________________
४
३१६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ स्मरं विनिद्रमुन्निद्र-विमुद्र-हसितानि च । सङ्कुचितं तु निद्राणं, मीलितं मुद्रितं च तत् ॥११२९॥ फलं तु सस्यं तच्छुष्क, वानमाऽऽमं शलाटु च । ग्रन्थिः पर्व परु बीजकोशी शिःऽम्बा शमी शिमिः ॥११३०॥ शिम्बिश्च पिप्पलोऽश्वत्थः, श्रीवृक्षः कुजराशनः । कृष्णावासो बोधितरुः, 'प्लक्षस्तु पर्कटी जटी ॥११३१॥ न्यग्रोधस्तु बहुपात् स्याद् वटो वैश्रवणालयः । उदुम्बरो जन्तुफलो, मशकी हैमदुग्धकः ॥११३२॥ से २१-भावे पु.५. सङ्कुचितम्, निद्राणम्, मीलितम्, मुद्रितम् ये ४-निये पुथ्५. ॥११२८॥ फलम् (५. न.), सस्यम्, 'शस्यम्' थे २- वृक्षानि ५८. वानम् (त्रि.)-सू३१. शलाटु (त्रि.) आयु ३१. ग्रन्थिः (पु.), पर्व 'न' (न.), परुः 'ष' (न.) को 3-18, अन्थि. बीजकोशी, शिम्बा, शमी, शिमिः (श्री.) ॥११३०॥, शिम्बिः (स्त्री.), 'शिम्बी' थे ५- २१, शी. पिप्पलः (Y. स्त्री.). अश्वस्थः, श्रीवृक्षः, कुञ्जराशनः, कृष्णावासः, बोधितरुः-बोधिसत्त्वः, 'चलदलः' ये ६-पीपणे!. प्लक्षः, पर्कटी (स्त्री.)-पर्कटी 'इन्' (५.), जटी 'इन्' से 3-41. ।।११३१॥ न्यग्रोध, बहुपात् 'द्' (पु.), वटः (त्रि.', वैश्रवणालयः ये ४-५७. उदुम्बरः, जन्तु फलः, मशकी 'इन्' (७.), हेमदुग्धकः, 'उडुम्बरः, यज्ञाङ्गः' से ४Alk 3, भै31. ॥११३२॥ काकोदुम्बरिका, फल्गुः (स्त्री),