________________
३१८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ त्रिपत्रकः पलाशः स्यात् , किंशुको ब्रह्मपादपः । .. तृणराजस्तलस्तालो, रम्भा मोचा कदल्यपि ॥ ११३६ ॥ करवीरो हयमारः, कुटजो गिरिमल्लिका ।। विदुलो वेतसः शीतो, वानिरो बज्जुलो रथः ॥ ११३७ ॥ कर्कन्धुः कुवली कोलि, बंदर्य-थ हलिप्रियः । नोपः कदम्बः सालस्तु, सोऽरिष्टस्तु फेनिलः ॥११३८॥ किंशुकः, ब्रह्मपादपः, 'पर्णः, वातपोथः' मे ४-पाश वृक्ष, माम२. तृणराजः, तलः, तालः, ये 3-3. रम्भा, मोचा, कदलो, 'कदला, अंशुमत्फला, काष्ठीला, वारणबुसा-वारणबुषा' से 3-31. ॥११३६॥ करवीरः, हयमार 'प्रतिहासः-प्रतीहासः, शतप्रासः, चण्डातः' मे २-४२२. कुटजः, गिरिमल्लिका, 'शक्रः, वत्सकः' मे २-आ3, ४ास थाय छे ते वृक्ष. विदुला, वेतसः (५. स्त्री.), शोतः, वानोरः, वजुलः, रथः, 'अभ्रपुष्पः, विदुरः' से -नेत२. ॥११३७॥ कर्कन्धुः (Y. बी.), कुवली (त्रि.), कोलिः कोली, कोला' (स्त्री.), बदरी [कर्कन्धः (स्त्री.) शि० १०२] से ४-मा२ही. हलिप्रियः, नीपः, कदम्बः (धाराकदम्बः, राजकदम्बः,) :प्रियकः, हरिप्रियः' से 3-४४५. सालः (Y. न.), सर्जः, 'श्यालः कार्यः-कार्यः, अश्वकर्णकः, सस्यसंवरः-शस्यसंवरः' मे २Aur, A2 20, सभरनु आ3. अरिष्टः, फेनिलः २-२४ानु 5. ॥११३८॥ निम्बः, अरिष्टः, पिचुमन्दः, 'सर्वतोभद्रः, हिल्गु