________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
३६८
૩
と
1
भोगो ऽकियो दंष्ट्राssar: दव भोगः फटः स्फट: ।.. फणोऽहिकोशे तु निर्व्वयनी - निर्मोक - कञ्चुकाः ॥ १३१५ ॥ ॥ इति स्थलचरपञ्चेन्द्रियाः ॥ अथ खेचरपञ्चेन्द्रियानाह —
१० १५
विहगो विहङ्गम-खगौ पतगो विहङ्गः, शकुनिः शकुन्ति-शकुनौ वि-वयः शकुन्ताः । नभेसङ्गमो विकिर-पत्ररथौ विहायोद्विज-पक्षि-विष्किर-पतत्रि-पतत्-पतङ्गाः ॥ १३१६ ॥
आशीः 'इष' (स्त्री.), (अहिदंष्ट्रा ) (आशी 'ई' (श्री) शि० ११६] - તાળવામાં રહેલી સ`ની દાઢ (જેનાથી ડસાયેલ માણસ જીવતા नथी.) दव-दविः (स्त्री.), भोगः, फट: (पु. स्त्री.), स्फट: (पु. स्त्री.), F: (2.) 544-ul kg, 91. genter:, faedunt, निर्मोक:, कञ्चुकः (पु.न.), (अहित्वक्- 'च्) [निर्लयनी शि० ११९ ] मे ४ - सापनी अंग्रेजी ॥॥१३१५॥
॥ इति स्थलचरपञ्चेन्द्रियजीवाः समाप्ताः || अथ खेचर पञ्चेन्द्रियनामानि -
विहगः, विहङ्गमः खगः पतगः, विहङ्गः, शकुनि: (पु.), शकुन्तिः (पु.), शकुनः, विः, वयः 'अस्' (न.), शकुन्तः, नभसङ्गमः, विकिरः, पत्ररथः, विहायाः, 'अस्' (पु.), द्विजः, पक्षी 'इन्', विष्किरः, पतत्री 'इन्' (पु.), पतन् 'तू' (पु.), पतङ्गः ॥१३१६ ॥