________________
३७८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ उलूपी शिशुके प्रोष्ठी, शफरः श्वेतकोलके। ... नलमीनश्चिलिचिमो, मत्स्यराजस्तु रोहितः ॥१३४६॥ मद्गुरस्तु राजशृङ्गः, शृङ्गी तु मद्गुरप्रिया। क्षुद्राण्डमत्स्यजातं तु, पोताधानं जलाणुकम् ॥१६४७॥ महामत्स्यास्तु चीरिल्लि-तिमिङ्गिल-गिलादयः । अथ यादांसि नक्राद्या हिंसका जलजन्तवः ॥१३४८॥ नक्रः कुम्भीर आलास्यः, कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो, गोमुखो जलसूकरः ॥१३४९॥
शिशुभारना वो भ२७. प्रोष्ठी, शफरः (५. स्त्री.), श्वेतकोलका
मे 3-सहरी भ२७, स३४ भ२७. नलमीनः 'नडमीनः,' चिलिचिमः 'चिलि चमिः' को २-तृणुयारी भ२७. मत्स्यराजः, रोहितः से २-भ२७२।०४-माटो भ२७. ॥ १३४६॥ मद्गुरः, राजशृङ्गः से २२४ भ२७, शीवाणे भ२७. शृङ्गी, मद्गुरप्रिया भशुरभ२७नी स्त्री. पोताधानम् , जलाणुकम् मे २ -नानां मादान समुदाय, माथी नीmai मानो समुदाय. ॥ १३४७ ॥ महामत्स्याः , चोरिल्लिः (Y.), तिमिङ्गिलः, तिमिङ्गिलागल: (नन्द्यावतः वगेरे) मे ४-मोटी भासा. यादांसि 'असू' (न. ५.)भ२ वगेरे सि तुमी. ॥ १३४८ ॥ नक्रः, कुम्भीरः, आलास्यः, कुम्भी 'इन्' ( ५.), महामुखः, तालुजिह्वः, शङ्खमुखः, गोमुखः, जलसूकरः [ शकुमुखः (०० १२१ ] -भारभ२७. ॥१३४८॥ शिशुमारः, (जलकपिः), अम्बुकूर्मः, उष्णवीर्यः, महावसः