________________
.
.
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७१ वृद्धन्द्रीण-दग्ध-कृष्ण-पर्वतेभ्यस्त्वसौ परः। वनाश्रयश्च काकोलो, मद्गुस्तु जलवायसः ॥१३२३॥
के निशाटः काकारिः, कौशिको लूक-पेचकाः । दिवान्धोऽथ निशावेदी, कुक्कुटश्चरणायुधः ॥१३२४॥ ककवाकुस्ताम्रचूडो, विवृताक्षः शिखण्डिकः । ईसाश्चक्राङ्ग-वक्राङ्ग मानसौकः सितच्छदाः ॥१३२५॥ सत। ४४२५31. द्रोणकाकः, द्रोणः १० ११८]-द्रो- 12131. दग्धकाकः, कृष्णकाकः, पर्वतकाकः, वनाश्रयः, काकोल:- सात ord! 8911- छ. मद्गुः (.), जलवायसः मे २-पीना 12131. ॥१३२3॥ घूकः, निशाटः, काकारिः, कौशिकः, उलूकः, पेचकः, दिवान्धः, 'दिवाभीतः' ये ७-५१७. निशावेदी 'इन्' (५.), कुक्कुटः (Y. न), चरणायुधः ॥१७२४॥, कृकवाकुः, ताम्रचूडः, विवृताक्षः, शिखण्डिकः [ दीर्घनादः, चर्मचूडः, नखायुधः ॥१८१॥, मयूरचटकः, शौण्डः, रणेच्छुः, (५), कलाधिकः, आरणी 'इन्' (५.), विष्किरः, बोधिः, नन्दीकः, पुष्टिवर्धनः ॥१८२॥, चित्रवाजः, महायोगो 'इन्' (पु.), स्वस्तिकः, मणिकण्ठकः, उषाकोलः, विशोकः मे १८-बाजः, बारकुक्कुट:-मानी ४४. शे० १८१.१८३] मे ७-ॐ31. हंसाः, चक्राङ्गाः, वक्राङ्गाः, मानसौकसः ‘अस्', सितच्छदाः, 'श्वेतगरुतः-त्' [मरालाः शे० १८४] मे ५-(Y. ५.) स. ॥१३२५॥ राजहंसाः (पु. ५.)-रासा -शरी२ घाणु अने