________________
४
.
२२२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तद् रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । . नियुद्धभूरक्षवाटो, मोहो मूर्छा च कश्मलम् ॥८०१॥ वृत्ते भाविनि वा युद्धे, पानं स्याद् वीरपाणकम् । पलायनमपयानं, संदावद्रवविद्रवाः ॥८०२॥ अपक्रमः समुत्प्रेभ्यो, द्रावोऽथ विजयो जयः । पराजयो रणे भङ्गो, डमरे डिम्बविप्लवौ ॥८०३॥ वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया । । बलात्कारस्तु प्रसभ, हठोऽथ स्खलित छलम् ॥८०४॥ (स्त्री.), अभ्यासादनम् [अवस्कन्दः शि० ७०] मे४-धा3, ७८१४५८थी ४४मछाप भावते. ॥८००॥ सौप्तिकम-रात्रिमा थये ४५टी २ाभ, सूतेमा सैन्य ७५२ मा भए] ४२ते. वीराशंसनम् , वीराशंसनी, आजिभीष्मभूः, से २-(म सा२ थवाथी) लय ४२ युद्ध भूमि. नियुद्धभूः, अक्षवाटः थे २-भासयुद्धनी ४॥, समा31. मोहः, मूर्छा, कश्मलम् मे 3-भूी. ॥८०१॥ वीरपाणकम्वीरपाणम् या मथवा भावी युद्धमा थतु महिरापान. पलायनम, अपयानम्, संदावः, द्रवः, विद्रवः ॥८०२॥, अपक्रमः, सद्रायः उद्मावः, प्रद्रावः [नशनम् २० ७०] मे -५सायन-नासी : विजयः, जयः स २-विनय. पराजयः-२६मा डा. डमरः, डिम्ब विप्लवः [शृगाली शे० १५3] मे 3-बूट, मोटो slorयो, अपद्रव, प्रत्य. ॥८०॥ वैरनिर्यातनम् , वैरशुद्धिः (स्त्री.), वैरप्रतिक्रिया में 3-वेरने। मो. बलात्कारः, प्रसभम् (पु. न.), हठः ये 3-441 १२. सम. स्खलितम्, छलम् थे २-भागथी यक्षित थ, 8us.