________________
३१४ अभिधानचिन्तामणौ तिर्यकाण्डः ४ स्थाणौ तु ध्रुवकः शङ्कः, काष्ठे दलिक-दारुणी'। निष्कुहः कोटरो मञ्जा, मजरिखलरिश्च सा ॥ ११२२ ॥ पत्रं पलाशं छदनं, बहँ पर्ण छदै दलम् । नवे तस्मिन् किसलयं, किसलं पल्लवोऽत्र तु ॥ ११२३ ।। नवे प्रवालोऽस्य कोशी शुङ्गा माढिदलस्नसा । विस्तार-विटपौ तुल्यौ, प्रसूनं कुसुमं सुमम् ॥ ११२४ ॥
वल्कम् (पु. न.), वल्कलम् (. न.) [त्वचा १० १००] मे ५वृक्ष वगेरेनी छा८. ॥११२१॥ स्थाणुः (Y. न.), ध्रुवका ध्रुवः, शस्कुः (५.) मे 3-वृक्षनु काष्ठम्, दलिकम्, दारु (Y. न.) मे 3४४. ४. निष्कुहः, कोटरः (Y. न) से २-31८२, वृक्षनो पोता. शुपाणी मा. मजा, मञ्जरिः-वल्लरिः-वल्लरी' से 3-२, भडे.२. ॥११२२॥ पत्रम् (५. न.), पलाशम्, छदनम्, बर्हम् (पु.न), पर्णम्, छदम्, (५. न) दलम् (पु. न.) मे ७-पत्र, पांडकिसलयम् -'किशलयम्' किसलम्, पल्लवः (Y. न.) से 3-ॐण, जीरा पान. ।।११२७॥ प्रवालः (पु. न. - नवी पणे कोशी, शुङ्गा (पु. स्त्री.),
मे २-प्रवासन PAAA1. माढिः (स्त्री.), दलस्नसा मे २-५४ानी नस विस्तारः, विटपः (पु. न.) मे २-वृक्षन। विस्ता२. प्रसूनम्, कुसुमम् (Y. न.), सुमम् ॥१.१२४॥, पुष्पम् (५. न.), सूनम्,सुमनसः