________________
२
.
२३
२२६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ श्रोत्रियश्छान्दसो 'यष्टा, त्वादेष्टा स्याद् मखे व्रती। याजको यजमानश्च, सोमयाजी तु दीक्षितः ॥८१७॥ इज्याशीलो यायको, यज्वा स्यादासुतीबलः । सोमपः सोमपीथी स्यात् , स्थपतिर्गी:पतीष्कृित् ॥८१८॥ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । यजुर्विदध्वर्युग्विद् होतोद्गाता तुं सामवित् ।।८१९॥ यज्ञो योगः सवः सत्रं, स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्च, वितानं बहिरध्वरः ॥८२०॥ मे २-२५२वी वगैरेनु होलानुसासन. कुण्डिका,,कमण्डलुः (५. न.) मे २-४भ. ॥८१६॥ श्रोत्रियः छान्दसः से २-४-वे नाना२ ब्राहए. यष्टा 'तृ' पु.), आदेष्टा 'तृ' (पु.), व्रती 'इन्' याचकः, यजमानः स ५-यज्ञमां व्रतवाणी यामान, या ४२ना२. सोमयाजी 'इन् (५.), दीक्षितः से २- सोमयज्ञ ४२नार, नो सोमयः। ४२। छ ते. ॥८१७॥ इज्याशीलः, यायजूकः मे २-मेशा यज्ञ ४२वाना स्वभावाणी. यज्वा 'अन्' (पृ.), आसुतीबलः मे २-सोमरस मेयी यज्ञ ४२ना२. सोमपः, सोमपीथी 'सोमपीती, सोमपीवी'-'इन्' (पु.) मे २-यज्ञमा सोमरस पीना२. ग्थपतिः (५.), गोःपतीष्टिकृत् । ५.) मे २- १६२५तस नामने। यज्ञ ना२. ॥८१८॥ सर्ववेदाः 'अस्' (५.) २५-पातानुस१२५ श्राह्मणुने-2ी या ४२ना२. यजुर्विद् (Y), अध्वर्युः (पु.) मे २-यन्नु हे ना२ *वि०४. ऋविद् (Y.) होता '४' (पु.) मे २-१वे तराना२. उदगाता 'तृ (Y.) सान्दिये २-सामने ०४.९.१२, सामवेहन। न ४२ना२ वor. ॥८१८॥ यज्ञः, यागः, सवः, सत्रम्, स्तोमः, मन्युः (पु.), मखः, क्रतुः