________________
३७२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ राजहंसास्त्वमी चञ्चुचरणैरतिलोहितः । मल्लिकाक्षास्तु मलिनैर्धात्र्तराष्ट्राः सितेतरैः ॥१३२६॥ कादम्बास्तु कलहंसाः, पौः स्युरतिधूसरैः। वारला वरला हंसी, वारटा वरटा च सा ॥१३२७॥ दार्वाघाटः शतपत्रः खञ्जरीटस्तु खञ्जनः। सारसस्तु लक्ष्मणः स्यात्, पुष्कराख्यः कुरङ्करः ॥१३२८॥
१२
-
यांय तथा ५७ घरात डाय ते सौ. मल्लिकाक्षाः (. .) શરીર ધોળું અને ચાંચ તથા પગ કંઈક કાળાશ પડતા હોય તેવા
सो. धार्तराष्ट्राः (Y. .)-शरीर पाणुसने यांय तथा ५ ॥ डाय तेवा सौ. (२arसथी ४४४ न्यून डाय.) ॥१३२६॥ कादम्बाः, कलहंसाः मे २-(पु. ५. ) मादास, दास, मति धूस२आजी मने पाणी in स. वारला, वरला, हसी, वारटा, वरटा से ५-सनी स्त्री, सी. ॥१३२७॥ दार्वाघाटः, शतपत्रः मे डूट पक्षी. खञ्जरीटः, खञ्जनः मे २-हिमी यो31, मन पक्षी. सारसः, लक्ष्मणः, पुष्कराख्यः, कुरङ्करः [दीर्घजानुकः, गोनर्दः, मैथुनी 'इन्' (पृ.), कामी 'इन्' (५.), 'श्येनाक्षः, रक्तमस्तकः मे १-० १८४ ] ४-सारस पक्षी. ॥ १३२८ ॥ सारसी, लक्ष्मणा 'लक्षणा' [ लक्ष्मणी शि० ११८ ] २२ २-सारसी.
१ श्येनास्यः ।-भानु.