________________
४
।
१
४
५
॥
३०४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ भिद्य उद्भ्यः सरस्वांश्च, द्रहोऽगाधजलो हृदः ।। कूपः स्यादुदपानोऽन्धुः प्रहिर्नेमी तु तत्रिका ॥१०९१ ॥ नान्दीमुखो नान्दीपटो, वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ॥ १०९२ ॥ वापी स्यात् क्षुद्रकूपे तु, चुरी चुण्डी च चूतकः । उद्घाटकं घटीयन्त्रं, पादावर्तोऽरघट्टकः ॥ १०९३॥ अखातं तु देवखातं, पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्, कासारः सरसी सरः ॥ १०९४ ॥ भिद्यः, उद्ध्यः, सरस्वान् ‘वत्' (५.) से ५-मोटी नही, नह, द्रह. द्रहः, अगाधजलः, हृदः, 3-3131 द्र. कूपः (पु. स्त्री.), उदपानः (५. न.), अन्धुः (पृ.), प्रहिः (पृ.) स ४-वा. नेमी'नेमिः' (स्त्री.), त्रिका. मे २-पाणी दवा माटे वा उ५२ सानु याहु अमु ४२ छ ते, ॥२॥51. ॥१०८१॥ नान्दीमुखः, नान्दीपटः, वीनाहः-'विनाहः' (५. न.) से 3- याना भुमनु
2143 यणे ढांशु. आहावः, निपानम् (पु. न.), उपकूपः से ૩-હવાડો, કૂવાની પાસે ઢોરને પાણી પીવા માટેનું સ્થાન. दीर्घिका ॥१०८२॥, वापी-वापिः (स्त्री.) से २-पावी. क्षुद्रकूपः, चुरी, चुण्ढी, चूतकः ये ४-नानी वो. उद्घाटकम्, घटीयन्त्रम् [उद्धातनम्, उद्घाटनम् शि० ८८] से २ पामाथी पाली ये न्यढावानुवाणु यन्त्र-२८. पादावर्तः, अरघट्टका से २-~માંથી પાણી કાઢવા લાકડાને બનાવેલ રંટ વિશેષ, અરઘટ્ટ. ૧૦૭ अखातम, देवाखानम से २-धाविना नाग वगेरे ४४रती दु, कृत्रिमः ता. पुष्करिणी, खातकम्, (तडानिका) मे