________________
३२० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पीलुः सिनो गुडफलो, गुग्गुलुस्तु पलङ्कपः । राजादनः पियालः स्यात् , तिनिशस्तु रथद्रुमः ॥ ११४२ ॥ नागरङ्गस्तु नारङ्ग, इङ्गुदी तापसद्रुमः । काश्मरी भद्रपर्णी श्रीपम्लिका तु तिन्तिडी ॥११४३॥ शैलुः श्लेष्मातकः पीतसालस्तु प्रियकोऽसनः । पाटलिः पाटला भूजों, बहुत्वको मृदुच्छदः ॥ ११४४॥ पीलुः (पु.), सिनः, गुडफलः, 'संसी इन्' में 3-पीउनु औ3. गुग्गुलः (पु.), पलङ्कषः, 'कुम्भः, उलूखलकम्, कोशिकः, गुग्गुलः, पुरः' २८ २- गूगण 5. राजादनः (Y. न.), पियालः, 'राजातनः, सन्नकट्ठः, धनुः ष् पटः, धनुःपटः' [प्रियालः शि० १०२]
२-यारोलीनु ।. तिनिशः, रथद्रुमः ‘स्यन्दनः, नेमो-इन् (नेमिः), रथद्रः, अतिमुक्तकः, वजुलः चित्रकृत्' से २-निश वृक्ष, तग. ॥११४२॥ नागरङ्गः, नारङ्गः, 'ऐरावतः' [नार्यङ्गः (२० १०3] मे २-नागीनु 3. इगुदी (२.), तापसमा से २ઈંગોરીઓ, (તાપસ કે તેના ફળના તેલનો દીવા વગેરેમાં ઉપयो। ४२ छ.) काश्मरी, भद्रपर्णी, श्रोपर्णी 'गम्भारी (कम्भारी), सर्वतोभद्रा, मधुपर्णिका, काश्मयः से 3 सीवानुं वृक्ष. अम्लिका, तिन्तिडी 'तिन्तिलो, चिञ्चा, अम्ब्लिका. आम्लीका' से २-मांग. सीन वृक्ष. ॥११४३॥ शेलुः । ५), प्रलेप्मातकः, 'सेलुः' मे २मोटी ही पोतसालः, प्रियकः, असनः । ५. न.) 'पीतसारकः, सर्जकः, (आसनः बन्धूकपुष्पः, जीवकः' को 3-मसन वृक्ष, १४. पाटलिः (पु. स्त्री.), पाटला 'मोघा (अमोघा), काचस्थाली, (कालास्थाली), फलेरुहा, कृष्णवृन्ता, कुबेराक्षी' से २-४न्य, आयी. भूर्जः, 'बहुत्वक्कः, मृदुच्छदः, 'चर्मी इन्, मृदुत्वक-च' 3-सोपत्रनु वृक्ष. ॥११४४॥ दुमोत्पलः, कर्णिकारः, 'परिव्याधः'