________________
२९८
१
अभिधानचिन्तामणो तियर्ककाण्डः ४
अवस्यास्तु तुहिनं प्रालेयं मिहिका ह ।
स्याद् नीहारस्तुपारच, हिमानी तु महद्धिमम् ॥ १०७२ | पारावारः सागरोsवारपारो
૩
&
कूपारोदध्यर्णवा वीचिमाली ।
८
११ १२
यादः -स्रोतो -वा-नदी-शः सरस्वान् । सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥
१६
१७
१८
१९
२१
आकरो मकराद् रत्नाज्जलाद निधि - ध-राशयः ।
द्वीपान्तरा असङ्ख्यास्ते, सप्तैवेति तु लौकिकाः ॥ १०७४॥
"
अवश्यायः, तुहिनम्, पालेयम्, मिहिका - 'महिका' हिमम्, (पु. न.), नीहारः (y. न.), तुषार (पु. न. ) [ धूमिका, धूममहिषी, धूमरी 243-210 -4] 24 V-GH, IS. Frat-fengrafa: 2हिमना समूह. ॥१०७२ || पारावारः, सागरः, अवारपारः, अकूपारः, उदधिः (पु.), अर्णवः, वीचिमाली 'इन्' (५), यादईश:यादः पतिः, स्रोतईशः, वारीशः, नदीशः, सरस्वान् 'वत्' (पु.), सिन्धुः (पु. स्त्री.), उदन्वान् 'वत्' (पु.), मितदुः समुद्रः ॥ १०७ ॥ मकराकरः, रत्नाकरः - रत्नराशिः, जलनिधिः (पु.), जलधिः (पु.), जलराशि: (पु.) (वारिनिधिः, वारिधिः, वारिराशिः वगेरे. [महाकच्छः, दारदः, धरणीप्लवः, महीप्रावारः, उर्वङ्गः, तिमिकोशः, महाशयः, मे ७ शे० १६७, अकूवारः, मकरालयः शि० ७६] मे २१સમુદ્ર. જેમાં વચ્ચે વચ્ચે દ્વીપા રહેલાં છે એવા સમુદ્રો અસ ંખ્યાત छे. भिथ्यादृष्टि सोडो सात माने हे ॥ १०७४॥ भीहुँ, दूध, हडीं,