________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ शारिका तु पीतपादा, गोराटी गोकिराटिका । स्याच्चर्मचटकायां तु, जतुकाऽजिनपत्रिका ॥१३३६॥ वल्गुलिका मुखविष्ठा, परोष्णी तैलपायिका। कर्करेटुः करेटुः स्यात्, करटुः कर्कराटुकः ॥१३३७।। आटिरातिः शरारिः स्यात्, कृकण-क्रकरौ समौ । भासे शकुन्तः कौयष्टौ, शिखरी जलकुक्कुभः ॥१३३८॥
शारिका, पीतपादा, गोराटी, गोकिराटिका, 'सारिका' मे ४भा४ि१, भेना. चर्मचटका, जतुका, 'जतूका', अजिनपत्रिका-'अजिनपत्रा' में 3-यामायायुः ॥ १३३६ ॥ वल्गुलिका, मुखविष्ठा, परोष्णी, तैलपायिका, [ निशाटनी शि० १२० ] मे 3-१ वा . २ तेस थाना२ पांमपातु मे तनु याभायी.यु. कर्करेटुः, करेटुः, करटुः, कर्कराटुकः-कर्कराटुः मे ४-मशुम माना२ मे
तनु' ५वी. ॥१३३७॥ आटिः, आतिः, 'आटी, आडी', शरारिः'शरालिः, शराली, शरातिः, शराटिः, शराडिः' मे 3 (स्त्री.)शरारी, मे तनु पक्षी. कृकणः, क्रकरः मे २-३ तेत२. 'भासः, शकुन्तः से २-मास पक्षी, १७१२, गीध पक्षी. कोयष्टिः (५.), शिखरी 'इन्' (पु.), जलकुक्कुभः से 3-4551, से गत २५२ ५६ी. ॥ १३3८ ॥ पारापतः, कलरवः, कपोतः,