________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
दध्ना तु मधुसंपृक्तं, मधुपर्क महोदयः । sवित्री तु होमकुण्ड, हेव्यपाकः पुनश्वरुः ||८३३||
२
अमृतं यज्ञशेषे स्याद्, विघसो भुक्तशेषके, ।
२३०
·
यज्ञान्तोऽवभृथः पू, वोप्यादीष्टं मखक्रिया ॥ ८३४ ॥
इष्टापूर्त्त तदुभयं बर्हिर्मुष्टिस्तु विष्टरः ।
अग्निहोत्र्यग्निचिच्चाऽऽहिताग्नावर्थाग्निरक्षणम् ||८३५||
પાણીમાં દહીં નાખતાં જે કોકડાં કાકડાં થઇ જાય છે તે આમિક્ષા. ॥ ८३१ ॥ हव्यम् - अग्नि द्वारा देवतामने आापवा योग्य मोहन (लात ). कव्यम् - श्राह्मशु द्वारा पिता व्यायवा योग्य मोहन पृषदाज्यम्, (दध्याज्यम् ) पृषातकः [दधिप्राज्यम् शि० ७२ ] मे २-६हीं मिश्र धी. ॥८३२॥ मधुपर्कम्, महोदयः मे २ - हुडी साथै मिश्रण अरे भध. हवित्रो, होमकुण्डम् मे २ - होम खानो मुंड. हव्यपाकः, चरुः ( ५. ) मे २ - डव्यान्न, होमने भाटे रांधेनुं मन्न होभनं अन्न रांधवानु पात्र ॥ ८33 ॥ अमृतम्, यज्ञशेषः मे २यज्ञ रतां येषु द्रव्य. विघसः, भुक्तशेषकः मे २ - यज्ञभां जातां वधेषु यज्ञान्तः, अवभृथः मे २ - यज्ञनी समाप्ति समये माडी रहे अर्भ, यज्ञान्ते स्नान ४ ते. पूर्त्तम् (पु. न. ), -वाद, वा, तणाव, દેવાલય વગેરે આંધવાનું કર્યું, અન્ન આપવાનું પુણ્ય दुर्भ इष्टम्, मखक्रिया भे २-यज्ञ वगेरे ॥ ८४ ॥ इष्टापूर्त्तम्- यज्ञ भने वाव, वा वगेरे मने उशवना बहिर्मुष्टिः (स्त्री.), विष्टरः ( पु. न . ) मे २-हर्मनी भूही, हर्लनु रेमे लतनुं व्यासन अग्निहोत्री 'इन्' (पु.), अग्निचित् (पु.), आहिताग्निः (अग्न्याहितः शि० ७२ ] मे उ-अग्निहोत्री, वेहमंत्रथी भेगे अग्निनो संसार री