________________
३०६
१२
१३
___ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वति हद्भानु-हिरण्यरेतसौ, धनञ्जयो हव्यहविर्हताशनः कृपीटयोनिर्दमुना विरोचना
ऽशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥ कशानु-वैश्वानर वीतिहोत्राः, वृषाकपिः पावक-चित्रभान् । अप्पित्त-धृमध्वज-कृष्णवा
ऽचिष्मत्-शमीगर्भ-तमोघ्न-शुक्राः ॥ १०९८ ॥ शोचिष्केशः शुचि हुतवहो पर्बुधाः सप्तमन्त्र.. ज्वालाजिह्वो ज्वलन -शिखिनौ जागृविर्जातवेदाः ।
वह्निः (पु.), बृहद्भानुः (पु.), हिरण्यरेताः 'अस्' (५), धनअयः, हव्याशनः, हव्यभुग 'ज्' (पु.), हविरशनः, हुताशनः, कृपी टयोनिः (पु.), दमुनाः 'अस्' (५.), विरोचनः, आशुशुक्षणिः, (५.), छागरथः, तनूनपात् (५.) ॥१०८७॥, कृशानुः (५.), वैश्वानरः, वीतिहोत्रः, वृषाकपिः (Y.), पावकः, चित्रभानुः (पु.), अप्पित्तम्, धूमध्वजः, कृष्णवर्मा 'अन्' (पु.), अर्चिष्मान् 'मत्' (पु.), शमीगर्भः, तमोघ्नः, शुक्रः ॥१०८८॥, शोचिष्केशः, शुचिः (पु.), हुतवहः, उषर्बुधः, सप्तजिह्वः, मन्त्रजिह्वः, ज्वालाजिह्वः, ज्व.
१ अपित्तम् ।-वि. क. ।
२८
२५
x