________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
डुमोत्पल : कर्णिकारे, निचुले हिज्जले-ज्जलौं ।
3
2
धात्री शिवा चाssमलकी, कलिरक्षो विभीतकः ॥ १९४५ ॥
उ
-
हरीतक्यभया पथ्या, त्रिफला तत्फलम् ।
२
तापिञ्छस्तु तमालः स्यात्, चम्पको हेमपुष्पकः ॥११४६॥
3
निर्गुण्डी सिन्दुवारेऽतिमुक्त माधवी लता ।
३२१
।
वासन्ती चौड़ पुष्पं तु, जेपा जातिस्तु मालती' ॥ ११४७ ॥
24 z-ulul soir, sâq. fagz:, fzmoi, gens: 'xiga:' मे३-१ पालीभां थतु नेतर. २ समुद्रण धात्री, शिवा, आमलकी ( त्रि. ), ( तिष्यफला, अमृता, वयस्था' से उ-खामगां. कलिः (पु.), अक्षः, विभीतकः ( त्रि. ), ( तुषः कर्षफलः, भूतावासः, afagn:' [faten: (210 903] 243-31. 19984|| ZÛतकी, अभया, पथ्या, 'अव्यथा, कायस्था, ( वयस्था) पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, शिवा' थे 3-(स्त्री) हुरडे. त्रिफला - हुरडा, मडेडा भने सामणां मे त्र लेगा. तापिञ्छः, तमाल: ( पु. न. ), 'कालस्कन्धः, तापिञ्ज:' [तापिच्छः शि० १०३] मे २-तभाव वृक्ष. चम्पकः, हेमपुष्पकः, 'चाम्पेयः मे २ - ॥११४६॥ निर्गुण्डी, सिन्दुवारः, 'सिन्दुकः (सिन्धुकः), इन्द्रसुरसः - इन्द्रसुरिसः, निर्गुण्ठी, इन्द्राणिका' [निर्गुण्टी शि० १०3] मे २-सिन्दुवार, नगाउनु जाड. अतिमुक्तकः, माधवी, लता, वासन्ती 'पुण्डूकः' मे ४ - माधवी हा मोगरानो वेदो, असरनी भेड' नत. औडपुष्पम्, जपा, 'ओड्पुप्पम् जपापुष्पम्' [जवा शि० 908] 24 2-241 you, mye, mea'el. aifa: (l.), mat, अभि. २१