________________
३०२ अभिधानचिन्तामणौ तिर्यकाण्डः ४ करतोया सदानीरा, चन्द्रभागा तु चन्द्रका। . वासिष्ठी गोमती तुल्ये, ब्रह्मपुत्री सरस्वती ॥ १०८५ ॥ विपाद विपाशाऽऽर्जुनी तु बाहुदा सैतवाहिनी ।
वैतरणी नरकस्था, स्रोतोऽम्भःसरणं स्वतः ॥ १०८६ ॥ प्रवाहः पुनरोधः स्याद्, वेणी धारा रयश्च सः। घट्टस्तीर्थोऽवतारेऽम्बुवृद्धौ पूरः प्लवोऽपि च ॥ १०८७ ॥
વિવાહમાં કન્યાદાનના જલથી કે મહાદેવના હાથમાંથી ઉત્પન્ન થયેલી मे नही. (0 नही मणमा छ). चन्द्रभागा, चन्द्रका [चान्द्रभागा शि० ८७] मे २-यन्द्रमा नही. वासिष्ठी, गोमती [गौतमी शि० ८७] मे २-गोमती नही. ब्रह्मपुत्री, सरस्वती से २-सरस्वती नही. ॥१०८५॥ विपाड् '' (स्त्री), विपाशा से २-मियास नही, वि॥२॥ नही. आर्जुनी, बाहुदा, सैतवाहिनी ये 3- नही. वैतरणी, नरकस्था मे २ वैत२९ नही. [मुरन्दला, मुरला २भु२सा नही. सुरवेला, सुनन्दिनी से २-सुरवता नही. चर्मण्वतो, रन्तिनदी मे २-यभवती नही. सम्मेदः, सिन्धुसङ्गमः मे २-नहीन सम. शे० १६८] स्रोतः 'स' (न.) मे earlqx rm प्रवाह. ॥१०८६॥ प्रवाहः, ओघः, वेणी, धारा, रयः ये ५-प्रा. घट्टा, तीर्थः (Y. न.), अवतारः के 3-ती, घाट, नो भा२।. अम्बुवृद्धिः, पूरः, प्लवः (सी.) ये 3-reनी वृद्धि ॥१०८७॥ पुटमेदाः