________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३६९ पित्सन् नीडा-उण्डजोऽगौकाश्चञ्चुश्चञ्चूः स॒पाटिका । नोटिश्च पत्रं पतत्रं, पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥ पक्षो गरुच्छदश्चापि, पक्षमूलं तु पक्षतिः। प्रडीनो-ड्डीन-सण्डीन-डयनानि नभोगतौ ॥ १३१८ ॥ पेशीकोशोऽण्डे कुलायो, नीडे केकी तु सर्पभुक् । मयूर-बहिणौ नीलकण्ठो मेघसुहृत् शिखी ॥१३१९॥ पित्सन् 'त्' (पु.), नीडजः, अण्डजः, अगौकाः 'अस्' (पृ.), 'पत्री'इन्', नगौकाः-'अस्', वाजि-'इन्', विविष्किरः, नीडोद्भवः, गरुत्मान्-'मत्', [चञ्चुमान्-'मत्', कण्ठाग्निः, कोकसमुखः, लोमकी'इन्', रसनारदः, ॥१८७॥'वारङ्गः, नाडीवरणः स ७-२०१८७१८८; पतत्रिः (Y.) शि० ११७] मे २५-५क्षी. चञ्चुः, चञ्चूः, स्पाटिका-सृपाटी, प्रोटिः ये ४-(स्त्री) पक्षीनी यांय. पत्रम् , पतत्रम् , पिच्छम्, वाजः, तनूरुहम् (५. न.), ॥१३१७॥ पक्षः, गरुत् (५. न.), छदः (Y. न.) [पिञ्छम् शि० ११७] स ८valनी यांय. पक्षमूलम्, पक्षतिः (स्त्री.) से २-पांमनु भू. प्रडीनम् , उड्डीनम्, सण्डीनम् , डयनम् , नभोगतिः (श्री.) २ ५
पानी छिया, अ ते. ॥१३१८॥ पेशीकोशः, अण्डम् (पु. न.) 'पेशी-पेशिः, कोषः-कोशः,' थे २-४. कुलायः, नोडः (त्रि.) मे २-पक्षीनी भाणी. केकी 'इन्' (पु.), सर्पभुक् 'ज्' (५), मयूरः, बर्हिणः, नीलकण्ठः, मेघसुहृद् (५), शिखी 'इन्' (पु.),-शिखाबलः ॥१३१८॥, शुक्लापाङ्गः [चित्रपिङ्गलः, नृत्यप्रियः, स्थिग्मदः,
१ वारङ्गिः ।-भानु० अभि. २४