________________
४
अभिधानचिन्तामणौ तिर्यकाण्डः ४ २८५ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभूधभूधरधराऽहार्या नगोऽयोदयः। पूर्वादिश्वरमादिरस्त उदगद्रिस्त्वद्रिराड मेनकाप्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥ हिरण्यनाभो मैनाकः, सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः ॥ १०२८ ॥ क्रौञ्चः क्रुञ्चोऽथ मलय, आषाढो दक्षिणाचलः ।। स्याद् माल्यवान् प्रस्रवणो, विन्ध्यस्तु जलवालकः ॥ १०२९॥
प्राचा 'अन्' (५.), पर्वतः, भूधः, भूधरः, धरः अहार्यः, नगः (कुध्रः, महीधः, महीधरः, भूभृद् वगेरे यो४ि.) [प्रपाती 'इन्' (पृ.), कुद्यारः, उर्वङ्गः, कन्दराकरः स ४ शे० १५८, अगः शि० ८०] मे १५-५वत: उदयः, पूर्वादिः (Y.) मे २-उयायस. चरमाद्रिः, अस्तः से २-मस्ताय. उदगद्रिः (पु.), अद्रिराट् 'ज' (पु.), मेनकाप्राणेशः, हिमवान् 'वत्' (पु.), हिमालयः, हिमप्रस्थः, भवानीगुरुः थे ७-हिमालय. ॥१०२७॥ हिरण्यनाभः, मैनाकः, सुनाम: से 8-हिमालयन पुत्र. रजतादिः (पु.), कैलासः, अष्टापदः, स्फ. टिकाचलः [धनदावासः, हराद्रिः, हिमवद्धसः ये उ-२० १५८] से ४-२मष्टा५४. ॥१०२८॥ क्रौञ्चः, क्रुञ्चः [कौञ्जः शि०८०] से २-औय ५त. मलयः (पु. न.), आषाढ़ः, दक्षिणाचलः [चन्दनमिरिः (५.) २० १५८] से 3-मस्या पर्वत. माल्यवान् 'चत्' (पु.), 'प्रस्रवणः से २-मात्यवान त. विन्ध्यः, जलवालकः २ -विन्ध्याय. ॥१०२८॥ शत्रुञ्जयः, विमलाद्रिः २-शत्रुच्यत.
१ प्रश्रवणः-वि० क०।
-