________________
३०१
१५
. अभिधानचिन्तामणौ तिर्यक्काण्डः ४ गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः ॥ १०८१ ॥ सरिद्वरा विष्णुपदी, सिद्ध-स्व-स्वर्गि-खापगा। ऋषिकुल्या हैमवती, स्वर्वापी हरशेखरा ॥ १०८२ ॥ यमुना यमभगिनी कालिन्दी सूर्यजा यमी । रेवेन्दुजा पूर्वगड़ा, नर्मदा मेकलाद्रिजा ॥ १०८३॥ गोदा गोदावरी तापी, तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात् कावेरी त्वर्द्धजाह्नवी ॥ १०८४ ॥
दीपिका, त्रिस्रोताः 'अस्' (स्त्री.), जाह्नवी, मन्दाकिनी, भीष्मसूः (सी.), कुमारसूः ॥१०८१॥, सरिद्वरा, विष्णुपदी, सिद्धापगा, स्वरापगा, स्वापगा, खापगा, ऋषिकुल्या, हैमवती, स्वर्वापी, हरशेखरा, [जझुकन्या शि० ८६] मे १८-७॥ नही. ॥१.०८२॥ यमुना, यमभगिनी, कालिन्दी, सूर्यजा, यमी, (कलिन्दतनया), [कलिन्दपुत्री (२० ८७] मे ५-यमुना नही. रेवा, इन्दुजा, पूर्वगङ्गा, नर्मदा,मेकलाद्रिजा-मेखलाद्रिजा [मेकलकन्या-मेकलकन्यका शि.० ८७] मे ५-ना नही. ॥१०८॥ गोदा, गोदावरी थे २गोदावरी नही. तापी, तपनी, तपनात्मजा ये 3-तापी नही. शुतुद्रिः (al.), शतद्रुः (स्त्री.) मे २-सतत नही. कावेरी, अर्धजाह्नवी मे २-३ नही. ॥१०८४॥ करतोया, सदानीरा से २-पावताना