________________
२३२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मूलेऽङ्गुष्ठस्य स्याद् ब्राह्म, तीर्थ कार्य कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्दैवतं त्वङ्गुलीमुखे ॥८४०॥ ब्रह्मत्वं तु ब्रह्मभूयं, ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥८४१॥ संस्कारपूर्वग्रहणं, स्यात् स्वाध्यायः पुनर्जपः । औपवस्त्रं तूपवासः, कृच्छु सान्तपनादिकम् ॥८४२॥ ४२वी ते. कल्पः, विधिः (पु.), क्रमः से 3-४६५, माया२. ॥ ८3८॥ ब्राह्मम्-मयूlना भू॥३५ ब्राझ तीय), All भूगनु नाम. શયમ કનિષ્ઠા અને અનામિફા એ બે આંગળીઓના મૂળસ્થાન રૂપે પ્રજાપતિ તીર્થ, કનિષ્ઠા અને અનામિકા એ બે આંગળીઓના મૂળનું नाम. पित्र्यम्-तनी मने मयूठाना भू॥३५ तीथ, तनी मने महान। मध्यनु नाम... देवतम्-मागणीमाना ARA मा ३५ तीथ, मागणीमाना सभागनु नाम. [सौम्यम्-अथना मध्यमा ३५.ताथ, श० १५३] ॥८४०॥ ब्रह्मत्वम् , ब्रह्मभूयम् , ब्रह्मसायु. ज्यम् से , शुद्ध तन्य २५३पनी प्राप्ति, व प्रीang, देवल्यम्, देवभूयम् , देवसायुज्यम् से 3-हेवपा. (मूर्खनम्, मूर्खभूयम् , मूर्खसायुज्यम् से ३-भूपिणन Awal angat.) उपाकरणम्-पान मा श्रुतिनुसार पूर्व अड ४२. ॥४१॥ स्वाध्यायः, जपः थे २-वेनु मध्ययन. औपवस्त्रम् , उपवासः .(. न, ), [औपथस्तम् , उपवस्त्रम् .२० ७3] 22 २-4वास. कृल्छम् ( ५. न.), सान्तपनम् (चान्द्रायणम् वर्ग२.) मे २-पापने नाश ४२नार तविशेष. ॥ ८४२ ॥ प्रायः 'सू(५. न.),