગણધર ૩૧ અળું સાફ કરનાર ૩૬ ૩ | ખેતર-અઢક પ્ર | ગણિ * ૭૮ ખાઈ ૧૦૯૫ | ધાન્ય વવાય તેવું ૯૬૯ | ગણિકા ૩૩૪ ખાંસી ૪૬૪ | ખેતરની ભૂમિ ગણિકાને પગાર ૩૬૩. ખાખરાને દંડ ૮૧૫ | સરખી કરવી ૮૯૨ | ગણિકાને પતિ પ૧૮
Page #794
--------------------------------------------------------------------------
________________
ગર્ભધાન
:
ગૂજરાતીશબ્દાનુકમણિકા રાષ્ન શ્લેક શબ્દ શોક | શબ્દ બ્લેક ગણિકાને સમૂહ ૧૪૧૦ ગર્ભને છેલ્લે ગામોને સમૂહ ૧૪૨૨ ગણુંશકાય તેવું ૮૭૨ માસ ૫૪૧ ગાય- ૧૨૬૫ ગણેશ
२०७ ગર્ભવતી સ્ત્રી ૫૩૮ -એક વર્ષની ૧૨૭૨ ગંડમાળ ४६७ ગર્ભાશય ૫૪. -એકવાર પ્રસ- -- . ગંડસ્થળ
૧૨૨૫
ગણિીઓને વનારી ૧૨૬૮ ગડેલા . ૧૨૦૩ | સમૂહ. ૧૪૧૫) –કષ્ટથી દેહી : ગધેડ ૧૨૫૬ ગલકંબલ ૧૨૬૪ | શકાય તેવી ૧૨૬૯ ગધેડાના જેવો ગળામાં લટકતી -ગર્ભપાત ઘોડે ૧૨૪૦ માળા ૬૫ર | કરનારી ૧૨૬૬ ગંધ સુગંધ ૧૩૦૦ ગળે ૧૧૫૭ -ગર્ભપાત ગંધ-કાચા માંસ , ગાઈ ' ૮૮૭) થયેલી ૧૨૬૭ વગેરેની ૧૩૯૨ ગાગરે ૧૦૨૨ -ગર્ભ સમયને
૧૦૫૭ ગાજરે ૧૧૮૭ | પામેલી ૧૨૬૮ ગભારો ૯૯૫ ગાડું ૭૫૩ –ગર્ભાધાન . ગંભીર અવાજ ૧૪૦૯ | ગાંઠ ૧૧૦ | કરાયેલી ૧૨૬૭ ગંભીર સ્વર ૧૪૦૨] ગાંઠામાંથી નીકળેલ | ગર્ભિણી ૧૬ ગજરાજર્ષિની પુરી ૯૭૩ એ ક. ૧૧૧૯ ગીરે મૂકેલી ૧૨૭૦. ગરગડી ૧૯૧| ગામમલયવાળું ૧૪૧૦ -ઘણા દુધવળી ૧૨૬૯ ગરણ ૧૧૫૬ ગામ
૧ | - @ીવાર પ્રસગરમાળે ૧૧૪ ગામડાઓ ૫૧ | વની ૧૨૬ ગરમી ૧૧૦૨ ગામનું પરું ૫૧ -ચાર વર્ષની ૧૨૭ ગરીબાઈ ૩૧૮ | ગામનું ભૂંડ ૧૨૧ ,,-જાડા આંગળગડ રેવું | ગામ જંગલ ભળી ૧૨૬૪ ગરોળી રહ૭ વિભાગ હરકી પણ વર્ષની ૧૨૭ ગંભ ૨૪ | ગામને સીમાડે હક-ર વર્ષે ગે ગ્રહણ કાળ તેજ | કામાધિકારી છે ' ચિરાતી ૧૭૧
Page #795
--------------------------------------------------------------------------
________________
૭૯
૨૩૮ અભિધાનચિન્તામણિકશે શબ્દ શ્લોક | શબ્દ લોક | શબ્દ લોક
દ્રોણ પ્રદૂધ | ગાયોને માટે ગુફા-સ્વાભાવિક ૧૩૩ આપનારી ૧૨૬૯ નિમાયેલ ૮૮૯ | ગુ–પ્રહ
- ૧૧૮ -નવી પ્રસવેલી ૧૨૬૭. ગાયને સમૂહ ૧૨૭૩ ગુરુભાઈ -બળદ પાસે | , ૧૪૧૮ | ગુરુહણનાર ૮૫૮ જનારી ૧૨૬૬ , ૧૪૨૧ ગુલાબી ૧૩૯૫ -બાલ ગર્ભ. | ગારુડી ૪૮૮ | ગુલ્મ
___७४८ વાળી ૧૨૭| ગાલ • ૫૮૨ | ગુહ્યની નીચેને -બાલ વયમાં | ગાલની પાસે ! દર ગર્ભવાળી ૧૨૬૬ . ભાગ ૫૮૨ | ગુહાને મદય ભાગ ૬૧૧ -બે વર્ષની ૧૨૭૦ | ગાળ ૨૭૨ ગુહસ્થ ૮૦૮ -રાંક ૧૨૭૧ | ગિરનાર ૧૦૩૧ | ગેડી -લાંબા વખતની | ગીગોડી
ગેંડો ૧૨૭૭ વિયાયેલી ૧૨૬૭ ગીત ૨૮૦ ગેરુ ૧૦૩૬ વાંઝણી ૧૨૬૬
૧૩ ૩ ગેહેશર ४७७ -વાછડાંને ગીર મૂકેલી છે ગોખ ૧૦૧૨ ઈચ્છનારી ૧૨૭૧ વસ્તુ - ૮૮૨ ગેખરું ૧૧૫૬ -શાન ૧૨૭૧ ગીલેડનો વેલે ૧૧૮૫ ગેચરભૂમિ ૯૬૪ -સુખે દેહી ગુગળનું ઝાડ ૧૧૪૨ ગોદાવરી ૧૦૮૪ શકાય ૧૨૬૮ | ગુગળને ધૂપ ૬૪૮ ગેનસ સર્ષ ૧૩૦૬ ગાયનું સર્વ ૧૨૭૩ ગુણાયેલું ૧૪૮૭ | ફણ ગાયને ખીલે ૧૨૧૪, ગુણેથી ખ્યાતિ
૧૦૮૫ ગામને વાડે ૯૬૪ | પામેલ ૪૩૭
| ગારસ
૪°૪ ગાયને શબ્દ ૧૪૦૬ | ગુદા ૬૭૨ | ગેરુચંદન . ૬૪૨ ગામવાળે ૮૮૮ | ગુંથેલા કેશ ૫૭૦ | ગોવાળ ૮૮૮ ગાયો ચરીને ધરાય | ગુપ્ત ... ૭૪ર | ગોવનું સ્થાન ૧૦૦૨ તેવું સ્થાન ૯૬૪ ગુરૂદ્વારા ૧૦૦૭ | ગોશાળા ૯૯૯
૧ર૦૮
७८५
મિતી
Page #796
--------------------------------------------------------------------------
________________
ગૌણ
ગ્રહણ
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૩૯ શ્લોક શબ્દ લોક | શબ્દ
લોક ગોળ ૪૦૨ | અધિકારી ૭૨૬ ઘરને ઉંબરો ૧૦૦૦
૧૪૬૭ ઘણા ઘાસવાળું ઘર માટે ભૂમિ ૯૮૯ ૧૪૪૧ જંગલ ૧૧૧૧ ઘરેણાં
૬૪૯ ગૌતમ ઋષિ ૮૫૦ | ઘણાનું બેલવાવું ૨૬૧ ઘા
૪૬૫ ગ્રંથની આદિથી ઘણું પશુ બંધાય | ઘાંચી–તેલી ૯૧૭ અંત સુધી આવૃત્તિ ૮૩૯ તેવું દેરંડુ ૧૨૭૪ | ઘાનું ચિહ્ન ૪૬૫ ગ્રંથાવયવ ૨૫૭. ઘણા બવાળો દેશ ૯૫૪ ઘાસ
૧૧૫ ૧૨૫ ઘણા મદવાળી ઘાસ વગેરે માટે સૈન્યગ્રહણ કરનાર ૪૪૫ હાથી ૧૨૨૧ ની બહાર જવું ૭૮૧ ગ્રહણ કરવું ૧૫૨૩ | ઘણું રસ્તાવાળું ઘી
૪૦૭ ગ્રામ્ય વચન ૨૬૬ | સ્થાન ૯૮૮ વીથી લિપ્ત એજ્ઞગ્રામ સુથાર ૯૧૮] ઘણીવાર પ્રસવ સ્તંભને ભાગ ૮૨૫ ગીવાની આગળની કરનારી સ્ત્રી ૫૫૮ | ઘી વગેરેથી અગ્નિનું બે નાડી પ૮૩ | ઘણું આપનાર ૩૮૫ સિંચન ૮૩૭
| ઘણું કરીને ૧૫૨૯ધી દહીં મીઠું પાણીબે નાડી ૫૮૩ ઘણું ચાલનાર ૪૯૫ થી સંસ્કારિત દ્રવ્ય ૪૧૦ વેયક ૯૪ ઘણું નાનું. ૧૪૪૮ | ઘીમેલ ૧૨૦૭ - ઘ | ઘનવાત ૧૩ ૫૯ | ઘી હેમવાની કડછી ૮૩૬ ઘઉં ૧૧૭૪ ઘનોદધિ ૧૩૫૯ ઘઉંને લોટ ૪૦૨ ઘર
૯૮૯ ઘુવડ ૧૩૨૪ ઘઉંલી સુગંધી ૧૧૪૯ ઘરધણી ७३४ ઘેટાંઓને સમૂહ ૧૪૧૭ ઘડી ૧૩૭ | ઘરની પાસેની ઘેરી
૧૨૭૭ ઘડે ૧૦૧૯ વાડી
ઘેટીનું દૂધ ૧૨૭૮ ઘંટા વગાડી રાજાને | ઘરની બાંધેલી ઘેટે
જગાડનાર ૭૯૪ | ભૂમિ ૯૯૨ | ઘેબર ઘણા ગામને
ઘરનું પ્રથમ કાર ૯૮૨ ઘરે પાળેલાં પશુ
'દૂધરી
૧૧૧૨
Page #797
--------------------------------------------------------------------------
________________
૨૪૦
અભિણનચિન્તામણિકશે શબ્દ શ્લોક | શબ્દ સ્લેક | શબ્દો છે શ્લોક
પક્ષી ૧૩૪૩ જે ૧૨૩૮ | પૂછાવાળો ૧૨૩૮ ઘેરાયેલું ૧૪૭૪ -અરબી ૧૨૩૫ | -ધોળો ૧૨૩૭ ઘેરાવે ૭૫૬ –અશ્વમેધ
-ળો અને કાળી ઘેરે
૧૫૨૩ યજ્ઞને ૧૨૪૩ જંઘાવાળો ૧૨૪૦ ઘત સમુદ્ર ૧૦૭૫ -અષ્ટ મંગળ- –ધોળો અને ઘે
૧૨૯૭ વાળો ૧૨૩૭ | પીળો ૧૨૩૭ ઘોડાના ગળાને -ઈરાની • ૧૨૩૫ | ઘોડે નાની ઉંમપ્રદેશ ૧૨૪૪ |
-ઉનાહ ૧૨૪૧ | રન ૧૨૩૩. ઘોડાની પાંચ ચાલ ૧૨૪૫ -ઉરાહ ૧૨૪૦ | -પંચ કલ્યાણી ૧૨૩૬ ઘોડાનું આળોટવું ૧૨૪૫ -કપિલ વર્ણ- -પીત નીલ ઘોડાનું નાક ૧૨૪૩ વાળો ૧૨૩૯ - કાંતિવાળો ૧૨૪૨ ઘડાનું બખર ૧૨૫૧ | -કેબેજને ૧૨૩૫ -પીળો ૧૨૩૮ ઘોડાને એક
-કાબરચી
-પ્રશસ્ત દિવસને માર્ગ ૧૨૫૦ તરે ૧૨૪૩. આવર્તવાળો ૧૨૩૬ ઘડાને ખુંખારે ૧૪૦૫ | -કાળો ૧૨૩૮
-રકત કમલ ઘોડાને તંગ ૧૨૫૧ |
૧૨૪૧ જે ૧૨૪૨ છેડાને મધ્ય
-કુલીન
૧૨૩૪ -થે વહન ભાગ ૧૨૪૪ -ખરાબ
કરનાર. ૧૨૩૪ ડાને સમૂહ ૧૪૨૦ | ચાલન ૧૨૩૫ -લાલ ૧૨૩૮ ડાર ૯૯૮ ગધેડના
-લીલો ૧૨૩૯ ડી ૧૨૩૩ | જેવો ૧૨૪૦ |
-વાહિલક ડેશ્વાર ૭૬૧
દેશને ૧૨૭૫ છેડો ૧૨૩૧ | રંગનો ૧૨૪૦ | ,, -નેગવાળો ૧૨૩૪ -અધિક વેગ- |
-સફેદ કાચ વાળો ૧૨૩૪ | થમ ૧ર૩૬ ! જે ૧૨૪૩ -અછત કે દૂધ | ધોળા કરાર અને સિંધુ દેશને ૧૨૩૪
- લાહ
-ગુલાબી
"
|
-ચાબુકને
Page #798
--------------------------------------------------------------------------
________________
ગુજરાતી શબ્દાનુક્રમણિકા શબ્દ શ્લોક | શબ્દ લેક | શબ્દ લોક
સુશિક્ષિત ૧૨૩૫ | ચન્દનાદિવડે શરીર | ચળ-ચાંગળું ૫૯૮ –હદમ મુખ ઉપર | ને સુગંધિત કરવું ૬૩૬ | ચાકરી શુભ આવર્ત ચંદરવો ૬૮૧ ચાટવું ૪૨૪ વાળો ૧૨૩૬ ચન્દ્ર ૧૦૪ ચાતક
૧૩૨૯ ઘેડાના દુષ્ટબચ્ચાં ૧૨૯૭ | ચંદ્રકળા ૧૦૬ ચાબુક ૮૯૩ ઘેડાનાં સારાં ચન્દ્રકાન્ત મણિ ૧૦૬૭
૧૨૫૨ બચ્ચાં. ૧૨૯૭ ચન્દ્ર દેખાય તેવી ચામર ૭૧૭
આમાસ ૧૫૧ | ચામડાની ઝારી ૧૦૨૫ ચકલી ૧૩૩૧ ચન્દ્ર ન દેખાય તેવી ચામડાની દેરી ૯૧૫ ચકલો ૧૩ ૩૧ અમાસ.
૧૫૧ |
| ચામડાને ચર પક્ષી ૧૩ ૩૯ ચન્દ્રપ્રકાશ ૧૦૬ બાહુબંધ ૭૭૬ ચક
૭૫૫ સબિમ્બ ૧૦૭ ચામડી ચક્રવતી ૬૯૧ ચન્દ્રભાગા નદી ૧૦૮૫ | ચામડીને રોગ ૪૬૭ ચવાક ૧૩૩૦ ચવિકાસી
ચામાચીડિયું ૧૩૩૬ ચંચલ
૩૧૫ :
કમળને દુદ ૧૧૬૭ ચામુંડા ૨૦૬ ૧૧૭૧ | | ચવિકાસી
ચાર આતંકનું ચણોઠી
વેત કમળ ૧૧૬૪ માન - ૮૮૬ ક ૧૧૫૫
ચપલ • ૪૭૬ ચાર આશ્રમ ૮૦૭ ચઢવું ૧૫૧૦ ચમ્
७४८ | ચાર કર્થપ્રમાણે ૮૮૪ ચંડાળ વગેરે ૯૩૩ |
૧૧૪૭ ચાર કુડવનું માપ ૮૮૬ ચતુરંગીસેનાનું ચંપાપુરી
ચાર ગાઉ ૮૮૮ પ્રયાણું ૭૮૮ | ચંપ ૧૧૪૬ ચારણ ૩૨૯ ચતુર્ભદ્ર ૧૩૮૨ ચરપુરુષ
ચાર પ્રકારના . ચતુર્વમાં ૧૩૮૨ | ચરબી
નાગ ૧૩૧૧ ચન્દનાદિચાર | ચરમઠેવળી ૩૩ | ચાર પ્રકારના સમમિક લેપ ૬૩૮ | ચર્ચા ૧૩૭૩ | શસ્ત્ર
અનુ. ૧૬
ચશે
૮૮૩
ચમેલી
८७६
Page #799
--------------------------------------------------------------------------
________________
છરી
*
૭૮૪
૨૪૨ અભિધાનચિન્તામણિકશે શબ્દ શોક | શબ્દ સ્લેક | શબ્દ લેક ચાર પ્રસ્થનું મા૫ ૮૮૬) ચુલ ૧૦૧૮ | છત્ર ધારણ કરનાર ૭૬૪ ચાર વર્ણ ૮૭ | ચૂર્ણ ક૭૦ | છ દંતવાળા બળદ ૧૨૬૩ ચાર હસ્તનું | ચેદી દેશની નગરી ૯૭૫) છ ભાષા ૨૮૫ માન ચેકડું ૧૨૫૦
* ૭૮૪ ચારિત્ર ૮૪૩ ચોકવાળું ઘર ૯૯૨ ચારે બાજુ ૧૫૨૯ | ચોકીદાર ૭૬૫ છે થનકેવળી ૩૩ ચારોળીનું વૃક્ષ ૧૧૪૨ ! ચોખા-કલમી ૧૧૬૯ | છાણ ૧ર૭ર ચાલેલું લશ્કર ૭૯૦ –લાલ ૧૧૬૯ | છાણના કીડા ૧૨૦૮ ચાવવું
૪૨૪ -સાઠી ૧૧૬૮, છાણાને અગ્નિ ૧૧૧ વાષપક્ષી ૧૭૨૯ -સુગંધી ૧૧૬૯ | છાતી ૬૦૨ ચાળણી ૧૦૧૮ | હલકા ૧૧૭૬ | છાતી અને ખભાની ચિકિત્સા ૪૭૩ | ચોખાની ધાણી. ૪૦૨/ વચ્ચેને ભાગ ૫૮૮
૩૭૫ | ચોથે ભાગ ૧૪૩૪ | છાતીનું સુતરાઉ ચિતારાની પીંછી ૯૨૨ | ચોપાટ ૪૮૧ | બખ્તર ૭૬૭ ચિત ૧૩૬૮ ચેર ૩૮૭ | છાપરાને આગલે ચિત્તભ્રમ ૩૨૦ ચોરાયેલું ૧૪૮૩ | ભાગ ૧૦૧૧ ચિત્ર
૩૮૩ | છાપરાને આધાર ૧૦૧ ચિત્રકાર ૨૧ ચોરીનું ધન ૩૮૩ | છાપરું ૧૦૧૧ ચિત્રશાલા
ચોવીસ તીર્થંકર ૨૬ છાલ ૧૧૨૧ ચિન્તા ૩૨૦ ચળવું ૬૩૫
૧૧૮૪ ચીકણું ૪૧૩
८८६ છાલનું વસ્ત્ર ૬૬૮ ચીંથરું ६७६ ચૌદ પૂર્વ ૨૭૪ છાવણ ચીપડાભરી
ચૌદ વિદ્યા ૨૫૩ આંખવાળે ૪૬૧ | ચૌદશ ૧૫૧] છીંક ૪૩ ચીબો ૪૫૧
| છીછરું પાણી ૧૦૭૧ ચીલની ભાજી ૧૧૮૬ ] છછુંદરી ૧૩૦૧ | છીણી ૯૨૦
ચિતા
૯૨૨
७४७
છાસ
४०६
Page #800
--------------------------------------------------------------------------
________________
ફ્લેક
૧૨૦૫
છુપાવવાનું વચન ૨૭૬ છુટા પડેલા મેટા
શબ્દ
છીપા
પૃથ્થા
છૂટું છવાયું
છેદાયેલુ
છેલ્લુ ઇંડાં કાઢવાં
જ
જગાત
જગાત ઉપર
નિમાયેલ
જંગલ
૧૦૩૬
૧૪૫૭
૧૪૮૯
ગૂજરાતીશબ્દાનુક્રમણિકા
૭૨૪
શબ્દ
જટાકાર મૂળ નાની
શાખાવાળુ વૃક્ષ ૧૧૧૭
૧૪૫૯
પહેરેલી માળા ૬ પર
૧૦૬૭ | જતાઈ ના સંસ્કાર ૮૧૪
|
જમણા ખભાની જમાઈ
.૮૪૫
જડતા
૩૦૫
| જવસ્તુના સમૂહ ૧૪૧૮
',
જનસમુદાય ૧૪૨૨ | જળકૂકડી
જનાઈની જેમ
જમણા પડખે
૭૨૪
ધાવાળુ હરણ ૧૧૯૫ જમણી આંખ ૫૭૬
१४५४
૧૧૧૦
જમણુક અંગ ૧૪૭૬
""
જમા
૫૧૮
જંગલી આંખે ૧૧૫૨ | જંગલી ચાખા ૧૧૭૬ જંગલી તલ ૧૧૭૯ | જરખ
જયજયકાર શ′ ૧૪૦૩
૧૨૮૮
૧૩૫૬
જંગલી બકરા ૧૨૭૭ જંગલી મગ
૧૧૭૩
૧૪૭૦
૧૫૩૦
જંગલી પાડા ૧૨૮૩ જંગા—ઘૂંટીથી ધૂંટણ સુધીના
૧૧૭૦
૧૧૭૦
ભાગ
જવખાર
૯૪૩
જવ ઘઉં વગેરે ૧૧૮૧
૯૬૭
૪૦૨
શ્લોક
જરાયુજ
જલદી
',
જવ
,,-લીલા
११४
જંધાનું બખ્તર ૭૬ ૮ જધાનો અગ્રભાગ ૬૧૫ જવનું ખેતર
જટા
૨૧૬
જવના લેટ
શબ્દ
જવાબ
જળ
જળકાગડા
જળકૂકડા
જળ તુ
જળની વૃદ્ધિ
જળના પટ
જળતા પ્રવાહ
જળના સ
જળપ્રાય દેશ
જળબિન્દુ
જળબિલાડા
જળવગેરેનું
બહાર જવુ
જળાશય
જળા
જળા આકારનું
જંતુ
જાગનાર
જાગવું
જાડું વસ્ત્ર
જાણનાર
જાણેલુ
જાતિ માત્રથી
૨૪૩
બ્લેક
૨૬૩
૧૦૬૯
૧૩૨૩
૧૨૩૨
૧૩૩૮
૧૩૩૨
૧૩૪૮
૧૦૮૭
૧૦૭૯
૧૦૮૬
૧૩૦૫
૯૫૩
૧૦૮૯
૧૩૫૦
૧૫૧૪
૧૦૯૬
૧૨૦૩
૧૨૦૬
૪૪૩
૩૧૯
૬૭૨
૩૪૯
૧૪૯૬
Page #801
--------------------------------------------------------------------------
________________
૬૪૩
૨૪૪ ૨૪૪
અભિધાનચિન્તામણિશે
ક | શબ્દ શબ્દ
લેક | શબ્દ લેક જીવનાર બ્રાહ્મણ ૮૫૫ જુગારી ૪૮૫ ઝાંખો પડેલ ૪૪૧ જનુ વગેરેનું | જુદું ૧૪૬૮] ઝાંઝર કપ પ્રમાણ
- ૬૦૧ જુવાન બકરે ૧૨૭૬ | ઝાડનું મૂળ ૧૧૨૦ જામીન
જુવાર ૧૧૭૮ ઝાડાને રોગી ૪૬૦ જરપુરુષ ૫૧૮ | જ
૧૨૦૮ ઝાપટાં ૧૧૦૭ જાસુદ - ૧૧૪૭ | જૈન ૮૬૧ | ઝારી ૧૦૨૧ જાળ–પાશ ૯૩૧ | જે
૧૫૪૨ ઝીણ-મધુર જાળને સમૂહ ૧૪૨૧ જોડા–બૂટ ૮૧૪ શબ્દ ૧૪૧૦ જાયફળ
જોડાયેલ ઊંટ ૧૨૫૫ ઝુંડ ૧૩૫૧ જાળી ૧૦૧૨ જોડાયેલા
૯૯૪ જિતેનિદ્રય ૮૧૧ ઢીંચણવાળો ૪૫૬ ઝુલની અટારી ૧૦૧૧ જિનમંદિર ૯૯૧ જોડાયેલું ૧૪૮૫ મૂલ
૬૮૦ જીતવા યોગ્ય ૭૯૩ જેતર ૭૫૭
૧૧૯૫ જીતી શકાય તે ૭૯૩ | જોતરું ૮૯૩ -વીર્યરહિત ૧૩૧૪ જીભ
૫૮૫ જોવું ૫૭૬ | ઝેરવાળા નાગ ૧૩૧૨ જીભને મેલ ૬ ૨ | જ્ઞાનેંદ્રિય ૧૩૮૪ ઝેરવાળું બાણ ૭૭૯
૪૨૨ | જ્યોતિષ ૯૨ | ઝેર વિનાના નાગ ૧૩૧૨ જીણું વસ્ત્ર ૬૭૮ તિષી ૪૮૨ છેર વિનાને સર્ષ ૧૩૦૫ જીર્ણતા ૧૫૨૩. જવર
૪૭૧ જીવ
જવાળા સહિત ટંકણખાર ૯૪૪ જીવંછવપક્ષી ૧૩૪૦ અગ્નિ ૧૧૦૩ ટંકશાળ ૯૯૬ જીવન ઔષધ ૧૩૬૭
ટચલી આંગળી ૫૯૩ જીવિતસંતતિ- ઝરુખ
૧૦૧૨ | ટાંકણું
૯૧૮ વાળી સ્ત્રી ૫૩૦ કરેલું ૧૪૯૬ | તાલીઓ પર ૧૧૪૮ કરે ૧૦૮૬ ટીકા
૨૫૬ ૪૮૬ | ઝવેરી
૮૧ | ટીટોડી :
ઝેર
૧૩૩૦
જગાર
Page #802
--------------------------------------------------------------------------
________________
૧૬૨
ગાઈ ગાયેલ
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૪૫ શ્લોક | શબ્દ લેક | તત્કાળ ૧૪૩૩ | ડોક
૫૮૬ | તનુવાત
૧૩૫૯ ૧૪૨૭ ડેકનાં બંને | તનુશાલા કેચ ૧૧ ૨૧ પડખા ૫૮૭ | તપના કલેશને
પલે ૧૦૧૭ | ડકની સંધિ ૫૮૭] સહન કરનાર ૮૧૧ ટોળાંને નાયક ૧૨૨૦ ડોકને મદય ભાગ ૫૮૭ | તપ વિશેષ ૮૪૨
ડેલ-બેખ. ૮૭૮ તપેલી ૧૦૧૯ ૩૭૯ | ડો ૧૦૨૧ તમરું ૧૨૧૫ ૧૫૧૦
તમાલપત્ર ૧૧૦૦ | ઢંકાયેલું ૧૪૭૬ તમાલપત્રનું વૃક્ષ ૧૧૪૬ ૪૪૨ ૧૪૮૪ તંબુ
૬૮૧ ૮૫કાલાયક ૪૩૬ ] ઢાંકણું ૧૦૨૬ | તબુ ડેરા વગેરે ૯૯૩ ૧૧૨૨ | ઢાલ ૭૮૩ | નરસ
૩૯૩ ૪૫૩ ઢાલની મૂઠ ૭૮૪ તરસ્યો . ઢીંચણ ૬૧૪ તરુણ
૩ ૩૯ ૨૯૩ ઢીંચણને . તર્જના ડાંસ ૧૨૧૫ | આગલે ભાગ ૬૧૪ | તકિ દેશ ૯૫૮ પાંગરની એક ઢીંચણને પાછલે
૬િ ૧૮ જાત ૧૧૬૮ | ભાગ ૧ | તલનું ખેતર ! ८१७ ડાંગરનું ખેતર ૯૬૬ ઢીંચણ વચ્ચે તલમિશ્રિત ડાબા ખભાની | આંતરાવાળો ૪૫૬ | અન્ન ૩૯૮ ' જઈ ૮૪૫ ઢીલે ૪૮૧ ! તલવાર ૭૮૨ ડાબી આંખ પ૭૬ | ઢેકપક્ષી ૧૩૩૨ તલવારની મૂઠ
૭૮૨ એનું અંગ ૧૪૬૬ ! ત
તલવારવાળો ૭૭૧ ૧૧૧૮ | તક્ષકનાગ ૧૩૦૯ | તળાઈ ૬૮૨
૧૧૨૭ | તજેલું ૧૪૭૫ | તળાવ ૧૦૯૪ ડુંગળી ( ૧૧૮૭ તતવગેરે વાજિંત્ર ૨૮૬ -અકૃત્રિમ ૧૦૯૪
૫૯૨
તલ
હાળી
Page #803
--------------------------------------------------------------------------
________________
૨૪૬
શબ્દ
શ્લોક
તળાવડી—ખાદેલી ૧૦૯૪
તળેટી
તળેલી પૂરી
તાજુ દૂધ
તાડ
તાત્કાલિક ફળ તાંદળજો
તાપી
તાલ
તાસની
૧૦૮૪
તામલિપ્તી નગરી ૯૭૯ | તાંબુલ પાત્ર ૭૧૮ તારરહિત વીણા ૨૯૦
તારસ્વર
૧૪૦૨
૨૯૨
૯૧૩
२८२
૫૮૫
અભિધાનચિન્તામણિકાશે
શબ્દ
શ્યાક
તિલક
૬ ૫૩
૩૫૪
૧૦૩૫ તીક્ષ્ણ ઉપાય વડે ૩૯૯ કામ કરનાર ૪૦૪ તીક્ષ્ણ કરાયેલુ ૧૪૮૪ ૧૧૩૬ તીક્ષ્ણ બુદ્ધિવાળી પર૨ ૧૬૨ તીક્ષ્ણ બુદ્ધિવાળા ૩૪૪
૧૧૮૪
તીડ
૧૨૧૩
તીણા નાકવાળી ૪૫૧
૧૫૩૪
તીરજી તીથ કરના ચેાત્રીશ અતિશય ૫૭ તીર્થંકરના પિતા ૩૬ તૃપ્તિ તીર્થંકરની માતા
૩૯ | તેતર
તાળ
તાળવું
તાળીઆપવા
પૂર્વક ગાન ૨૭૩
૧૦૦૫
તિનિશવૃક્ષ
તિરસ્કાર
તિરસ્કૃત
તીર્થંકરના મક્ષ ૪૧ તીર્થંકરના લાંછન ૪૭
તીર્થંકરના વર્ણ ૪૯ તીર્થંકરની આવતી
ચાવીસી
તાળુ તાળુ ત્રાડવાનું
મંત્ર ૧૦૦૬
તિક્તરસ
૧૩૮૯
તિથિ
૧૪૭
૧૧૪૨ | તુંબડી
૧૪૭૯ તુર્કસ્તાન ૪૪૦ ! તુલાદિનું માપ
૫૩
તીર્થંકરની ગત
૫૦
ચાવીસી તીર્થંકરની મક્ષિણી ૪૪ તીર્થંકરની વાણીના
પાંત્રીશ ગુણ
ફ્લેક
ver
૧૪૬૧
૧૪૬૨
૧૧૭૫
૧
તૂ રુ.
૧૩૫૯
તણુ–સ જાતનું ૧૧૯૫ તૃણ-કાષ્ઠની
ં ઝુપડી
શબ્દ
તુલામ
તુલ્ય
તુલ્યાય શબ્દ
તુવેર
નાર
૯૯
તણુચારી મચ્છ ૧૩૪૬ તૃણુની જાતિ
૧૧૯૧
૪૨૬
૧૩૪૧
તેતરના સમૂહ ૧૪૧૫
તેલ .
૪૧૬
તેલના જેવુ સ્ફટિક
તેલની ઘાણી
તારણ
તારણુ ઉપરની
માળા
૧૦૬૮
૯૯૭
૧૦:૦૭,
પ
૧૧૫૫
૯૫૯
૮૮૩ ત્રણ પ્રકારનો
૧૦૦૭
ત્રણ અગ્નિનું
}
ભેશું નામ ત્રણ તુચ્છ ઉપાય ૭૩૮ ત્રણ પ્રકારના માપ ૮૮૩.
Page #804
--------------------------------------------------------------------------
________________
૮૦ ૦.
૪૯૦
૧૪૯૪
દભાસન
ગૂજરાતી શબ્દાનુક્રમણિકા ૨૭: | શ્લોક | શબ્દ લોક | શબ્દ શ્લોક આજીવિકા ૮૬૪ | વગરનું વૃક્ષ ૧૧૨૦ દધિસમુદ્ર ૧૦૭૫ ત્રણ પ્રકારને અગ્નિ ૮૨૬. થાણદાર ૭૨૪ દંપૂર્વક ચાલવું ૩૭૯ : ત્રણ રસ્તા ભેગા | થાપણ
દંભરહિત થાય તેવું સ્થાન ૯૮૮ | થાપણ પાછી દયા ત્રણ રસ્તા વાળું આપવી [૮૭૦ દયાળુ
૬૩૮ સ્થાન - ૮૮૬ | થાંભલો ૧૦૧૪ દરજી
૨૧૦ ત્રણવાર ખેડેલું ૯૬૮ થાળી ૧૦૧૮ |
૧૧૨ ત્રણ શકિતઓ ૭૩ ૫ થીજેલું
૮૭૫ ત્રસ જીવની | ઘૂંક ઉડે તેવું દર્શનકાર
૮૬૩ યોનિ ૧૩૫૭] વચન ૨૬૭ દશમૂવી
૩૪ ત્રાંસી આંખવાળો ૪૫૮ 4 ઘૂંકવું ૧૫૨૧ દશભાર મ૦ ૮૮૫
૧૦૩૮ | થોડું ૧૪૨૬ દશાંગ વગેરે ધૂપ ૬૪૮ ત્રાસદાયક ૪૭૯
૧૫૩૬ દહીં
૪૦૬ ત્રિકૂટાચળ - ૧૦૩૦ | થોડું બોલનાર ૩૪૭, દહીં–અર્ધ ત્રિગર્ત દેશ ૯૫૮, થોર ૧૧૪૦ પાણીવાળું ૪૦૯
૧૧૪૬ | ધોર-કાંટાળો, ૧૧૪૦ | દહીં–વલોવેલું ૪૦૮ ત્રિવર્ગ ૧૩૮૨ થર-દૂધિ ૧૧૪૦ દહીં-સમત્રિશલ ૭૮૭ | થોર-વિલાયતી ૧૧૪૦ પાણીવાળું ૪૦૦ ત્રિસમા ૧૪૦
દહીંથી મિશ્ર ઘી ૮૩૨ ત્રેસઠ શલાકા દક્ષ
૩૮૪ | દહીંથી મિશ્ર મધ ૮૩૩ પુષ ૭૦૦ | દક્ષિણાને યોગ્ય ૪૪૬ દહીંથી સંસ્કારિત સઠ શલાકા દક્ષિણાયન ૧૫૮
૪૧૧ પુરુષની જન્મભૂમિ ૯૪૮ દો
દાઝવાથી ' ય ' ' | દંડ
૭૩૬ આવેલો તાવ ૧૧૦૨ થડ ૧૧૧૮ | કંડ રહિત હળ ૮૯૧ | દાઢ. ૫૮૩ થડ અને શાખા | ડાયેલો ૪૪૬ | દાઢી
૫૮૩
વા
ત્રિફલા
Page #805
--------------------------------------------------------------------------
________________
દુકાળ
૧૫૧૮
19.
૧૩૬૫ ૨૯૩
દાન -
૭૩૬
૨૪૮
અભિયાન ચિન્તામણિકાશે
લોક | શબ્દ કા શબ્દ લોક દાઢી-મૂછવાળી સ્ત્રી ૫૩૧ | લગાડનાર પદાર્થ ૯૦૭ | દીર્ધાયું ૪૭૯ દાતરડું ૮૮૨ | દાવાનલ ૧૧૧૧ | દીવાળી ઘેડે ૧૩૨૮ દાતરડાની મૂઠ ૮૮૨ | દાસ ૩૬૦ | દીવ ૬૮૬ દાતરડાને હાથી ૮૯૨ | દાસી પ૩૪ | દુઃખ ૧૩૭૧ દાતાર ૩૫૧ | દાસીને બેલાવવું ૩૩૪ | દુઃખથી પ્રવેશ્ય ૧૪૭૨ દાદર ૧૦૧૩ | દાસીપુત્ર ૫૪૮ | દુકાન ૧૦ ૨ દાદર રોગવાળો ૪૫૯ | દાળ : ૩૯૭ દાદા ૫૫૭ દિગ્ગજ
| દુર્ગા ૩૦૩ દાન
૩૮૬ | દિયર ૫૫૩ | દુનિયા
| દિયર વગેરેથી દુંદુભિ દાનસાલા
| થયેલ પુત્ર ૫૪૦ | દુરાચારી બ્રાહ્મણ ૮૫૫ દાની અને દિલ્હી ૯૮ | દુધ ૧૩૯૧
ભોગી ३८७ દિવસ ૧૩૮ | દુર્જન દાંત ૫૮૩
| * ૧૫૩૧ | દુર્દિન
૧૬૫ દાંતને મેળ ૬૩૨ | દિવસને આઠમે | દુર્બળ ૪૪ દાલ
૧૧૨ ભાગ ૧૪૧ | દુર્વાસા ઋષિ ૮૫૦ દાભડે ૧૦૧૫ દિશા ૧૬૬ દુએ આશયવાળે ૩૪૮ દાભનું આસન ૮૧૬ | દિશામાં ઉત્પન્ન દુઝ બુદ્ધિવાળો ૩૪૮ દામણ ૧૨૫૧ | થયેલ ૧૬૮ | દુષ્ટ મનવાળો ૪૩૫ દામણી ૬પ૨ | દિશા–વિદિશાના
૭૩૪ દારૂનું પીઠું ૯૦૬] અધિપતિ ૧૬૯ | દૂતી
૫૨૧ દારૂ પીવા બેઠેલી | દીકરીને દીકરે ૫૪૪ | દૂધ
મંડલી ૯૦૭ | દીકરે દીકરી બંને ૫૬ | દૂધને મા ૪૦૫ દારૂ પીવાનું
દીક્ષા ૮૨૩ | દૂધપાક : ૪૦૬ સ્થાન ૧૦૦૧ | દીનાર વગેરે
દૂર ૧૪૫૨ અમે ૧૦૪૬ | દૂર અને શૂન્ય
૪૦૪
દારૂ સારો
Page #806
--------------------------------------------------------------------------
________________
૯૮૫
૭૧
૩૫૭.
૩૮૩
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૪૯ લેક શબ્દ
ક શબ્દ
લોક માર્ગ દેશ-કાળી
દ્રૌપદી દૂરથી લક્ષ્ય
ભૂમિવાળો ૯૫૩ વિંધનાર છ૭૩ | દેહ
૫૬૩ ધતૂરો ૧૧૫૧ દૂરદર્શી ૩૪૪ દેહના લક્ષણ ૫૬૫ ધન
૧૯૧ દૂરવ્યાપી સુગધ ૧૩૯૦ દેહાવયવ - ૫૬૬ ધનવાન
४७७ દષ્ટિવાદ ૨૪૫ દેવત તીર્થ
ધનાઢય દૃષ્ટિવાદના ભેદ ૨૪૬ | દેવવાદી
ધનુર્ધારી + ૭૭૧ દૃષ્ટિવિષ નાગો ૧૩૧૨ | દોરડું ૯૨૮ ધનુર્ધારીનાં આસન ૭૭૭ દેખતાં ચેરી
૧૨૭૪ ધનુષ્ય - ૭૭૫ કરનાર ૩૮૨ | દોષ ૧૩૭૫| ધનુષ્યની દોરી ૭૭૬ દેડકે ૧૩૫૪ દોષ અઢાર ૭૨ ધનુષ્યને દેરાણી જેઠાણી ૫૧૪ | દેવગ્રાહી , ૩૮૦ અગ્રભાગ ૭૭૫
| દેહદ
૫૪૧ ધનુષ્યને ' ' વિનૈવેદ્ય ખાનાર ૮૫૭ દ્રવ્યને વ્યય ૧૫૧૬ મધ્યભાગ ૭૭૫
૮૪૧ દ્રાક્ષ ૧૧૫૫ ધનુષને શબ્દ ૧૪૦૬ દેવપૂજક ૪૪૪ દ્રોણ પ્ર. ધાન્ય ધમણ દેવપ્રને ૨૬૩ વવાય તેવું ખેતર ૯૬૮ | ધરાયેલ ૪૨૬ દેવમંદિર ૯૯૩ દ્રોણ પ્ર૦ રાંધી ધરીને ખીલ ૭૫૬ દેવયજ્ઞ ૮૨૧ શકાય તેવું વાસણ ૯૬૯. ધરો ૧૧૯૨ વિગ્ય ઓદન ૮૩૨ | | કોણ ૮૭૭ | ધર્મરક્ષામાં દેવાદાર ૮૮૨ ! દ્વારા ૧૦૦૪ | નિમાયેલ ૭૨૫ દેવના ગવૈયા ૧૮૩ [ દ્વારકા
ધર્મવિચાર ૧૩૮૧ દેવની અહોરાત્ર ૧૫૯. દ્વારપાળ ૭૨૧
ને બલિદાન ૧૫૩૦] દ્વીપ ૧૦૭૮ ! ધાણ ૪૧૯ દેવનો રથ પર યોગ્ય ૪૪૮ | ધાણી
૪૦૧ . દેશ ૯૪૭ કોઇ ચિંતવ ૧૩૭૨ | ધાણીનું ચૂર્ણ ૪૦૧
દેવપણું
૯૮૦.
ધાડ
૮૦૦
Page #807
--------------------------------------------------------------------------
________________
ધાતુ
નક
- ૪૫૦
૧૦૭
૨૫૦ અભિધાનચિન્તામણિકાશે શબ્દ ક| શબ્દ લેક શબ્દ શ્લોક ૬૧૯ ! કરવો
૬૩૭
ભોગ ધાતુ ગાળવાની | માડે ૧૧૦૩ દિવાનો અગ્ર કુલડી ૯૦૮ | ધૂર્ત
३७७ ભાગ ધાતુ સાત અગર
૯૭૦ | વિજાવાળો ૭૬૪ દશ ૬૧૯ | ધૂળથી ખરડાયેલ ૧૪૮૩ ધાન્ય ૧૧૬ ૮ ધતિ : ૦૮ ધાન્યના દાણા એકઠા ] ધષ્ટ ૪૩૨ | નકામા હાથી
કરવા. ૮૬૫ | બેબી ૯૧૪ 1 ઘેડ ૧૨૫૨ ધાન્યના દાણા તથા | ધાયેલ રેશમી | નકામું ૧૪૪ મંજરી પ્રહણ | વસ્ત્ર ૬૬૭ | નકુલ ૭૧૦ કરવી ૮૬૫. ધોયેલ વસ્ત્રયુગલ ૬૫૮ | નક્ષત્ર ધાન્યની પૃથ્વી ૯૩૯ | ધોયેલું ૧૪૩૭ | નક્ષત્ર-સત્તાવીસ ૧૦૮ ધાન્યને અગ્ર ઘાંસરું ૭૫૬ | નખ
૫૮૪ ભાગ ૧૧૮૧ | ધસરે જડેલ નવો | નખમાં ઝેરવાળા ૧૩૧૩ ધાન્યને છોડ ૧૧૮૧ બળદ ૧૨૬૦
નગર
૯૭૧ ધારણ ૮૪ ધારિત ગતિ ૧૨૪૬
નગરના દરવાજાને ધાર્તરાષ્ટ્ર હંસ ૧૩૨૬ | ધોળા સરસવ ૧૧૮૦ ઢાળ ૯૮૨ ધાવડી વૃક્ષ ૧૧૫૦ | ધોળી કાંગ ૧૧૭૭ નગરને અર્ધ ધાવમાતા ૫૫૮ | ધોળી માટીવાળા વિસ્તાર ૯૭૨ ધિક્કારેલ ૪૪૦ | દેશ ૯૫૩ નગરને દરવાજે હ૮૧ ધીમું ચાલનાર ૪૯૫ | ઘોળે વર્ણ
નગર બહારને ધુંધુમાર હ૦૧ | કાંઈક ૧૩૯૩ બગીચે ૧૧૧૨ ધૂસરીનું કાષ્ઠ ૭૫૬ | ધ્યાન
નગરશેઠ ૪૮૫ ધૂંસરીને ખીલે ૭૫૭ | ધ્રુવ ૧૨૨. | નગેડનું ઝાડ ૧૧૪૭ ધૂતારે ૩૩૧ | ધ્વજા
નગ્ની ધૂપ વગેરેથી સંસ્કાર | વજાની નીચે | નટ
TY
ક૫૦
૫૩૪
૩ /
Page #808
--------------------------------------------------------------------------
________________
નફ
ગૂજરાતી શબ્દાનુક્રમણિકા
૨૫૧: શ્લોક | શબ્દ
ક | શબ્દ લોક નટીપુત્ર ૫૪૮ | નવું ઘાસ ૧૧૯૧ નાના હાંસ ૧૨૧૫ નણંદ ૫૫૪ | નવું વસ્ત્ર ૬૭૧ નાના નાકવાળે ૪૫૨ નદી , ૧૦૭૯ | નસ
૬૩૧ નાના પર્વતે ૧૯૩૪ નદીના પાણીથી ! નહિ (નહીં) ૧૫૩૮ નાના માછલાંને થતા અનાજવાળે ! નહિ ખેડેલ ભૂમિ ૯૪૦ સમુદાય ૧૩૪૭ દેશ ૯૫૫ | નળની નગરી ૯૮ નાના શરીરવાળો ૪૫૩ નદીને વળાંક ૧૦૮૦ | નળી જેવું હાડકું ક૨૭ નાની કલથી ૧૧૭૫ નંદીગણ ૨૧૦ | નાકા ૫૮૦ નાની તરવાર ૭૮૫ નપુંસક પ૬૨ | નાક વિનાનો ૪૫૦ નાની વાડી ૧૧૧૩
૮૬૯ | નાકને મેલ ૬૩૨ | નાનું કુંડલું ૧૦૨૫ નમસ્કાર ૧૫૦૩ | નાગ ૧૩૦૭ | નાનું સરેવર ૧૯૫ ૧૫૪૨ | નાગ-સફેદ
નાને (૧૪૧૬ | અગર કાળો ૧૩૦૮ આગળીઓ ૧૦૦૫ નરક ૧૭૫૦
૧૩૦૭ નાને ઉંદર ૧૩૦૧ નરકની પીડા ૧૩૫૮ નાગરવેલ ૧૧૫૫ નાનો કીડે ૧૨૦૨ નરકાવાસની નામની
નાગો • ૧૩૦૦ | નાને કૂ ૧૦૯૩ સંખ્યા ૧૩૬૧ નાગોની નગરી ૧૩૦૭ નાને ભાઈ ૫૫૨ નર્મદા ૧૦૮૩ નાચતું ધડ ૫૬૫ | નાન્દીપાક ૩૩૦ નવનિધિ - ૧૯૩
નાટકના પાત્રો ૩૨૭ નાભિ નવ પ્રતિવાસુદેવ ૬૯૯ | નાટકનું સ્થાન ૨૮૨ | નાભિસુધીની નવ બલદેવ ૬૯૮ | નાટકને પ્રારંભ ૨૮૨ માળા નવ રસ ૨૯૪ નાટય ૨૭૯ | નાભિ સુધીની નવ વાસુદેવ ૬૯૫ | નાટયપ્રબંધ ૨૮૪ મોતીની માળા ૬૫૭ નવી કુંપળો ૧૧૨૪ | નાડી ૬૧ | નાભિ સુધીની નવીન શિષ્ય ૭૯ નાના કરમિયા ૧૨૦૨ [ સોનાની કડી ૬૫૭ નવું ૧૪૪૮ | નાના કીડા ૧૨૦૧ | નામ
નમેલું
૬૫૭
- ૨૬ ૦
Page #809
--------------------------------------------------------------------------
________________
ઉપર
અભધાનચિન્તામણિકશે શબ્દ લોક | શબ્દ લોક | શબ્દ શ્લોક નામાક્ષરવાળી | નિધિ
નિશાન ચૂકેલ ૭૭૨ વીંટી ૬૬૪ | નિંદા ર૭૧ | નિશાનબાજ ૭૭૨ નાયક ૪૮૮ નિંદાપૂર્વક ઠપકે ૨૭૪ નિશ્ચય ૧૩૭૪ નારકીઓ ૧૩૫૮ નિંદ્ય ૧૫૪૧
૧૫૪૦. નારકી સાત ૧૭૬૦ નિપુણ ૩૪ર
નિષિદ્ધ કરાયેલ ૧૪૭૪ નારંગીનું વૃક્ષ ૧૧૪૩ નિબંધ ૨ ૫૭
નિષેધ ૧પ૩૯ નારદ ૮૪૯ નિમેષ ૧૩૬ -
નિષેધમાં ના
૮૭૬ નિયમ ૮૨ | રુચિવાળો ૮૫૯ નાવ ચલાવવાને નિરંતર ૧૪૪૬
નિષ્ફળ ૧૫૧૬ ૮૩૭ ૧૪૭૧
૧૦૮૯ નાશ ૧૫૧૭ નિરર્થક ૧૫૧૬
નીચ
કર નાશી ગયેલ ૮૫ નિરાકરણ
નીચલા હેઠની નાસિકા , ૫૮૦ કરનાર - ૩૫૦
નીચેને ભાગ પ૮૨ નાસિકાને મેલ ૬૩૨ નિરાકરણ કરેલું ૧૪૭૩ નીચ સ્ત્રીને નાસ્તિક ૪૯૦ નિરાશ ૪૩૯ બેલાવવું ૩૩૪
(૮૬૨ | નિર્ગુણી ૪૩૭ નીચા મુખવાળા ૪પ૭ નાતે
૪૨૫ નિગ્રંથાદિ મુનિ ૩૩૫ નીચું ૧૪૨૯ નાળિયેરની નિર્જળ દેશ ૯૪૦
૧૫૪૧ કાચલી ૧૦૨૨ | નિર્ધને ૩૫૮ નીચે ૧૫૨૬ નાળિયેરી ૧૧૫૧ નિર્ભયપણે શત્રુ નીચે ફેકેલું ૧૪ટર નિશ્વાસ ૧૩૬૮ તરફ જવું ૭૯૧ નીચેનું વસ્ત્ર ૬૭૩ નિતંબમાં રહેલા નિર્મળ કેશ ૫૭૦ નીરોગી - ૪૭૪
બે ખાડા ૬૦૮ | નિર્મળ પાણી ૧૦૭૧ | નીલ અંજન ૧૦ પર નિત્યકર્મ ૨૫૫ | નિર્વાણ ૧૪૯૫ | નીલ કમળ ૧૧૬૪ કનિદ્રા ' ૩૧૩ | નિર્વેદ ૩ર૧ | નીલ મણિ ૧૦૬૫ નિધાન ૧૯ર નિશાન ૭૭૭ ] નૃત્ય
૨૮૦
Page #810
--------------------------------------------------------------------------
________________
શબ્દ
નૃત્ય શિક્ષક
નેતર .
તેતરતું આસન
નૈયાયિક
નાળિયેા
નૌકા
માય
ન્યાયપૂર્વ ક
વાતચીત
ન્યાયશાસ્ત્ર
ન્યાયાધીશ
ન્યાસ
પકાવેલું
પક્ષ
પક્ષનું ખાણું
ઉપર સ્થાપવું
પક્ષી .
પક્ષીઓને
પગ
પગના તળિયાના
ગુજરાતીશબ્દાનુક્રમણિકા
શ્લોક
શબ્દ
૩૩૦ મધ્ય ભાગ
૧૧૩૭ પગથિયું પગ ધાવાનું
૬૮૪
૮૬૨
પાણી
૧૩૦૨
પગની .એડી
૮૭૬ પગની ઘુંટી ૭૪૨ પગની પાની
પગને અગ્ર
૨૭૫ ભાગ
૨૫૧ | પગમાં થયેલા
७२० ફાલ્લો
૨૫૬.પગમાં પડવુ
પગાર.
પગાર લઈ કા
૧૪૮૫
૧૪૭. કરનાર
ધ
૭૮૧
૧૩૧૬
-પગાર વિના કામ
ફરનાર
પગે ચાલનાર
૫ખા
હજુનાર
૯૩૦
પટના
પક્ષીની ચાંચ ૧૩૧૭ | પઢરાણી
""
પક્ષીની પાંખ ૧૩૧૭ પક્ષીના માળા ૧૩૧૯ પટેાળ
પક્ષીના શબ્દ
૧૪૦૭ પડખાંની
૬૧
પાંસળી પડખે રહેનાર
શ્લોક
૬૧૮
૧૦૧૩
૫૦૦
}૧૬
૬૧૫
૬૧
૬૧૭
૪૬૫
૮૪૪
૩૨૬
૩૬૧
૩૨
૪૯૭
૬૮૭
૯૭૬
૩૩૪
૫૨૦
૧૧૮૮
૬૨૭
. ૩૩૦
શયદ
પડયા.
પડછભી
પડદા
પનાર
પાડવા
પડેલુ
પડેલા
પત ગિયું
પત જલિ
પતિ વહાલા
પતિ જીવતાં
જારથી થયેલ
પત્ની
પત્નીની નાની .
બહેન
પત્નીની મેાટી
મહેન
૨૫૩
પત્ર
પથરીના રોગ
પથ્થર
શ્લોક
૧૪૧૦
૧૮૫
૮૦
૪૫
૧૪૭
પુત્ર
પતિ મરી ગયા ..
પછી થયેલ પુત્ર ૫૫૦
પતિવ્રતા
પર
પત્તિ આદિ સેનાના
ભેદ
૧૪૯૦
૮૦ ૬
૧૨૧૩
૮૫૧
૫૧૬
૫૫૦
७४८
૫૧૨
૫૫૫
૫૫૪
૧૧૮૩
૪૭૦
૧૦૩૫
Page #811
--------------------------------------------------------------------------
________________
પક
૨૪૨
૧૫૧૩
પરિમલ
૨૫૪ અભિધાનચિન્તામણિકશે
લેક | શબ્દો લોક| શબ્દ શ્લોક
પરાભવ ૪૪૧ | પર્વતનું ઊંચું , પદભંજન ૨૫૪
પરાભવ પામેલ ૪૪૦ સ્થાન * ૧૦૩૨ પદ્ધતિ
૨૫૭ | પરાળ ૧૧૮૨ | પર્વતને મધ્ય પરણેલ નાના | પરાળ વગેરેને !
ભાગ ૧૦૩૩ ભાઈને કુવારે | ભૂઠે
૧૧૮૨
પર્વમૂલ ૧૪૮ મોટે ભાઈ પર૬ | પરિચય
પર્વ સંધિ ૧૪૮ પરણેલી યુવાન | પરિણામ ૧૪૪૬ | પરેટિયું ૧૫૩૬ સ્ત્રી ૫૧૨ | પરિપકવ ?
પરોણે ૮૯૩ પરણેલી સ્ત્રી ૫૧૨ | બુદ્ધિવાળે ૩૪૫
પરોવેલું
૧૪૮૭ પરધને ૪૩૧ |
૧૩૦૧ પલંગ
- ૬૮૩ પરનાળ ૧૦૮૯ | પરિવાર ૭૧૫ પલાણ ૧૨૫૨ પરપોટ ૧૦૭૭ પરિશિષ્ટ ૨૫૭
પલાંઠી પરબ ૧૦૦૧ પરિશ્રમ ૩૧૯]
પલાયન ૮૦૨ પરમંડલની
પરીક્ષક ૪૭૯ | પલાશ ચિંતા ૭૧૫ |
પવિત્ર ૧૪૩૫ પરમિયો ૪૭૦ પર્યટન ૧૫૦૧ | પવન ભરાતાં શબ્દ પરવાળાં ૧૦૬૬ | પર્વત ૧૯૨૭ થાય તે પરલોક ૧૫૨૮ | પર્વત ઉપર
વાંસ ૧૧૫૩ પરશુરામ
૮૪૮ | સમભાગ સમભાગ
૧૦૩૫ |
૧૦૩૫ | પવન વિનાને ૧૪૯૪ પરસે
૩૦૫ પર્વતના દાંત પણ પરસ્પર ૧૪૯૯] જેવા ભાગ ૧૦૩૪ | પશુઓનું યુગલ ૧૪૨૪ પરસ્ત્રીને પુત્ર ૫૪૭ | | પવનની ઊર્વ પશુઓનું ઘટક ૧૪૨૪ પરાક્રમ
૭૩૯
| ભૂમિ ૧૦૩૫ | પશુઓને શબ્દ ૧૪૦૭
૭૯૬ | પર્વતની નીચેની | પશુઓનો સમૂહ ૧૪૧૪ પરાજય ૮૦૩| ભૂમિ ૧૦૩૫ | પશુઓ પકડવાને પરાધીને ૩૫૬ | પર્વતની સંધિ ૧૩૪. ફાંસે ૯૩૨
૬૭૮
૧૧૩૬
પરું
૧૨૧
Page #812
--------------------------------------------------------------------------
________________
ફ્લેક
શબ્દ
પશુપક્ષીઓના
સમુદાય ૧૪૧૨ પશુપાલની વૃત્તિ ૮૮૫
८८८
પશુ પાલનું કામ પશુએ રાખવાં ૮૬૪ પશુ સિવાય
પ્રાણીના સમૂહ ૧૪૧૪ પશુ હણવાનું
સ્થાન
પશ્ચાત્તાપ
પગલી
""
પહેરામણી
પહેરેગીરાનુ
શમન
પહેલાં
પહેલાં
પહેલાં ગામના
વાડા હાય તેવું
સ્થાન
પહેલું
પહેાળા
પાંસળી
પાડેલુ’
પાખડી
પાઘડી
૯૩૦
૧૩૭૮
૧૯૮
Le
૫૨૦
ગૂજરાતીશબ્દાનુક્રમણિકા
શબ્દ
ܕ
પાંખનું મૂળ
પાંગળા
પાછળ
૧૪૫૭
પાછળ જનાર
૪૯૧
પાછળ દોષ કહેવા ૨૬૮
પાછળ પડેલા શત્રુ ૭૩૨
પાંચ ધાતુ.
૧૦૫૦
પાંચ મનથી ભ્રષ્ટ ૮૫૯
પાંચ રામહદના
મધ્ય ભાગ
શબ્દ
શ્લોક
શ્લોક ૭૬૮ પાણીના આરા ૧૦૮૭ ૧૩૧૮ | પાણીને કાગડો ૧૩૨૩
૪૫૨ | પાણીમાં થતું
૪૫૫ નેતર
૯૫૦
૯૬૨
૧૨૮૧
,,
૭૩૨
૧૫૦૩ પાડેોશીનુ ધર ૧૦૦૧ ૧૫૩૫ પાડાશી રાજા ૧૫૪૨ | પાણિનિ વૈયાકરણ ૮૫૧ પાણી—જળ ૧૦૬૯ પાણીથી ભરેલ
પાડા
૯૩૪
કળશ
૭૧૮
૧૬૬
૧૪૫૮ | પાણીના કરા ૧૪૩૧ – પાણીનાં મેાજા ૧૦૭૫
૦૧ પાણી નીકળવાના
૨૫૫
પાણીમાં દહી
નાખતાં થતાં
કે.કડ
૮૩૧
પાણીવાળું દહી ૪૦¢ પાણી વિનાને
દેશ
પાતળું કરેલું
પાતાળ
પાવુ
પાંદડાની નસ
પાંદડા વગેરેની
શય્યા
૧૧૪૫
१८२
૧૧૨૩
૧૩૮૦
૪૦૦
૫૮૦
૧૦૫૦
પારેવાનો સમૂહ ૧૪૧૫
પાતી
૨૦૩
૧૪૮૫ રસ્તા
૧૦૮૮
પાર્વતીની
૮૫૬ પાણીનું ચક્રાકારે સખીઓ ૬૬૭ ભમવું ૧૦૭૬
પાંદડું
પાપ
પાપડ
પાંપણ
પારા
૯૧૩
૧૪૮૬
૧૩૬૨
૧૪૦૩
૧૧૨૪
૨૫
પાવ તીનું વાહન ૨૦૫
Page #813
--------------------------------------------------------------------------
________________
૨૫૬
અભિણાનચિન્તામણિશે . શબ્દ લેક | શબ્દ શ્લોક | શબ્દ લેક પાલક મુનિ ૮૫૩ | પિગ્ય તીર્થ ૮૪૦ | પુણ્યવાન ૪૮૯ પાલખાની , '; પીકદાની ૬૮૩ | પુત્ર
૫૪૧ ભાજી . ૧૧૮૬ પીગળેલું ૧૪૮૭ પુત્રરહિત વિધવા ૫૭૦ પાલખી ૭૫૮ પિવાનું યંત્ર ૯૧૨ | પુત્રવધૂ ૫૮૪ પાવડો-કોદાળ ૮૯૨ પીઠ ૬૦૧ પુત્રવિનાની સ્ત્રી પર પાશ–ફસે ૯૩૧ પીઠનું હાડકું દર૭ પુત્રી ૫૪૨ પાસા ૪૮૬ પડનાર ૫૦૧ પુર્નલગ્ના સ્ત્રી પર પાસા પ્રમાણે પીતચંદન ' ૬૪૬ પુનર્લગ્ન સ્ત્રીને સોગટ ફેરવવાં ૪૮૭ | પીપર ૪૨૧ - પુત્ર
૫૪૭ પાસાવડે રમનાર ૪૮૫ પીપરીમૂળ ૪૨૧ પુન્નાગ ૧૧૩૪ પાસે ૧૫૩૪ પીપળાને દંડ ૮૧૫ પુરાણ ૨૫૨ પાળ
૯૬૫ પીપળે ૧૧૩૧ પુરાતન ૧૪૪૮ પિંડી ૬૧૫ પીંપળ , ૧૧૩૧ | પિતા ३३२ પીલુનું ઝાડ ૧૧૪૨ કંદેરો
૫૫૬ પીલુને દંડ ૮૧૫ પુરુષલક્ષણા સ્ત્રી ૫૩૨ પિતાતુલ્ય ૪૮૮ પીળા ફળવાળી પુરુષનું ચિહ્ન ૬૧૦ પિતાના વંશમાં જઈ ૧૧૪૮ | પુરુરવા ૭૦૧ થયેલા
| પીળા મગ ૧૧૭૨ | પુહિત ૭૨૦ પિતાઓની
પીળા કાગ ૧૧૭૭ પુષ્પ " ૧૧૮૪ અહોરાત્ર ૧૫૯ પીળો–વર્ણ ૧૩૯૪ પુછપની કળી ૧૧૨૫ પિતૃતર્પણ
પીળા બાણ પુછપરચના ૬૫૩ પિતૃયજ્ઞ
પુષ્પ ૧૧૩૫ પુછપસ ૧૧૨૭ પિત્ત
४६२ પુવાડીઆનું પૂછડું ૧૨૪૪ પિત્તળ ૧૯૪૭
૧૧૫૮] પૂછડાંનું મૂળ ૧૨૨૭ પિત્તળ વિશેષ ૧૦૪૮ | પુંજી |૮૬૯ | પૂંછડામાં પત્રાઈ, ૫૬૨ | પુણ્ય ૧૩૭૮ વિષવાળાં ૧૩૨૧
પુરુષની કેડને
૫૫૯
૩૭૫
Page #814
--------------------------------------------------------------------------
________________
પૂજા *
४४७
પૂજાયેલ
પૂલ
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૫૭ લોક ] શબ્દ શબ્દ
શ્લોક લેક | શબ્દ પેટને ગડબડાટ ૧૪૦૩ | પ્રજા
૫૦૧ પૂજામાટેનું
પેટભરો ૪૨૭ ] પ્રજાપતિ તીર્થ ૮૪૦ પાણી ૫૦૦ પેટી ૧૦૧૫ પ્રજ્ઞા સામ ૧૫૨૪
४४७ પૈડાને મધ્ય
પ્રતાપ પૂજારી ५२४ ભાગ
૭૫૬ પ્રતિબંધ વિનાનું ૧૪૬૬ પૂજ્ય ૩૭૬ | પૈડું
૭૫૫ પ્રતિભાશાળી ૩૪૩ ૪૪૬ | પિતજ ૧૩૫૫ પ્રતિમા ૧૪૬૩
૩૯૮ | પોતાનાં વેદકર્મ પ્રતિવાસુદેવ નવ ૬૯૯ પૂનમ ૧૪૯ | છોડનાર ૮૫૭ પ્રત્યાહાર ૮૩ પૂનમ અમાસનું | પોતાનું પ૬૨ | પ્રથમ જ્ઞાન ૧૩૭૩ ભેગું નામ ૧૪૮ | પોતાનું સર્વસ્વ પ્રથમ પરિણીતા પૂનમની રાત્રિ ૧૪૩ | આપી યજ્ઞ
૫૨૭ પૂરી
૩૯૮ | કરનાર ૮૧૯ પ્રધાન ૭૧૯ પૂર્ણ ચંદ્ર ન પિચી ૬૬૩ | પ્રપૌત્રને પુત્ર ૫૪૪ હોય તેવી પૂનમ ૧૫૦ | પોપટ
૧૩૩ ૫. પ્રભાત
૧૩૮ પૂર્ણચંદ્ર હેય પોપટનો સમૂહ ૧૪૧૫ પ્રમાદ
૧૩૮૨ તેવી પૂનમ ૧૪૯ પૈવા • ૪૦૧ પ્રયાણ
૭૮૯ પૂર્વચરિત્ર ૨૫૮ પાતવ પ્ર. ૮૮૩. પ્રલયકાળ ૧૬૦ પૂર્વ હિન્દુસ્તાન ૯૫૫ પૌત્ર
૫૪૪ પ્રવાલને અગ્ર પૂર્વાદિ દિશા ૧૬૭ પૌત્રને પુત્ર ૫૪૪ ભાગ
૧૧૨૪ પૂલ(સેતુ) ૯૬૫ | પ્રકરણ ૨૫૪ પ્રવાહ
૧૦૮૭ મૃતના
પ્રવેશદ્વાર પ્રખ્યાત પિતાને પ્રવેશવું ૧૫૦૦ yવી ૯૩૫ : પુત્ર ૫૦૨ | પ્રવ્રયા '. ૮૧
| પ્રગટ ૧૫૩૯ | પ્રશંસા પેટનું બખ્તર ૭૬૮ | પ્રગટ કરાયેલું ૧૪૭૮ | પ્રશંસાવાચક શબ્દ ૧૪૪૦
અનુ. ૧૭
પ્રકાશ
પથરીજા
Page #815
--------------------------------------------------------------------------
________________
૨૫૮
અભિધાનચિન્તામણિશે
1
પ્રસૂતા સ્ત્રી
૧૩૬૭
બ્લેક | શબ્દ શ્લોક | શબ્દ લોક પ્રત ૨૬૭ | ફરકવું ૧૫૨૩ | ફોલ્લે ' ૪૬ પ્રસરતે ધૂપ ६४९
૧૧૩૦ મસરનાર ૩૯૦
૧૧૮૩ | બકરાંને સમૂહ ૧૪૧૭ પ્રસવ
૫૪૧ | ફળ આપવું ૧૫ર૦ | બકરી ૧૨૭૫
૫૩૦ | ફળ ભૂમિ ૦૪૬ | બકરે ૧૨૭૫ પ્રસ્તાવના ૨૬૨ | ફળવાળું વૃક્ષ ૧૧૧૬ | બકરો-જુવાન ૧૨૭૬ પ્રહર ૧૪૫ | ફળે તેવું વૃક્ષ ૧૧૧૬ | બકુલ વૃક્ષ ૧૧૩૫ પ્રહેલિકા ૨૫૯ ફાડેલું ૧૪૮૮ | બખ્તર ૭૬૬ પ્રાણ
ફાવે તેમ બેલનાર ૩૪૭] બખતર ધારી ૭૬૫ પ્રાણવાયુ ૧૧૦૮ | ફાળકે ૯૦૯ | બખ્તર ધારીને સમૂહ પ્રાણાયામ ૮૩ ફૂલ
૧૧૨૪
૧૪૧૭ પ્રાપ્તિ ૧૫ર૦ | ફૂલ આવ્યા પછી | | બગતરાં ૧૨૧૪ પ્રિયવચન ૨૬૪ | ફળ આવે તેવું | બગલાની જાતિ ૧૩૩૩ પ્રિયવાણીથી દાન | વૃક્ષ ૧૧૧૫ | બગલી ૧૩૩૩
આપનાર ૩૫૧ | ફૂલની રજ ૧૧૨૬ | બગલો ૧૩૩૨ પ્રિયવાદી ૩૫૧ | ફૂલ વિનાના ફળ બગાસું ૧૫૦૬ પ્રેમી પાસે જનારી | વાળું વૃક્ષ ૧૧૨૬ | બંગડી
સ્ત્રી પ૨૯ | ફેટે ૬૬૭ બંગાળ : ८५७ પ્રેરણું કરેલું ૧૪૮૨ | ફેફસાં ૬૫ બગીચો ૧૧૧૧ ખાલે ૧૦૨૪ ફેરફાર ૧૫૧૦ બજાર પ્લવ પક્ષી ૧૩૪૭ | ફોઈને દીકરે ૫૪૫ | બટમોગરો ૧૧૪૮ હુત ચાલ ૧૨૪૮ | ફોગટ ૧૫૩૪ | બટુક ૮૧૩
ફેડવું ૧૪૮૮ | બતક - ૧૩૪૧
૧૦૫૫ | ઉતરા કાઢવાં ૧૫૨૧ | બંદી ૧૧૭૯ ફણગે ૧૧૮૭ | ફેસરા વિનાનું ૧૪૩૬ | બદલાથી ખરીદેલ ૮૮૧
૧૩૧૫ | ફોતરાંને અગ્નિ ૧૧૦૧ | બનાવટી ઝેર ૧૩૧૪
६६३
૯૮૮
ફટકડી
Page #816
--------------------------------------------------------------------------
________________
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૫૯
શબ્દ
લોક | શબ્દ બ્લેક | શબ્દ બનેવી, ૩૩૨ | બહેરો અને મૂંગો ૩૪૮ | ભાંગેલ શિંગડાબંદીજન ૭૯૪ | બળતણ ૮૨૭ વાળ ૧૨૫૯ બંધ બાંધેલે ૧૦૯૬ બળદ
૧૨૫૬ -ભાર ઉપાડનાર બંધકોશ ૪૭૧ -એક ધસરીને
૧૨૬૩ બંધન ૪૩૯ વહન કરનાર ૧૨૬૨ | , –મોટે ૧૨૫૮ અને ૧૪૨૩ | |–ખસી કરવા
-સારા સ્કન્ધવાળો બપૈયો ૧૩૬૯ - લાયક ૧૨૫૯ ]
૧૨૫૮ બરિ ૧૧૪૯ | | બળદ-ગળીઓ ૧૨૬ ૩ | બળદના ખભા ઉપરનો બમણો દંડ ૭૪૫ –ગાડાને ખેંચનાર | ટેકર ૧૨૬૪ બરડાનીચે હાડકાનું ત્રિક
૧૨૬૧ | બળદનું માથું ૧૨૬૪
-ઘરડે ૧૨૫૮ બળદનું શિંગડું ૧૨૬૪ બરોળ ૪૬૮
-છ દાંતવાળો ૧૩૬૩ | બળદને સમૂહ ૧૪૧૫
૬૦૫ –જુવાન ૧૨૫૮ | બળદેવ ૨૨૪ બ૨ ૧૧૯૩ -ઘેસરી ખેંચનાર | બળદેવ નવ ૬૯૮ બલદેવ ૨૨૪
૧૨૬૧ | બળદેવનું મુળ ૨૨૫ ૬૯૮ -ધંસરી વહન | બળદેવનું હળ ૨૨૫ બસ ૧૫૨૭
કરનાર ૧૨૬૩ બળવાન ૪૪૮ બહાર ૧૫૪૧ || -સરે જડેલ બળહીનતા ૩૧૯ બહાર કાઢેલ ૪૪૦
૧૨૬૦ | બળાત્કાર ૮૦૪ બહુ * ૧૪૨૫ –નાકમાં નાથે | બળાત્કારે નરકમાં બહુ જલવાળો પ્રદેશ૯૫૩ - ૧૨૬૦ | નાંખવું ૧૩૫૮ બહુ નેતરવાળા દેશ૯૫૪ -પીઠ ઉપર ભાર | બળિધર ૯૯૬ બહુવિધ ૧૪૪૯ ન ઉપાડનાર ૧૨૬૩ | બળિધરની બહારનો બહેડાં ૧૧૪૫ -બધા કાર્યમાં | મંડપ બહેન ૫૫૩ આવો ૧૨૬૧. બળિદાન ૪૪૭ બહેરે ૪૫૪. ,-બેદાંતવાળે ૧૨૬૩. ,
૮૩૧
Page #817
--------------------------------------------------------------------------
________________
,
૨૮,
અભિણનચિન્તામણિકશે
રા
'
શબ્દ શ્લોક . શબ્દ
ક | શબ્દ
ક બળેલું ૧૪૮૬ ! | બારણું. ૧૦૦૪ | યજ્ઞ કરનાર ૮૧૮ બનેલો ભાત ૩૯૬ બાહુદા નદી ૧૦૮૬ | બે કેશ ૮૮૮ બાગ ૧૧૧૨ | બાહુયુદ્ધ છ૯૮ | બેઠાં ઉધનાર ૪૪૨ બાજ પક્ષી ૪૮૭ બાળક ૩૩૮ | બેઠી ભયરિંગણી ૧૧૫૭ બાજી ઉપર મૂકેલી રકમ | બાળકોને સમૂહ ૧૪૧૯ | બેઠેલ ૪૯૨
૪૮૬ બાળ ચકલી ૧૩૩૧ | બે ત્રણવાર બોલવું ૨૬૭ બાજીગર ૯૨૫ બાળ ચકલે ૧૩૩૨. બે દાંતની વચ્ચેનો ભાગ બાજીગરની વિદ્યા ૯૨૫ બાળપણું ૩૩૯
૧૨૨૭ બાજોઠ
બાળ હંસ ૧૩ર૭ ] બે દિવસની વચલી રાત્રિ બાણ ૭૭૮ | બિજે ૧૧૫
૧૪૪ બાણ–રવાળું ૭૭૯ | બડાયેલું પુષ્પ ૧૧૨૮ બેભાન ૪૬૧ બાણ ધારણ કરનાર ! બિયાસ નદી ૧૦૮૬ | બે માતાનો પુત્ર ૫૪૬
૭૭૧ | બિલ, ૧૩૬૩ | બે રસ્તાવાળું સ્થાન બાણ નાખેલું ૭૭૮ બિલાડે ૧૩૦૧ બેલગાડી ૭૫૩ બાણનાં પીંછાં ૭૮૧ બિહાર ૯૫૭] બે વાર ખેડેલ ૯૬૮ બાણનું છોડવું ૭૮૦ બીડ લવણ ૯૪૨ | બે હથેળી જોડવી પ૦૬ બાણુનું ભાથું ૭૮૧ બીલી વૃક્ષ ૧૧૩૫ | બોડી બ્રાહ્મણ ૧૨૯૯ બાણનું મૂળ ૭૮૧ બીલને દંડ ૮૧૫ બોરડી ૧૧૩૮ બાણનો અગ્રભાગ ૭૮૭ | બુધ ગ્રહ ૧૧૭ | બળવામાં કુશળ ૩૪૬ બાણને વેગ ૭૮૦
૨૩૨ બોલાવવું ૨૬૧ બાણ-લોઢાનું ૭૯ બુદ્ધ સાત ૨૩૫ બેલાવીને હુકમ કરે બાણ વાપરવામાં કુશલ બુદ્ધિ
૭૭૨ બુદ્ધિના ગુણ ૩૧૦ | બૌદ્ધ દર્શન - ૮૬૧ બાણાસુરનું નગર ૯૭૭ બુદ્ધિવાળી સ્ત્રી પર ૨ | બ્રહ્મચર્ય બારણા પાસે એટલે બહસ્પતિ ૧૧૮] બ્રહ્મતેજ
૧૦૧૦ | બૃહસ્પતિસવનામને | બ્રહ્મપણું
, ,
૩૦૮
૨૭૭
Page #818
--------------------------------------------------------------------------
________________
ગૂજરાતીશબ્દાનુક્રમણિકા
શ્લોક
ભીનું
૧૪૩૪
ક | શબ્દ
લોક | શબ્દ બ્રહ્મબિન્દુ ૮૩૮ ભરવાડણ ૫૨૨ | ભિક્ષુકીને પુત્ર ૫૪૯ બ્રહ્મયજ્ઞ ૮૨૧ ભરેલું १४७३ | ભિક્ષુણી પર બ્રહ્મા
૨૧૧ ભવનપતિ ૯૦ ભીંજાયેલું વસ્ત્ર ૬૭૮ બ્રહ્માંજલિ ( ૮૩૮ ભવાં
૫૭૯ | ભીંત ૧૦૦૩ બ્રહ્માસન ૮૩૮ ભવાને વચલો
૧૪૨ બ્રાહ્મ અહોરાત્ર ૧૬૦ ભાગ ૫૮ | ભીમસેન ૭૦ ૭ બ્રાહ્મણ ૮૧૧ | ભાઈ બહેન પ૬૧ | ભીલ ૯૩૩ બ્રાહ્મણને સમૂહ૧૪૧૦ ભાગ
ભીલેનું સ્થાન ૧૦૦૨ બ્રાહ્મ તીર્થ ૮૪૦ ભાગ્ય . ૧૩૭૯ ભૂખ ૩૦૩
ભાંગ ૧૧૭૦ ભૂખથી પીડિત ૪૨૮ ભગંદર ૪૭૧ ), ભાંગરે
૧૧૮૭ | ભૂખ્યો ૩૦૨ ભંડાર ૯૯૫ ) ભાટ-ચારણ ૭૯૪ ) ભૂંડ ૧૨૮૭ ભત્રીજો ૫૪૩ | ભાણેજ
ભૂતગ્રસ્ત ૪૦૧ ભદ્રમોથ ૧૧૯૩ | ભાતું
૪૯૩ | ભૂતયજ્ઞ ૮૨૨ ભદ્રાસન ૭૧૬ , ભાભી ૫૧૪ ભૂમિકા
૩૨૭ ભમરા જેવું જીવડું ૧૨૧ ૫ ભાર ઉપાડનાર. ૩૬૪ | ભૂમિને ખાડે ૧૩૬૪ ભમરે ૧૨૧૨ ભારદ્વાજ પક્ષી ૧૩૪૦ ભૂલી જવાયેલું ૧૪૯૫ ભમવું ૧૫૧૮ | ભાર પ્રય ૮૮૫ ભૂષણ ૬૪૯ ભય ૩૮૧ | ભારવટિયાં ૧૦૦૯ ભૂષણને શબ્દ ૧૪૦૫ ભયંકર ૩૦૨ ભાલાવાળે ७७० પાગુત ૧૦૩૨ ભયંકર યુદ્ધ ભૂમિ ૮૦૧ ભાલ
૭૮૫ ભંગીગણ
૨૧૦ ભય પીડિત ૩૬૬ ભાવિફળ ભયભીત ૪૪૮ | ભાગ્ય ૨૫૪ | ભેદ
૭૩૬ ભરત
૭૦૨ ભાસ પક્ષી ૧૩૩૮ ભેરીને અવાજ ૧૪૦૯ ભરતી ૧૦૭૬ ભિક્ષા ૮૧૩ | ભોગળ ૧૦૦૪ ભરવાડ ૮૮૯ ! ભિક્ષાને સમૂહ ૧૪૧૫ | ભજન ૩૯૫
;
૫૪૩
૧૬૨
૭૩૭ '
Page #819
--------------------------------------------------------------------------
________________
૨૬૨
શબ્દ
૪૨૩
ભાજન અને વસ્ત્ર ૬૮૫
ભાજન માટે પેાતાના
ܕ
લેાક શબ્દ
મગ
મગ-કાળા
મગજ
મગદળ
મગધ
મગનુ ખેતર મગનું પાણી
મગરમચ્છ
ગાત્રાદિ કહેનાર ૮૫૬ ભાજપત્રનું વૃક્ષ ૧૧૪૪ | ભ્રમાત્મક જ્ઞાન ૧૩૭૪
મ
અભિધાનચિન્તામણિકાશે
૧૩૪૯
""
મગર વગેરે જલજં તુઓ
મજરી
મ
33
૧૧૭૨
૧૧૭૩ મથુરા ૬૨૫ મચેલું દહીં
૭૮૫
મદ
મકાડા
મંગળ ગ્રહ ૧૧૭ મચ્છ—તૃણચારી ૧૩૪૬
૧૩૪૬
મહે
મણ્સીલ મણિયાર
મંડપ
મત્ત
મદ્ગુરમચ્છ
૧૩૫૧ મત્તુરમચ્છની ૧૨૦૬ સ્ત્રી
૯૬૦
33
૯૬૬
મંદિરા
૪૪ મદિરાનુ પાત્ર મદિરાના કાદવ ૯૦૪ મદિરા બનાવવી ૯૦૫
૧૩૪૫
૧૩૪૭
શ્લેાક શબ્દ
૧૧૨૨ મધ
ભક્ષ્ય પદા
શ્લોક
૧૨૧૪
૯૯૪
૧૨૧૩
૧૧૭૪ | મધુર
૧૩૮૮
૩૯૬
મધુર અવાજ · ૧૪૦૯
૧૦૫૯
મધુર વચન
- ૨૬૬
૯૧૦
મય
૧૪૬૦
૧૦૦૩
મધ્ય દેશ
૯૫૧
૪૩૬
મધ્યે સ્વર
૧૪૦૨
૯૭૮
મધ્યાહ્ન
૧૩૯
૪૦૯ | મનુષ્ય
૩૩૦
૩૧૨ | મનુષ્યની ઊં’ચાઈ પ્રમાણ
૬ ૦૦
મદ્યની તર
૧૨૨૩
૮૨૨
૯૦૨ મનુષ્યના યજ્ઞ ૯૦૬ | મનુષ્યને સમૂહ ૧૪૧૬
મનુષ્ય હાથી ધોડાને
મધમાખી
૧૩૪૭
મદ્ય
૯૦૨
મધની ઈચ્છા થાય. તેવેશ | મદ
મચ્છરાજ
८७८
મછવા મજબૂત બાંધા ૧૪૭૨ મદ્યપાનમાં થતું નૃત્ય
મજૂર
૩૬૩
મજ્જા–ચરી
૬૨૮
૧૪૧૩
સમૂહ મંત્રથી સંસ્કારિત પશુ
૮૨૯
૨૮૧
મદ્ય પીવાના ક્રમ ૯૦૬
મોંત્રાદિથી સ`સ્કારિત
અગ્નિ
८०७
મંદરાચલ
૯૦૫ | મન્વંતર
મરકન્નર્માણ
મરણ
મરી–કાળા
૮૨૬
૧૫૪૨
૧૦૩૦
૧૬૧
૧૦૬૪
૩૨૩
૪૧૯
Page #820
--------------------------------------------------------------------------
________________
શબ્દ
મર્યાદા -
,,
ગૂજરાતીશબ્દાનુક્રમણિકા
શ્લોક
શબ્દ
७४४
માંસભક્ષક
૪૨૯
૯૬૨ | માંસ-મુખ્ય
૬૨૩
૧૦૨૯ | માંસ-લોઢાના શળિયા
મલયાચલ
ઉપર પાકેલુ.
મલિન–પાણી ૧૦૯૧ મલિનતા ३०७ માંસ-શુષ્ક મલ્લિકાક્ષ હંસ ૧૩૨૬ | માક્ષિક ધાતુ
૧૦૨૫
શક
મસળેલું ધાન્ય ૧૧૮૩ મસાલા
મસૂર
મરતક
મસ્તક ઉપર મુગટ
૧૫૨
આકારની માળા ૬૫૪ | માગીને મેળવેલ ૮૮૧ મસ્તકની પુષ્પમાળા૬૫૧ માગેલું મસ્તકના મણિ ૬૫૦ માગ્યાવિના મળેલ
મહાપદ્મ-નાગ ૧૩૦૯
માખણ
માગધ
૭૯૫
૪૧૭ | માગવાથી મળેલું ૮૬૬ ૧૧૭૦ માગશર પૂનમ ૧૫૦ પ}} · માગશર વગેરે મહિના
શ્લેાક શબ્દ
મહાવત
મહાવતના પગની સંજ્ઞા
૧૨૩૧
મહુડાનાં દારુ ૯૦૪ માછલાં પકડવાના મહુડી મહેમાનગીરી
૧૧૪૧ આંકડા
૪૯૯
મળ
૬૩૧ કરડિયા
મળ ત્યાગ કરેલું ૧૪૯૫ | માલુ
માંસ
૬૨૨ | માછીમાર
૬૨૩ માટીનું ઢેકુ
૬૨૪ | માટી વગેરેનાં રમકડાં
૧૦૫૪
૪૦૭
૮૮૧
૮૬૬ માંકડ ૧૨૦૯ ૬૨ | માંગલિક ૪૩૩ માછલાં પકડવાની જાળ
૯૨૯
માછલાં પકડવાનો
માંસના રસ ૪૧૩ માટી
૨૬૩
શ્યા
૯૪૦
૯૪૦
માટીની પૂતળી ૧૦૧૪
૯૭૦
૯૨૯
૯૨૯
,,-ખારી
,,-સારી
બનાવવા
માણેક
માંડલિક રાજા
માતા
}•
૩૩૫
૫૫૭
માતાના પિતા
૧૫૭
માતાના વશમાં થયેલા
૫૫૯
માતા પિતા ૫૬૦ માતામહના પિતા ૫૫૭ માથાનું બખ્તર ૭૬૮
માથા આગળ લટકતી
પુષ્પમાળા }પર માથા પાછળ લટકની
માળા
}પર
માધવી લતા
૧૧૪૭
માનના પ્રકારો ૩૧૭
| માનસિક પીડા ૧૩૭૧
૧૩૪૩ માંધાતા
૯૨૨
૧૦૬૪
૯૨૯ માપ
૯૪૦
માપ વિશેષ
७००
૮૮૩
૮૮૩
1
Page #821
--------------------------------------------------------------------------
________________
૨૬૪
શબ્દ
મામી
મામા
મામા
માયાવી
મારવાડ
મારી (મરકી)
મા
અભિધાનચિન્તામણિકાશે
શ્લેાક શબ્દ
૫૨૩ મિષ્ટાન્ન
૫૫૨ મીઠાથી સ’સ્કારિત
મામવાન
૧૦૨૯
માસીના દીકરા ૫૪૫
મિથિલા
મિશ્રજાતિ
મિશ્રવચન મિશ્રિત
३७७
*
૩૭૬ મીાની ખાણુ ૯૫૭ મીઠું
૩૨૫ મીણ
૯૮૩ મીમાંસા
મુકુટ .
મુખ
મુખ્ય
મુખ્ય પ્રધાન
માસ
૧૫૨
માસાનું પ્રમાણ ૮૮૩
૯૦૦
માલણુ માલવ દેશ
૯૫૬ મુંડિત
માળી
૯૦૦ મુનિ
મિત્ર
૭૩૦
મિત્રત!
મિત્રના સમૂહ
મિત્રબળ
મિત્રરાજા
મિત્ર વગેરેને આનંદ ઉપજાવવા ૭૩૧
,,
મિત્રવત્સલ ૪૮૯ ૭
૯૭૫ મૂઠી .
મુંજ-તૃણુ
મુનિનું વસ્ર
૮૯૫ મૂઢતા
૨૬૫ મૂતરેલું
७३० મુસાફર ૧૪૨૨ | મુસાફરના સમુદાય ૭૯૦ | મુસાફરીના રથ
૭૩૨ મુદ્દત
મૂંગા
૧૪૬૯ | મૂત્ર
શ્લોક
૪૧૧
૪૧૧
૯૪૧ | મૂર્ખ
૧૩૮૮ | મૂર્ખતા
૧૨૧૪ | મૂર્છા
૨૫૧
,,
૫૧
મૂલ્ય
૫૦૭૨
મૂળ
૧૪૩૮ | મૂળથી શાખાસુધીના
૧૧૨૦
શબ્દ
ફ્લેક
મૂત્રાશય
હું ૦૬ મૂત્રાશયની નીચે સાથળના સંધિભાગ ૬૧૩
૩૫૨
૩૧૧
૩૦૭
૮૦૧
ze
૧૧૮૩
७२० ભાગ ૧૧૯૨ | મૂળમાંથી ઉખેડી ૪૫૮ નાખેલ
૪૯૩
૪૯૩
૭પર
૧૪૮૦
૧૧૯૦
૧૨૯૩
મૃગચમના પખા ૬૮૭
૧૦૧
૭૫ | મૂળા
૬૭૮ | મૃગ—હરણ
મૃગતૃષ્ણા
મૃગનાં રુવાટાનું
૧૩૭ વસ
૩૪૯ | મૃગને પકડવાની
૪૩૮
૫૮૩
૫૯૭
૩૨૦
૧૪૯૫
જાળ
૯૨૮
મૃગાદિને પાડવા માટે
ખાડા
૯૩૧
૩૭૫
મૃતકનું. સ્નાન મૃત સંતતિવાળી
૬૭૦
૬૩૩ સ્ત્રી
૫૩૧
Page #822
--------------------------------------------------------------------------
________________
શબ્દ
મૃત્યુ
,,
મૃત્યુ પાછળ પિડાર્દિ
દાન
મૃત્યુ પામેલ
મૃગ
૩૭૪
૩૭૩
૨૯૩
મૃદંગના શબ્દ ૧૪૦૮ મૃદંગ વગાડનાર ૯૨૪
મૃદંગ વિશેષ
મેધ
મેધગર્જના
મેઘશ્રેણી
મેના
મેરુ પર્યંત
મેલુ
મેષાદિ રાશિ
શ્લોક
૧૮૪
૩૨૩
અપવાદ
માકલેલુ
માક્ષ
માગરા
માચી
મેળવેલુ
મૈથુન મૈથુનની ઋચ્છાવાળી
સ્ત્રી
મૈથુન સ`બંધી
૧૩૩૬
ગૂજરાતીશબ્દાનુક્રમણિકા
શબ્દ
મેાજડી
મેાટા પેટવાળા
૨૯૩
૧૬૪ મોટી ગુંદી
૧૪૦૬ મેાટી જ્વાળા
૧૬૫ મેાટી ડાળી
માટી નદી
૧૧૪૮
૯૧૪
૪૫૮
મેટા માથાવાળી નાની
કીડી
મેટાં માછ્યાં
મેટાં માજા
મેટી કીડી
માટી ગરાળી
શ્લોક
શબ્દ
૯૧૫ માર
૪૫૦
માથ
માદક
મેરથુથુ
મારના પીછાંના
ચાં
૧૧૧૯
૧૦૯૧
૧૦૩૧
માટી નસ
૬૩૧
૧૪૩૫ મેટી બહેન
૩૩૫
૧૧
મેટુ કુડલું ૧૦૨૫ ૧૪૯૦ | મેટુ’ વાસણ ૧૦૨૬ મારુ હળ માટે ડો
૧૩૬
૮૯૦
૮૧૮
૧૦૨૨
વાળા મનની આમિક્ષા ૮૩૧
પરછ માટા ભાઈ
૫૫૧
૮૨૪
મેાટા વાછરડા ૧૨૬૦
યજ્ઞની ભૂમિ યજ્ઞની વાડ
૮૨૪
૧૦૬૮
૨૭૨ | મેાતી ૧૪૯૨ | મેાતીની છીપ ૧૨૦૪ યજ્ઞની વેદી
૮૨૪
૭૪ મેાતીના હાર
૬૫૮
૧૧૯૩
૪૦૦
""
૧૧૪૪ મ્યાન
૧૧૦૨ મ્લેચ્છ જાતિ
મ્લેચ્છ દેશ
૧૩૨૦
મારની વાણી ૧૩૨૦
૧૨૦૭ ૧૩૪૮ |
મેરનુ પીજી
૧૩૨૦
૧૦૭પ મારા સમૂહ
૧૪૧૫
૧૨૦૬. મૌન
७७
૧૨૯૯
૧૫૨૮
૧૮૩
૯૩૪
૯૫૨
૨૬૫
મક્ષ
યક્ષક મ
શ્લોક
૧૩૧૯
૧૦૫૨
૧૯૪
૬૩૮
યજુર્વેદ જાણુનાર ૮૧૯
૮૨૦ સ્વભાવ
યજ્ઞ
મન કરવાના
યજ્ઞનું” પ્રાપૂ
ક
મનનું ધૃતપાત્ર
૮૩૫
૮૨૯
Page #823
--------------------------------------------------------------------------
________________
૨૬૬
શબ્દ
શ્લોક
શબ્દ
મનનું જુાત્ર ૮૨૮ | યુક્તિવાળું વચન
૮૨૮ યુગલ
મનનું પાત્ર યનનું પાત્ર વિશેષ ૮૨૮ | યુધિષ્ઠિર
યુદ્ધ
મનનું પૂર્વ કર્મ ૮૩૪ અનુમાં ખાતાં વધેલુ
**
યજ્ઞનુ શેષ દ્રવ્ય મનમાં થતા પશુવધ ૮૩૦
અભિધાનચિન્તામણિકાશે
ܙܕ
યમની પુરી
ગમની સ્ત્રી
૮૩૪ ૮૩૪ કરના
યજ્ઞરતભ
માતે શેષ કર્મ ૮૩૪
મના
૮૩૦
મનિય યૂપનું કડુ ૮૨૫
મત અને યાત ૧૨૩૧
સમ
919
૭૯૬
,,—કોલાહલવાળું ૭૯૯ યુદ્ધથી પાછા નહિ
૭૯૫
૮૨૪ હાથી
યુદ્ધને યાગ્ય
૧૨૨૨
૧૯૯
યુદ્ધના ઢાલ યુદ્ધ થ
૭૫૧
યુદ્ધના શારબકાર ૧૪૦૪ યુદ્ધ પહેલાં શસ્ત્રપૂજાવું ૧ વિધાન
७८८
મમના દાસ
યમના પ્રતિહારી ૧૮૬
યમના લેખક
૧૮૬
મમુના
મશ
માગ કરનાર
યાચક
માચના
માનવકમ
૧૮૪ | યુદ્ધમાટે સજ હાથી
૧૮૬
૧૮૫ | યુદ્ધમાં આગળ
૧૮૬ જવું
શ્લોક | શબ્દ ૨૬૮ | યોગના આઠ
૧૪૨૩
અંગ
યોગ્ય અયેાગ્યની
યુવરાજ
યુવાન સ્ત્રી
યુવાની
૧૨૨૧
૮૦
૭૮૩
યુદ્ધમાં કુશળ યુદ્ધમાં થતુ` મદિરા
૧૦૮૩
પાન
૨૭૩ | યુવતીઓને
૮૧૭ સમૂહ
૩૮૭
૩૮૮
૮૫૧
૮૦૨
૧૪૧૫
૩૩૨
૫૧૧
૩૩૯
|
પરીક્ષા
રક્તચંદન
રક્તકમળ
૧૩૭૪
મેનિ
૬૦૯
યાનિ અને લિ ́ગ ૬૧૧
ચૌવન
૩૩૨૮
–સમા
,'
વિકાસી
રક્ષણીમને
બચાવવુ
ક
રચના
૮૧
૧૧૬૪
રક્ષણ
૧૫૨૩
રક્ષણ કરાયેલું ૧૪૯૭
રજ
રમ્ના કાળ
રજસ્વલા
રજસ્વલા કન્યા
૬૪૨
૧૧૬૨
૧૫૦૨
૧૪૯૯
૫૩૫
૫૩૬
૫૩૪
૫૩૬
૬૭૫
રજાઈ
રતિકાલના અવ્યક્ત
. અવાજ
રત્ન
ય
૧૪૦૮
૧૦૬૩
૭૫૧
Page #824
--------------------------------------------------------------------------
________________
શબ્દ રથ-કાંબળથી
ઢંકાયેલ
રથ-દેવાના
,,−વાધના ચામડાથી ઢંકાયેલ
ફ્લેક
૭૫૪
૭૫૨
શસ્ત્ર
રથ-મહાસવા ૭પ૨ ,,-મુસાફરીના ૭પુર રવૈયા ,,-યુદ્ધના ૭૫૧ | રવૈયા બાંધવાના
,વસ્ત્રથી ઢંકાયેલ ૭૫૪
થકારક
રથનાં ગા
રથને સમૂહ
થમાં રહી યુદ્ધ
૭૫૫
રથનું લોઢાનું
ઢાંકણુ
૭૫૮
રથને યાગ્ય ધાડા ૧૨૩૪
૧૪૨૨
કરનાર
રથ વગેરેના .
અગ્રભાગ
રચવાળા
રદ કરેલું
,,-શ્વેતક બલથી ઢંકાયેલ
૭૫૪
;-ખાટો
,,–સ્રીએ માટે પડદા
,, તીખા
વાળે!
૭૫૩
,-તૂર
ચકાર
૯૧૭
,-મધુર
૮૯૯ સ નવ
૭૫૮
ગૂજરાતીશબ્દાનુક્રમણિકા
શબ્દ
આરી
..
રમત
રવૈયાના આકારનું
૧૪૭૩
ખીલા
રસ-કડવા કકષાયલા
,,-ખારા
૭૬૧ | રસે ું
રસાતળ
રસોઈ એ
૭૫૮ | રાઇ
૭૬૧ રાક્ષસ
રાખ
શ્યા| શબ્દ
Le
રાગ
૫૧૫
७८७
રાજકન્યા
૩૩૩
રાજદ ત
૫૮૪
રાજધાની
૨૭૩
રાજપુત્રના સમૂહ ૧૪૧૭
રાજમહેલ
૯૯૨
૧૦૨૩
રાજમાર્ગ
૯૮૬
૧૩૮૯ રાજવ’શી
૭૧૩
૧૩૮૯ | રાજ ગમ ૧૩૪૭
૧૩૮૮ રાજસપ
૧૩૦૪
૧૩૮૯
રાજહંસ
૧૩૨૬
૧૩૮૯
રાજા
૧૩૮૯
૧૩૮૮
૧૦૨૩
""
રાજાના
સમૂહ
રાજાની શય્યા
૨૬૭
૨૯૪
રસજ
૧૩૧૬
રસ ધાતુ
१२०
રસના સ્થાયીભાવ ૨૯૫
રસાંજન
૧૦૫૩
૧૫૨૫
७२२
૯૯૮
રસેાડાના ઉપરી ૭૨૨
ગુણ રાજ્યનાં સાત
૪૧૯
૧૮૭
ગ
૫૧૪
८२८ રાણી-સામાન્ય પ૨૦
રાજાનું છત્ર
રાજાને યાગ્ય
શ્લોક
૨૯૫
હાથી
રાજાના સાળા
રાજેશ્વર
રાજ્ય ઉપકારી છ
૩૩૩
૬૯૦
૧૪૧૭
૭૧૬
૭૧૭
૧૨૨૨
૩૩૩
૬ ૯૦.
૭૩૫
Page #825
--------------------------------------------------------------------------
________________
રાહુ
- ૭૦૪
રંવાટાં
૨૬૮
અભિધાનચિન્તામણિકોશે શબ્દ લોક | શબ્દ લેક | શબ્દ લોક રાણીઓને
રાવણ ૭૦૬ | લ બગીચે ૧૧૧૩ | રાશિને ઉદય ૧૧૬ | લક્કડક્ટ પક્ષી ૧૩૨૮ રાતા અને કાળો
૧૨૧ | લક્ષ્મણ મિશ્રિત વર્ણ ૧૩૯૮ રાળ
६४७ લક્ષ્મી - ૨૨૬ રાતે વર્ણ ૧૩૯૫
૧૨૮૯ | લક્ષ્મીવાળો ૩૫૭ , ,-કાંઈક ૧૩૯૬ રુચિવાળો, ૪૪૫ | લગામ ૧૨૫૨ રાત્રિ ૧૪૧ રુદન . ૧૪૦૨ ' લંગડો ૪૫૫
૧૫૩૩ -આંતરિક ૧૪૦૨લંગોટી ६७६ રાત્રિનો છે
લજજા
૩૧૧ ભાગ
૧૪૫ રૂપાનાણાં ઉપરને લજજા પામેલું ૧૪૮૪ રાત્રિના પ્રથમ ભાગ ૧૪૪ અધિકારી ૭૨૩ લજ્જાળું ૩૯૦ રાત્રિમાં થયેલ રૂપાળો ૪૪૮. લડાઈમાં તેલ ૮૬ આક્રમણ ૮૦૧
૧૪૪૯ લતાગૃહ ૧૧૧૫ રાત્રિયુગલ ૧૪૪ [ રૂપું . ૧૦૪૩ લમણાં રાત્રિસમૂહ ૧૪૩ [ રેટ
૧૦૯૩
૫૮૨ રાંધેલું અન્ન– રેટીઓ ૯૧૧ | લંપાક દેશ ૯૬૦
થાળીમાં ૪૧૧ | રેતી ૧૦૮૯ | લંબાઈ ૧૪૩૧ - અન્ન પાણીથી ૪૧૨| રેતાળ જમીન ૧૦૭૮ | લય રાની કૂકડે ૧૩૪ર | રેશમી વસ્ત્ર ૬૭૦ | લલાટ
૫૭૩ રાફડા
રોકાણ ૧૪૯૮ લલાટ ઉપર લટક્તા , ૪૧૫ | રેગ ૪૬૨ વાળ
૫૬૯ રાબડી
રેગી
૪૫૯ લલાટનું આભૂષણ ૬૫૫ રામચંદ્ર રોઝ ૧૨૮૬ લવ
૧૩૬ રામના બે પુત્ર ૭૦૪ | રોમાંચ ૩૦૫ | લવણ સમુદ્ર ૧૦૭૫ ૯૧૫ રામાવલી ૬૬ |
१४६ રાવટી ૬૮૧ | રસાનું ઘાસ ૧૧૯૧ 1 લશ્કર
૮૧ | રૂપી :
૫૭૪
રાબ
૩૦૭
૭૦૩
=..ી
રોપી
,ડ | લવિંગ,
७४५
Page #826
--------------------------------------------------------------------------
________________
- ગૂજરાતીશબ્દાનુક્રમણિકા
૨૬૯
લોહી
૧૧૫૪
લેક | શબ્દ લોક | શબ્દ લોક લસણ - ૧૧૮૬ | લીલે પીળો મિશ્રિત | લીધર ૧૧૫૯
-લલ ૧૧૮૭ | વર્ણ ૧૩૯૪ | લોબાન १४८ લાકડાની કોદાળી ૮૭૮ | લીલે વર્ણ ૧૩૯૪ | લોભી
૪૨૮ લાકડાને કીડે ૧૨-| લીવરના અંદરને
૬૨૧ લાકડી ૭૮૫ | ભાગ ૬૦૫ | લોહી ઝરતું ઘણું ૪૭૦ લાડીવાળે ૭૭૧ લુહાર ८२० લાખ
૬૮૫ લૂંટ ૮૦૩ | વંશ
૫૦૩ લાંઘણું ૪૭૩ | લેખક
૪૮૩ | વંશજ
૭૧૩ લાંચ લેનાર ૪૭૫ | લેણદાર ૮૮૨ વંશલોચન લાંછન ૧૦૬
વક્તા
૩૪૬ લાંબા અંડવાળો ૪૫૭ | લેપાયેલું ૧૪૮૩ વચન
૨૪૧ લાંબી કદી ૬૫૭ લેશ . ૧૩૬ વચમાં ૧૫૩૮ લાંબું ૧૪૨૮
૧૪૨૭ વચલી આંગળી ૫૯૩ લાંબુ લિંબુ ૧૧૪૯ લેક ૧૩૬૫ વચલું ૧૪૬ ૯ લાંબો વખત ૧૫૩૨ લકાપવાદ ૨૭૦ વચ્ચેનું ૧૪૬૦ લાલ મબ્રિતિ લેકડી
વછેરે
૧૨૩૨ પીળાવ ૧૩૯૭ લેકાલકનામને “ વજનમાં સમાલાળ
પર્વત ૧૦૩૧ નતા ૧૫૧૮ લાળમાં ઝેરવાળા ૧૩૧૩ લોઢાની કડાઈ ૧૦૨૨ | વજની જવાલા ૧૮૧ લિંગને મેલ ૬૩૪ | લેઢાની કેશ ૧૦૩૯ | વજન વનિ ૧૮૧ લિપી ૪૮૪ | લેઢાની પ્રતિમા ૧૪૬૪ | વટાણું ૧૧૭૦ લીખ ૧૨૦૮ | લેઢાનું બખ્તર ૭૬૯ | વડ ૧૧૩૨ લીંબડે ૧૧૩૯ | લોઢાનું બાણ ૭૭૯ | વડ દાદા ૫૫૭ લીલા ઘાસવાળો | લેઢાને કાટ ૧૦૩૮ | વડવાનળ ૧૧૦૦ દેશ ૯૫૫ | લોઢાને ઘણ - ૯૨૦ | વડાં
૪૦૦ લીલી માખી ૧૨૧૪ ! લોઢું. ૧૦૩૭ ] વણકર
Page #827
--------------------------------------------------------------------------
________________
૨૭૦
અભિધાનચિન્તામણિકશે
વર્ષ
શબ્દ લેક | શબ્દ લેક | શબ્દ લેક વણકરની સાળ ૯૧૩ વર્તનાર ૩૮૯ | ભાગ ૮૭૮ વણવું ૯૧૩
૧૫૮ વહાણવટી ૮૭૫ વધમાટે ઉઘત ૩૭૨
૧૫૩૫ વહેળાઓ ૧૦૮૮ વધ ગ્ય ૩૭૩ | વગિત ૧૨૪૭ વાંસ વધી ગયેલા પાણીને | વશથયેલ ૪૩૨ | વાંસને દંડ ૮૧૫
માર્ગ ૧૦૮૮ વશિષ્ઠ ઋષિ ૮૪૯ વાંસને પરણે ૧૨૩૦ વધેલું ૧૪૯૫ વશીકરણ • ૧૪૯૮ વાંસને શબ્દ ૧૪૦૯ વનસ્પતિની છ વસુદેવ ૨૨૩. વાંસળી વગાડનાર ૯૨૫
જાતિ ૧૨૦૨ ! | વસ્ત્ર ૬૬ ૬ વાંસલે ૯૧૮ વંદન કરનાર ૩૪૯ -કાણાવાળું ૬૭૯ વાક્ય ૨૪૨ વમન કરેલું ૧૪૯૫ | વસ્ત્રથી ઢંકાયેલા વાગોળા ૧૩૩૭ વમળ ૧૦૮૮ | રથ ૭૫૪
૭૫૪ વાઘ ૧૨૮૫ વરદાન આપનાર ૪૮૦ | વસ્ત્રની ગાંઠ ૬૭૩
(૨૮ વરના મિત્રો પ૧૭ | વસ્ત્રની દશીઓ ૬૬૭ | વાર્ષેિ ૯૧૯ વરવહું
૫૧૯ | વસ્ત્રને છેડે ૬૬૭ વાંકા વાળ ૫૬૯ વરસાદ
વસ્ત્રનો પંખ ૬૮૮ વાંકુ ૧૪૫૬ વરસાદના પાણીથી થતા | વસ્ત્ર તથા પાંદડાને
૧૫૧૫ અનાજવાળે દેશ ૯૫૫) શબ્દ ૧૪૦૫ વાંકું વળેલું ૧૪૮૩ વરસાદને અંતરાય ૧૬૬ | વહાણ ૮૭૬ વાંક ચાલનાર ૪૪૪ વરૂ ૧૨૯૧ વહાણ ચલાવવાને વાચાલ ૩૪૭ વરુણદેવ ૧૮૮ | શક્તિમાન ૮૭૬ વાછરડાંને સમૂહ ૧૪૧૭ વરુ અવાજ ૧૪૦૭ | વહાણના વચલા વાછરડે ૧૨૬૦ વણું ૧૩૮ર દંડે ૮૭૮ વાછટ ૧૬૫
કબૂતર જેવો ૧૩૯૪ | વહાણનું ભાડું ૮૭૯ વાજિંત્ર ૨૮૬ વર્ણના ભેદ : ૧૩૯૨ | વહાણનું સુકાન ૮૭૯ વાંછા કરનાર ૩૫૦ વર્ણશંકર ૮૯૫ | વહાણને અગ્ર- | વાકિયું વૃક્ષ ૧૧૧૬
વાઘરી
Page #828
--------------------------------------------------------------------------
________________
ગૂજરાતી શબ્દાનુક્રમણિકા
૨
૭૧
૫૩૦.
૧૨૯૨
શબ્દ
લોક | શબ્દ - લેક | શબ્દ. લેક વાટેલી વસ્તુને લેપ ૬ ૩૯ વાહન
૭૫૯ વિધવા વાડ ૯૮૨ | | વાહિની ૭૪૮ | વિધવાને પતિ પર૫ વાનરોગી ૪૬૦| વાહીક દેશ ૯૫૯ વિધવાને બ્રાહ્મણ પતિ વાસ્યાયન મુનિ ૮૫૩ | વાળ બાંધવા માટે
૫૨૫ વાનપ્રસ્થ ૮૦૯ | મોતીને સેરે ૬૫૫ | વિનીત ૪૩૧ વાંદરો ૧૨૯૧ | વાળમાં ઝેરવાળા ૧૩૧૩ | વિધ્યાચલ ૧૦૨૮ -કાળામુખવાળો વાળી ૬૫૬ | વિપરીત ૧૪૬૫ વિકટમાર્ગ ૯૮૫
૧૫૦૧ નામ પ્રમાણ ૬૦૦ છે : ૧૫૧૭ | વિમાન વામન
૪૫૪ વિકસ્વર ૩૫૦ વિમુખ १४३७ વાયુ
૧૧૦૬ વિકારવાળી આંખ ૫૭૬ | વિયોગ ૧૫૧૧ વાયુને સમૂહ ૧૪૨૧ વિખરાયેલું ૧૪૭૬ | વિરાટ દેશને હીરો વાવડી ૧૦૯૨ વિખ્યાત ૧૪૯૩
૧૦૬૬ વાવીને ખેડેલું ૯૬૯ વિચારણા ૩૨૨ | વિરુદ્ધ
૪૯૧ વારંવાર ૧૫૩૧ | વિચાર રહિત ૧૪૯૭ | વિરુદ્ધ બોલવું ૧૫૪૨ વારંવાર બોલવું ૨૭૪ વિચારેલું ૧૪૭૫ | વિરુદ્ધ વચન ૨૬૫ વાર્તા ૨૬૦ વિજય ૮૩ વિલ ૪૩૩ વાર્તિક ૨૫૬ | વિજય મેળવનાર ૭૯૩ | વિલાપ ર૭૫ વાલ
૧૧૭૪ વિજળી ૧૧૦૪ વિલાયતી ર ૧૧૪૦
વિજળીને અગ્નિ ૧૧૦૧ | વિલેપન ૬૩૫ વાલ્મીકિ ઋષિ ૮૪૬ વિતર્ક ૧૫૩૬ વિવાહ ૫૧૭ વાસણ ૧૦૨૬ | વિદિશા
૧૬૭
વિવિધ ૧૪૬૯ વાસના ૧૩૭૭ વિદુષક ૩૩૧ વિશાળ ૧૪૨૯ વાસિત ૪૧૪ વિદ્યાદેવી સોળ ૨૩૮ | વિશાળ છાતીવાળો ૭૯૨ વાસુકિ નાગ ૧૩૦૮ | વિદ્વાન ૩૪૧ | વિશેષ ૧૫૧૫ વાસુદેવ ૬૯૫ | | ૩૩ર વિશેષ પ્રકારની સ્ત્રી પ૦૪
વાલી
७०४
૫
Page #829
--------------------------------------------------------------------------
________________
૩૩૯
૫૩૪
વિષ્ઠા
૧૫૨
૨૭ર અભિધાનચિન્તામણિકાશે
લોક | શબ્દ શ્લોક | શબ્દ , ફ્લેક વિશ્વકર્મા ૧૮૨ વિસ્તાર પામેલે વેલે | વૃક્ષ ૧૧૧૪ વશ્વામિત્ર ૮૫૦
૧૧૧૮ | વૃક્ષનું મૂળ ૧૧૨૧ વિશ્વાસ ૧૫૧૮ વિહાર ૧૫૦૦ | | વૃક્ષને વિસ્તાર ૧૧૨૪ વશ્વ સુ ૭૩૪ | વીંછી ૧૨૧૧ | વૃક્ષાદિનું સરવ ૧૧૨૧ વિષ ૧૧૯૫
વીણા ૨૮૭ | વૃત્તિ
૨૫૭ વિષમન્નત ૧૪૬૮ વીણાના તારનું બંધન | ,
૨૮૫ વિષયાદિને સમુદાય 1. ૨૦૦
૧૪૧૪ | વીણના વાંસની સળી, | વૃદ્ધને સમૂહ ૧૪૧૬ વિષવૈદ્ય ४७४
૨૯૧ | વૃદ્ધ વિષાદ ૩૧૨ | વીણાની નીચેનું કાષ્ઠ | વૃદ્ધાવસ્થા ३४०
૬૩૪ પાત્ર . ર૯૧ | વૃદ્ધિ વિષ્ણુ ૨૧૪ વીણાને અવાજ ૧૪૦૮ | વેગ
૪૦૪ વિષ્ણુના પિતા ૨૨૩ વીણાને નીચલે ભાગ - વેગવાળા ४८४ વિષ્ણુના હાથને મણિ
ર૯૧ | વેગવાળો વરસાદ ૧૬૪ ૨૨૩ વીણાને મદય દંડ ૨૯૧ | વેચનાર ૮૬૮ વિષ્ણુના શત્રુ ૨૧૮ | વીણા વગાડનાર ૯૨૪ | વેચવાને વિસ્તારેલું દ્રવ્ય વિષ્ણુના વક્ષસ્થલનો | વીણા-શિવ વગેરેની ૨૮૮
૮૭૧ મણિ ૨૨૩ | વીંટાયેલું ૧૪૭૪ | વેચવાને યોગ્ય વિષ્ણુની ગદા ૨૨૨ | વીંટી ૬૬૭ | દ્રવ્ય ८७१ વિષ્ણુની તલવાર ૨૨૨ ! વીંધવાનું શસ્ત્ર ૯૦૯ | વેચાણ ૮૭૨ વિષ્ણુનું ચક્ર ૨૨૨ વીંધવું ૧૫૩ વેણી
૫૭૦ વિષ્ણુનું વાહન ૨૨૧ વીંધાયેલ ૧૪૪૬
૨૪૮ વિનું ચિહ્ન ર૨૧ વીરપત્ની ૫૧૫ | વેદ જાણનાર વિપ્ર ૮૧૭ વિષ્ણુનું ધનુષ્ય ૨૨૧ | વીરપુરુષની માતા ૫૫૮ | વેદના છ અંગ ૨૫૦ વિષ્ણુને શંખ ૨૨૨ વીર્ય ૬૨૯ | વેદના નામ ૨૪૯ વિસ્તાર ૧૪૩ર 1 વીર્યરહિત ઝેર ૧૩૧૪ વેદરહસ્ય ૨૫૦
Page #830
--------------------------------------------------------------------------
________________
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૭૩
७८७
3 *
લેક | શબ્દ લોક શબ્દ
ક વિદરહિત ૮૫૬ | વ્યસન ૭૩૮ ભેદ વેદાધ્યયન ૮૪૨ વ્યસની ૩૮૧ શકિતવાળા ૭૭૧ વેદિક ૧૦૦૪
૪૩૫ શંકર
૧૯૫ વેપાર
८६४ વ્યાકુલ ૩૬૬ | શંકરના ગણે ૨૦૧ ૮૬૭ | વ્યાજ
૮૮૧ શંકરના ત્રણ ગણું ૨૧૦ વેપારી - ૮૬૭ | વ્યાજથી આજીવિકા | શંકરની જટા ૧૯૫ વેપારી પાસેથી દાન- ચલાવનાર ૮૮૦ | શંકરની માતા ૨૦૧
લેનાર ૭૨૫ વ્યાજનો ધંધે ૮૮૦ શંકરની સ્ત્રી ૨૦૩ વેરને બદલે ૮૦૪ | વ્યાજબી ૭૪૩ | શંકરનું ધનુષ્પ ૨૦૧ વેલે ૧૧૧૭ | ભાડિ મુનિ ૮૫૨ શંકરનું સુખાસન ૨૦૦ વેશ્યા પ૩૨ વ્યાધિ ૩૧૨ શંકા,
૩૧૫ વેશ્યાઓનું ઘર ૧૦૦૩ | વ્યાન–વાયુ ૧૧૦૯ | શંખ ૧૨૦૪ વૈર્ય રત્ન ૧૦૬૩ વ્યાસ ઋષિ ૮૪૬ | શંખના આકારવાળી વિતરણ ૧૦૮૬ વ્યાસની માતા ૮૪૭ ડેક
૫૮૬ વિદ્ય
૪૭૨ વ્રણશોધવાનું શસ્ત્ર૯૨૪ | શંખનાગ ૧૩૧૦ વૈમાનિક - વ્રત ૮૪૩ શંખલા ૧૨૦૫ ७३० | વ્રત ધારીનું ભૂમિશયન | શણ
૧૧૭૦ વૈરાગી ४८०
. ૮૧૦ શણગાર ૬૩૬ વિશેષિક ૮૬૨ વ્રતભંગ કરનાર ૮૫૪ શણનું ખેતર ૯૬૭
૮૬૪ | શ | શણુ વગેરેનું વસ્ત્ર ૬૬૯ વૈશ્યજાતિની સ્ત્રી પ૨૪ શકુલ મચ્છ ૧૩૪૫ | શત્રુ ૭૨૮ વૈશ્યની સ્ત્રી પ૨૩ | કુલ મચ્છને બાલક | શત્રુંજય ૧૦૩૦ વ્યંજન ૩૦
૧૩૪૫ શત્રુના સૈન્યથી પીડા બંતર ' ' ૮૧ | શકેરું ૧૦૨૪ વ્યવસ્થા કરવી ૭૪૪ | શકિત ૭૯૬ | શત્રુ પ્રતિ જનાર ૭૯૨ વ્યવહાર ૨૬૨ | શકિત આદિ શસ્ત્રોના | શત્રુ સામે જવું ૭૯૦
અનુ. ૧૮
21 8 1
= =
Page #831
--------------------------------------------------------------------------
________________
૨૭૪
શબ્દ
શન
શબ્દ
શબ્દશ
શબ્દના વિસ્તાર ૧૪૩૨
૩૦૪
૧૧૮૧
અભિણાનચિન્તામણિકાશે
શ્યાક
શબ્દ
૧૨૦ શાકનુ ખેતર ૧૩૯૯ શાંતિધર
૨૫૮ શાપ
39
શાક
ܕܕ
શાલવૃક્ષ
શાશ્વત
શાસન કરનાર
શમ
શમી ધાન્ય
શમન આસન
શય્યા
શરણાથી
શરારી પક્ષી ૧૩૩૮ | શાસ્રાધારનું સ`ગીત મચ્છ શરીર
શિષ્ય
શી
७८८
શસ્ત્રાભ્યાસનું સ્થાન ૭૮૮ શસ્ત્રાભ્યાસનો રથ ૭૫૨ શસ્રોવડે જીવનાર ૭૬૯
૫૬૩
૨૯
શરીર મધ્ય
૬૦૭ સાહુડી
૧૨૯૬
શરાવતી નદીના પશ્ચિમ | શાહુડીની શળી ૧૨૯૬
અને ઉત્તર દેશ પર | શાળિ-ચોખા શિકાર
૧૧૬૯
શરાવતી નદીના પૂ અને દક્ષિણ દેશ પર | શિકારી
શરૂઆત
૧૫૧૦
શસ્ત્ર
७७३
શસ્ત્ર કળાના અભ્યાસ
શ્યાક
શબ્દ
૯૬ ૫ શિલાજીત
૯૦૦
૯૯૭ શિલ્પકળા ૨૭૨ . શિલ્પ જાણનાર સ્ત્રી
પર૧
૧૦૦૦
૨૯
૬ ૮૫ શાયરા
૪૮૩ શિલ્પીને સમુદાય ૮૯૯
.
૬૮૨ શાસ્ત્રના સ`સ્કારી ૭૪૫ | શિશુમાર મચ્છ ૧૩૫૦ ૪૭૯ | શાસ્ત્રવિદ્ ૩૪૫ શિશુમાર જેવા
૧૧૩૮
૧૪૫૩ શિલ્પશાળા ૪૮૮ શિલ્પી
શિકારી કૂતરા
શિક્ષિકા
શિખંડ
શિખર
""
શિખા શિબિકાદિ
૯૨૭ ત્ય
૪.૩ શીત સ્પ
૧૦૩૨ શીશાળિયુ
૧૧૨૧
૫૦૧
૭૫૮
૨૧૮ શિયાળ
૧૨૮૯
૩૯૭ : શિયાળને મળતું પ્રાણી
૧૧૮૪
શ્લોક
૧૦૬૨
શીવ્રતા
શીધ્રાદિ ગતિવાળું
૯૨૭
શીગ
૧૨૮૧ | શીંગડુ
પર૪ શીત
૧૩૬૪
૭૯
૩૬૪
૩૨૨
૨૯૨
૧૧૩૦
૧૨૬૪
૧૩૮૫
૧૮૫
૧૨૯૬
૧૧૯
શુક્ર-ગ્રહ
શુક્ર અને રુધિરનું
મિશ્ર
૧૪૦
૧૪૭
શુક્લ પક્ષ
શુકલ પક્ષને અંતે ૧૨૯૧ | થતા મન
૮૨૩
Page #832
--------------------------------------------------------------------------
________________
શબ્દ
શુકલ વ
શુભ વચન
શુષ્ક માંસ
ચૂક ધાન્ય
શૂન્ય
શેરડી
શ્લોક શબ્દ
૧૩૯૨
૨૭૩
૨૪
૧૧૮૧ રચના
३५
૭૯૪ | શ્રુત કેવલી છ શુદ્ધ જાતિની પર૪ | શ્રુત્તિનું શૂદ્રના ધનથી હામ ગ્રહણ ૮૬૧ | શ્રેણિક રાજા
કરનાર
શૂદ્રની બાર જાતિ ૮૯૫ | શ્રેણી
શૂદ્રની સ્ત્રી
૫૨૩ શ્રેષ્ઠ
શાભા
શાભાવનાર
શ્મશાન
શ્યામવ
ગૂજરાતીશબ્દાનુક્રમણિકા
શેરડીનું મૂળ ૧૧૯૪ શેરડી વગેરેના દારુ ૯૦૪
શેરી
શેષનાગ
શાક
શાણુનદી
શાધનાર
શાધેલુ
શ્લોક
શ્રદ્ધા રહિત ૮૫૮
શ્રદ્ધાલુ
૪૯૦
શ્રીમંતના ધરાની
૧૪૪૬
૧૧૯૪ શ્વાસ
૩૮૯
૯૮૯
૧૩૯૭
૧૩૩૪
યેન પક્ષી શ્યન વગેરે પક્ષી ૧૩૪૨
શ્રેષ્ઠ વકતા
સંશયાલુ
સંસારી
૧૦૧૫
૩૩
સખી
૨શ્વેત વ શ્વેતકમળ
૯૮૧
૧૩૦૭
,,–સયા વિકાસી ૧૧૬૫ સમુદાય શ્વેત કાઢ ૪૬૬ સજ્જન ૨૯૯ | શ્વેત કાઢના રાંગવાળા | સંચળ
૧૦૯૦
४६१
૪૯૧
૧૪૯૧ સલગ્ન
૧૫૧૨ સશમ
સ
શબ્દ
શ્યાક
સખીને મેલાવવુ ૭૩૪
સગડી
૧૦૨૦
૫૫૦
૫૫૦
૧૩૭૦
૧૪૩૨
८७२
૧૫૮
૨૭૯
૨૫૭
૪૭૧
સગા પુત્ર
સગા ભાઈ
સંકલ્પ
સંસ્કારપૂર્વક સંક્ષેપ
૮૪૨ સંખ્યા
૭૧૨
૧૪૨૩
૧૪૩૯ સંગ્રહ ૩૪૬ સંગ્રહણી ૧૩૬૮ | સજાતીય—વિજાતીય ૧૭૯૨ | પ્રાણિસમુદાય ૧૪૧૨ ૧૧૬૨ સજાતીય પ્રાણિ
૮૫૪
પ૨૯
સગમ
સ`ગીત
૧૪૫૧
૧૩૭૫
૪૪૫
સતાર
૧૩૬૬ | સતીપુત્ર
સંસ્કારહીન બ્રાહ્મણુ સત્તા
સંચળ કાળા
૨૭૫
સઢ
સતત ઉદ્યમી
સતલજ નદી
૧૪૧૩
૩૭૯
૯૪૩
૯૪૩
८७७
૩૫૪
૧૦૮૪
૨૮૮
૫૪૬
૧૫૪૧
સત્તાવીશ મેાતીઓની
માળા
ર
Page #833
--------------------------------------------------------------------------
________________
૨૭૬
અભિધાનચિન્તામણ કેશે
१४
શબ્દ
લેક | શબ્દ લેક | શબ્દ લેક સત્ય २६४ | ટૂંક હાથી ૧૨૧૮ | સમુદ્રફળ ૧૧૪૫ સત્વ રહિત ૪૯૨ સમરાત્રિ-દિવસ ૧૪૬ | | સમુદ્રફેણ ૧૦૭૭ સધવા પ૩૦ સમરાંગણમાં થતું : |
સમુદ્રનું લવણ ૯૪૧ સંતતિ
૫૪૨
નૃત્ય ૨૮૧ સમુદ્ર-સાત ૧૦૭૫ સંતાપેલું ૧૪૯૩ સમર્થ
૪૯૧ સમૂહ ૧૪૧૧ સંતાયેલું
૧૪૮૪ સમસ્ત ૧૪૩૩ સમૃદ્ધિ ૩૫૭ સંદેશ સમળી : ૧૩૩૪
સંપ્રદાય ૮૦ २७६ સંધ્યા સમાધાન
૧૫૩૭ ૧૩૭૮,
સંબોધન ર૬૧ સંજયા વિકાસી રાતું સમાધિ ૮૫
સંબંધન અર્થમાં કમળ ૧૧૬૪ સમાન આચારવાળા ૮૦
અવ્યય ૧૫૩૭ સંધ્યા વિકાસી સમાન આચરણવા
સંમુખ - ૧૪૩૭ વેત કમળ ૧૧૬૫ બાને સમૂહ ૧૪૧૩.
સં મૂર્છાનેદભવ ૧૩૫૬ સંન્યાસ ૮૦૦ સમાન જાતીય ચેતન
સરગ ૧૧૩૪ સપ્તર્ષિ ૧૨૪ જડને સમૂહ ૧૪૧૩
૧૧૩૪ સપ્તપર્ણ ૧૧૩૩ સમાન વાયુ ૧૧૦૦
સરલતા ૧૩૭૭ સપ્તસ્વર ૧૪૦૧ સમાપ્તિ ૧૫૧૪ સરવો
૮૨૮ સફેદ વર્ણ ૧૩૯૨ સમિધકાષ્ઠ પ્રક્ષેપ સરવારે ૧૪૮૫ સફેદ કેશ ૫૭૧ સમયની ચા ૮૨૭ |, સરસવ ૧૧૮૦ સફેદ તેતર ૧૩૩૮ સમીપ ૧૪૫૦ -ધોળા ૧૧૮૦ સફેદ સરગવો ૧૧૩૪ સમુદાય ૧૪૧૧ સરરવતી-વાણી ૨૪૧ સભા
૧૫૨૪ સરસ્વતી નદી ૧૦૮૫ સભાગૃહ ૯૯૭ સમુદાય સાથે આજી સરસ્વતી અને દલદવસન્મ
४८. વિકા ચલાવનાર ૪૮૦ તીને મધ્યભાગ ૯૪૯ સમપાણીવાળું
સમુદ્ર ૧૦૭૩ સરળ ૩૭૫ ૪૦૯ | સમુદ્ર કાંઠાની ભૂમિ
૩૭૬ સમયે દાંત વિનાને
४३३
-સફેદ
૪૮૧
•
દહી
૧૯૭૭ ]
•
»
Page #834
--------------------------------------------------------------------------
________________
સાત બુદ્ધ
સાદડી
સાક્ષી .
૮૮૨
- ગૂજરાતી શબ્દાનુક્રમણિકા
૨૭૭ શબ્દ લેક | શબ્દ લેક | શબ્દ લોક - ૧૪પ૬ | સસલો ૧૨૯૫
૨ ૩૫ સરાણિયો ૯૧૬ | સહદેવ ૭૧૦ સાતમા બુદ્ધના સર્ષ ૧૩૦૨ સહરમચ્છ ૧૩૪૬ નામ -ઉતરેલી કાંચળી- | સડીને ખડીઓ ૪૮૪ સાત્વિક ભાવ વાળ ૧૩૧૨ સળી
८२० સાત
૫૦૯ -ગાયના જેવી ના- | સળેખમ ४९८
સાથળ ૬૧૩ સિકા વાળે ૧૩૦૬ |
સાકર ૪૦૨
૧૦૧૭ -બે મુખવાળે ૧૩૦૪ સામાન્ય ૪૦૩ સાથે ૧૫૨૭ , ,, '૧૩૦૫
સાથે જનાર ४४४ સપની કાંચળી ૧૩૧૫ | સાંકડું ૧૫૦૪ સાથે જમવું ૪૨૫ સર્પની દાઢ ૧૩૧૫ | સાંખ્ય
સાથે પીવું ૯૦૭ સપનું શરીર ૧૩૧૫ | સાજી
૯૪૫ | સાધારણ ૧૪૭૨ સર્વ ૧૪૩૩ સાજીખાર ૯૪૫ સાધારણ બાગ ૧૧૧૨ સર્વ અંગ ઢંકાય . સાંજે . ૧૫૩૧
સાધારણ સ્ત્રીને તેવું વસ્ત્ર ૬૭૮ | સાટામાં લીધેલી ચણિયો ૬૭૪ સર્વ તરફ વ્યાપવું | વસ્તુ ૮૮૧ સાધુચર્યા ૧૫૦૧ - ૧૫૧૭ | સાટું • ૮૭૦ સાફ કરવું ૬૩૬ સર્વ જાતનું તૃણુ ૧૧૦૫ | સાઠી ચેખા ૧૧૬૮ સાફ કરાયેલું સર્વનું ખાનાર ૪૨૮ | સાઠી ચેખાનું | ધાન્ય ૧૧૮૩ સર્વને પૂજક ૪૪૪ | ખેતર ૯૬૬ | સાબર મીઠું : ૯૪૨ સર્વ પાપના | સાડી ૬૭૫ સામ
૭૩૬ લયને મંત્ર ૮૪૪ | સાણસી ૯૦૯ | સામદેવ જાણનાર ૮૧૯ સર્વવિદ્યા ૨૫૮ | સાંઠે ૧૧૮૨ સામાન્ય ૧૫૧૫ સલકી વૃક્ષ ૧૧૫૨ | સાંઢ
સામાન્ય રાણીઓ ૫૨૦ , સવાર–પ્રભાત ૧૫૩૩ | સાત જાતના
સામે કાંઠે ૧૦૭૯ સસરે ૫૫૯ | કાગડા ૧૩૨૩ [ સાંબેલું ૧૦૭
૧૨૫૦
Page #835
--------------------------------------------------------------------------
________________
૨૭૮
અભિધાનચિન્તામણિશે
શબ્દ
શ્લેક | શબ્દ શ્લોક | શબ્દ , . લોક સાંભળવામાં સિદ્ધ થયેલું ૧૪૮૭ | સુંદર સ્ત્રીને તત્પર ૪૩૨ | સિજુવાર વૃક્ષ ૧૧૪૭ | ચણિયે ૬૭૪ સાયંકાળ ૧૩૯ | સિજૂર ૧૦૬૧ | સુભટ ૩૬૫ સારંગીને ગજ ૨૯૪ | સિંધવ ૯૪૨
* ૭૬૩ સારથિ ૭૬૦ સીંચાણે ૧૩૩૪ ]
સુભટને સિંહસારસ પક્ષી ૧૩૨૮ સીના
૭૦ ૩. નાદ ૧૪૦૪ સારસી ૧૩૨૮ સીમન્નક–નરક ૧૩૬૨ ] સુભટને ધ્વનિ ૧૪૦૪ સારી ભૂમિવાળે ૯૫૩] સીમાડે ૯૬૩, સુરંગ ૯૮૫. સારી માટી ૯૪૦ સીવણ વૃક્ષ ૧૧૪૩ સુરમો ૧૦૫ સારી રીતે નિશ્ચિત સીવવું ૯૧૨ | -કાળે ૧૦૬૨
થયેલું ૧૪૯૧ | સીવેલું ૧૪૮૭ | સુરા સમુદ્ર ૧૦૭૫. સારું આચરણ ૮:૧ | સીસું ૧૦૪૦ | સુરા બીજ ૯૦૪ સારું નસીબ ૧૩૭૦ | સુકાઈ જવું ૩૯૪ સુવર્ણ ૧૦૪૩ સારું વચન ૨૭૬ | સુકાની ૮૭૬ સુવર્ણ ઉપર સારે માર્ગ ૯૮૪
૧૫૩૫ અધિકારી ૧૭૨૩ સાલિવાહન ૭૧૨
૧૩૭૦ સુવર્ણ કુંડલ ૬૫૬ સાવદેશ
૯૫૭ સુખડ
૬૪૧ સુવર્ણની સાવરણી ૧૦૧૬
સુગંધ ૧૭૯૦ પ્રતિમા ૧૪૬૪ સાસુ
૫૫૯ સુગંધી ચેખા ૧૧૬૯ સુવર્ણ પલ પ્ર. ૮૮૪ સાસુ સસરે ૫૬૦ સુગંધી ઘઉં ૧૧૪૯ સુવર્ણાદિ ધાતુ ૧૦૩૯ સાહી
४८४
સુગંધી ચૂર્ણ ૬ ૩૭ સુવાવડનું ઘર ૯૯૭ સાળો
૫૫૨
સુગંધી વાળો ૧૧૫૮ સુવાસ ૧૩૯૧ સિંહ
૧૨૮૩ સુગ્રીવ
૭૦ ૫ સૂકું છાણ ૧૨૭૨ સિંહ જેવા સંધયણ | સધરી ૧૩૪૧ | સૂકંફળ
૧૧૩૦ વાળો
૩૫૫
સુતાર (સુથાર) ૯૧૭ | સૂક્ષમ , ૧૪૨૭ સિંહાસન ૭૧૭ | સુંદર
૧૪૪૪ | સૂંઠ
૪૨૦
Page #836
--------------------------------------------------------------------------
________________
- ગૂજરાતીશબ્દાનુક્રમણિકા
૨૭૯
લેક
શબ્દ શ્લોક | શબ્દ
શ્લોક શબ્દ ૪૨૨ | સેકેલું અને ૪૧૨ | સોથી અધિક સૂંઠ ૧૨૨૪ | સેના
૭૪૮ | સંખ્યા ૧૪૨૫ સુંઢને અગ્રભાગ ૧૨૨૪ | સેનાનાં ચાર
સેનાની ઝારી ૭૧૮ સૂંઢમાંથી ઉડતા જલન | અંગ ૭૫૧ સેનાને કઈ ૮૮૪ કણ ૧૨૨૨૩ | સેનાપતિ ૭૨૫ સોના-રૂપાની મિશ્ર સૂતર ૯૧૩ | સેનામુખ ૭૪૮ | ધાતુ ૧૦૪૭ સૂતેલા સૈન્ય ઉપર સેંથે. ૫૭૧ | સોના-રૂપા સિવાય
આક્રમણ ૮૦૧ સેવક ૪૯૬ | ધાતુ ૧૦૪૬ સૂતેલે ૪૪૩ સેવ–પાપડ વગેરે ૪૦ | સેની
૯૦૮ સૂતે તેમને સૂર્યોદય સેવા
૪૯૬ | સોનું ૧૦૪૩ થાય ૮૬ ૦ સેવામાં નિમાયેલી | સેનું રૂપું ૧૦૪૫ સૂત્ર
૨૫૪ વેશ્યા પ૩૨ | સોપારી ૧૧૫૪ સૂત્રધાર ૩૩૦ સેવાળ ૧૧૬૭ | સેપારીનું ઝાડ ૧૧૫૫ સૂપડું ૧૦૧૭. સેહલે-માજર સમયજ્ઞ કરનાર ૮૧૭ I , ૧૦૧૮
વિશેષ ૧૩૦૨ સોમયજ્ઞની ઈષ્ટિ ૮૨૩ સૂરણકંદ ૧૧૮૮ | સૈનિક ૭૬૩. સેમરસ ખેંચી સૂર્ય
૯૫ સંધવ . ૯૪૧ યજ્ઞ કરનાર ૮૧૮ સૂર્યકાન્ત મણિ ૧૦૬૭ | સૈન્યના ભેદ ૭૪૮ | સેમરસ પીનાર ૮૧૮ સૂર્ય, ચંદ્ર ૧૨૪ | સૈન્યની રચના ૭૪૭ સેય ૯૧૧ સૂર્યના પરિપાણ્વિક સૈન્યનું સજજ સોયને દોરો : ૯૧૧ દે
૧૦૩ | કરવું ૭૪૯] સેળ કોણ પ્ર. ૮૮૬ સૂર્યને સારથિ ૧૦૨ | સૈન્યને પાછળ | સોળ માસાનું સૂર્યને પુત્ર ૧૦૩ | ભાગ ૭૪૭ ] »૦
८८४ સૂર્યમંડળ ૧૦૧ | સેગન–સોગંદ ૨૬૨ | સૌભાગ્યવતીને સૂર્યાસ્ત બાદ આવેલ | સંગઠી ૪૮૬ | પુત્ર
અતિથિ ૫૦૦ | સોજો ૪૬૮ | સૌવીર દેશ ૯૬૦
- ૫૪૭
Page #837
--------------------------------------------------------------------------
________________
૨૮૦ અભિધાનચિત્તામણિકાશે શબ્દ.
ક | શબ્દ લેક | શબ્દ " લેક ખલના ૧૫૨૨ , ધનાદિકની |-હાંશિયાર ૫૧૦ તન
૬૦૩ | ઈચ્છાવાળી પર૭ | સ્ત્રી અને પુરુષનું સ્તનનું મુખ ૬૧૩ – પરણેલ યુવતી ૫૧૨ | ચિહ્ન ૬૧૧ સ્તંભ ૧૦૧૪ | પહેલી પરણેલી પર૭ | સ્ત્રીના અંગ ઉપર સ્તંભના આધારભૂત -પુત્ર વિનાની પ૨૯ કરેલ કસ્તુરીની લાકડું ૧૦૦૮ -પુત્ર વિનાની | રચના ૬૫૪ સ્તુતિપાઠક ૭૦૫ વિધવા : ૫૩૦ | સ્ત્રીના ભેદો ૫૦૪ સ્તુતિપાઠકને
-પુરુષના લક્ષણ | સ્ત્રીના દસ અલંગ્રન્ય ૭૯૫ વાળી પ૩૨ | કારે ૫૦૭ સ્ત્રી
૫૦ ૩ ] » -પુનર્લમા પરપ | સ્ત્રીની કેડને આગલે -અંતઃ પુરમાં --પ્રથમ પરિણીતા પરછ| ભાગ ૬૦૮ નિમાયેલ
- ૫૨૧ -પ્રસૂતા ૫૪૧ | સ્ત્રીની કેડને કંદોરો ૬૬૪ સ્ત્રી-અસતી
-પ્રેમીપાસે જનારી સ્ત્રીની કેડનો પાછલો -આચાર્યા પ૨૪
૫૨૯ | ભાગ ૬૦૮ ઉન્મત્ત ૫૧૦ -બુદ્ધિવાળી પર સ્ત્રીનું ચિહ્ન ૬૧૦ –ઋતુવાળી પ૩૫ મૃતસંતતિવાળી ૫૩૧ | સ્ત્રીનું ધન ૫૦૭ -ઋતુ વિનાની ૫૩૪ -મૈથુનની ઈચ્છા સ્ત્રીનું નૃત્ય ૨૮૧ -કુટુંબવાળી ૫૧૩
વાળી પર૭ | સ્ત્રી પુરુષ યુગલ પ૩૮ -કુલીન ૫૧૫ -યુવતી ૫૧૧ સ્ત્રી વેષધારી નટ ૩૨૯ -કેપવાળી ૫૧૦ –રાના વસ્ત્રવાળી સ્થળ
८४० –ગર્ભવતી પ૩૮ આધેડ પ૩૧ સ્થાન -ઘણીવાર પ્રસવ -વહાલી કરનારી ૫૫૮ -વિધવા ૫૩૦ | સ્થાવર ૧૪૫૪ -જાણનારી પ૨૨ -વૃદ્ધા
સ્થાવર વિષ ૧૧૯૫ દાઢી મૂછવાળી ૫૩૧ સધવા પ૩૦ | સ્થિર રાગવાળો ૪૭૬ સ્ત્રી-દેહદવાળી ૫૭૯ -સ્વયંવરા ૫૧૧ / સ્થળ
४४८
૫૨
૯૮૮
૫૧૫
૧૪૯૮
પ૩૪
Page #838
--------------------------------------------------------------------------
________________
ગૂજરાતી શબ્દાનુક્રમણિકા
૨૮૧
૨
:
શ્લોક | શબ્દ
ક સ્નાન.
૬ ૩૮ સ્વાધ્યાય વિનાને ૮૫૬ | હમેશ ૧૫૩૧ સ્નેહ ૧૩૭૭ | સ્વામી ૩૩૫ | હરડે
૧૧૪૬ નેહાળુ ४७८
૩૫૯ | હરણ ૧૨૯૩ સ્પર્ધા ૧૫૧૫ | સ્વીકારેલું ૧૪૮૮ હરણ–જમણા પડખે સ્પષ્ટ ૧૪૬૭ | સ્વેચ્છાચારી ૪૯૫ | ઘાવાળો ૧૨૯૫ ફેટાયન ઋષિ ૮૫૩ | વેદજી ૧૩૫૬
-વેગવાળે ૧૨૯૫ સ્મૃતિ ૨૫૧
હરણના ભેદ * ૩૦૮ | હંસ
૧૩૨૫
સત્તર ૧૨૯૪ સ્વચ્છ કરેલું ૪૧૪ | હંસના ભેદ ૧૩૨૬ હરતાલ ૧૦૫૮ સ્વછંદી ૩૫૫ | હંસી ૧૩ ૨૭ હરસ
४६८ સ્વજન ૫૬૧ | હજામ
હરસ રોગવાળે ૪૬૧ સ્વતંત્ર સુથાર ૯૧૮ | હજામત
હરિશ્ચંદ્ર ૭૦૧ સ્વદેશ ચિંતા ૭૧૫ | હજામતનું સ્થાન ૧૦૦૦
૩૧૫ સ્વપક્ષ ભય ૩૦૧ | હજાર દાઢાવાળો
હલાવવું ૧૫૨૨ - સ્વ–પરદેશથી ભય ૩૦૨ મસ્ય ૧૩૪૫ હલાવેલું ५४८० સ્વભાવ ૧૩૭૬ હજાર સૈનિકને હલેસું
८७७ સ્વયંવરા ૫૧૧ ઉપરી ૭૬૪ હવાડે ૧૦૯૨ સ્વર-સાત ૧૪૦૧ | હજારને સમૂહ ૧૪૧૫ | હવેલી સ્વરનું બદલાવું ૧૪૧૦ | હઠથી ૧પ૩૯ | હસ્તનું પ્રમાણ ૮૮૭ સ્વર્ગ ૮૭ હડકાયો કતરો ૧૨૮૦ | હસ્તિશાળી ૯૯૮ , " ૧૫૨ ૫. હડપચી ૫૮૩
૮૯૧ સ્વર્ગ અને પૃથ્વી ૯૩૮ | હથેળીને આગલો | -દંડરહિત ૮૯૧ સ્વર્ગને વૈદ્ય ૧૮૧ | ભાગ ૫૯૨ ! હળ-મોટું ૮૯૦ સ્વસ્ત્રીને પુત્ર . ૫૫૦ | હથોડ ૮૯૩ | હળથી ખેડી શકાય . સ્વાદિષ્ટ અન ૪૧૩
હનુમાન ૭૦૫ તેવું ખેતર ૯૬૮ સ્વાદુ જળ સમુદ્ર ૧૦૭૫ ! હમણાં ૧૫૩૦ " હળથી પાડેલી
Page #839
--------------------------------------------------------------------------
________________
૨૮૨
શબ્દ
રેખા
હળતું કળુ
હળતા દંડ
હળદર
હા
હાજર જવાબી
૩૪૪
૪૭૧
હાડકાના સાજો હાડકાવાળીભીત ૧૦૦૩
૬૨૫
૬૨૮
૫૯
૧૨૧૮
હાડકું હાડપિંજર
હાથ
હાથણી
હાથની પાછળના
ભાગ
૫૯૩
હાથનું પ્રમાણ ૮૮૭ હાથનું બખ્તર ૭૬૯ હાથતા તાલ દેનાર ૯૨૫ હાથના થાપા
હાથના પંજો
""
હાથ વગેરે માપ હાથ વગેરેનું પ્ર૦
શ્લોક
૨૯૧
૮૯૧
૮૯૧
૪૧૮ |,,-દાંત રહિત
૧૫૪૦
33
હાથી ,,–અંકુશને નહિ
અભિધાનચિન્તામણિકાશે
૫૯૧
૫૯૬
૮૮૩
૮૮૭
૫૯૯
૧૨૧૭
શબ્દ
શ્લોક
,,-ધણા મદવાળા ૧૨૨૧
,,−ત્રીશ વર્ષના ૧૨૧૯ ,,દસ વર્ષનો ૧૨૧૯
૧૨૧૯
,,-દુષ્ટ ખરાબ ૧૨૨૨ ,,-પાંચ વર્ષનો ૧૨૧૯ ,,-મદ વિનાના ૧૨૨૧
|
--માન્મત્ત ૧૨૨૦
""
,, યુદ્ધને યેાગ્ય ૧૨૨૨ ,યુદ્ધ માટે
તૈયાર ૧૨૨૧ ,,–રાજાને યાગ્ય ૧૨૨૨ ,,લાંમા દાંત
૧૨૨૧
૬૪૯,,વીશ વર્ષના ૧૨૨૦ હાથી ઉપર બેસનાર ૭૬૨ હાથીએ કે હાથણીઆને સમૂહ ૧૪૧૮ હાથીઓના સમૂહ ૧૨૨૩
૧૪૨૨
વાળા ૧૨૨૩
..—વાંકા ધા કર
નાર
,,
""
હાથીઓના કાનનું
મૂળ
ગણનાર ૧૨૨૨ | હાથીના કું ભરસ્થળ
|
૧૨૨૫
શ્લોક
અને લલાટની નીચેનો ભાગ ૧૨૨૭
હાથીના કુ ંભસ્થળના નીચલા ભાગ ૧૨૨૬
હાથીના કુંભસ્થળના
શબ્દ
મધ્ય ભાગ ૧૨૨૬
હાથીના પગ જંધા વગે
રૈના આગલા
પ્રદેશ હાથીના પડખાને
૧૨૨૮
૧૨૨૭
ભાગ
હાથીના અને
૬ તૂશલ
હાથીના બે કુંભ
૧૨૨૪
સ્થળ
૧૨૨૬
હાથીના એ દાંતની વચ્ચેના ભાગ ૧૨૨૭ હાથીની આંખને
ખૂણા ૧૨૨૫ હાથીની આંખતા
ગાળા ૧૨૨૫
હાથીની આંગળી ૧૨૨૪ હાથીની ગર્જના ૧૪૦૫ હાથીની ચારગતિ ૧૨૧૮
હાથીની પાલતા
જાંધ વગેરેનો
Page #840
--------------------------------------------------------------------------
________________
ગૂજરાતીશબ્દાનુક્રમણિકા
૨૮૩ શબ્દ શ્લોક | શબ્દ
ક | શબ્દ શ્લોક - ભાગ ૧૨૨૮ | હાથીને અંકુશ ૧૨૩૦ | હિમ
૧૦૭૨ હાથીની શાળા ૯૦૮ ! હાથીને આગલા | હિમ સમૂહ ૧૯૭૨ હાથીની સૂંઢ ૧૨૨૪ | ભાગ ૧૨૨૭ | હિમાલય ૧૦૨૭ હાથની સાંકળ ૧૨૨૯ | હાથીને તંગ ૧૨૩૦ | હિમાલયનો પુત્ર ૧૦૨૮ હાથીનું ગંડસ્થળ ૧૨૨૫| હાથીને પગ ૪૬૫
૧૧૮૫ હાથીનું પૂછડાનું | હાથીને સ્કંધ ૧૨૨૪] હીંચકે
૭૫૮ મૂળ ૧૨૨૭ | હાનિ ૧૫૨૪ | હીંડોળો ૧૪૮૧ હાથીનું લલાટ ૧૨૨૬ | હારના ચૌદ ભેદ ૬ ૫૮ | હીરાકસી
૧૦૫૫ હાથીને કેડે બાંધવાને | હારને મદયમણિ ૬૫૦ ,-એકજાતની ૧૦૫૭
ચામડાને દેર ૧૨૩૨ | હારીત પક્ષી ૧૩૪૧ –રાતી ૧૦૫૬ હાથીને ગળે બાંધવાનું | હારેલે ૮૦૫ હીરાબોળ ૧૦૬૩ - બંધન ૧૨૩૨ | હાવભાવ પૂર્વક હીરે
૧૦૬૫ હાથીને ચલાવવામાં | નૃત્ય
૨૮૨ | હૃદય મહાવતની સંજ્ઞા ૧૨૩૧ | હાસ્ય ૨૯૬ | હેડકી
४६८ હાથીને જુવાનીમાં, | કાંઈ દાંત દેખાય હોઠ
૫૮૧ શરીર ઉપર થતાં |
२८७ હોઠની નીચેનો ભાગ ૫૮૧ રાતા બિંદુઓ ૧૨૨૮ | હાસ્યના ભેદ ૨૯૬ હેઠને ખૂણે પ૮૧ હાથીને ઝરતું મદ હિંસક ૩૬૯ | હેમ કુંડ ૮૩૩
- ૧૨૨૩ | હિંસક પશુ ૧૨૧૬ | હોમ નહિ કરનાર ૮૬૦ હાથીને બાંધવાની
હેમની રાખ ૮૩૭ જગ્યા ૧૨૨૯ | હિંગ ૪૨૨ | હોમનું અન્ન ૮૩૩ હાથીને બાંધવાનો | હિંગળો ૧૦૬૧ | હોમને અગ્નિ ૮૩૬ ખીલે ૧૨૩૦ | હિજજલ વૃક્ષ ૧૧૩૯ હેમને ધૂમાડે ૮૩૭
હિંસા
४७०
Page #841
--------------------------------------------------------------------------
________________
ॐ ह्रीं अर्ह श्रीशङ्गेश्वरपार्श्वनाथाय नमः श्रीमज्जिनभद्रसूरिकविराड्-विरचिता पञ्चवर्गपरिहारनाममाला
नत्वा पञ्चेषु पञ्चास्य-शरभं रभसाज्जिनम् । अपञ्चवर्गवर्णात्मशब्दान् कतिपय़ान् ब्रुवे ॥१॥ यो वर्गव्यञ्जनान्तः स्यात्, स श्लोकार्द्धान्तगो ध्वनिः । अवर्गकाव्ये कर्त्तव्यो वर्णमध्ये न तद् यतः ॥२॥ अर्हन्नविषयोऽरोषोऽरिहा संवरवैरिहा । सुरासुरेशसंसेव्यः शिवावासो जिनेश्वरे ॥३॥ स्वर्गेऽव्ययं स्वरावासाऽऽश्रयाऽऽलयाः सुरात् *परः ॥ देवेऽसुरारिः स्वाहाशी बर्हिरास्योऽव्ययालयः ॥४॥ अवित्रसः सुरश्चार्के सहस्रांशुहरी रविः । सूरः सूर्यो हेलिहँसोऽहरीशी वासरेश्वरः ॥५॥ अंशुः सरोरुहसुहृद् रश्मावंशुर्वसुश्च रुक् । उस्रश्चन्द्र शर्वरीशः शिशिरांशुः शशी हरिः ॥६॥ सरोरुहारिरङ्गारे रसासूरार इत्यपि । बुधे च शार्वरीशिः स्यात् शशिसूश्च बृहस्पतौ ॥७॥ * पुर इति पाठान्तरम्।
Page #842
--------------------------------------------------------------------------
________________
२८५
- पञ्चवर्गपरिहारनाममाला । सुरसूरिस्तथा सूरिः शुक्रे चिासुरपूर्वकः । शनौ च रविसः सौरिः सैहिकेये च शश्यरिः ॥८॥ रविवेरी च राहुः स्यात् केतावहि-विलेशयौ । अश्लेषासूरगत्ये चौर्वशेयश्चाश्रयाशसूः ॥९॥ दिनेऽहर्वासरौ' प्रातर्वासरास्य-मुषस्तथा । सन्ध्यायां सबलिः सायं रजन्यां शर्वरी उषा ॥१०॥ शशिशरीरेश्वरी च मार्गशीर्ष सहः सहाः । पौषे सहस्यं शंसन्ति शीते च शिशिरं मतम् ॥११॥ सुरभाविष्य आषाढे वाहार्दाि] वसर-वर्षिकौ ।
......... ॥१२॥ क्षये विलय-संहारौ खे विहायो , वियत् तथा । वायु–स्वर्वासि-वार्वाहाश्रयो मेघे तु संवरात् ॥१३॥ वारिसलिलेभ्यश्च वाहः स्याद् वेगवर्षिणि । आसारो वर्षणे वर्ष दिश्याशा हरितौ स्मृते ॥१४॥ इन्द्रे. सुरेश्वरः स्वाराड् हर्यश्वो वासवो वृषा । वार्वाहवाहः शैलारिर्बलहा* हरिरिष्यते ॥१५॥ । असुरसूरिः । * बवयोरैक्यम्-इति न प्रतिज्ञाहानिः ।
.........
....
Page #843
--------------------------------------------------------------------------
________________
२८६ पञ्चवर्गपरिहारनाममाला । · देववृक्षे साल-रसारुहौ स्वःसुरपूर्वकौ । कुलिशे च स्वरुर्देव्यां सुर-स्वरबलादयः ॥१६॥ गीर्वाणगायनो हाहा हूहूः पण्याङ्गनासु च । स्व:-सुरादिपरा वेश्या उर्वश्याद्या यमे हरिः ॥१७॥ लुलायवाहः सूरसूः वरुणे .सलिलेश्वरः । वारीश्वराऽऽ-श्रयश्चापि कुबेरे स्वेश्वरो *विलः ॥१८॥ *ऐल ईशवयस्यश्चे-हावसुविणे वसु । स्वं राः सारं विरूपाक्षे शैलवासी-श-शायिनः ॥१९॥ शवों वार्वाहवाहश्वाऽऽशावासा ईशं ईश्वरः ।। शूली लुलायवाहारिः स्याद् विहायः शिरोरुहः ॥२०॥ असुरारिः शिवेशश्च संवरारिहरी हरः । शिवो हीर उमायां च सिंहावासा शिवेश्वरा ॥२१॥ आर्या सौरिस्वसा स्कन्दे शिवा-शरा-ऽऽश्रयाशसूः । बहिवाहो' विधौ हंसवाहो विश्वात् सृडीश्वरौ ॥ २२ ॥ वसुश्रवाः सारससूर्विष्णौ वारिशयो हरिः । वारीशशायो श्रीशोऽहिवैरिवाहः सुरारिहा ॥ २३ ॥ * एकदेशेन नामग्रहणमिति-ऐलविलः ।
Page #844
--------------------------------------------------------------------------
________________
पञ्चवर्गपरिहारनाममाला ।
शौरिविश्वेश्वरो राहु-बलिवैरी' हलायुधे ।
२
2
१
हली वल : सीरशयो लक्ष्म्यां वारीशसूर्वला ॥२४॥
3 ४
७।
या सा सरोरुहावासा श्रीः शरीरेश्वरी हरेः ।
31
कामे श्रेयोऽसुहृत् श्रीसूः संवरारिश्च तत्सुते ॥२५॥
उपेश गरुडे शौरिवाहो वि-यईश्वरः ।
४।
अहिवेरी दानवे स्यात् सुरारि-रसुरो गिरि ॥ २६ ॥
१।
वाग् वचने च व्याहारो' नामन्याऽऽहाऽऽयौ स्मृतौ ।
1
9.
आकारणे हवो ग्राम्येऽश्लीलं मङ्गलशंसने ॥२७॥
"
3
१।
१।
आशः प्रशंसने शंसा विवादे व्यवहारवाक् ।
"
१
कीर्तौ यशोऽथ स्वीकारे चाऽऽश्रवो नर्त्तने भवेत् ॥ २८॥ लास्यें' वंशादिके. ज्ञेयं शुषिरं हसने हसः ।
१
२
3 1
१
२
31
हासो हास्यं च कोपे रुट् रुषा रोषनेऽक्षिवारिणि ॥२९॥
१
२
अस्रमस्र
१
हीनिंद्रायां
हीर्निद्रायां च संलयः ।
1
च लज्जायां संवेशो हृत्प्रसत्तौ च हर्षोऽन्यगुणदूषणे ॥३०॥
भत् ।
१
असूया तर्क ऊहः स्यात् शक्त
१
S
I
आयासोऽपि च तन्द्रायामालस्यं मानवे तु विट् ॥ ३१ ॥
3 1
।
डिम्भे बालः शिशुः शावः शिशु बाल्य- शैशवे ।
नटे शैलालि - शैलूषों जरायां विस्रसा मृते ॥३२॥
૨૮૦૭
Page #845
--------------------------------------------------------------------------
________________
૨૮૮ पञ्चवर्गपरिहारनाममाला।
यशःशेषो वधे हिंसा जडे बालश्च बालिशः । आशंसितरि चाशंसुर्दरिद्रोऽस्वोऽवसुः क्रुधि (अक्षान्तौ) ॥३३॥ ईर्ष्या रोषण इर्ष्यालु स्यादऽसौम्यस्वरेऽस्वरम् । मन्दे अलस आलस्य इन्ये च श्लील ईश्वरः ॥३४॥ प्रभावीश्वर ईशः स्यादयौं मूके तु लोहलः । हिंस्र शरारुः सुभटे शूरो वीरोऽथ दक्षिणे ॥३५॥ सरलः कर्मशीले स्यादायः * १ सत्यार्य उच्यते । शिखरिण्या रसालाऽऽज्ये हविष्यं हविरिष्यते ॥३६॥ ह्योगोदोहोदभवे हैयं शुंठ्यां विश्वाऽथ काञ्जिके । सौवीरं राजिकायामऽसुरी मनोरथे वशः ॥३७॥ आशंसे हाऽदने लेहाऽऽहारावुपचितेंऽसलः । वली च त्र्यूषणे व्योषं विक्लवे विह्वलो मतः ॥३८॥ सभायां तु सदः संसद् वचनस्थित आश्रवः । विश्यः प्रणेये चार्चाया-महीं च स्यादहंकृतौ ॥३९॥ अहंयुः संशयितरि संशयालुरुपस्करे । वेषवारोऽथ निद्रालौ शयालुरनुगामिनि ॥४॥ *कर्मशीलः काम आयशूलिकः-अभि० ॥३५४॥ विचनस्थे तु ‘वश्यो-पा० ।
Page #846
--------------------------------------------------------------------------
________________
१
.
॥ ४४ ॥
- पञ्चवर्गपरिहारनाममाला ।
२८९ सहायोऽथ जवे रहो रेयश्च पथिकवजे । हारिः पथ्यदने प्रोक्तं शंबलं हि क्षमे सहः ॥ ११ ॥ खेलिन्यां शारि-शारौ च कुले वंशः स्त्रियां विशा ।। वरारोहाऽबला बाला योषा योषिद् निषेवणे ॥ ४२ ॥ शुश्रूषा वरिवस्या च सेवा प्रियतमे वरः । प्रियायां च शरीरेशी. संख्यामालिक्यस्यया ।। ४३ ॥ स्त्रीगुणे हावो हेला च विलासो लीलया सह । पाणिग्रहे विवाहः स्याद् गणिकायां तु वेश्यया ॥ १४ ॥ *वारयोषाऽथ सुरते संवेशो रहसा सह । व्यवायश्च भागिनेये स्वस्रीयः पतिभार्ययोः ॥ ४५ ॥ पित्रोः श्वश्रूश्वशुरौ चात्मीयेः स्वीयः स्व इत्यपि । भग्न्यां स्वसा बान्धवे स्वो दयितायाः सहोदरे ॥ १६ ॥ श्यालो भाभिगिन्यां च श्याला हाली मृते शवः । काये वेरं शरीरं चाङ्गेऽवयवोऽथ मूर्द्धनि ।। ४७ ।। शिरः शीर्ष कचे बालः - शीर्षसूश्च शिरोरुहः ।
शुद्धकेशे शिरस्यः स्याद् मुखे चाऽऽस्य श्रुतौ श्रवः ॥ १८ ॥ * वारलाऽथ-पा० ।।
3
.
१९
Page #847
--------------------------------------------------------------------------
________________
पञ्चवर्गपरिहारनाममाला ।
स्कन्धे बाहुशिरोऽसचं भुजे बाहु
हस्ते शयो' रसज्ञायां लोला वक्षसि स्तनयोरुरोरुहौ च शक्रे वीर्य शुक्रे वीर्यं बलं
पदे ।
·
अह्नि मूत्रे स्रवो योनौ स्याद् वेरावयवो वलिः ॥ ५० ॥
२
सृणीकायां तु लाला स्यादाऽऽस्यासवश्च सक्थनि ।
ऊरु र्नितम्बे आरोहो रक्ते 'विस्रम' नृपे ॥ ५१ ॥
१ 1
कर्णे सौरिः शातवाहे हाल:
औशी रं शयने शय्याऽलक्ते
शिरः खगंशुके वासः कटके मुक्तालतायां हारः स्याद् मञ्जीरे
'
च
रसावास व उबशो रा उर्वीशो युधिष्ठिरे च शल्यारि रर्जुने- वासवः
મૈં .
बाया ।
चाप्युरः ॥ ४९ ॥
१
षण्ढे वर्षवरः शत्रावरिर्वैर्यपि
४.
1
सर्वसहेश्वरः ।
सर्जरसे रालः स्यात् सर्वरसः
१
वरधूपे श्रीवासः पार्थिवभागे
सशयनासने ।
याकोऽवतंसके ॥ ५३ ॥
1
स्मृतः ॥ ५२ ॥
9
स्थूलशाटे वराशिः स्यात् सूपकारे तु वल्लवः ।
·
भवेत् ।
हंस इष्यते ॥ ५४ ॥
२
विरोधे वैरं' मित्रे च वयस्यः सवयाः
चासुहृत् ॥ ५५ ॥
3 I
सुहृत् ।
पौरुषे शौर्य' नेपथ्ये वेषो' दण्डे तु साहसम् ॥ ५६ ॥ -
.
सुरभिचूर्णके वासः ।
.
बलिः सैन्ये ॥ ५७ ॥
Page #848
--------------------------------------------------------------------------
________________
२९१
- पञ्चवर्गपरिहारनाममाला । शिविरं बलं विविक्ते रहश्च वंशोद्भवे वंश्यः । गुह्ये रहस्य-मश्वारोहेऽश्वारोऽश्ववारोऽपि ॥ ५८ ॥ सहस्रेण समं योद्धा स साहस्र सहरुयपि । चापे शरास इष्वासो बाहुत्राणे तु बाहुलम् ॥ ५९॥ चक्रेऽरिः करवालेऽसि शिलीमुखे त्विषुः शरः । शरीररुहवाहश्च तूणीरे तु . शराश्रयः ॥ ६० ॥ तोमरे सर्वला ज्ञेया शङ्को शल्यं त्रिशीर्षके । शूलं लक्ष्ये शरव्यं च स्थाम्नि शौर्य बलं सहः ॥ ६१ ॥ सुहृत्कटक आसारो रणे संयद् युदाहवाः । विप्रे रसासुरो - यज्ञे सवो वहि-ढिजाधमे ॥ ६२ ॥ वीरहा देवदेये - ‘च हव्यं नवेधके बलिः । वृत्ते शीलं क्षत्रोये तु. बाहुसू-बर्बोहवोऽपि च ॥ ६३ ॥ वैश्येषु विश उरव्या आर्याः शूद्रेऽहिसूस्तथा । वृषलः कर्षके सोरी हली लाङ्गलके हलम् ॥ ६४ ॥ सीरा मधे सुरा होला हारहूर-मिराऽऽसवः । गोपाले वल्लवो रजौ शुं शुल्वं च पामरे ॥ ६५ ॥ वर्वरः कल्यपाले च वारिवास: पुलिन्दके। । शवरो युग्ये वाह्यं स्याद् वा वाहोऽपि कथ्यते ॥ ६६ ॥
Page #849
--------------------------------------------------------------------------
________________
२९२
५
भुवि सर्वसहो--ा सलिलेशाम्बरा रसा । विश्वाऽथ सर्वसस्यायां धरायामुर्वरा विषयों जिनमन्दिरे ।
१
२
3 1
वास आलय आश्रयः ॥ ६८ ॥
इरिणे तूषरं देशे
१
1
१
विहारो भवने
शाला
पञ्चवर्ग परिहारनाममाला |
१
देहल्यामुम्बर:
1
कोणेऽि
1
पुरे वेश्याश्रयो वेशः पक्कणे
I
खरकुट्यां तुं शिल्पा ( ? ) स्याद् मण्डपे तु
1
1
अहार्य - शैल
सुवेल :
* तद्भेदे स्वः शैलो हि सुराहार्यः पाषाणे तु
·
मता ।। ६७ ।।
·
शबरालयः ।
विशाश्रयः'
शिलाऽभिघा ।
स्तम्भाद्यधः काष्ठे कपाटेऽररमररिश्च धराधरे ॥ ७० ॥
२ 1
॥ ६९ ॥
१
उज्जयिन्यां विशाला स्यात् सरोबन्धे तु संवरः ॥ ७२ ॥
१
कनकाचले ।
1
शिला स्मृता ॥ ७१ ॥
२ 1
'
आलि - रुंछे शिल: क्षेत्रभेदे त्रैहेयमुच्यतेः ।
1
व्यं यं च शालेयं प्राकारे साल इष्यते ॥ ७३ ॥ हृल्यं
१
1
स्थाल्यामुषाऽथ वार्द्धान्यां चाऽभ्रष्ट्रेऽम्बरीषवाकू ।
1
२
शरावश्व तीक्ष्णे लोह - मयस्तथा ॥ ७४ ॥
वर्द्धमाने शैलसारं शिलासरं ताम्रे शुल्वं भुजङ्गमे ।
सीसं रूपये शशी हंस: पुणि स्याच्च सिंहलम् ॥ ७५ ॥ * त्रिकूटाचले ।
Page #850
--------------------------------------------------------------------------
________________
२९३
पञ्चवर्गपरिहारनाममाला सुवर्णे रा वसुः कांस्ये सुरवैर्याह्व - मभ्रके । वारिवाहाम्बराह्वाः स्युः पारदे च रसोऽञ्जने ॥ ७६ ।। सौवीरं पित्तलायां चाऽऽरो रोरी रीरिरित्यपि । *शुल्बारिर्गन्धके ज्ञेय-स्ताले चाऽऽलं मणौ वसु ॥ ७७ ॥ वज्रे होरः स्वरुः शवः सूर्यकान्ते रवेः शिला । आश्रयाशशिला चन्द्रकान्ते शशिशिला जले ॥ ७८ ॥ सलिलं संवरं वारि वारिवाहरसोः रसः । वार -म्बु हिमेऽवश्यायोऽनच्छे त्वाविलमम्बुधौ ॥ ७९ ॥ वारीशो वारिराशिश्च सरस्वान् सलिलालयः । महातरंगे तल्लोलो लहरी' तोयवर्द्धने ॥ ८० ॥ वेला तडागे सरसी . सरो नद्यां वहा सरित् । गङ्गायां स्वर्वहा श्रीशांहिसूः सुरसरिद् मता ॥ ८१ ॥ कालिन्यां सूर्यसू-रश्ववैरिवाहस्वसाऽपि च । नर्मदायां तु रेवा स्यात् शशिसूश्च नदे वहः ॥ ८२ ॥ स्थानके त्वालवालः स्या-दावालो 'निर्झरे सरिः । उपकूपजलाधारे-त्वाहावः प्रस्रवे स्रवः ॥ ८३ ॥ प्रवाहे वाहो वह्नौ च हव्यवाड् हव्यवाहवाक् । हव्याशो हविराशश्च हव्याशी हविराश्यपि ॥ ८४ ॥ *सुलोहो गन्धके शुल्वः पा० । I प्रश्रव श्रवः ।
.
Page #851
--------------------------------------------------------------------------
________________
२९४
पञ्चवर्गपरिहारनाममाला वायुसुहृदाऽऽश्रयाशो वहिः स्वाहावरो वसुबेहुलः । वाडववह्नौ चौर्वः स्फुलिङ्गके हव्यवाहलवः ॥ ८५ ॥ धूमे च वायुवाहः स्याद् वाते श्वासश्च वायुना'। वृक्षे रसारुहः साल इलासू-र्वसु-रंकुरे ॥ ८६ ।। रोहोऽथ स्कन्धशाखायां साला शाला च पल्लवे । वह परागे तु रसः । फले सस्यमुदाहृतम् ॥ ८७ ।। बीजकोश्यां शिवि-शिवे पिप्पले · श्रीरसारुहः । हर्यावासो वटे स्वेशाश्रयो बहि-राम्रके ॥ ८८ ॥ रसाल: श्रीफले बिल्वः सर्जके साल उच्यते । वीरणीमूले तूशीर वेणौ वंशः प्रकीतितः ॥ ८९ ।। +कृतमाले वृष ( ? )-स्तुम्ब्यामलावू-राटरूपके । वासा श्लेष्मातके शेलु-रामलक्या शिवाध्वनिः ।। ९० ।। द्राक्षायां हारहूरा स्याद वाले हीबेरमम्बुजे । सरोऽम्बु-सरसी वारि- वारादिभ्यश्च रुड् - रुहौ ॥ ९१ ।। सहस्रबह नील्यां तु शैवालं शैवलं तथा । शेवालं शेवलं धान्ये सस्य - मश्वप्रिये यवः ॥ ९२ ॥ कलमप्रमुखे शालिमुद्गे तु हरितो हरिः । माषे वृष्यो वली सीत्ये व्रीहिस्तस्मिंश्च पाटले ॥ ९३ ॥
2
।
Page #852
--------------------------------------------------------------------------
________________
.
x
।
- पञ्चवर्गपरिहारनाममाला आशुः स्यात् कणिशे सस्यशीर्ष गोधूमके पुनः ।
...............वल्लश्च शितशिम्बिके ॥ ॥९॥ वल्लं रक्तफलायां लु बिम्बी स्यात् चिर्भिटीषु च । एरिः काकमाच्यां तु बायसी क्ष्वेडके विषः ॥ ९५ ॥ रसस्तस्य विशेषे स्लो हालाहल - हलाहलौ । इक्षौ रसालो दर्भे च बहि- जे शरः स्मृतः ॥ ९६ ॥ दूर्वायां च रहा . घासे यवसं च *जलौकसि । शिली मर्कटके लालानावो वै वृश्चिके त्वलिः ॥ ९७ ॥ भृङ्गे रसांही रोलंबोऽलि- रली वृषमे वृषः । गव्युस्रो - षा कुर्कुरे श्वा महिषे वाहवैरिणा ॥ ९८ ॥ हरिवाहो लुलायोऽपि करभे शिशुनामभृत् । शलः खरे च वालेय इडिक्के शिशुवाहवाक ।। ९९ ॥ कोले वराहः . सिंहे च हरिर्दष्टमतङ्गजे । व्यालो हिंस्र पशौ व्यालो हस्तिन्यां कथ्यते वशा ॥ १० ॥ गजबन्धक्षितौ वारि' घोटकेऽश्चो हयो हरिः । वाहोऽर्वा वाडवायां चाऽश्वाऽश्वे पीयूषवर्णके ॥ १०१ ॥ सेराहः । पीतदेहे च हरियश्चित्रिताङ्गके । हलाहः कृष्णबजेषल्याण्डुकायिन्पुराडवाक् ॥ १० ॥
Page #853
--------------------------------------------------------------------------
________________
पञ्चवर्ग परिहारनाममाला ।
कृष्णजानौ मनाग्पीते चोलाहः शुभ्रकेसरे ।
1
पाण्डुपुच्छे तु वोल्लाहो वेगसरे च वेसरः ॥ १०३ ॥
२९६
។
1
१
1
सृगाले हरवः क्रोष्ट्यां शिवा स्याद वानरे हरिः ।
मृगभेदे भवेद्ऋश्यो रोहिषः संवरोऽपि च ॥ १०४ ॥
शल्यके शैलल: शल्य - स्तच्छलाकाभिधा शलम् ।
२
शललं
मूषिकारातौ विलालो
१ 1
9 1
शश आखौ वृषः सर्वे विषवाहो विलेशयः ।
3
अहूस्वलोलो व्यालोऽहि-र्वाग्बाश्याऽऽशीविषोऽपि च ॥ १०६ ॥
शादरारि - रहीशे चाशीविषाश्य - लगर्दके । वायलोऽजगरे च स्याद् वाहसः शयुरित्यपि ॥ १०७ ॥ अनन्तेऽहीश-शेषौ स्तः सहस्रशिरसा सह ।
१
भुजङ्गमस्य दंष्ट्राया - माशीः स्याद् नकुलेऽहिहा ॥ १०८ ॥
व्याल्वैरी विहङ्गे च स्युर्वयो - वि - विहायसः ।
मृदुलोमके ॥ १०५ ॥
पक्षे शरीररुह कं मयूरे वारिवाहसुहृद् बहौ पिच्छे ब
3
१
व्यालवैरिणा ॥ १०९॥
तदीयके ।
1
काके च वायसो वल्याहारो वल्याशिना सह ॥ ११० ॥
.
हंसस्य दयिता हंसी वter armsपि च ।
•
१ ।
सारसस्य तु सारस्याऽऽद्रयां शरारिः शुके भवेत् ॥ १११ ॥
Page #854
--------------------------------------------------------------------------
________________
पञ्चपरिहारनाममाला
सस्याशी
दर्दुरे
विशारः संवरो नक्रे चाऽऽलास्यो वार्वराहवां ॥ ११२ ॥
.
उद्रे बोरिविलालः स्याद् वसी ग्राहेऽवहारकः ।
१
विधावय- स्तुषारे च
.
विषयोऽक्षे च
२
बलि-व्यापरा
पाताले च रन्ध्रे विवरं
शुषिरं . शुषिर्विलं'
जगत्यपि ।
२ .
विश्वं प्राणे शिवो ज्ञेयः श्वसिते वास आहरः ॥ ११४॥
3
शालु-शादर-हरयस्तिमौ ।
१
सन्देहे संशयो दोषे त्वास्रवो मानसेच हृत् ।
R 1
पापेंऽहः सहजे शीलं धर्मे श्रेयो वृ॑षः शु॒मे ॥ ११५ ॥
3
४
रवः संराव आरावो
१ २ उ
1
विश्वाश्रयायाः ॥ ११३ ॥
ܪ
शिशिरस्स्विन्द्रियार्थके ।
१
२
विषय शब्दे च स्वर आरवः ॥ ११६ ॥
विरावंस्तुरगध्वनौ ।
१
द्देषा द्वेषाऽथामिप्राये चाशय लबणे सरः ॥ ११७ ॥
कषाये तुवर ( ? ) श्वा मगन्धे श्यावो हरिर्नीलपीते हरितो
1
वित्र च पिङ्गले । हरिरित्यपि ॥ ११८ ॥ विसर-व्यूह-राशयः ।
कर्बुरे शबलो बाते
वारोऽपि तुरगस्तोमेऽश्वीय - मांश्व च पुष्कले ॥ ११९ ॥
२
R
बहुलं बहु पंक्तौ त्वावलि - रालिः कणे लवः ।
२९७
3 •
केशः पृथौ विशालं स्यादुरु बृहत् समुच्छ्रये ॥ १२० ॥
Page #855
--------------------------------------------------------------------------
________________
पञ्चवर्गपरिहारनाममाला
.
.
आरोहो वामने हस्वो विस्तारो व्यास उत्तमे । .. वरं वयं समीपे स्यात् सवेशोऽथ मनोहरे ॥ १२१ ॥ हारि सान्द्रे वहलं श्रेष्ठे श्रेयान परिक्रमे । बिहार ईर्या' शयने विशायोऽथावमानने ॥ १२२ ॥ अवहेलं समस्ते स्तो विश्वाऽ- शेषौ स्वनिर्गमे । व्ययो विघ्ने व्यवायः स्यात् प्रस्तावेऽवसरः क्षणे ॥१२३ ॥ बेला-बारौ बिभूषायां श्रीर्भागेऽशो वृतौ वरः । कटिलेऽराल - माटोपे चावेशो लवने वः ॥ १२४ ॥ व्यक्तौ विशेषः स्पर्धयां संहर्षः शिखरे शिरः । शीर्ष मूलेऽहि-रुदररेखायां वलि-रस्थिरे ॥१२५॥ लोलो वामाङ्गके सव्य-मृजौ सरल उच्यते । अवष्टम्भेऽवलंबः स्यादालंबः कालविस्तरे ॥ १२६॥ विलंबः परिरम्भे च संश्लेषः स्याद् निरन्तरे । अविरलं भवेद् मोक्षे शिवं श्रेयोऽव्ययं तथा ॥१२७॥ विश्वशीर्ष विश्वहर्ष-रसा स्यादव्ययालयः । भव्ये स्वश्रेयसं श्रेयः शिवं च श्वोवसीयसम् ॥१२॥ अथाऽव्ययानि भण्यन्ते स्वर्गे स्व-निकटे हिरक । रजन्या रजनीप्रान्ते चोषा सम्बोधने तु रे ॥१२९॥
१
.
Page #856
--------------------------------------------------------------------------
________________
.. पञ्चवगपरिहारनाममाला
२९९ अरे अयि च है है च हहो देवहविर्तुतौ । श्रौषट् वौषटू वषट् स्वाहा प्रकाशे त्वावि - रल्पके ॥१३०॥ ईषद् वितर्कणे वाहो निश्चयेऽवश्यमिष्यते । सत्वरे चाशु सहसा नाग् बाह्य बहि-रेष्यति ॥१३१॥ दिने श्वोऽतीतेऽह्नि ह्यः स्यादवरेऽर्वाग्' दिनात्यये । सायं नित्यं भवेत् शश्वद-नुमतौ निगद्यते ॥१३२॥
ओ - मां च विषादे हाऽहह चित्रे तु ही अहो । उपमानार्थमिव . वा पूरणेऽहेश्च वै ह हि ॥१३३।। सूरि श्रीजिनवल्लभान्वयवियद्राजीविनीजीविता
धीशश्रीजिनदत्तसूरिचरणद्वारविन्दालिनः शिष्यः पूज्यजिनप्रियस्य सुगुरोर्वर्गाक्षरुज्झितामेनां श्रीजिनभद्रसूरिकविराट् चक्रेऽभिधानावलीम् ॥१३४॥
॥ श्री पञ्चवर्गपरिहारनाममाला समाप्ता ॥
Page #857
--------------------------------------------------------------------------
________________
१५
द्यसव्द्यानः
२०
०
१
अभिधानचिन्तामणिकोशः .
शुद्धि पत्रकम् पृष्ठे पंक्तिः अशुद्धम्
शुद्धम्
द्युसमानः वीतारागः
वीतरागः गणसुन्दरः
गुणसुन्दरः अजम्
अब्जम् रक्तो
रक्ती ०श्रुतोदयो
श्रुतोदयौ निष्कषयाः निष्कषायः स्वधाभुजः ऋतुभुजः
,क्रतुभुजः वबुधाः
विबुधाः २८-३२
देवाधि ३२
वपुलस्कन्धः विपुलस्कन्धः अर्करेनोजः अकरतोजः कुताएको
कुतापको सुधांशुः ( सुधांशुः
लाहिताङ्गो लोहिताङ्गो ३६ १८ पञ्चार्षिः
पञ्चाचिः गीरवः
गीरथः सप्तषिजः
सप्तर्षिजः
गोसः विक्रभेदिनी वक्रभेदिनी
१५३ .
२७
गेसः
६५३
खटकः
Page #858
--------------------------------------------------------------------------
________________
३०१
तः
अशुद्धम् ज्येष्ठरतु घनालयः
४६
.:. . * - .
शुद्धम् ज्येष्ठस्तु घनात्ययः सुरा ऊर्ध्वलिङ्ग भैरवी नराधारः કૃમાંડક
ऊधर्वलिङ्गः भैरवो नगाधारः કમાંડક
चतुर्भुजो
चतुर्भुजौ
जहूनुः सामः गरा बापुष्प वृदाङ्खः
सोमः गदा
६८
...६८
राम
२१
प्रिय-धुः ऋष्याङ्कः
७१
ऋष्य
.
शौ?
८१
बपुष्प वृन्दाङ्कः रामः प्रियमधुः ऋष्याङ्कः ऋष्य ( शौद्धो० चैव पूर्वा.. सत्थूकारम् । आनेडितम् वाणु त्वावुक प्रहासी देवी भवधयाचा
८१
..........
पूर्बा. सथूकारम् अट्रॅडितम् વાળુ त्वावुक प्रहासा देवो अवधयाम्चा
१७
Page #859
--------------------------------------------------------------------------
________________
पृष्ठे
१०१
१०५
१०८
૧૦૬
१०९
११२
११६
१२१
१२५
१२६
१२७
१३७
१३८
१४१
१४५
१४८
१४९
१५५
१५६
१५६
१५७
१५७
१५८
१६०
१६१
पंक्तिः
१८
५
११
८
१०
३
२०
२०
२२
९
३
O voo ~ ~ ~
१०
१८
१९
२१
१३
१२
१३
१५
१६
११
२०
१७
२
१८
३०२
अशुद्धम्
न्या
पगाचित:
निष्काणम्
લક્ષ
चित्य
नषणा
• सान्यम्
निधसः
आत०
संशयालु:
नमसितो
-र०
तुल्य
आमुष्यायणः
उद्वाहः
दिघोषः
-सती
यन्त्रणो
व:
ताना
आत्माय
व्यधि०
वाला
० धिष्टान •
नक०
शुद्धम्
न्याय
पराचितः
निष्कारणम्
લક્ષ
चित्या
नैषणा
० सात्म्यमू
मिघसः
. आत्त०
संशयालुः
नमसिता
पार०
तुल्यः
आमुष्यायणः
उद्वाहः
दधीषूः
असती
यन्त्रणी
श्वश्रूः
पिताना
आत्मीय
व्याधि०
बालाः
० धिष्ठान ०
Page #860
--------------------------------------------------------------------------
________________
पृष्ठे
१६३.
१६३
१६३
१६३
१६३
१६४
१६४
१६४
१६४
१६५
१६५
१९८
१६८
१६८
१६९
१६९
१६९
१७०
१७०
१७१
१७२
१७३
१७४
१७४
१७४
१७५
पंक्तिः
४
५
१०
१८
२३
१३
१७
१९
२०
११
२३
3
૨૦
२१
१५
१५
१६
११
१२
.१.४
३०३
अशुद्धम्
घिण्टका
शिरोधि०
राजहन्तो
घाटा
गीवनी
हथ
निपृ०
कलायिका :
प्रगण्ड
अङ्गलः
चपेट
કાલાખણ્ડ
रामावली
હું ટી
कपिके
यानिः
पुंचिन्हम्
त्रिवलाकम्
पाथुः
पिण्डका
मूलधा
उद्ध
• लुङ्गकः
० कपरौ
कोकसम्
भृंग
शुद्धम्
घण्टिका
शिरोधि०
राजहन्तौ
घाटाः
ग्रीवानी
हाथ
रत्न पृ०
कलाचिकाः
प्रगण्ड:
अङ्गुलः
चपेटः
કાલખણ્ડ
रोमावली
ટી
कूपिके
योनिः
1
पुंश्विहम् त्रिवलीकम्
पायुः
पिण्डिका
मूलघातुः
उद्धः
लङ्गकः
कर्परौ
कीसम्
मृष
Page #861
--------------------------------------------------------------------------
________________
३०४
पृष्ठे पंक्तिः
१७६
११
. નાકને
६१७ १७९ १७९ १७९ १८१ १९० १९५ २०१ २०११६ २०२ २०२
अशुद्धम् નાકકાનને उच्सादनम् वाहिक वन्हि . वाह्निकम् अलि. तलावृन्तं सव्यासाची
उत्सादनम् वाहीक वह्नि. . वाह्निकम् ऽगुलि० तोलवृन्तं सव्यसाची
साप्तपदिनः गढ०
प्रत्ययितो अनाकम्
सप्तपदीनः गूढ.
प्रत्ययितौ अनीकम्
२०५
धः
२०८ २०९
२३ २२
२११
रथा त्वकम् ધનમાંથી છડવું જાણવા * पात्रपालो
रथी त्वक्त्रम् ધનુષ્યમાંથી છોડવું જાણવા पत्रपाली तूणीरः पर्वधः કરસ્વાન સાંયુગીન संप्राामः
२१५ ૨૧૫ ૨૧૫ ૧૫ २१५ २१५ - १९ २१७. १६ ૨૧૯ ૨૧૯ ૧૯ २२० १९
तूणोरः
पश्वधः
કરવાનું સાંચુંગાનઃ
मङग्रामः
Page #862
--------------------------------------------------------------------------
________________
३०५
८
शुद्धम् कारस्तु डिम्बः अग्नीन्धनम् सौमिकी
वेदी
पंक्तिः अशुद्धम् २२२८
कारस्त २२२
१८ डिम्ब २२५
अग्नोन्धनम् २२७
सौमको २२७ . २१ वेदो २२९
ध्रवा २३० १२ हवित्रा २३२ ११ पत्र्यम् २३४ ७ गोधेया २३६ १२ . वारहा। २३. १५ वेरोज्झः २३८ २. उच्छ ।
कृषिभृतंतु. २११ - १५ , मध्यम २४३ १६ ऋणम्
उत्तमणः . २४३ .२१ पाश्निकः ११ गोरु-म्
कोटाशः
रशाजाव. २५९
क्षाणी २५९. १२. अवना
रूमाभवम्
वर्तमम् अर्यावत्त
ध्रुवा हवित्री पित्र्यम् गोधेयो वीरहा वीरोज्मः उन्छ कृषिमृतं तु मध्य ऋणम् उत्तमर्णः प्राश्निकः गोरुतम् कोटीशः रमजीव० क्षोणी
२५४
अवनी
रुमाभवम्
वर्तनम्
आर्यावर्तः
Page #863
--------------------------------------------------------------------------
________________
३०६
२६९
पंक्तिः
७ १८. ११
२६९
अशुद्धम् चर्णम् કર્વરનું ०कुञ्जम् प्रतोला शृङ्गारम्
शुद्धम् चूर्णम् . કર્વનું ०कुब्जम् प्रतोली शृङ्गाटम्
२७०
२७५ .
२
२७४ २८२ २८२ २८२
चुल्ली
ऋजीषम् अलिब्जरः
२८३ २८३ २९७
चुल्ला ऋजषम् अलारः कलिशी षडसम् हादिनी देवाखतम्
कलशी
३००
३०४
३०७
जागृतिः
३०९
मलाबलः क्षणप्रभ
३१४ ३१६ ३२३
षड्सम् हादिनी देवखातम् जागृविः महाबलः क्षणप्रभा शकुः । शिम्बा धत्तरः ऋष्यः હાદિની चिची हरितो तृणंनडादि बीजरुहाः
शिऽऽम्बा धत्तरः ऋष्यः હાંદિની चिच्चा
३२१
३२३ ३२३
१४
३२९
हरतो
-नडादि
३३६
बीजरुदाहाः
Page #864
--------------------------------------------------------------------------
________________
३०७
पृष्ठे
पंक्तिः
पतिः
३३८
३३८
११
س
३४५ ३४६ ३४५ ३५२ ३५२ ३५८ ३६२ ३६२
अशुद्धम् शरबुकाः विषाणैः पाश्वकः अवती खोजहः शाक्वारः शहः अविमरों सम्
शुद्धम् शम्बूकाः विषाणी पार्वक अवंती खोझाहः शाक्वरः
..........
भविमरीसम् न्याक शाहुडी गन्धमूषी
३६४
११
...
३७० ३७३ ३७५.
२१ ११ १
शहुडी . गन्धमंषो होकुः स्थि-मदः एटद्दर बीलपुष्ट क्रि-दिवः गाकिरा. पाठीन धर्मा घर्मा बहिमुख० आदीनव
धवलावर्जुनाः निक्यणः
स्थिरमदः एकहग् बलिपुष्टः किकीदिवः गोकिरा पाठीनः । धर्मा
धर्मा
..........
बहिर्मुख. आदीनवः धवलार्जुमाः निक्कणः, तर्थय
३९४ .
तार्थ
Page #865
--------------------------------------------------------------------------
________________
पृष्ठे पंक्तिः
१००
४०९
४१६
"
४१५
४३२
"
८
२१
९
१७
१९
२४
३०
३०८
अशुद्धम्
रथक्यया
चलमन
आवहितम्
निष्ठयुतम्
माढम्
महोदधि
• जेन •
शुद्धम्
रथकटूयया
चलनम्
आवहितम्
निष्ठयूतम्
मीढम्
महोदधि
० जन
Page #866
--------------------------------------------------------------------------
________________ શ્રી નેમિ વિજ્ઞાન ગ્રંથમાળાના - -: અભ્યાસીઓને ઉપયોગી પ્રકાશને :સંપાદક અને રચયિતા : પ. પૂ. આ. મ. શ્રી વિજયકત્રસૂરીશ્વરજી મ. 1 સિરિઉસહુ ચરિય* : (બુકાકાર) 5-00 શ્રી આદિનાથ ભગવતનું ચરિત્ર 2 સિરિચદરાય ચરિય’ : (પ્રતાકાર) | 5-96 મૂળ કથાનક લુપ્ત થયું છે, સદ્ભાગ્યે પૂ. મેહનવિજયજી વિરચિત * * ચંદરાજાને રાસ 9 વિદ્યમાન છે જેની પ્રશસ્તિમાં 3 કલા ચરિત્રનો ઉલ્લેખ કર્યો છે. પરંતુ તે ચરિત્ર મળતું ન હાવ (ધી. ગ્રંથકારે લુપ્ત ચરિત્રને પ્રાકૃઢમાં બનાવી પુનરુદ્ધાર કરેલ છે, /4 પાઈઅવિજ્ઞાણકા:ભાગ૧ તથા ૨(પ્રાકૃતભાષા)પ્રસ્તુત ગ્ર"રમ પ્રાકૃત વાત્મયમાં કુલ ગુથણી કરી 108 ની સંખ્યામાં મતી ચું કથાઓ ગુથી અભ્યાસીઓને સહાય માટે બનાવી છે. જે સ્વાગ્યા રત પૂજ્યશ્રીનો વિદ્યાવ્યાસંગને એક પૂરાવો છે. (દરેક ભાગના) 3-00 પ/૬ પ્રાકૃત વિજ્ઞાન કથાઓ : ભાગ 1 તથા 2 (ગુજરાતી ભાષાંતર) પ્રાકૃત 108 કથાઓનું ભાષાંતર બાળ, યુવાન, પ્રૌઢો માટે ઉપયોગી હોવાથી આદરપાત્ર બન્યું છે. ભાગ 1 લા 1-50 ભાગ-૨જો 3-00 7 પ્રાકૃત વિજ્ઞાન પાઠમાલા : (ત્રીજી આવૃતિ) પ-૦૦ પ્રાકૃતના નૂતન અભ્યાસી માટે ઉપયોગી છે. 8 લક્ષ્મી સરસ્વતી સવાદ : (પ્રતાકાર પ્રાકૃત) 1-00 9 અભિધાન ચિંતામણિ કોશ : (બીજી આવૃતિ) ચંદ્રોદયા ગુર્જરભાષા ટીકા સહિત કલિકાલ સર્વજ્ઞ હેમચંદ્રાચાર્યું તો રીત: INKS 15-00 - પ્રાપ્તિ સ્થાન :1 શ્રી નેમિ વિજ્ઞાન કસ્તૂરસૂરિ જ્ઞાનમંદિર, ગોપીપુરા, સુરત, 2 શ્રી જૈન પ્રકાશન મદિર, દોસીવાડાની પોળ, અમદાવાદ, 3 શ્રી સરસ્વતી પુસ્તક ભંડાર, રતનપળ,હાથીખાના અમદાવાદ, જેકેટ : દીલા પ્રી-ટસ, અમદાવાદ 16. ફેશન : 20973