________________
३७४
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ बलाहकः स्याद् बलाको, बलाका विसकण्ठिका। .. भृङ्गः कलिङ्गो धूम्याटः, कङ्कस्तु कमनच्छदः ॥ १३३३ ॥ लोहपृष्ठो दीर्घपादः, कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी, श्येनः पत्री शशादनः ॥ १३३४ ॥ दाक्षाय्यो दूरदृग् गृध्रोऽथोत्क्रोशो मत्स्यनाशनः । कुररः कौरस्तु शुको, रक्ततुण्डः फलादनः १३३५ ॥
४
3-41. ॥ १३३२ ॥ बलाहकः, बलाकः मे २-मसानी ति. बलाका, विसकण्ठिका-बिसकण्ठिका [विसकण्टिका, बकेरुकाबकेरुः शि० १२० ] मे २-मादी. भृङ्गः, कलिङ्गः, धूम्याटः से 3-मस्तस्यूड, 131 3340 नाम पक्षी. कङ्कः, कमनच्छदः॥१333॥, लोहपृष्ठः, दीर्घपादः, कर्कटः, स्कन्धमल्लकः - पक्षीमा पक्षीना पांमनी मानी धूप थाय छे. चिल्लः, शकुनिः (पु.), आतापी 'इन्' (पु.),-'आतायी-'इन्' से 3-सभणी. श्येनः, पत्री 'इन्' (पृ.), शशादनः से 3-श्यन पक्षी, सीयाणे!, मान पक्षी. ॥ १३३४ ॥ दाक्षाय्यः, दूरदृक् 'श' (५.), गृध्रः [ पुरुषव्याघ्रः, कामायुः (पृ.), कूणितेक्षणः, सुदर्शनः, शकुनिः, आजः] २६.२० १८५ | से 3-ध. उत्क्रोशः, मत्स्यनाशन:, कुररः से 3 १ मा सानो नाश ४२नार २२ पक्षी, ४२ ४२ सेवा
४ ४२ना२ पक्षी, २ भा७८iना मा२नु ॥२४ पक्षी. कोरः, शुकः, रक्ततुण्डः, फलादनः [ प्रियदर्शनः ॥ १८५॥, श्रीमान् 'मत्' (५.), मेधातिथिः (पु.), वाग्मी 'इन्' (५.) मे ४-२० १८५१८९; मेधावी 'इन्' (पु.) शि० १२० ] ये ४-पो५८. ॥ १३3५॥