________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१४।
दवो दाव प्रस्तारस्तु तृणाटव्यां झषोऽपि च । अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने ॥ ११११ ॥ निष्कुटस्तु गृहारामों वाद्यारामस्तु पौरकः ।
ओक्रीडः पुनरुद्यानं, राज्ञां त्वन्तःपुरोचितम् ॥ १११२ ॥
तदेव प्रमदवनममात्यादेस्तु निष्कुटे |
वाटी पुष्पाद वृक्षाच्चासौ, क्षुद्रारामः प्रसीदिका ॥ १११३ ॥
1
वृक्षोऽगः शिखरी च शाखि-फलदाबद्रिरिदुर्द्वमो,
५
१२
13
१५
जीर्णो दुर्विपी कुठः क्षितिरुहः कारस्रो विष्टरः ।
३११
( अरण्यानी, महारण्यम् मे २ - भोटु मंगल प्रस्तारः, तृणाटवी, झषः मेघा घासवाणु मंगल अपवनम्, उपवनम्, वेलम्, आरामः मे ४-अगीथेो, वाडी, माग, हृत्रिम उत्पन्न उरेखां वृक्षो सभू. ॥ ११११ ॥ निष्कुटः, गृहारामः मे २-धरनी पासेना मशीथे। वाडी. बाह्यारामः, पौरकः मे २ -नगरनी महारनी मगीथेा, आक्रीडः, उद्यानम् मे २ - (५० नं.), शब्न वगेरेन। साधा२७| मशीथेो, माज. ॥१११२ ॥ प्रमदवनम् - राणीने डीडा उरवाना माग पुष्पवाटी, वृक्षवाटी मे २ - अमात्य, वेश्या, सार्थवाह वगेरेना धरनी पासेनी वाडी - अणीये. क्षुद्वारामः, प्रसीदिका मे 2-cueil aısl-moilâu1. 11999311 :, :, faaû ‘xa' (Y.), शाखी 'इन्' (पु.), फलदः, अद्रि: (पु.), हरिदुः, द्रुमः, जीर्णः, दुः (पु., विटपी 'इन्' (पु.), कुठः 'कुटः क्षितिरुहः, (कुजः, महीरुहः), कारस्करः, विष्टरः, नन्द्यावर्त्तः, करालिकः, तरुः, वसुः,,