________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१९ २०
२१ २२
૩
૪
क्षीरं पुष्करमेवपुष्पकमलान्यापः पयः पाथसी,
२५
२६
२७
२८
कीलाल भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९॥
३०
31
*
૩૩
कुलो संवन्धं च प्राणदं सर्वतोमुखम् ।
४
अस्थाघाऽस्थागमस्ता गाधं चाऽतलस्पृशं ॥ १०७० ॥
निम्नं गभीरं गम्भीरमुत्तानं तद्विवक्षणम् ।
,
२९७
rasai स्यादाविलं कलुषं च तत् ।। १०७१ ॥
उदकम्, पानीयम्, अम्भः 'स्, (न.), कुशम्, तीयम्, जीवनम्, जीवनीयम, सलिलम्, अर्णः 'स्, (न.), अम्बु (न.), वाः, '' (स्त्री.), संवरम्- 'शम्बरम, शंवरम्' क्षीरम्, पुष्करम्, मेघपुष्पम्, कमलम् आपः 'अप्' (स्त्री. म.), पयः 'सू' (न.), पाथः 'सू' (1.), कीलालम्, 'भुवनम्, वनम् घनरसः (पु. न.), यादोनिवासः, अमृतम् ॥१०६८॥ कुलीनसम्, कबन्धम्, 'कमन्धम्' प्राणदम्, सर्वतोमुखम् [दिव्यम्, इरा, सेव्यम्, कृपीटम्, घृतम्, अङ्कुरम्, ॥१६४॥ विषम्, पिप्पलम्, पातालम्, नलिनम्, कम्ब लम्, पावनम्, षडसम्, मे १3-, पल्लूरम्, धो पाएगी. ॥१६॥ किट्टिमम् - अति क्षारखाणुं पाणी शालूकम्-अहवना गंधवा पाली. अन्धम् - भेलवा पाणी. काचिमम्-य नेवु अतिस्वच्छ पाली. शे० १६४ - १६६ कम्, अन्धम् शि० ८५.] मे २४ - पाएगी, ४. अस्थाघम्, अस्थागम्, अस्ताघम्, अगाधम्, अतलस्पृक् 'श' ये प (त्रि.) अत्यंत अडु ॥१०७० ॥ निम्नम्, गभीरम्, गम्भीरम्, • मे उगंभीर झंडु . ( अस्थाघ वगेरे शब्दो यो अर्थ वाय पशु छे.) उत्तानम्-गीरथी असदु, छीछ अच्छम्, प्रसन्नम् मे २
निर्माण, अनच्छम्, आविलम्. कलुषम् मे ३ - भदिन, भेसु. ॥१०७१॥
१ भवनम वि. क. । २ पिष्पलम् । ३ मलिनम् भानुः ।