________________
२
.
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २२३ परा-पर्यभितो भूतो, जितो भग्नः पराजितः । पलायितस्तु नष्टः स्याद्, गृहीतदिक तिरोहितः ॥८०५॥ जिताहवो जितकाशी, 'प्रस्कन्नपतितौ समौ । चारः कारा गुप्तौ बन्यां, ग्रहकः प्रोपतो ग्रहः ॥८०६॥ चातुवये द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥८०७॥ चत्वार आश्रमास्तत्र, वर्णी स्याद् ब्रह्मचारिणि । ज्येष्ठाश्रमी गृहमेधी, गृहस्थः स्नातको गृही ॥८०८॥ ॥८०४॥ पराभूतः, परिभूतः, अभिभूतः, जितः, भग्नः, पराजितः मे ६-२तो. पलायितः, नष्टः, गृहीतदिक् 'शू' (वि.), तिरोहितः से ४-५सायन उरी आयती, नासी गया. ॥८०५॥ जिताहवः, जितकाशी 'इन्' (वि.) मे २-' भा ती गये. प्रस्कन्नः, पतितः, ये २-पतित-पडेटा. चारः, कारा, गुप्तिः (स्त्री.), [चारकः शि० ७१] से 3--0स, मार्नु. बन्दीः , ग्रहकः, प्रग्रहः, उपग्रहः मे ४-ॐही, महीवान. ॥८०६॥ चातुर्वर्ण्यम्-ब्राह्मण, क्षत्रिय, वैश्य भने शूद्र मेयारे १ नो समुदाय. आश्रमाः (५. न.) ब्रह्मयारी, डी, वानप्रस्थ मने लिक्षु ये ४-माश्रम। छे. ॥८०७॥ ब्रह्मचारी 'इन्' (५.), वर्णी 'इन्' (.) मे २-५७ ब्रह्मन्यय पाश्रम. ज्येष्ठाश्रमी 'इन्' (पु.), गृहमेधी 'इन्' (५.), गृहस्थः , स्नातकः, गृही 'इन्' (.) ५-मीन २२ माश्रम. ॥८०८॥ वैखानसः, वानप्रस्थः