________________
2
.
३७६ अभिधानचिन्तामणौ तिर्यककाण्डः ४ पारापतः कलरवः, कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलचञ्चु-चकोर-विषसूचकाः ॥१३३९॥ जीवंजीवस्तु गुन्द्रालो, विषदर्शनमृत्युकः । व्याघ्राटस्तु भरद्वाजः, प्लवस्तु गात्रसंप्लवः ॥१३४०॥ तित्तिरिस्तु खरकोणो, हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलः, सुगृहश्चञ्चुचिकः ॥१३४१॥ कुम्भकारकुक्कुटस्तु, कुक्कुभः कुहकस्वनः । पक्षिणा येन गृह्यन्ते, पक्षिणोऽन्ये स. दीपकः ॥१३४२॥ रक्तलोचनः [ पारावतः २० १२१ ] मे ४-४भूत२. ज्योत्स्नाप्रियः, चलचञ्चुः (५.), चकोरः, विषसूचकः ये ४-५॥२ पक्षी. ॥ १३3८ ॥ जीवंजीवः, गुन्द्रालः, विषदर्शनमृत्युकः से 3-04. જીવ પક્ષી–મોરના પીંછાં જેવા પીંછાવાળું પક્ષી, જે પક્ષી ઝેર
तांनी साथे मृत्यु पामे छ. व्याघ्राटः, भरद्वाजः, से २-२. द्वारा पक्षी. प्लवः, गात्रसंप्लवः से २-४ पक्षी-vavi uी मारना२ ५क्षी. ॥ १३४० ॥ तित्तिरिः (५.), खरकोणः थे २तेतर. हारीतः-'हारितः' मृदङ्कुरः मे २-रीत पक्षी. कारण्डवः, मरुलः २ २- 11: पक्षी. सुगृहः, चञ्चुसूचिकः थे २-सुधरी पक्षी. ॥ १३४१ ॥ कुम्भकारकुक्कुटः, कुक्कुभः, कुहकस्वनः २ 3-२नी ४31. दीपकः- श्येन, सियान कोरे पक्षी, रे मीत पक्षी-माने ५४ छ ते. ॥ १३४२ ॥ छेकाः, गृह्याः, मे २-(पु. ५.)