________________
अभिधानचिन्तामणो मर्त्यकाण्डः ३
२३१ अग्न्याधानमग्निहोत्रं, दवीं तु घृतलेखनी । | होमाग्निस्तु महाज्यालो, महावीरः प्रवर्गवत् ।।८३६॥ होमधूमस्तु निगणो, होमभस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचमनं, घारसेको तु सेचने ॥८३७।। ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः पाठे, स्याद् ब्रह्माञ्जलिरजलिः ॥८३८॥ पाठे तु सुखनिष्क्रान्ता, विग्रुषो ब्रह्मबिन्दवः । साकल्यवचनं पारायणं कल्पे विधिक्रमौ ॥८३९॥
भनि घरभा । ये हाय ते. आग्नरक्षणम् ।। ८3५॥, अग्न्याधानम् , अग्निहोत्रम् मे 3-भत्रपूर्व मनिनु स्थापन, मनिडात्र. दर्वी-दविः, घृतलेखनी से २-घी मवानी ४9ी, याटुडी. होमाग्निः (पु.), महाज्वालः, महावीरः, प्रवर्गः स ४-मने भाटेने मनि, यज्ञानि. ॥ ८38 ) होमधूमः, निगणः मे २-मनो धूमा।. होममम 'न्' ( न. ), वैष्टुतम् से २ भनी २१५. उपस्पर्श, आचमनम् मे २-मायमन, वेढीत मत्रपू पाया भुमको. रेने। २५२४२३.. घारः, सेकः, सेचनम् मे 3-बी वगेरेथी मनिनु सियन. ॥८3७॥ ब्रह्मासनम् , ध्यानयोगासनम् मे २-६यान अने यो। ४२१। भाटनु सासन. ब्रह्मवर्चलम् , वृत्ताध्ययनद्धिः स २त५, स्वाध्यायाहिथी उत्पन्न थये ते४. ब्रह्माजलिः (पु.)वेढ५४ ४२ती मते ४२सी मसि .॥ ८3८॥ ब्रह्मबिन्दवः (.१.)वेढ५४ मासती वमते भुसमांयी नीmu arAH (थू). साक. ल्यवचनम् , पारायणम् , मे २--यनी माहिया मत सुधा मावृत्ति