________________
३१३
२
· अभिधानचिन्तामणौ तिर्यक्काण्डः ४ बल्ल्यस्यां तु प्रतानिन्यां, गुल्मिन्युलप-वीरुधः । स्यात् प्ररोहोऽङ्कुरोऽङ्क्रो , रोहश्च स तु पर्वणः ॥ १११८ ॥ समुत्थितः स्याद् बलिश, शिखा-शाखा-लताः समाः । साला शाला स्कन्धशाखा, स्कन्धः प्रकाण्डमस्तकम् ॥ १११९ ॥ मूलान शाखावधिर्मण्डिः, प्रकाण्डोऽथ जटा शिफा । प्रकाण्डरहिते स्तम्बो, विटपो गुल्म इत्यपि ॥ ११२० ॥ शिरोनामाग्रं शिखरं मूलं बुध्नोऽहिनाम च । सारो मज्ज्ञि त्वचि. छल्ली, चौचं वल्लं च वल्कलम् ।। ११२१ ॥ प्रतानिनी, गुल्मिनी, उलपः, वीरुत्'ध' (स्त्री) मे ४-विस्तार पामेको टी, गुरवाणी वेडी, प्ररोहः, अङ्कुरः । न.), अङ्करः (५ न.), रोहः ये ४- २१, ३गो. ॥१११८॥ बलिशम् माथी नी. जेटो म . शिखा, शाखा, लता से 3-31.साला. शाला, स्कन्ध शाखा में 3 भाटी जी, भाटी . स्कन्धः- आउनु 25. ॥१११८॥ गण्डः-गण्डिका, प्रकाण्डः . ..) से २-भूया ने ॥ सुधानी मा. (स्कन्धः मने प्रकाण्डः अमरशमा तुय मथवा पाय छे.) जटा, शिफा २२ आउनु भू स्तम्बः, विटपः (Y. न.), गुल्मः (पु. न.) ये 3-25 त! !! नु वृक्ष, प्रात वृक्ष. ॥११२०॥ शिरोनाम 'न्' (शिरः 'स' (न.. मने तना पर्यायवाय श६) अग्रम्, शिखरम् (५. न.) ये 3-(न) टाय, वृक्षने। मला. मूलम् (धुन.), बुध्नः-'व्रध्नः', अहिनाम-'न्' (अहिः(Y.) अने तेना पर्यायवाय पाद वगेरे १५.) 3-वृक्ष भूण, भूजनीयन। मा. सारः, मजा 'अन्'-.', 'मज्जा' (वायत्मा शन्त थी.) मे २-वृक्षानिसत्त्व-गल. त्वक् 'च'(स्त्री.), छल्ली,चोचं,