________________
२९९
- अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २९९ लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः। तरङ्गे भङ्गवीच्यूर्युत्कलिका महति त्विह ॥ १०७५ ॥ लहर्युल्लोलकल्लोला, आवतः पयसां भ्रमः । तालूरो वोलकश्चासौ, वेला स्याद् वृद्धिरम्भसः ॥ १०७६ ॥ डिण्डीरोऽब्धिकफः फेनो, बुद्रुदस्थासको समौ । मर्यादा कूलभूः कूलं, प्रपातः कच्छरोधसी ॥ १०७७ ।।
२
ઘી, મદિરા, ઇક્ષુરસ અને સ્વાદિષ્ટ પાણુવાળા સાત સમુદ્રનાં અનુક્રમે नाम-१ लवणवारिः-लवणोदः ये २-वाणुसभुद्र. २ क्षीरवारिःक्षीरोदः मे २-क्षीरसमुद्र. ३ दधिवारिः-दध्युदः मे २-६धिसमुद्र. ४ आज्यवारिः-आज्योदः से २-धृतसमुद्र. ५ सुरावारिः-सुरोदः थे २-सु२(हार) समुद्र. ६ इक्षुवारिः-इक्षुदः मे २-४क्षु समुद्र. ७ स्वादुवारिः-स्वादूदः मे २-स्वाहुणवाा समुद्र. मी आणे सात समुद्रनां नाभी २मा प्रमाणे छे-१ लावणः, २ रसमयः, ३ सुरो
एकः, ४ सार्पिषः, ५ दधिजलः,६ पयःपयाः 'स्' (पु.), ७ स्वादु- वारिः. तरङ्गः, भङ्गः, वीचिः (स्त्री.), मिः (५. स्त्री.), उत्कलिका
से ५-पाणीनi भात, छोणा-साडी. ॥१०७५॥ लहरी, उल्लोला, कल्लोलः से 3-पाशीना मोटा तगी, पाणीन भोट भान. आवतः, तालूरः, वोलकः मे 3-पाणीनी ममी, पालीनुयारे लभ वेला-पालीनी वृद्धि, भरती. ॥१०७६॥ डिण्डीरः, अब्धिकफः, फेनः, (सागर मलः), 'हिण्डीरः, हिण्डिरः' से 3-समुद्रशेय. बुबुदः-जलस्फोटः, स्थासकः मे २-पाशीन! ५२पोटो. मर्यादा,
कूलभूः-मे २-समुद्र iहनी भूमि-ना. कूलम्, प्रपातः, कच्छः , .. रोधः 'स'(न) ॥१०७७॥, तटम् (त्रि.), तीरम्, प्रतीरम् मे ७-४it