________________
२
.
१
२
२२४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ वैखानसो वानप्रस्थो, भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः, परिव्राजकतापसा ।।८०९॥ पाराशरी पारिकाङ्क्षी, मस्करी पारिरक्षकः । स्थाण्डिलः स्थण्डिलशायी, यः शेते स्थण्डिले व्रतात् ।।८१०॥ तपःक्लेशसहो दान्तः, शान्तः श्रान्तो जितेन्द्रियः। अवदानं कर्म शुद्धं, ब्राह्मणस्तु त्रयीमुखः ॥८११॥ भूदेवो वाडवो विप्रो, द्वयग्राभ्यां जाति-जन्म-जाः । वर्णज्येष्ठः सूत्रकण्ठः, षट्कर्मा मुखसम्भवः ॥८१२॥
मे २-त्री वानप्रस्थ माश्रम. भिक्षुः, सांन्यासिकः, यतिः (Y.) कर्मन्दी 'इन्' (५.), रक्तवसनः, परिव्राजकः, तापसः, ॥८०८॥ पाराशरी 'इन्' (पृ.), पारिकाक्षी 'इन्' (५.), मस्करी 'इन्' (.), पारिरक्षकः [तपस्वी ‘इन्' (Y.) शि० ७१] २ ११-योथे। भिक्षुसन्यास २॥श्रम. स्थाण्डिलः, स्थण्डिलशायी 'इन्' (५.), मे २व्रत धा२६३ भूमि ५२ सूर्थ रहेना२. ॥८१०॥ दान्तः, तपः क्लेशसहः मे २-तपना सेशने सहन ४२११२. शान्तः, श्रान्तः, जितेन्द्रियः ये 3-४द्रिय ७५२ ११य भेजना२. अवदानम्, शुद्ध कर्म 'न्' (न.) मे २-सारे माय२. ब्राह्मणः, त्रयीमुखः ॥८११॥ भूदेवः, वाडवः, विप्रः, द्विजातिः (पु.), द्विजन्मा 'अन्' (पु.), द्विजः, अग्रजातिः, अग्रजन्मा 'अन्' (५.), अग्रजः, वर्णज्येष्ठः, सूत्र