________________
३०० अभिधानचिन्तामणौ तिर्यककाण्डः ४ तटं तीरं प्रतीरं च, पुलिनं तज्जलोज्झितम् । सैकतं चाऽन्तरीपं तु, द्वीपमन्तर्जले तटम् ॥ १.०६८ ॥ तत्परं पारमवारं, त्वर्वाक पात्रं तदन्तरम् । नदी हिरण्यवर्णा स्याद्, रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥ सिन्धुः शैवलिनी वहा च हूदिनी स्रोतस्विनी निम्नगा, स्रोतो निर्झरिणी सरिच्च तटिनी कूलङ्कषा वाहिनी । कद्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजाऽऽपगा जलधिगा कुल्या च जम्बालिनी ॥१०८०॥
२४
२६
ती२, ना। पुलिनम् (Y. न.', सैकतम् मे २-१. पाणी अत२] गया पछी अ॥ ५डेदी -भीन, २. रेत भीन. अन्तरीपम्, द्वीपम् (५. न.) पाणीनी क्यमांनी मेट, दी५. ॥१०७८॥ पारम्-साभेने। टिना, साभी xisी, अवारम् (पु. न.) मा ती२, २0 त२३ने। ४il. पात्रम् (त्रि.) मन नारानी श्येने ४५५८. नदी, हिरण्यवर्णा, रोधोवक्रा, तरङ्गिणी॥१०५८, सिन्धुः (५.स्त्री.) शैवलिनी, वहा, हदिनी, स्रोतस्विनी, 'स्रोतस्वतो', निम्नगा, स्रोतः 'स् (न.), निर्झरिणी, सरित् (स्त्री.), तटिनी, कूलङ्कषा, वाहिनी, कर्पू: (स्त्री.), द्वीपवती, समुद्रदयिता धुनी-धुनिः, स्त्रवन्ती, सरस्वती. पर्वतजा, आपगा, जलधिगा, कुल्या, जम्बालिनी [हादिनी १० ८६] २ २७-नही. ॥१०८०॥ गङ्गा, त्रिपथगा-त्रिमार्गगा, भागीरथो, त्रिदश