________________
२२५
४
अभिधानचिन्तामणौ मयंकाण्डः ३ वेदगर्भः शमीगर्भः, सावित्रो मैत्र एतसः ।। वदुः पुनर्माणवको, भिक्षा स्याद् ग्रासमात्रकम् ।।८१३॥ उपनायस्तूपनयो, वटकरणमानयः । अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाऽग्निकारिका ॥८१४॥ पालाशो दण्ड आषाढो, व्रते राम्भस्तु वैणवः । बैल्वः सारस्वतो रौच्यः, पैलवस्त्वोपरोधिकः ॥८१५॥ आश्वत्थस्तु जितनेमि रौदुम्बर उलूखलः । जटा सटा वृषी पीठं, कुण्डिका तु कमण्डलुः ॥८१६॥ कण्ठः, षट्कर्मा 'अन्' (पृ.), मुखसम्भवः, ॥८१२।। वेदगर्भः, शमीगर्भः सावित्रः, मैत्रः, एतसः [ब्रह्मा 'अन्' शि० ७१] मे २०माझ. पटुः-बटुः (५.), माणवकः थे २- सना धारण ४२नार मा, टु. भिक्षा, ग्रासमात्रकम् मे २-भक्षा. ॥८१३॥ उपनायः, उपनयः, वटूकरणम्, आनयः स ४-नो २४१२, अग्नोन्धनम्, अग्निकार्यम, आग्निध्रा, अग्निकारिका [आग्नीध्रो, शि० ७१) मे ४હવિષ વગેરે આપી અગ્નિ સળગાવે તે, અશિહોમનું સ્થાન. ॥८१४॥ पालाशः, आषाढः मे २-व्रतमा रानी ६. राम्भः , वैणवः थे २-व्रतमा घा२५५ ४२३॥ साय४ वासना 3. बैल्वः, सारस्वतः, रौच्यः मे 3-सुने. पैलवः औपरोधिका को २-पीने। 3. ॥८१५॥ आश्वत्थः, जितनेमिः (Y) मे २-व्रतमा धारण ४२१साय: पीपणाने। . औदुम्बरः, उलूखलः थे २प्रतमा धार ४२वा दाय मि२ वृक्षन। . जटा, सटा से २त५:वी वगेरेना उशनी टा. वृषी (सी.)पीठम् [वृसी (2.० ७१]
अभि. ९५