________________
३४
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३१७ काकोदुम्बरिका फल्गुमलयुर्जघनेफला। आम्रचूतः सहकारः, सप्तपर्ण स्त्वयुक्छदः ॥ ११३३॥ शिग्रुः शोभाजनोऽक्षीव-तीक्ष्णगन्धक मोचकाः । श्वेतेऽत्र श्वेतमरिचः, पुन्नागः सुरपर्णिका ॥ ११३४ ॥ बकुलः केसरोऽशोकः, कडेल्लिः ककुभोऽर्जुनः । मालूरः श्रीफलो बिल्ब, किङ्किरातः कुरण्टकः ॥ ११३५॥
मलयुः (स्त्री.), जघनेफला मे ४-० ५२नु वृक्ष, धु८२31, . आम्रः, च्तः, सहकारः [माकन्दः, रसालः शि० १०१] से 3sil. सप्तपर्णः, अयुक्छदः, 'विशालत्वक-च, शारदः-शारदो, . विषमच्छदः' मे २-सप सावन. ॥११33॥ शिग्रुः (Y. न.), शोभाञ्जनः, अक्षोवः, तीक्ष्णगन्धकः, मोचकः, 'सौभाजनः, सोभाञ्जन, 'शौभाञ्जनः' मे ५-सावी. श्वेतमरिचः-सहे सगयो. पुन्नागः, सुरपर्णिका में २-पुन्ना, सोरगीनु आ. ॥११३४॥ बकुलः, केसरः-'केशरः' २-मारसही, सवृक्ष. अशोकः, कङ्केल्लिः (स्त्री.), 'वजुलः' मे २-मासोपासवर्नु आ3, मी वृक्ष.. ककुभः, अर्जुनः, 'नदोसर्जः, वीरतरुः, इन्द्रदुः' मे २-२०तुन वृक्ष, सानु : मालूर, श्रीफलः, बिल्वा, 'शाण्डिल्यः, शैलूषः मे 3-मीदीनु आ3. किङ्किरातः, कुरण्टकः [कुरुण्टकः, कुरण्डका, शि० १०१ से २-पीना माणुY५. ॥११३५॥ त्रिपत्रका, पलाशः, -