________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७७ छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः।
॥ इति खेचराः पञ्चेन्द्रियाः॥
जलचरानाह-- मत्स्यो मीनः पृथुरोमा, झपो वैसारिणोऽण्डजः ॥१३४३॥ सङ्घचारी स्थिरजिह्व, आत्माशी स्वकुलक्षयः । विसारः शकली शल्की, शवरोऽनिमिषस्तिमिः ॥१३४४॥ सहस्रदंष्ट्रे वादालः पाठीने चित्रवल्लिकः । शकुले स्यात् कलकोऽथ, गडकः शकुलार्भकः ॥१३४५॥
धे२ पाणे पशु-पक्षी. ॥ इति खेचरपञ्चेन्द्रियजीवाः समाप्ताः ॥ .
__ अथ जलचरपञ्चेन्द्रियनामानिमत्स्यः, मीनः, पृथुरोमा 'अन्' (पु.), झषः, वैसारिणः, अण्डजः ॥१३४31, सङ्घचारी 'इन्' (पु.), स्थिरजिह्वः, आत्माशी 'इन्' (पु.), स्वकुलक्षयः, विसारः, शकली ‘इन्' (पृ.), शल्की 'इन्' (पृ.), शंवरः-शम्बरः, अनिमिषः, तिमिः (Y.) [जलपिप्पकः, मूकः, जलाशयः, शेवः थे ४-शे० १८६, मत्सः शि० १२१ ] से १६-२७, मासु ॥१३४४॥ सहस्रदंष्ट्रः, वादालः [एतनः ॥ १८६॥, जलवालः, वदालः ये 3-२० १८६-१८७] मे २बार हावाको भ२७. पाठीनः, चित्रल्लिकः [ मृदुपाठकः शे० १८७] मे २ भाभ२७, मत्स्य विशेष. शकुलः, कलकः स २यस भ२७. गडकः, शकुलार्भकः स २-शसभरछर्नु मा. बा१३४५॥ उलूपी-'उलूपी-इन्', शिशुकः मे २-४ जतने भ२७,