________________
३७० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ शुक्लापाङ्गोऽस्य वाक् केका, पिच्छं बई शिखण्डकः।। प्रचलाकः कलापश्च, मेचकश्चन्द्रकः समौ ॥१३२०॥ वनप्रियः परभृतः, ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः, काकोऽरिष्टः संकृत्प्रजः ॥१३२१॥ आत्मघोषश्चिरजीवी, कारिः करटो द्विकः । एटदृग् बलिभुग् ध्वाक्षो, मौकुलिर्वायसोऽन्यभृत् ॥१३२२॥
१४
खिलखिल्लः, गरव्रतः ॥१८८॥, मार्जारकण्ठः, मरूकः, मेघनादानुलासकः, 'मयुकः, बहुलग्रीवः, नगावासः, चन्द्रकी 'इन्' (पु.) से १२-शे० १८८-१८८. बहीं 'इन्' (पृ.) (२० ११७] २ ८भा२. केका-भारनी वाली-244lar. पिच्छम् , बर्हम्, (५. न.), शिखण्डकः-शिखण्डः, प्रचलाकः, कलापः से ५-भारनु पीछु: मेचकः, चन्द्रकः २-भारना पीछानो द्र-यांह.. (टीasl) ॥१३२०॥ वनप्रियः, परभृतः, ताम्राक्षः, कोकिल:-कोकिला, पिकः, कलकण्ठः, काकपुष्टः [मदोल्लापी 'इन्' (पु.), काकजातः, रतोद्वहः, मधुघोषः, मधुकण्ठः, सुधाकण्ठः, कुहूमुखः, ॥१८०॥ घोषयित्नुः (५), पोषयित्नुः (पु.), कामतालः, कुनालिकः ये ११-शे० १८०-१८१; परपुष्टः, अन्यभृतः शि० ११७] २ ७-यस. काका, अरिएः, सकृत्प्रजः ॥१३२१॥, आत्मघोषः, चिरजीवी 'इन्' (५), घूकारिः (५.), करटः, द्विकः, एकदृक् 'श' (पु.), बलिभुक् 'ज्' (पु.), ध्वाक्षः, मौकुलिः, वायसः, अन्यभृत् (पु.), 'परभृत्' बोलपष्टः शि०११८] से १४-31. ॥१३२२॥ वृद्धकाक:
१ मयूकः । भानु.