________________
२२८
'
२
6
.
१
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ चपालो यूपकटके, यूपको घृतावनौ। यूपाग्रभागे स्यात् तर्माऽरणिनिर्मन्थदारुणि ॥८२५॥ म्युदक्षिणाहवनीय-गार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता, प्रणीतः संस्कृतोऽनलः ॥८२६॥ ऋक् सामीधेनी धाय्या च, समिदाधीयते यया । समिदिन्धनमैधेम-तणेधांसि भस्म तु ॥८२७॥ स्याद् भूतिसतं रक्षा, क्षारः पात्रं सुवादिकम् । खुवः सुगधरा सोपभृद् जुहः पुनरुत्तरा ॥८२८॥ यज्ञनी मसरत भूम. यज्ञकीलक, यूपः (Y. न.), मे २-५२४ यज्ञना भीस, पशुनीसा भाटेना यज्ञस्तम. ॥८२४॥ चषालः (Y. न ) यूपकटकः २५.२ यज्ञीय यूपने माथे सनी २ाकृति जी (वसया॥२) वस्तु. यूपकर्णः, घृतानिः (स्त्री.) मे २-धाथी योपडेटो। यज्ञस्तम। मेलाम. यूपाग्रभागः, तम 'अन्' (५. न. से २यूपन। मला. अर्राणः, (. स्त्री.) निर्मन्थदारु (न.) २. २ मा કાષ્ઠ, જેને ઘસવાથી અગ્નિ ઉત્પન્ન થાય તેવું લાકડું ૮૨પા ? दक्षिणः, २ आहवनीयः, ३ गार्हपत्यः मात्र माना मा . त्रेता (स्त्री.)-हाक्षण, मावनीय मने गाई पत्य मेवा वा मसि. प्रणीतः-भत्र वगैरथी सहित ४२से मसि. ॥८२६॥ सामिधेनी, धाय्या :-यज्ञना निभानामती मते मासवानी या समित 'ध' (स्त्री.), इन्धनम, एधः (पु.), इध्मम् (५. न.), तर्पणम, एधः 'स' (न.), ६-ali, पणत. भस्म 'अन्' (न.) ॥८२७॥ भूतिः (श्री.), भसितम्, रक्षा, क्षारः ये ५- २२५. पात्रम-यज्ञमा
-
-