________________
__ अभिधानचिन्तामणो मर्त्यकाण्डः ३ २२७ अध्ययनं ब्रह्मयज्ञः, स्याद् देवयज्ञ आहुतिः। होमो होत्रं वषट्कारः, पितृयज्ञस्तु तर्पणम् ॥८२१॥ तच्छाद्धं पिण्डदानं च, नृयज्ञोऽतिथिपूजनम्। भूतयज्ञो बलिः पञ्च, महायज्ञा भवन्त्यमी ॥८२२॥ पौर्णमासश्च दर्शश्च, यज्ञौ पक्षान्तयोः पृथक । सौमिकी दीक्षणीयेष्टिीक्षा तु व्रतसंग्रहः ।।८२३॥ तृतिः सुगहना कुम्बा, वेदी भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या, यूपः स्याद् यज्ञकीलकः ॥८२४॥ (५.), सस्तरः, सप्ततन्तुः (पु.), वितानम् (५. न.), बर्हि 'ए' (न) अध्वर २ १3-यज्ञ. ॥८२०॥ अध्ययनम्, ब्रह्मयज्ञ से २-वेनु मध्ययन तथा अध्यापन वगेरे, सान देवयज्ञः, आहुतिः (स्त्री.), होमः, होत्रम्, वषट्कारः स. १-डाम, माशमा लामत, हेवय. पितृयज्ञ, तर्पणम् ।।८२ ॥ श्राद्धम् (Y, न.), पिण्डदानम् मे ४-पितय, तिने तृस ४२वानी त नामनो यज्ञ. नृयज्ञः, अतिथिपूजनम् थे २-अतिथिनी ५ ते मनुष्य यज्ञ. भूतयज्ञः, बलिः (यु. स्त्री.) मे २--विहान
ते भूतज्ञ. महायज्ञाः-९५२ ईसा प्रायन, हेवयज्ञ, पितयज्ञ, नयन ने भूतयज्ञ से पाय महायज्ञो. ॥८२२॥ पौर्णमासः शु४१५क्ष ने मते थते। य३. दर्शः (आमावास्यः)-कृष्णपक्षने मते थता यज्ञ. सौ'मका, दीक्षणीयेष्टिः ये २ जोमया माटे दीक्षा माया योग्य . दीक्षा, व्रतसंग्रहः स २-ही। शास्त्रमा ४९ नियमान। सह. ॥८२॥ कुम्बा-यज्ञने ३२ती ४२सी मतिन वा. वेदोयज्ञ माटे श॥२वी योमी भूमि. स्थण्डिलम्, चत्वरम् मे २