________________
२८४ अभिधानचिन्तामणौ तिर्वककाण्डः ४ शालाजीरो वर्धमानः, शरावः कोशिका पुनः। .. मल्लिका चषकः कसः, पारी स्यात् पानभाजनम् ॥ १०२४ ॥ कुतूश्चर्मस्नेहपात्रं, कुतुपस्तु तदल्पकम् ।। दृतिः खल्लचर्ममयी, त्वालूः करकपात्रिका ॥ १०२५ ॥ सर्वमावपनं भाण्डं, पात्राऽमत्रे तु भाजनम् । तद्विशालं पुनः स्थालं,' स्यात् पिधानमुदञ्चनम् ।। १०२६ ॥
कोशिका, मल्लिका, चषकः (Y. न.), कंसः (Y: न.), पारी, पानभाजनम् मे ६-real, ra पीवान पात्र. ॥१०२४॥ कुतूः (श्री )-धी, तेत कोरे १२वानु मोटु यम पात्र, ७. कुतुफः (Y. न.)-धी, तेत वगेरे मरवानु नानु यम पात्र, नानु : इतिः (पु.), खल्लः (Y. न) मे २-भ3. करकपात्रिका-यामानी आरी, यामानु भ ने पात्र ॥१०२५॥ आवपनम्, भाण्डम् मे २-४२४ प्रा२नु पास. पात्रम् (त्रि.), अमत्रम्, भाजनम् ये 3-पास: (मभ२०-आवपन पगेरे पाय शो मे भाने छ.) स्थालम् (स्त्री. न.)-मोटु पासg. पिधानम्, उदञ्चनम् मे २- ais', sizeg. ॥१०२६॥ शैलः, अद्रिः (५), शिखरो 'इन्' (५.), शिलोच्चयः, गिरिः (Y.', गोत्रः, अचलः, सानुमान् ‘मत्' (पु.),