________________
४
२८६ अभिधानचिन्तामणौ तिर्यकाण्डः ४ शत्रुञ्जयो विमलादिरिन्द्रकीलस्तु मन्दरः । मुवेलः स्यात् त्रिमुकुटत्रिकूटनिककुच्च सः ॥ १०३०॥ उज्जयन्तो रैवतकः, सुदारुः पारियात्रिकः । लोकालोकश्चक्रवालोऽथ मेरुः कणिकाचलः ॥ १०३१ ॥ रत्नसानुः सुमेरुः स्वः स्वर्गि काञ्चनतो गिरिः । शृङ्गं तु शिखर कूटं, प्रपातस्त्वंतटो भृगुः ॥ १०३२ ॥ मेखला मध्यभागोऽद्रेनितम्बः कटकश्च सः । दरी स्यात् कन्दरोऽखातबिले तु गहरं गुहा ॥ १०३३ ॥ इन्द्रकीलः, मन्दरः, मे २-भरायस. सुवेलः, त्रिमुकुटः, त्रिकूटः, त्रिककुद् (.) ये ४-त्रिटायस. ॥१०३०॥ उज्जयन्तः, रैवतकः मे २-Seroriत ५१ त, २॥२. सुदारुः (५.), पारियात्रिका मे २मानामना दायत पत. लोकालोकः, चक्रवालः से २-द्वीप અને સમુદ્રને વીંટીને રહેલ લેકાલેક નામને પર્વત, અંધકાર અને જગતની વચ્ચે આવેલે તે નામને એક કલ્પિત પર્વત. मेरुः, कणिकाचलः ॥१०३१॥, रत्नसानुः, सुमेरुः, स्वगिरिः, स्वर्गिगिरिः, काञ्चनगिरिः मे ७ (५.)-भेरुपति. शृङ्गम्, शिखरम्, कूटम् थे 3-(५. न.) शिम२. प्रपातः, अतटः, भृगुः (Y.) मे ૩–૧ પર્વતનું ઊંચું સ્થાન, ૨ પર્વત ઉપરથી પડવાનું સ્થાન. ॥१०३२॥ मेखला, नितम्बः, कटकः (Y. न) मे 3-4 तो मध्यला. दरी, कन्दरः (त्रि.) मे २-त्रिम . गहरम् (५. न.), गुहा मे २-२वामा शुश (ASना मनास न य त), ॥१०॥