________________
२३
२४
२५
२६
२७
२८
२९
.३१२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ नन्द्यावर्त्त-करालिको तरु-वम् पर्णी पुलायहिपः, साला-ऽनोकह-गच्छ-पादप-नगा रूक्षाऽगमौ पुष्पदः ॥ १११४॥ कुञ्ज- निकुञ्ज-कुडङ्गाः, स्थाने वृक्षवृतान्तरे। पुष्पैस्तु फलवान् वृक्षो, वानस्पत्यो विना तु तैः ॥१११५ ।। फलवान् वनस्पतिः स्यात्, फलावन्ध्यः फलेग्रहिः । फलवन्ध्यस्त्ववकेशी फलवान् फलिनः फली ॥ १११६ ॥ ओषधिः स्यादौषधिश्च, फलपाकावसानिका । क्षुपो ह्रस्वशिफाशाखः, प्रततिततिर्लताः ॥१११७॥ पर्णी 'इन्' (पृ.), पुलाकी ‘इन्' (Y.), अंहिपः अघ्रिपः, सालः -- "शालः', अनोकहः, गच्छः, पादपः, नगः, रूसः, अगमः, पुष्पदः, "पलाशी'-इन्, [आरोहकः, स्कन्ध 'इन्', समिकः, हरितच्छदः ॥१७॥, उरुः, जन्तुः, वह्निभूः स ७-२० १७३-१७४, चरणपः
१०० १०० र ३० (स.) वृक्ष, 3. ॥१११४॥ कुञ्जः . (पु. न.), निकुञ्जः (५ न ), कुडङ्गः से 3-संतागड, वेसा वगेरेथा ढाये स्थान. वानस्पत्यः-प्रथम इस मावा ३ मावे ते वृक्षमामा, मामती वगैरे. ॥१११५॥ वनस्पतिः सन मावत प्रथमथी ८ ३ मावे ते वृक्ष-पीपणा, एस वगेरे. फलावन्ध्यः, फलेग्रहिः से २-३णे ते वृक्ष. फलवन्ध्यः , अबकेशी-अवकेशी 'इन्' (५ मे २-
वयु वृक्ष, गने ३॥ न २ावे ते वृक्ष. फलवान् ‘वत्' (Y.), फलिनः, फली 'इन्' (पृ.), से 3-३वा ॥१११६॥ ओषधिः (स्त्री.), औषधिः (स्त्री.), 'ओषधी' से २-३१ ५.२५४१ थता वृक्ष नाश पामे छे ते घ, iग२, ४१ वगेरे. क्षुपः को -२२१-१८ १२ भूमने शामायानानी डाय ते उ. प्रततिः (स्त्री.). व्रततिः (सी.), लता ॥१११७॥, वल्ली-वल्लिः (स्त्री.) मे ४-१८सी, वेतो.