________________
२३४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ द्वैपायनः पाराशर्यः, कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती, वासवी गन्धकालिका ।।८४७॥ योजनगन्धा दाशेयी, शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्, भार्गयो रेणुकासुतः ।।८४८॥ नारदस्तु देवब्रह्मा, पिशुनः कलिकारकः । वशिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती ॥८४९॥ त्रिशङ्कयाजी गाधेया, विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः, शतानन्दस्तु गौतमः ॥८५०॥ कानीनः, बादरायणः, व्यासः मे ७-व्यास ४५. सत्यवती, वासयो, गन्धकालिका ॥ ८४७ ॥, योजनगन्धा, दाशेयो, शालङ्कायनजा [गन्धवती, मत्स्योदरी शे० १५४] से 6-यास ऋषिनी भाता. जामदग्न्यः, रामः, भार्गव , रेणुकासुतः-रेणुके यः [ पशुगमः-परशुरामः शि० ७४] थे ४-महमिनो पुत्र, ५२शुराम. ॥ ८४८ ॥ नारदः, देवब्रह्मा 'अन्' (५.), पिशुनः, कलकारकः ये ४ना२४ ऋषि. वशिष्ठः, अरुन्धतोजानिः (Y, ) मे २-13 पि. अक्षमाला, अरुन्धती ये २ -२५२-५ती, पशिनी पनी. ॥ ८४८ ॥ त्रिशङ्खयाजी 'इन्' (पु.), गाधेयः-गाधिनन्दनः, विश्वामित्रः, कौशिकः से ४-विश्वामित्र. कुशारणिः ( ५.), दुर्वासाः 'स्' (५.) मे २-दुर्वासा ऋ५. शतानन्दः, गौतमः मे २-गौतम *पि. ॥८५०॥