________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
वेशन्तः पल्वलोऽल्पं तद, परिखा खेयखातिके' । स्यादालबालमावालमावापः स्थानकं च सः ॥ १०९५ ॥ आधारस्त्वम्भसां बन्धों, निर्झरस्तु झरः सरः ।
५
१
उत्सः स्रवः प्रस्रवणं, जलाधारा जलाशयाः ।। १०९६ ॥
॥ समाप्तोऽयमपकायः ॥ अथ तेजस्कायमाह
अभि. २०
3-Mikal daıasl. qætext:, astu: (y. d.), Giec: (Y. d.) सरसी, सरः 'स्' (न.) [ तडाकः, तटाकः शि० ] मे प-तणाव. ॥१०८४॥ वेशन्तः, पव्वलः [तल्लः शि० ] मे २ नानु सरोवर. परिखा, खेयम्, खातिका मे 3- मा. आलवालम् (पु.न.), आवालम् (पु..न.), आवापः, स्थानकम् ये ४-४यारो ॥१०८॥ आधारः - पेतरभां छांटवा माटे पाणी लरी भूउवा मधेसो अध faЯt: (y. d.), #: (y. d.), aft: (ul.), cra:, (Y. d.), स्रवः, प्रस्रवणम् ये १-जरा, जरो, नही वगेरे भ्यांथी नीउणे छे ते स्थान. जलाधाराः, जलाशयाः मे २ - (पु.म.), ४साशय, पाणीनी
या ॥१०८६ ॥
३०५
॥ इत्यप्कायः समाप्तः ॥
अथ तेजस्कायनामानि -