________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७३ सारसी लक्ष्मणाऽथ क्रुङ्, क्रौञ्चे चाषे किकीदिविः। चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः॥१३२९॥ चक्रवाको रथाङ्गादः, कोको द्वन्द्वचरोऽपि च । टिटिभस्तु कटुक्वाण, उत्पादशयनश्च सः ॥१३३०॥ चटको गृहबलिभुक, कलविङ्कः कुलिङ्कक । तस्य योषित् तु चटका, स्त्र्यपत्ये चटका तयोः ॥ १३३१ ॥ पुमपत्ये चाटकैरो, दात्यूहे कालकण्टकः। जलरङ्कुलरञ्जो, बक्के कहो वकोटवत् ॥ १३३२ ॥ क्रुङ 'उच्', क्रौञ्चः- 'क्रुञ्चः' मे २-य पक्षी. [ क्रौञ्ची, क्रुञ्चाअयपक्षीनी स्त्री. शि० ११८] चापः, किकीदिविः 'किकीदीविः, किकिदिविः, किकिदिवः, किकीदिवीः, कि कीदिवः, किकिः, किकी, दिवः' [किकी, दिविः॥ ११८॥, किकिदीविः से 3-शि० ११८११८ ] मे २-याष पक्षी. चातकः, स्तोककः, बप्पोहः, सारङ्गः, नभोऽम्वुपः, 'शारङ्गः, तोककः' से ५-यात पक्षी, अपैया. ॥ १३२८ ॥ चक्रवाकः-चक्रः (यशवाय २१५६.), रथाङ्गाह्वःरथाङ्गः, कोकः, द्वन्द्वचरः ये ४-या पक्षी, २४ो. टिट्टिभः, कटुक्वाणः, उत्पादशयनः 'टिटिभकः, टिट्टिभकः' [ टीटिभः, शि० ११८ ] ये 3-12131. ॥१.33०॥ चटकः, गृहलिभुक ‘ज्' (पु.), कलविङ्कः, कुलिङ्ककः [ कुलिङ्गः १० ११८ ] ये ४-यो. .घटका-२७सी. चटका-मारी सी. ॥ १33१ ॥ चाटकरः-माण Ast. दात्यूहः, कालकण्टकः, जलरङ्कुः (पृ.) जलरञ्जः [ काल कण्ठकः, दात्योह:-'दात्यौहः' श० ११८-१२० ] ये ४-१ Ke 831, २ ०८ ४१, ३ ४ ५क्षी. बकः, कह्वः, बकोटः ये