________________
" अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३१५ पुष्पं सून सुमनसः, प्रसवश्च मणीवकम् । जालक क्षारको तुल्यौ, कलिकायां तु कोरकः ॥११२५ ॥ कुड्मले मुकुलं गुच्छे, गुच्छ स्तबक-गुत्सकाः। गुलुछोऽथ रजः पौष्पं, परागोऽथ रसो मधु ॥ ११२६॥ मकरन्दो मरन्दश्च, वृन्तं प्रसवबन्धनम् । प्रबुद्धो-ज्जम्भ-फुल्लानि, व्याकोशं विकचं स्मितम् ॥ ११२७॥ उन्मिषितं विकसितं , दलितं स्फुटितं स्फुटम् । प्रफुल्लो-स्फुल्ल-सम्फुल्लो-च्छ्वसितानि विजृम्भितम् ॥११२८॥ 'अस्' (सी. ५.), प्रसवः, मणीवकम् ८-१०५, . जालकः, क्षारकः(Y. न.) मे २-नवी जी, नवी जीमोनो समुदाय. कलिका, कोरकः (Y. न.) मे २- पनी ४जी. ॥११२५॥ कुड्मलम्, मुकुलम् मे २-पु. न ) म मादेष्टी पुष्पनी ४जी. गुञ्छः, गुच्छः, स्तबकः (५. न.), गुत्सकः, गुत्सः, गुंलुञ्छः, (५. न) [गुलुञ्छुः, लुम्बी शि० १०१] ये ५-नड भीती पणानी शुरछ।. परागःसनी २०४. मधु (न.) ॥११२६॥, मकरन्दः, मरन्दः, 'पुष्परसः' से 3-मध, पुप्प:स. वृन्तम्, प्रसवबन्धनम् मे २-४५५ मने ३नु
धन, 2. प्रवुद्धम्, उज्जम्भम्, फुल्लम् , व्याकोशम्, विकचम्, स्मितम् ॥११२७॥, उन्मिषितम्, विकसितम्, दलितम्, स्फुटितम्, स्फुटम्, प्रफुल्लम्, उत्फुल्लम्, संफुल्लम्, उच्छ्वसितम्, विजृम्भितम् ॥११२८॥, स्मेरम्, विनिद्रम्, उन्निद्रम्, विमुद्रम्, हसितम्