________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
पुटभेदास्तु वक्राणि, भ्रमास्तु जलनिर्गमाः ।
१
1
परीवाहा जलोच्छ्वासाः, कूपकास्तु विदारकाः || १०८८ ॥ प्रणाली जेलमार्गेऽथ, पोनं कुल्या च सारणिः ।
सिकता बालका' बिन्दी, पृषत प्रपतर्विषः ।। १०८९ ॥
पङ्कः, कर्दमश्च निषद्वरः ।
3
जम्बालचिकि
ว
शादों हिरण्यबाहुस्तु शोणो' नेदे पुनर्वहः ॥ १०९० ॥
३०३
(Y. v.), amifor (d. 14) (afor (4.1) (210 <<] 24 2१ नहीनो बजांड, २ जनु थारे २, वमण. भ्रमाः (पु.म.), जलनिर्गमाः (पु.म.) ये २-१ पालीने नीजवाना रस्ता, २ याअरे भमनु ं नीचे भ्षु. परीवाहाः - परिवाहाः (पु. म. ), जलोच्छ्वासाः (यु. प्र.) मे २ -वधी गयेला पालीने नीउणवाना भार्गो. कूपकाः, विदारकाः मे-२ सुप्रयेसी नही वगेरेभां पाणी अडवा भाटे उरता भाडा-वडेजाओ. ॥१०८८॥ प्रणाली (त्रि.), जलमार्गः मे २ - पाली જવાની પરનાળ—પાણી નીકલવાને માટે કરાતી મકરમુખ વગેરેની anglażu. qaq, Fen,enefor:-encoît (zil.),[fîtat, ÕLEG] 3-wglol vurf-els. Famat: (tel. v.), angen: (ail. v.), àì 2-âcil. farg: (Y.), qqa (4.), quai, fagz '' (tal.), 28-vuldig. 112066|| arato: (y. d.), fafoo:, qg: (y. c.), कर्दम:, निषद्वरः, शादः (विस्कल्लः सं० ४०), [ चिक्खल्लः शि० ] थे -अहव हिरण्यबाहुः - 'हिरण्यवाहः" शोणः मे २ -द्रहविशेष, शोल नही. नदः, वहः ॥१०८०॥,