________________
२३३
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ प्रायः संन्यास्यनशने, नियमः पुण्यकं व्रतम् । चरित्रं चरिताचारौ, चारित्रचरणे अपि ॥८४३॥ वृत्तं शीलं च सर्वैनोध्वंसि जप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसङ्ग्रहाः ॥८४४॥ उपवीतं यज्ञसूत्रं, प्रोद्धृते दक्षिणे करे। प्राचीनावीतमन्यस्मिन् , निवीतं कण्ठलम्बितम् ॥८४५॥ प्राचेतसस्तु वाल्मीकिवल्मीककुशिनौ कविः । मैत्रावरुणवाल्मीको, वेदव्यासस्तु माठरः ॥८४६॥ सन्यासीनु मनशन, मधु त्या परीने भ२९ पाम. नियमः, पुण्यकम् , व्रतम् (पु... न.), [तपः सू' ( 1 ) शे० १५3] से
नियम, ऋत. चरित्रम् , चरितम् , आचारः, चारित्रम् , चरणम् ॥ ८४३ ॥, वृत्तम् , शीलम् , (५..न.) से ७-शुद्ध मायार, शियस, यारित्र. अघमर्षणम् (त्रि.) सर्व पापना क्षय माटे ४५॥ योग्य मात्र, सब पा५ ।। ४२नारे। ०१५. पादग्रहणम् , अभिवादनम् , उपसङग्रहः २ 3-५गमा ५७, (बहन-नम:४१२). ॥ ८४४॥ उपवीतम् (पृ.न.) यज्ञसूत्रम्-यज्ञोपवीतम् [ब्रह्मसूत्रम् , पविप्रम्, २० ७3] मे २-४ मा पसे धारण ४२सी ना. आवीतम्-प्राचीनावीतम्-3141 A G५२ धारण ४२वी ना. निवी. तम्-मां भावानी पेठे परेसी नो. ॥ ८४५॥ प्राचेतसः, वाल्मीकिः, वल्मीकः, कुशो 'इन्' (पु.), कविः । पु.), मैत्रावरुणः, वाल्मीकः [ आदिकविः, मैत्रावरुणिः शि० ७४] ये ७पाभी. ऋषि. वेदव्यासः, माठरः॥ ८४६ ॥, द्वैपायनः, पाराशर्यः;