________________
अ
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३१९ निम्बोऽरिष्टः पिचुमन्दः, समौ पिचुल-झाबुकौ । कर्पासस्तु बादरः स्यात् , पिचव्य स्तूलकं पिचुः ॥ ११३९ ॥
आरग्वधः कृतमाले, वृषो वासा-ऽऽटरूपके । करजस्तु नक्तमालः, स्नुर्विज्रो महातरुः ॥ ११४० ॥ महाकालस्तु किपाके , मन्दारः पारिभद्रके । मधूकस्तु मधुष्ठीलो, गुडपुष्पो मधुद्रुमः ॥ ११४१ ॥ निर्यासः, मालकः, पिचुमन्दः' से 3-6431. पिचुलः, झाबुकः'झावुकः' से २-(Sarrel वृक्ष. कर्पासः (पु. न.), 'कार्पासी, कर्पासी' बादरः- 'बदरा,' पिचव्यः ये 3-४ासने। छोउ. तूलकम् (Y. न.), पिचुः (.) मे २-४पास, ३. ॥११३८॥ आरग्वधः, कृतमालः 'अरग्वधः-अवधः, राजवृक्षः, शम्पाकः-सम्पाकः-शम्याकः, चतुरङ्गुलः, आरेवतः, व्याधिघातः, सुवर्णकः-सुपर्णकः मे २
२माणे. वृषः (. श्री), वासा, आटरूषकः-(आटरूषः-अटरूषः) "वैद्यमाता, सिंही, वाशिका, सिहास्यः. वासकः, वाजिदन्तक' वाशा, अटरूषकः शि० १०२] 2 3 २१२०ी. करञ्जः, नक्तमालः, 'विरबिल्वः- चिरिबिल्वः, रक्तमालः, करजः' से २-४२०४ वृक्ष. स्नुहिः (स्त्री.), वज्रः, महातरुः [स्नुहा शि० १०२] से 3थे।२. 'सीहुण्डः सिहुण्डः'-दूधिया था२. 'स्नुक् (स्त्री.), स्नुही, गुडा' मे-पिलायती थे।२. (समन्तदुग्धा-zilो यो२), ॥११४०॥ महाकालः, किम्पाकः मे २-४॥ वृक्ष. मन्दारः, पारिभद्रका, 'पारिजातक' मे २-१४६५वृक्ष, २ भी31 दी 13t, मधूकः, मधुष्ठीला, गुडपुष्पः, मधुद्रुमः 'मधुकः, वानप्रस्थः' से ४-भ31. ॥११४१॥