________________
२२९
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २२९ ध्वा तु सर्वसंज्ञाथै, यस्यामाज्यं निधीयते। योऽभिमन्य निहन्येत, स स्यात् पशुरुपाकृतः ॥८२९॥ परम्पराकं शसनं, प्रोक्षणं च मखे वधः । हिंसार्थ कर्माभिचारः, स्याद् यज्ञार्हं तु यज्ञियम् ।।८३०॥ हविः सोन्नाय्यमामिक्षा, शुतोष्णक्षीरगं दधि । शीरशरः पयस्या च, तन्मस्तुनि तु वाजिनम् ।।८३१॥ हव्यं सुरेभ्यो दातव्यं, पितृभ्यः कव्यमोदनम् । आज्ये तु दधिसंयुक्ते, पुषदाज्यं पृषातकः ।।८३२॥ १५रातु खुप, यमस पोरे पात्र. बुवः, स्रुक 'च' (स्त्री.) मे २ખાખરાના લાકડાનું બનાવેલ યજ્ઞપાત્ર, સર–જેનાથી ઘી અગ્નિમાં नमाय त. उपभृत् (स्त्री). नीचे रहतीस. मेध यज्ञपात्र विशेष२१ धी सुन्यमा सराय छ ते. जहः (स्त्री.) पा७०१ २ता सुरु યજ્ઞપાત્ર વિશેષ–જે વડે હવનીય ઘી અગ્નિમાં નખાય છે તે સર. ॥८२८॥ ध्रुवा-२४ तनी सजा भाटेनधी, सचिमा नाय वेषु धृतात्र, यज्ञीय पात्रविशेष. उपाकृतः-रे ५१ मत्रीन याय है, यज्ञने माटे मंत्री सारित ५शु. ॥ ८२८ ॥ परम्पराकम् , शसनम् , प्रोक्षणम् , [शमनम् शि० ७२ मे 3-यज्ञमां यते। पशुना १५. अभिचारः-शत्रु वगेरेने या भाटे स्याटन, भार8. यशियम् , यज्ञाहम् मे २-यज्ञने योग्य य. ॥ ८३०॥ हधिः 'ष' ( न.), सान्नाय्यम् मे २-७वि, मलिहान. आमिक्षा, क्षीरशरः, पयस्या से 3-यज्ञमा पासुमने ॥२म इधमा नामे asी. वाजिनम्-यज्ञनी भिक्षामांथी नीxणे , तावेद